________________
विश्वांशो! रच्यपमाङ्क लसदय सदा देव नव्यामरीणां
विश्वाशोऽरुच्य पद्माङ्कल सदय सदादेव नव्यामरीणाम् । तारायानामद त्वाप्त समयमतमारक्त पद्मप्रमोमा
ताराया नाम दत्वाप्तसमयमतमा रक्तपद्मप्रभो मा॥६॥
वा । नास्ति नयो नीतिरस्येत्यनयं तदेव तापदं जन्तुसन्तापकारकं, तथा ना. स्त्ययो भाग्यमस्येत्यनयमत एवाऽताया अलक्ष्म्याः पदं स्थानम् । त्वं कीहक् ? हेमया शोभया वर श्रेष्ठ ! अकं दुःखं हन्ता हननशीलोऽरन्ता अरागत्वादक्रीउकः. नास्ति व्याधी रोगोऽस्येत्यव्याधिस्तथाऽहन्ता जन्तुरक्षकः । यद्वा हन्तेलाश्वर्येऽरमत्यर्थ शीघ्रं या, तासदः क्षयदः, कस्य ? अनीतेरन्यायस्य, कस्याम् ? उयां गुया भुवि, अत एव नवस्तरुणो यो रविः सूर्यस्तद्वद्भा प्रभाऽस्येति नव०, विगताऽऽधिरस्येति व्याधिः तापदं चेत्यत्राऽमा अ (१) मोत्यनेनाऽमा सहाडस्मदो मादेशः । ननु अकं हन्तेत्यत्र कर्मणिषष्ठी प्रामोति कथं द्वितीया ? मैवम् , सुनुदन्तेत्यनेन षष्ठीनिषेधादिति ॥ ५॥ हे विश्वांशो भुवनसूर्य! रुच्यं मनोज्ञं पद्ममङ्के लाञ्छनेऽस्येति हे रुच्य० ! लसदयो भाग्यमस्येति हे ल० ! सदा शश्वत् हे देव! हे नव्यानां भव्यानाममरीणां सुन्दरीणां विश्वाः संपूर्णा अंशवः कान्तयोऽस्येति हे वि० ! हे कल मनोज्ञ ! हे सदय दयापर ! सत् शोभन आदिरुत्पत्तिहेतुरस्येति हे स. ! हे तार श्रीद ! नास्ति यानं वाहनमस्येति हेऽयान ! नास्ति मदोऽस्येति हेऽमद ! तुः पुनरर्थेऽवधारणे वा, हे आप्त! वीतराग! हे समाः सम्पूर्णा यमतमाः प्रकृष्टव्रतानि तेरवारक आसक्ता हे पद्मप्रभ । हे उमया कीा तारा मनोज्ञा आसमन्तात् या श्रीरस्येति हे आय ! यद्वा उमया तारया लाभोऽस्येति उमैव तारं रूप्यं तस्याऽऽयोऽस्येति हे उमा० ! नास्त्यामोऽस्येति हेऽनाम ! हे रुच्य अभिलषणीय । नव्यामपूर्वामरीणामहिनां पद्मां लक्ष्मी मा मां दत्वा वितीर्य अव रक्षेति कथमित्याह-आप्तो लब्धसमयागमो यत्राऽस्त्येत्येवं यथा स्याद्, यद्वा मां कीदृशम् ! आप्तः समयो येन तम्, त्वं कीदृग् ? नास्ति तमोऽज्ञानमस्येत्यतमाः, तथा रक्तोऽरुणो यः पद्ममणिस्तद्वद्भाऽस्येति रक्तपद्मप्रभ ! 'अभ्वादेरत्वसः सौ'. इत्यनेन दीर्घत्वे सेरुत्वे रोरेऽनुगिति रोर्नु कि अतमा रतेति ॥ ६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org