________________
१७८
विहितशिवनिवासः प्रत्तमोहप्रवासः
स मन इह भवासः सुव्रतो मेऽध्यवासः॥ २० ॥ समनमयत बालः शात्रवार् योऽत्रबालः
प्रकृतिरसितबालः स्रस्तरुक्चक्रवालः । जयतु नमिरबालः सोऽधरास्तप्रवाल:
स्वमितविजितबालः पुण्यवयालवालः ॥ २१ ॥ जितमुद नम नेमे नानिशं नाथ ! नेमे !
निरुपमशमनेमे ! येन तुभ्यं विनेमे । निकृतिजलधिनेमेः सीरमोहद्रुमेने ___ प्रणिद्धति न नेमे तं परा अप्यनेमे ॥ २२ ॥ अहिपतिवृतपार्श्व छिन्नसम्मोहपार्श्व
दुरितहरणपार्श्व संनमद्यक्षपार्श्वम् ।
वस' इत्यनाधारेऽपि द्वितीया, भवं अस्यति क्षिपतीति, ध्यानवशान्मम मनसि स्थितः ॥ २० ॥ समयामास योलः वा यदार्षम्-'पणया पद्धति निवादंसि अमिझे जिणम्मि भणन'मिति, अपरिमितत्वात् श्यामकुन्तलः, रोगसमूहः, अपगतजाड्यः खमिति । न विजितो वालो हीबेरापरपर्यायो येन ॥२१॥ अहलक्ष्मी. नायक ! निरुपमशमिषु नेमिरिव नेमिः सीमाग्रं, अथ चक्रधारार्थस्यैव नेमिशब्दस्योपचारात् सीमार्थत्वम् , यद्वा कीदृशाय तुभ्यम् , निरुपमशमनेमे इतिमयोऽर्थेऽव्ययम् , यदुक्तं वामनालङ्कारवृत्तौ–नेमेशब्दी निपातेषु त्वया मया इत्येतस्मिन्नर्थे । येनमयेति, माया अम्भोधिमेखलायाः पृथिव्या सीराध्ययन्ति, द्वौ नौ प्रकृतार्थों पराश्चैरिणैः (१) परतीर्थिका वा परा इति नवभ्यः पूर्वेभ्यः बालसइ अनेमे संपूर्णा ॥ २२ ॥ छद्मस्थावस्थायां धरणेन्द्रेण निजभोगेन वेष्टितपार्श्व, छिन्नं विश्वव्यामोहक्षयान्मयोऽपायो येन तम्, यदभिधानचिन्तामणिवृत्तिः-पार्शमनृजुरुपाय इति सन्निधिहितसेवापरदेवानुभावाद्विघ्नविघातकृत् पर्यन्तभुवं, इह यक्षऋक्षशब्दस्य विशेषणत्वेन विवक्षितत्वात् कर्मधारयः। उ ईश्वरस्तस्य समीपं, उरीश्वर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org