________________
काचिदुर्भगभामिनीह भगवंस्त्यक्ताऽपि भा सदा
त्वामाराध्य सुवर्णसोदररुची रम्भेव रूपश्रिया । जाता सा स्वगृहं गता पतिरथो तस्या रमागादियं मद्भाग्यादिति तत्पदोनिपतितः कैर्नाम नाऽहस्यत? १२
(हास्यः) दृष्ट्वाऽखैरतिभीषणान नृपनरान् सर्वाङ्गकम्पाकुला
ऽनाच्छाद्याऽऽत्मशिशूनसूनव जिनेत्याक्रन्दतो मूर्च्छतः। नानापक्षिपशून् निरीक्ष्य भगवन् ! जाता कृपा ते तथा मुक्त्वा तानपरेऽङ्गिनोऽपि भवता दुःखाद्यथा मोचिताः १३
(करुणा) दोर्दण्डात्तगदाभिचूर्णितबृहन्मातङ्गकुम्भोच्छल
द्रक्तस्रोतसि खड्गलूनसुभटोद्यन्मुण्डचण्डावनौ । नृत्यन्नव्यकबन्धभीषणतरे शस्त्राभिघातोद्धरे __ युद्धे ते स्मरणाद् वृणोति विजयश्रीः प्राणिनं देव ! सा १४
(रौद्रः) सर्वे स्थावरजङ्गमात्रिभुवनान्तर्वर्तिनो जन्तवः ___ स्युः सौख्यैकमया मया यदि समाविर्भाव्यते शासनम् । ध्यात्वेत्थं गुरुगर्जितेभतुरगश्रेणी मणीबन्धुरं तद्राज्यं भगवन् ! जरत्तृणमिव त्यक्त्वा त्वयात्तं व्रतम् १५
(धर्मवीरः) नानाप्रकारमणिमौक्तिकहाटकानां
कोटीर्यथेष्टमनृणीकृतविश्वविश्वः । अर्थिब्रजे त्वयि वदत्यविराममेव जज्ञे सदैव धनदोऽपि मदोज्झितः साक् ॥ १६ ॥
( दानवीरः) स्तो. स. २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org