________________
१४२
वनक्रोधे! सुभीमे ! शशधरधवले! भ्रामयन्ती सुचक्रं
रॉरौं रौंहः कराले ! भगवति ! वरदे ! रुद्रनेत्रे! सुकान्ते !। आँ इँ ॐ भीषयन्ती त्रिभुवनमखिलं तत्त्वतेजःप्रकाशि
क्षा क्षी हूं क्षोभयन्ती विषमविषयुते! पाहि मां देवि ! चक्रे ! ४ ॐ हाँ हूँ ह्रः सहर्ष हरहसितसिते चक्रसङ्काशबीजे !
हाँ हाँ है(हः)क्षीरवणे ! कुवलयनयने ! विद्रवं द्रावयन्ती । ॐ हौँ हः क्षः त्रिलोकीममृतजरजरैर्वारणैः प्लावयन्ती ___ ज्वाँ ज्वाँ ज्वाँ सत्त्ववीजे! प्रलयविषयुते पाहि मां देवि! चक्रे ! ५ आँ आँ आँ हाँ युगान्ते प्रलयदिनकरे कारकोटिप्रतापे !
चक्राणि भ्रामयन्ती विमलवरभुजे पद्ममेकं फलं च । सञ्चक्रे कुङ्कमाङ्गैर्विधृतविनिरुहं तीक्ष्णरौद्रप्रचण्डे __ हाँ हाँ हाँकारकारीरमरगणतवो(?) पाहि मां देवि! चक्रे! ६ आँ श्रीँ श्रृं श्रः सवृत्तिस्त्रिभुवनमहिते नादबिन्दुत्रिनेत्रे
वं वं वं वज्रहस्ते ललललललिते नीलशोनीलकोषे । चं चं चं चक्रधारी चलचलकलिते नूपुरालीढलोले __त्वं लक्ष्मी श्रीसुकीर्ति सुरवरविनते पाहि मां देवि ! चक्रे ! ७
हाँ हाँ हूँकारमत्रे कलिमलमथने तुष्टिवश्याधिकारे . हाँ हाँ हूँ यः प्रघोषे प्रलययुगपटाजेयशब्दप्रणादे । याँ याँ याँ क्रोधमूर्ते ! ज्वलज्वलज्वलिते ज्वालसंज्वाललीढे आँ ई ॐ अःप्रघोषे प्रकटितदशने पाहि मां देवि! चक्रे ! ॥८॥
॥ इति श्रीचक्रेश्वरीदेवीस्तुतिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org