________________
१७३ यदधिकृतभवारिसंसनः श्रीभवारिः
प्रशमसुखरिवारिः प्रोन्नमदानवारिः ॥ ३ ॥ अकृतशुभनिवारं योऽस्तरागादिवारं
सुविनतमघवाऽरं संवरोद्भः सुवारम् । मदनदहनवारं दालितान्तर्भवारं
नमत सपरिवारं तं जिनं सर्ववारम् ॥ ४ ॥ तव जिन ! सुमते न प्रत्यहं तन्यते न __स्तुतिरिति सुमते नक्रुत्तमो निष्कृतेन । यदिह जगति तेन द्राग् मया सम्मतेन
ध्रुवमिह दुरितेन श्रीभवाव्यंहितेन ॥५॥ परिहृतनृपपद्म ! श्रीजिनाधीश ! पद्म__ प्रभ ! शदरण! पद्मद्युत्तपोहंसपद्म। त्वदखिलभविपद्मवातसम्बोधपद्म!
स्वजनगतविपद्म येतु शर्माङ्कपद्म! ॥६॥ दुरितमभिगमोऽहंपूर्विकाचक्रमोहंत्यसमतमशमोहं कारयद्यः समोहम् ।
.
.
• पभ.
गजबन्धभुव्यपि' इति, शिखरी वृक्षः 'अनतो लुप्' दानवारयो देवाः, अत्र अरिशब्दप्रयोगोऽर्थान्तरे बहुशोऽपि न दुछु ॥३॥ शुभानि वारयतीति सुखेन वार्यते सुवार जलम् , दुलण उत्क्षेपे, अरिसमूहम् , सर्वकालम् , ॥ ४ ॥ मया इति सम्बन्धः। इति वक्ष्यमाणप्रकारेण निष्करणं निष्कृतं निरासस्तस्मिन् इन सूर्य ! सर्वसाधारणत्वादभीष्टेन मैत्र्यादिभावनान्वितत्वात् ॥५॥ नृपपद्मा राज्यलक्ष्मीः, पदैकदेशे पदसमुदायोपचारात्, पद्मरागमणिवद् द्युतिः तपसां निधिविशेषः हंसः श्रेष्ठः इत्यनेकार्थः, पद्मः खजनः सूर्यः तृतीयस्य इति मिलित्वा दस्य नो न खत्प्रभावात् ॥ ६॥ गजपतिः पूर्वोत्तरभागयोरेकाक्षरत्वेपि यमकत्वाद्यति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org