________________
९७
९९
१००
१०२
"
१०५
क्रमः स्तुत्यनाम. स्तोत्रादिप्रतीकं. कर्तृनाम. पृष्ठं. २५ श्रीपाश्र्वजिनस्तवः। श्रीअर्बुदाद्रिमुकुट श्रीजीराप- रत्नशेखरसूरिः ७३ २६ श्रीपार्थजिनाष्टकम् । सुरदानवमर्त्यमुनीन्द्रनतं उत्तमसागरशिष्यः ७४ २७ श्रीवीरजिनस्तवनम् । महानन्दशुद्धाश्रितं देवदेवं बालचन्द्रः ७५ २८. वीरस्तोत्रम् । : श्रीसिद्धार्थनरेन्द्रवंशकमला सोमतिलकसूरिः ७६ २९ वीरस्तोत्रम् ।
स्वस्ति श्रीपरिषेव्यमाणचरण विजयसागरगणिः ८२ ३० वीरजिनस्तवनम् ।। विश्वश्रीद्ध ! रजश्छिदे कुलमण्डनसूरिः ८७ ३१ वीरस्तवनम् ।
चित्रैः स्तोष्ये जिनं वीरं जिनप्रमसूरिः ९२ ३२ श्रीपञ्चतीथिंजिनस्तवनम्। शुक्नुध्यानसुधारसेन निमृतः निर्नामकम्' ३३ षड्भाषामयानि जिनपञ्च० श्रीणां प्रीणातु दानैः सोमसुन्दरसूरिः ३४ श्रीशान्तिजिनस्तवनम् । श्रीमान् शान्तिजिनः ३५ श्रीने मिजिनस्तवः। पारावारसमानसंसृतिसमु ३६ श्रीपार्श्वजिनस्तवः। भक्तिव्यक्तिप्रणमदमरस्वर्ण
१०३ ३७ श्रीवीरजिनस्तवः। विद्यानां जन्मकन्दस्त्रिभुवन ३८ चतुर्विंशतिजिनस्तवनम् । अमरगिरिगरीयो मारुदेवीय रत्नशेखरसूरिः १०७ ३९ चतुर्विशतिजिनस्तवनम्। जिन ! श्रीनाभिजात ! त्वां सोमतिलकसूरिः ११४ ४० चतुर्विंशतिजिनस्तकः। यन्नामाभिसमापिताखिलवि कुलप्रभकविः ११६ ४१ चतुर्विंशतिजिनस्तवः। श्रीनामेयोपमानोनरहित धर्मशेखरगणिः १२१ ४२ श्रीशाश्वतजिनस्तवनम् । सिरिउसहवद्धमाणं चंदाणण देवेन्द्रसूरिः ४३ श्रीचक्रेश्वरीदेवीस्तुतिः।। श्रीचक्रे ! चक्रमीमे ! ललित निर्नामकम् १४१ ४४ अम्बिकास्तवनम् । पुण्ये गिरीशशिरसि प्रथिताव वस्तुपालकविः १४३ ४५ पुनरम्बिकास्तवनम् ।। देवगन्धर्व विद्याधरैर्वन्दिते जिनेश्वरसूरिः १४४
द्वितीय भागः। ४६ चतुर्विंशतिजिनस्तुतयः विनतवासवभूपतिमण्डलीमु मुनिशेखरसूरिः १४६ ४७ चतुर्विशतिजिनस्तोत्रम्। ऋषभनम्रसुरासुरशेखरप्रपत जिनप्रभसूरिः १४९ ४८ चतुर्विशतिजिनस्तुतयः। मानन्दसुन्दरपुरन्दरनम्र निर्नामकम् १५१ ४९ चतुर्विंशतिजिनस्तवनम् । सकलमङ्गलभूरुहजीवनं देवरलसूरिः १५७ ५० चतुर्विंशतिकास्तवनम्। जस्सासी चवणं चउत्थिदिव धर्मविधानः १६०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org