________________
तनुते यन्नतिं जम्भजिद्राजी मुदिता द्रुतम् । तं स्तुवे वीततन्द्रोजिभयं भावेन भास्वता ॥ २ ॥
(मुशलम्) ततयास्तमृणां मुक्त्यै या नीरुंक्तनवे नता। तोरभाभार तापास से पाताक्षर रक्ष ताः ॥ ३ ॥
(शूलम्) ततकष्टावलोलावलीलाढ्य श्रीवैरा रताः।। ताररावश्रुतौ वीर रवीद्धाभ सुरास्तव ॥ ४ ॥
(शङ्खः) तज्ज्ञासदमलेक्ष्वाकुविंशजेयुः शमिंस्तव । वरेण्यानन विश्वेश शरणं सुसुखेच्छवः ॥ ५ ॥
. (श्रीकरी) तशमीश विर्शस्त्वालमवन्दत घेनारव । वधवल्लयां वह्निवद्यो वरिव िवशी वैरः ॥ ६ ॥
(चामरम्) तरणे चिररूढामतमस्सु चरणादरः । रसिकस्तव भूयासं सेवनेऽनल्पमानसः ॥ ७ ॥
(हलम्) १ नुतिः-स्तुतिः। २ आजिः सङ्ग्रामः। ३ मुक्त्यै मोक्षार्थम् । ४ नीरुक् आरोग्यवती तनुर्यस्य तस्मै । : ५ तारो भासां भानां वा भारो यस्य । ६ तापसस्यतीति । ७ स त्वं जगत्प्रसिद्धः । ८ पातेति रक्षकः । ९.हे अक्षर अचलं । १० ताः नृणां ततीः। ११ ततकष्टावलीनां लाकः छेदः स एव तस्य लीला तयाऽऽदयः। १२ श्रिया वरः। १३ रताः रतिमकुर्वन् । १४ रवेरिव इद्धा भा यस्य । १५ तज्ज्ञा विद्वांसः । १६ विशः पुरुषाः । १७ घनस्ये, चारेवो यस्य । १८ वरिवर्हिस भृशं वर्तसे । १९ वरः प्रधानो वशी कृतात्मा । २० चिरोत्पनरोगतमस्सु तरणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org