________________
१०२
हवइ दुरियसंती पत्तहे नस्थिभंती स दिशतु शिवकेरी वट्टडी.संतिनाहो ॥ ७ ॥
(अपभ्रंशः) ॥ इति श्रीशान्तिनाथस्तवः ॥
श्रीनेमिनिजिनस्तवः।
पारावारसमानसंमृतिसमुत्ताराय नारायणः
सेवासूर्यचरीकरी दृढतरी तुल्यांस यस्यादरी । देवानामपि देवता स परमब्रह्मस्वरूपः प्रभुः शब्दब्रह्मविदाऽप्यगम्यमहिमा नेमीश्वरः पातु वः॥ १॥
(संस्कृतम्) मेरुव्वत्तममाणवुव्वणिवईप्पासायचित्तं व वा
सुग्गामुव्वणरायणुव्ववणिणं गेहुव्ववा........। उजाणुव्व सुवण्णभासुरतरो वाणीविलासो जए - जस्से सो सहए सुहं दिसउ मे सो मितित्थंकरो ॥२॥
(प्राकृतम्) जेणं बंभसदक्कदुप्पभिदिणो सव्वे सुरा णिजिदा
ईसो जेण हराविदो पदिदिणं अट्ट उमाअग्गदो। जेणे ज्झाणहुदासणंमि मदणो सोवि क्खयं पाविदो सो नेमी सिवदायगो भवदु मे देवाहिदेवो सदा ॥ ३ ॥
(शौरसेनी) शुक्लज्झाणदवानलेण शयले कम्भिधणे जालिदे
तद्रूमेण युदेव्वकय्यलयुदी राजीमदीवलहे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org