Book Title: Agam Suttani Satikam Part 12 Suryapragnapti Chandrapragnapati
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
Catalog link: https://jainqq.org/explore/003316/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ नमो नमो निम्मल दंसणस्स आगमवाणि (सटीक) भाग:-१२ :संशोधक सम्पादकश्वः मुनि दीपरतनासागर , Page #2 -------------------------------------------------------------------------- ________________ बालब्रह्मचारी श्री नेमिनाथाय नमः नमो नमो निम्मल दंसणस्स श्री आनंद-क्षमा-ललित-सुशील-सुधर्मसागर गुरूभ्योनमः आगम सुत्ताणि (सटीक) भागः-१२ (१) सूर्यप्रज्ञप्ति-उपाङ्गसूत्रम् | (२) चन्द्रप्रज्ञप्ति-उपाङ्गसूत्रम् -: संशोधकः सम्पादकश्चः :मुनि दीपरत्नसागर ता. १४/४/२००० रविवार २०५६ चैत्र सुद ११ ४५- आगम सुत्ताणि-सटीक मूल्य रू.११०००/ 卐 आगम श्रुत प्रकाशन ॥ --: संपर्क स्थल :“आगम आराधना केन्द्र' शीतलनाथ सोसायटी विभाग-१, फ्लेट नं-१३, ४-थी मंझिल, व्हायसेन्टर, खानपुर, अहमदाबाद (गुजरात) Page #3 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रस्य | १ | सूर्य-प्रज्ञप्ति उपाङ्गसूत्रस्य विषयानुक्रमः | मूलाङ्कः पृष्ठाङ्कः पृष्टाङ्क: १११ ११२ ११८ ११९ १३७ २१] २७ १४. १५४ १५५ ४१ १५५ १५७ | विषयः मूलाङ्कः विषयः प्राभृतं-१ __-४५ प्राभृत प्राभृतं-३ -१ | अरिहन्त वन्दना. मिथिला- | ५ | -४६] प्राभृत प्राभृतं-४ नगर्यादि वर्णनम्, समवसरणं -४७| प्राभृत प्राभृतं-५ गौतम वर्णनम् एवं कथनं -४९ प्राभृत प्राभृतं-६ -१७| प्राभूतानां संख्यादि निर्देशः -५० प्राभृत प्राभृतं-७ -२१ प्राभृत प्राभृत-१ -५१ प्राभृत प्राभृतं-८ -२३ | प्राभृत प्राभृतं-२ -५२/ प्राभृत प्राभृतं-९ -२४ प्राभृत प्राभृतं-३ -५३/ प्राभृत प्राभृतं-१० -२५ | प्राभृत प्राभृतं-४ ३० -५५ प्राभृत प्राभृतं-११ -२७ प्राभृत प्राभृतं-५ --५६/ प्राभृत प्राभृतं-१२ -२८ प्राभृत प्राभृतं-६ ३७ -६० प्राभृत प्राभृतं-१३ -२९ प्राभृत प्राभृतं-७ -६७/ प्राभृत प्राभृतं-१४ | -३० प्राभृत प्राभृतं-८ ४२ -६८ प्राभृत प्राभृत-१५ प्राभृतं-२ -६९| प्राभृत प्राभृतं-१६ -३१ प्राभृत प्राभृतं-१ -७० प्राभृत प्राभृत-१७ -३२ प्राभृत प्राभृत-२ -७१ प्राभृत प्राभृतं-१८ -३३ प्राभृत प्राभृत-३ -७४/ प्राभृत प्राभृतं-१९ | -३४| प्राभृत-३ -८५ प्राभृत प्राभृत-२० -३५ | प्राभृत-४ ७३ -८६, प्राभृत प्राभृतं-२१ -३६ प्राभृत-५ ८३ -९७| प्राभृत प्राभृतं-२२ -३७ प्राभृत-६ -९८ प्राभृतं-११ -३८/ प्राभृतं-७ ९०|-१०६/ प्राभृतं-१२ -३९/ प्राभृत-८ ९१ -१०९ प्राभृतं-१३ -४१ प्राभृत-९ ९९| -११०| प्राभृतं-१४ 0 प्राभृत-१० १०६-११४| प्राभृतं-१५ -४२ प्राभृत प्राभृतं-१ १०६ -११५ प्राभृतं-१६ -४४ प्राभृत प्राभृतं-२ १०७ -११६ प्राभृतं-१७ १५८ १६१ ५६ १६२ १६२ १८६ १८७ २०९ २१४ २४७ २५७ २५९ २७० २७० Page #4 -------------------------------------------------------------------------- ________________ विषयानुक्रमः पृष्ठाङ्कः ३१३ मूलाङ्कः विषयः -१२८ प्राभृतं-१८ -१९३ | प्राभृतं-१९ -२०७/ प्राभृतं-२० पृष्टाङ्क: मूलाङ्कः विषयः २७२/ २०८ उपसंहार गाथा २८२ -२१३/ सूत्रदाने पात्रता ३०२/-२१४/ वीर वन्दना ३१३ ३१४ | २ चन्द्रप्रज्ञप्तिसूत्रस्य- विषयानुक्रमः विषयः पृष्ठाङ्क: ३२० मूलाङ्कः पृष्ठाङ्कः मूलाङ्कः विषयः । प्राभृतं-१ ३१८ -२० मिथिला नगर्यादिवर्णनम्, -१ | वीर स्तुतिः ३१८/ समवसरणं -२ पञ्चपरमेष्ठीवन्दना ३१९/ -२१, गौतमवर्णनं एवं कथनं -३ चन्द्रप्रज्ञप्तिकथनप्रतिज्ञा ३१९/ -२५, प्राभृत प्राभृत-१ -४ | गौतमस्यपृच्छा | ३२० -२१८ शेषाः सर्वा विषयानुक्रमः -१९ प्राभूतानां संख्यादि निर्देशः | ३२०/ | सूर्यप्रज्ञप्तिवत्ज्ञातव्याः ३२० ३२० ३२० नोंध:(१) सूर्यप्रज्ञप्तिः भने चन्द्रप्रज्ञप्तिः नाविषयो - प्राभृतं, प्राभृतप्राभृतं भने प्रतिपतिः તથા મૂતસૂત્રાદ્રિ બધુંજ વર્તમાન કાળે સરખુંજ પ્રાપ્ત થાય છે. चन्द्रप्रज्ञप्तिः भ यार दो त छैनो उपरोत विषयानुक्रमः भां નિર્દેશ કરેલ છે. આરંભમાં કેટલાંક સમાન સૂત્રો છતાં ક્રમ ફેરફાર હોવાને લીધે અહીં विषयानुक्रमः भा.नि. ४३८.छ. प्राभृत प्राभृतं-१ थीछे प्राभृतं-२० सुधापासी समान छ. मात्र या२-यार अनुमो. १५ता 14 छे. तेथी सूर्यप्रज्ञप्ति उपाङ्ग भiri मूलाङ्क: १८ छ त्यो चन्द्रप्रज्ञप्ति उपाङ्ग मां मूलाङ्क २२ छे. मे ४ रीते यांत सुधा या२-यार मूलाङ्क: qयता ४. [४मो समाप्राशन आगमसुत्ताणि- (मूल) भाबने मामी સંપૂર્ણ અલગ-અલગ મુદ્રીત કરાવેલા છે.] Page #5 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् - - - भागः-१२ समाविष्टौ - आगमौ (१) - [१६] सूर्यप्रज्ञप्तिउपाङ्गसूत्रम्-सटीकं (२) - [१७] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रम्-सटीकं Page #6 -------------------------------------------------------------------------- ________________ આર્થિક અનુદાતા -પ.પૂ. માલવભુષણ તપસ્વી આચાર્યદેવ શ્રી નવરત્નસાગર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી શ્રી લાલભાઈ દેવચંદ શાહ તરફથી - નકલ એક. -પ.પૂ. સરળ સ્વભાવી-શ્રીમદ્ ભગવતીસૂત્ર વ્યાખ્યાન પટુ આચાર્યદેવ શ્રી નરદેવસાગરસૂરીશ્વરજી મ.સા. તથા પૂજ્યશ્રીના શિષ્યરત્ન તપસ્વી ગણિવર્યશ્રી ચંદ્રકીર્તિસાગરજી મ.સા.ની પ્રેરણાથી શ્રી પુરુષાદાનીય પાર્શ્વનાથ જે. મૂર્તિ. જૈન સંઘ, દેવકીનંદન સોસાયટી, અમદાવાદ તરફથી નકલ એક. -પ.પૂ. શાસન પ્રભાવક-ક્રિયારાગી આચાર્યદેવશ્રી વિજય ચકચંદ્ર સૂરીશ્વરજી મ.સા.ની પ્રેરણાથી એક સગૃહસ્થ તરફથી નકલ એક. પ.પૂ. સાહિત્યપ્રેમી મુનિરાજ શ્રી સર્વોદય સાગરજી મ.સા.ની પ્રેરણાથી-“અચલગચ્છાધિપતિ પ.પૂ.આ.ભ. શ્રી ગુણસાગરસૂરીશ્વરજી મ.સા.ના શિષ્યરત્ન પ.પૂ. મુનિરાજ શ્રી ચારિત્રરત્નસાગરજી મ. ની ૧૯મી અઠ્ઠાઇ નિમિત્તે-શ્રી ચારિત્રરત્ન ફા.ચે.ટ્રસ્ટ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વી શ્રી મલયાશ્રીજી મ.સા.ના શિષ્યા વ્યવહાર વિચક્ષણા પૂ. સાધ્વી શ્રી હિતજ્ઞાશ્રીજી મ.ની પ્રેરણાથી જૈન આરાધના મંદિર-“જ્ઞાનખાતા” તરફથી નકલ એક. -પ.પૂ. સૌમ્યમૂર્તિ સાધ્વીશ્રી સમ્યગુણાશ્રીજી મ.ની પ્રેરણાથી પ.પૂ. ગુરુમાતા-વાત્સલ્યમૂર્તિ સા. શ્રી રત્નત્રયાશ્રીજી મ.ની પંચમી પુન્યતિથિ નિમિત્તે શ્રીમતી લીલમબેન પ્રાણલાલ પી. દામાણી તરફથી નકલ એક. -પ.પૂ. સ્વનામધન્યા સા. શ્રી સોમ્યગુણાશ્રીજી તથા તેઓના શિષ્યા સા.શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી-૨૦૧૩ના યશસ્વી ચાતુર્માસ નિમિત્તે શ્રી પાર્શ્વપદ્માવતી જૈન સંઘ, પારૂલનગર, અમદાવાદ તરફથી નકલ બે. -પ.પૂ. રત્નસયારાધકા સાધ્વીશ્રી સમ્યગુણાશ્રીજી તથા તેઓશ્રીના શિષ્યા સા. શ્રી સમજ્ઞાશ્રીજીની પ્રેરણાથી સંવત ૨૦૫૪ના નિર્મળ આરાધનામય ચાતુર્માસની સ્મૃતિમાં-ઘાટલોડિયા (પાવાપુરી) જેન જે. મૂર્તિ. સંઘ, અમદાવાદ તરફથી નકલ એક. . Page #7 -------------------------------------------------------------------------- ________________ -પ.પૂ, સાધ્વી શ્રી રત્નત્રયાશ્રીજી મ.ના પરમ વિનેયા સા. શ્રી સૌમ્યગુણાશ્રીજીની પ્રેરણાથી તેઓના સંસારીભાઈશ્રી ઇન્દ્રવદનભાઈ દામાણીના અનુમોદનીય પુરુષાર્થથી “આગમ દીપ-સંપુટ"ના બદલામાં પ્રાપ્ત રકમમાંથી-નકલ ચાર. -પ.પૂ. પ્રશમરસનિમગ્ના સાધ્વી શ્રી પ્રશમશીલાશ્રીજી મ.ની પ્રેરણાથીસમેતશિખર તિર્થી દ્વારિકા પ.પૂ. સાધ્વી શ્રી રંજનશ્રીજી મ.સા.ના શિષ્યા અપ્રતિમ વૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી તત્ શિષ્યા સા. શ્રી નરેન્દ્રશ્રીજી-તતુ શિષ્યા સા. શ્રી પ્રગુણાશ્રીજી મ.ના. આત્મશ્રેયાર્થેઅરિહંત ટાવર, જૈન સંઘ, મુંબઇ તરફથી નકલ એક. -પ.પૂ. આગમોદ્ધારક આચાર્યદેવશ્રી ના સમુદાયવતી પ.પૂજ્ય હૈયાવૃત્યકારિકા સા.શ્રી મલયાશ્રીજી મ.ના શિષ્યા પૂ.સા. શ્રી કૈવલ્યશ્રીજી મ.ના શિષ્યા પૂ.સા.શ્રી ભવ્યાનંદશ્રીજી મ.સા.ના સુશિષ્યા મિષ્ટભાષી સાધ્વીશ્રી પૂર્ણપ્રજ્ઞાશ્રીજી મ. સા. તથા તેમના વિનિત શિષ્યા સા. શ્રી પૂર્ણદર્શિતાશ્રીજી તથા સા. પૂર્ણનંદીતાશ્રીજીની પ્રેરણાથી-સર્વોદય પાર્શ્વનાથ ચેરીટેબલ ટ્રસ્ટ, મુલુન્ડ મુંબઈ તરફથી નકલ એક. -પ.પૂ. વૈયાવૃત્યકારિકા સાધ્વીશ્રી મલયાશ્રીજી મ.ના પ્રશિષ્યા સા. શ્રી ભવ્યાનંદશ્રીજીમ.ના સુવિનિતા સા. શ્રી કલ્પપ્રજ્ઞાશ્રીજી તથા કોકીલકંઠી સા. શ્રી કૈરવપ્રજ્ઞાશજી ની પ્રેરણાથી -મેહુલ સોસાયટી, આરાધનાભવન, સુભાષનગર, વડોદરાની બહેનો તરફથી નકલ એક -શ્રી વિશાશ્રીમાળી તપગચ્છાતિ-જ્ઞાનખાતું, જૈન પાઠશાળા, જામનગર તરફથી નકલ બે. -શ્રી મંગળ પારેખનો ખાંચો-જૈન છે. મૂર્તિ. સંઘ, અમદાવાદ. તરફથી ૨૦૫૪ના ચાતુર્માસ નિમિત્તે નકલ બે. - શ્રી આકોટા જૈન સંઘ, વડોદરાની બહેનો તરફથી નકલ એક. -શ્રીમતી નયનાબેન રમેશચંદ્ર શાહ, વડોદરાની પ્રેરણાથી આગમોના સેટના બદલામાં પ્રાપ્ત રકમમાંથી નકલ પાંચ. શેષ સર્વે રકમ “અમારા”આજ પર્યન્ત પ્રકાશનોના બદલામાં પ્રાપ્ત થયેલી છે. Page #8 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - 119 11 ॥२॥ ॥३॥ ॥ ४ ॥ ॥५॥ नमो नमो निम्मल दंसणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः १६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् (सटीकं) पंचमं उपाङ्गम् मूलसूत्रम् + मलयगिरिआचार्य विरचिता वृत्तिः ) यथास्थितं जगत्सर्वमीक्षते यः प्रतिक्षणम् । श्रीवीराय नमस्तस्मै, भास्वते परमात्मने ॥ श्रुतकेवलिनः सर्वे, विजयन्तां तमश्छिदः । येषां पुरो विभान्ति स्म, खद्योता इव तीर्थिकाः ॥ जयति जिनवचनमनुपममज्ञानतकमःसमूहरविबिम्बम् । शिवसुखफलकल्पतरुं प्रमाणनयभङ्गमबहुलम् ॥ सूर्यप्रज्ञप्तिमहं गुरूपदेशानुसारतः किञ्चित् । विवृणोमि यथाशक्ति स्पष्टं स्वपरोपकाराय ॥ अस्या निर्युक्तिरभूत् पूर्वं श्रीभद्रबाहुसूरिकृता । कलिदोषात् साऽनेशद् व्याचक्षे केवलं सूत्रम् ।। प्राभृतं - १ तत्र तस्यां नगर्यां यस्मिनुद्याने यथा भगवान् गौतमस्वामी भगवतस्त्रिलोकीपतेः श्रीमन्महावीरस्यान्ते सूर्यवक्तव्यतां पृष्टवान् यथा च तस्मै भगवान् व्यागृणाति स्म तथोपदिदर्शयिषुः प्रथमतो नगर्युद्यानाभिधानपुरस्सरं सकलवक्तव्यतोपक्षेपं वक्तुकाम इदमाह मू. (१) नमो अरिहंताणं ॥ ते णं काले णं ते णं समए णं मिथिला नाम नयरी होत्था रिद्धत्थिमियसमिद्धा पमुइतजणजाणवया जाव पासादीया ॥ ४ तीसे णं मिहिलाए नयरीए यहिया उत्तरपुरच्छिमे दिसिभाए एत्थ णं माणिभद्दे नामं चेइए होत्था वण्णओ । तीसे णं मिहिलाए जितसत्तू राया, धारिणी देवी, वण्णओ, ते णं काले णं ते णं समए णं तंमि माणिभद्दे चेइए । सामी समोसढे, परिसा निग्गता, धम्मो कहितो, पडिगया परिसा । जाव राजा जामेव दिसिं पादुब्भूए तामेव दिसिं पडिगते । वृ. 'तेणंकाले 'मित्यादि, त इति प्राकृत शैलीवशात् तस्मिन्निति द्रष्टव्यं, अस्यायमर्थो - यदा भगवान् विहरति स्म तस्मिन् णमिति वाक्यालङ्कारे ध्ष्टश्चान्यत्रापि णंशब्दो वाक्यालङ्कारार्थे यथा 'इमाणं पुढवी' इत्यादाविति, काले अधितावसर्पिणीचतुर्थभागरूपे, अत्रापि णंशब्दो वाक्या Page #9 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-19/ लङ्कारार्थं। 'तेणं समएणं ति समयोऽवसरवाची, तथा च लोके वक्तारो-नाद्याप्येतस्य वक्तव्यस्य समयो वर्तते, किमुक्तं भवति ?-नाद्याप्येतस्य वक्तव्यस्यावसरो वर्तत इति, तस्मिन् समये भगवान् प्रस्तुतां सूर्यवक्तव्यतामचकथत्, तस्मिन् समये मिथिला नाम नगरी अभवत्, नन्विदानीमपि सा नगरी वर्तते ततः कथमुक्तमभवदिति ?, उच्यते, वक्ष्यमाणवर्णकग्रन्थोक्तविभूतिसमन्विता तदैवाभवत् नतु ग्रन्थविधानकाले, एतदपि कथमवसेयमिति चेत् ?, उच्यते, अयं कालोऽवसर्पिणी, अवसर्पिण्यांच प्रतिक्षणं शुभा भावा हानिमुपगच्छन्ति, एतच्च सुप्रतीतं जिनप्रवचनवेदिनां, अतोऽभवदित्युच्यमानं न विरोधभाक्, सम्प्रति अस्या नगर्या वर्णकमाह 'रिद्धस्थिमियसमिद्धा पमुइयजणजाणवया पासाईया०' इति, ऋद्धाः-भवनैः पौरजनैश्चातीव वृद्धिमुपगता 'ऋधूवृद्धा विति वचनास्तिमिता-स्वचक्रपरचक्रतस्करडमरादिसमुत्थभयकल्लोलमालाविवर्जिता समृद्धा-धनधान्यादिविभूतियुक्ता, ततः पदयत्रयस्यापि कर्मधारयः, तथा पमुइयजनजानवय'त्ति प्रमुदिताः-प्रमोदवन्तः प्रमोदहेतुवस्तूनांतत्र सद्भावाज्जनानगरीवास्तव्यालोका जानपदा-जनपदभवास्तत्र प्रयोजनवशादायाताः सन्तोयत्र साप्रमुदितजनजानपदा, यावच्छब्देनौपपातिकग्रन्थप्रतिपादितः समस्तोऽपि वर्णकः ‘आइन्नजणसमूहा (मणुस्सा)' इत्यादिको द्रष्टव्यः, स च ग्रन्थगौरवभयान लिख्यते, केवलं तत एवौपपातिकादवसेयः, कियान् द्रष्टव्य इत्याह–'पासाईया०' इति अत्र एकशब्दोपादानात् प्रासादीया इत्यनेन . पदेन सह पचदचतुष्टयस्य सूचा कृता, तानि च पदान्यमूनि-प्रासादीया दर्शनीया अभिरूपा प्रतिरूपा, तत्र प्रासादेषु भवा प्रासादीया प्रासादबहुला इत्यर्थः, अत एव दर्शनीया-द्रष्टुं योग्या, प्रासादानामतिरमणीयत्वात्, तथा अभिमुखमतीवोक्तरूपं रूपं-आकारो यस्याः साअभिरूपा प्रतिविशिष्टं-असाधारणं रूपं-आकारो यस्याः सा प्रतिरूपा। तीसे णं मिहिलाए नयरीए बहिया उत्तरपुरच्छिमे दिसीभाए एत्थ णं माणिभद्दे नामं चेइए होत्थावण्णओ' इति तस्या मिथिलानगर्या बहिर्यऔत्तरपौरस्त्यः-उत्तरपूर्वारूपो दिग्विभाग ईशानकोण इत्यर्थः, एकारो मागधभाषानुरोधतः प्रथमैकवचनप्रभवः, यथा 'कयरे आगच्छइ दित्तरूवे' इत्यादौ, 'अत्र' अस्मिन् औत्तरपौरस्त्ये दिग्विभागै माणिभद्रमिति नाम चैत्यमभवत्, चितेर्लेप्यादिचयनस्य भावः कर्मवा चैत्यं, तच्च संज्ञाशब्दत्वाद्देवताप्रतिविम्बे प्रसिद्धं, ततस्तदाश्रयभूतंयद्देवताया गृहंतदप्युपचाराच्चैत्यं, तच्चैह व्यन्तरायतनंद्रष्टव्यं, नतु भगवतामर्हतामायतनमिति, 'वण्णओ'ति तस्यापि चैत्यस्य वर्णको वक्तव्यः, स चौपपातिकग्रन्थादवसेयः । 'तीसे णं मिहिलाए' इत्यादि, तस्यां च मिथिलायां नगर्यां जितशत्रुर्नाम राजा, तस्य देवी-समस्तान्तःपुरप्रधाना भार्या सकलगुणधारणाद् धारिणीनाम्नी देवी, ‘वण्णओ'त्ति तस्य राज्ञः तस्याश्च देव्या औपपातिकग्रन्थोक्तो वर्णकोऽभिधातव्यः, 'तेणं काले णं ते णं समए णं तंमि माणिभद्दे चेइए सामी समोसढे, परिसा णिग्गया, धम्मो कहिओ, पडिगया परिसा' तस्मिन् काले तस्मिन् समये तस्मिन् माणिभद्रे चैत्ये। ___सामी समोसढे'त्ति स्वामी जगद्गुरुभगवान् श्रीमहावीरोअर्हन्सर्वज्ञः सर्वदर्शी सप्तहस्त Page #10 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - प्रमाणशरीरोच्छ्रयः समचतुरनसंस्थानो वज्रर्षभनाराचसंहननः कज्जलप्रतिमकालिमोपेतस्निग्धकुञ्चितप्रदक्षिणावर्तमूर्धजः उत्तप्ततपनीयाभिरामकेशान्तकेशभूमिरातपत्राकारोत्तमाङ्गसन्निवेशः परिपूर्णशशाङ्कमण्डलादप्यधिकतरवदनशोभः पद्मोत्पलसुरभिगन्धनिश्वासोवदनविभागप्रमाणसकम्बूपमचारुकन्धरः सिंहशार्दूलवत्परिपूर्णविपुलस्कन्धप्रदेशो महापुरकपाटपृथुलवक्षःस्थलाभोगो यथास्थितलक्षणोपेतः श्रीवृक्षपरिधोपमप्रलम्बबाहुयुगलो रविशशिचक्रसौवस्तिकादिप्रशस्तलक्षणोपेतपाणितलः सुजातपाो झषोदरः सूर्यकरस्पर्शसञ्जातविकोशपद्मोपमनाभिमण्डलः सिंहवत्संवर्तितकटीप्रदेशो निगूढजानुः कुरुविन्दवृत्तजङ्घायुगलः सुप्रतिष्ठितकूर्मचारुचरणतलप्रदेशः अनाश्रवो निर्ममः छिन्नश्रोता निरुपलेपोऽपगतप्रेमरागद्वेषश्चतुस्त्रिंशदतिशयोपेतो देवोपनीतेषु नवसु कनकमलेषु पादन्यासं कुर्वन्नाकाशगतेन धर्मचक्रेण आकाशगतेन छत्रेण आकाशगताभ्यां चामराभ्यामाकाशगतेनातिस्वच्छस्फटिकविशेषमयेन सपादपीठेन सिंहासनेन पुरो देवैः प्रकृष्यमाणेन २ धर्मध्वजेन चतुर्दशभिः श्रमणसहनै षट्त्रिंशत्सङ्खयैरार्यिकासहनै परिवृतो यथास्वकल्पं सुखेन विहरन् यथारूपमवग्रहं गृहीत्वा संयमेन तपसा चाऽऽत्मनं भावयन् समवसृतः, समवरसरणवर्णनं च भगवत औपपातिकग्रन्थादवसेयं । परिसा निग्गय'त्ति मिथिलायानगर्या वास्तव्यो लोकः समस्तोऽपि भगवन्तमागतं श्रुत्वा भगवद्वन्दनार्थं स्वस्वामदाश्रयाद्विनिर्गतइत्यथः, तन्निर्गमश्चैवम्-'तएणंमिहिलाएनयरीए सिंघाडगतियचउक्कचच्चरचउम्मुहमहापहेसु बहुजनो अन्नमन्नस्स एवमाइक्खइ एवं भासेइ एवं पनवेइ एवं परूवेइ-एवं खलु देवाणुप्पिया ! समणे भगवं महावीरे आइगरे जाव सव्वन्नू सव्वदरिसी आगासगएणंछत्तेणंजाव सुहंसुहेणं विहरमाणेइह आगए इह समागएइह समोसढे इहेव महिलाए नयरीए बहिआ माणिभद्दे चेइए अहापडिरूवं उग्गहं ओगिण्हित्ता अरिहा जिने केवली समणगणपरिवुडे संजमेणं तवसा अप्पाणं भावमाणे विहरइ, तं महाफलं खलु देवाणुप्पिया! तहारूवाणं अरहंताणं भगवंताणं नामगोयस्सविसवणयाएकिमंगपुण अभिगमवंदननमंसणपडिपुच्छणपजुवासणयाए?, तं सेयं खलु एगस्सवि आरियस्स धम्मियस्स सुवयणस्स सवणया, किमंग पुण विउलस्स अट्ठस्स गहणयाए?,तं गच्छामोणं देवाणुप्पिया! समणं भगवं महावीरं वंदामो नमंसामो सक्करेमो सम्माणेमो कल्लाणं मंगलं देवयं पञ्जुवासेमो, एयं नो इहभवे परभवे य हियाए सुहाए खमाए निस्सेसाए आनुगामियत्ताए भविस्सइ, तएणं मिहिलाए नयरीए वहवे उग्गा भोगा' इत्याद्यौपपातिकग्रन्थोक्तं सर्वमवसेयं यावत्समस्ताऽपिपर्षत्पर्युपासीना तिष्ठति। .. 'धम्मो कहिओ'त्ति तस्याः पर्षदः पुरतो निशेषजनभाषानुयायिन्या अर्द्धभागधभाषया धर्म उपदिष्टः, स चैवम्--'अस्थि लोए अस्थि जीवा अत्थि अजीवा' इत्यादि, तथा॥१॥ “जह जीवा बझंति मुच्चंती जह य संकिलिस्संति। जह दुक्खाणं अंतं करिति केई अपडिबद्धा ।। ॥२॥ अट्टनियट्टियअचित्ता जह जीवा सागरं भवमुविंति। जह य परिहीनकम्मा सिद्धा सिद्धालयमुर्विति ।। 'तहा आइक्खइ'त्ति ‘जाव राजा जामेव दिसंपाउब्भूए तामेव दिसं पडिगए' इति, अत्र यावच्छब्दादिदमौपपातिकग्रन्थोक्तंद्रष्टव्यं-'तएणंसा महइमहालिया परिसासमणस्स भगवओ महावीरस्सअंतिए धम्म सोच्चानिसम्मा हट्टतुट्ठा समणं भगवंमहावीरंतिक्खुत्तोआयाहिणपयाहिणं Page #11 -------------------------------------------------------------------------- ________________ माता सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-19 करेइ करित्ता वंदइ नमसइ वंदित्ता नमंसित्ता एवं वयासी ___सुयक्खाएणंभंते! निग्गंथे पावयणे, नत्थिय केइ अन्ने समणेवा माहणे वा एरिसंधम्ममाइक्खित्तए, एवं वदित्ता जामेव दिसंपाउब्भूया तामेव दिसंपडिगया, तएणं से जियसत्तू राया समणस्स भगवओ महावीरस्स अंतिए धम्मं सुच्चा निसम्म हठ्ठतुढे जाव हयहियए समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता पसिणाई पुच्छइ पुच्छित्ता अट्ठाई परियाएइ परियाइत्ता उठाए उट्ठाइ, उठाए उद्वित्ता समणंभगवंमहावीरं वंदइ नमसइ, वंदित्ता नमंसित्ता एवं वयासीसुयक्खाए णं भंते ! निग्गंथे पावयणे जाव एरिसं धम्ममाइक्खित्तए, एवं वइत्ता हत्थिं दुरूहइ दुरूहित्ता समणस्स भगवतोमहावीरस्सअंतियाओमाणिभद्दाओचेइयाओपडिनिक्खमइ पडिनिक्खमित्ता जामेव दिसंपाउब्भूए तामेव दिसंपडिगए' इति । इदं च सकलमपि सुगम, नवरं यामेव दिशमवलम्बय, किमुक्तं भवति?-यतो दिशः सकाशात् प्रादुर्भूतः-समवसरणे समागतस्तामेव दिशं प्रतिगतः। मू. (२) ते णं काले णं ते णं समए णं समणस्स भगवतो महावीरस्स जेढे अंतेवासी इंदभूती नामे(ण) अनगारे गोतमेगोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वनरिसहनारायसंघयणे जाव एवं वयासी। वृ. 'तेणं काले णं तेणंसमएणं समणस्स भगवतो महावीरस्सजेढे अंतेवासी इंदभूई नामे अनगारे गोयमे गोत्तेणं सत्तुस्सेहे समचउरंससंठाणसंठिए वारिसहनारायसंघयणे जाव एवं वयासी' इति, तस्मिन् काले तस्मिन्समये, गंशब्दो वाक्यालङ्काराथ, श्रमणस्य भगवतो महावीरस्य ज्येष्ठ इति प्रथमः, अन्तेवासी शिष्यः, अनेन पदद्वयेन तस्य सकलसङ्घाधिपतित्वमावेदयति, इन्द्रभूतिरिति मातापितृकृतनामधेयः, नामंति प्राकृतत्वात् विभक्तिपरिणामेन नाम्नेति द्रष्टव्यं, अन्तेवासी च किल विवक्षया श्रावकोऽपि स्यात् अतस्तदाशङ्काव्यवच्छेदार्थमाह-'अनगारः' न विद्यते अगारं-गृहमस्येत्यनगारः,अयंचविगतीगोत्रोऽपि स्यादतआह-गौतमोगोत्रेण गौतमाह्वयगोत्रसमन्वित इत्यर्थः, अयंच तत्कालोचितदेहपरिमाणापेक्षयान्यूनाधिकदेहोऽपि स्यादतआह‘सप्तोत्सेधः' सप्तहस्तप्रमाणशरीरोच्छ्रायः, अयं चेत्थंभूतो लक्षणहीनोऽपि सम्भाव्येत अतस्तदाशङ्कापनोदार्थमाह ‘समचतुरस्रसंस्थानसंस्थितः समाः-शरीरलक्षणशास्त्रक्तप्रमाणाविसंवादिन्यश्चतम्रोऽस्रयो यस्य तत्समचतुरनं, अम्रयस्त्विह चतुर्दिगविभागोपलक्षिताः शरीरावयवा द्रष्टव्याः, अन्ये त्वाहुः-समा-अन्यूनाधिकाश्चतस्रोऽप्यनयो यत्र तत्समचतुरस्र, अश्रयश्च पर्यङ्कासनोपविष्टस्य जानुनोरन्तरं १ आसनस्य ललाटोपरिभागस्य चान्तरं २ दक्षिणस्कन्धस्य वामजानुनश्चान्तरं ३ वामस्कन्धस्य दक्षिणजानुनश्चान्तर ४ मित, अपरे त्वाहः-विस्तारोत्सेधयोः समत्वात समचतरन, तच्च तत्संस्थानंचर संस्थानं-आकारस्तेन संस्थितो-व्यवस्थितोयःसतथा, अयंचहीनसंहननोऽपि केनचित्स- म्भाव्येत तत आह वञ्जरिसहनारायसंघयणे' नारचं-उभयतोमर्कटबन्धःऋषभः-तदुपरिवेष्टनपट्टः कीलिका अस्थित्रयस्यापि भेदकमस्थि एवंरूपं संहननं यस्य सतथा, एवंजाववयासी' इति, यावच्छब्दोपादानीदिदमनुक्तमप्यवसेयं-'कणगपुलगनिघसपम्हगोरे उग्गतवे दित्ततवे महातवे उराले घोरे Page #12 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - घोरगुणो घोरतवस्सी घोरबंभचेरवासी उच्छूढसरीरे संखित्तविउलतेउलेसे चउद्दसपुवी चउनाणोवगए सव्वक्खरसन्निवाई समणस्स भगवओ महावीरस्स अदूरसामंते उडुंजाणू अहोसिरे झाणको गए संजमेणं तवसा अप्पाणं भावेमाणे विहरइ, तए णं से भयवं गोयमे जायसड्ढे जायसंसए जायकोउहले उप्पन्नसड्ढे उप्पन्नसंसए उप्पन्नकोउहल्ले समुप्पन्नसड्ढे समुप्पन्नसंसए समुप्पन्नकोउहल्ले उट्ठेइ उट्ठाए उट्ठित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ । –आयाहिणपयाहिणं करित्ता वंदइ नमंसइ वंदित्ता नमंसित्ता नच्चासन्ने नाइदूरे सुस्सूसमाणे नमंसमाणे अभिमुहे विनएणं पंजलिउडे पज्जुवासेमाणे एवं वयासी, अस्यायमर्थः कनकस्यसवर्णस्यः पुलको -लवस्तस्य यो निकषः - पट्टके रेखारूपः, तथा पद्मग्रहणेन पद्मकेसराण्युच्यन्ते, अवयवे समुदायोपचारात् यथा देवदत्तस्य हस्ताग्ररूपोऽप्यवयवो देवदत्तः, तथा च देवदत्तस्य हस्ताग्रं स्पृष्टा लोको वदति-देवदत्तो मया स्पृष्ट इति, ततः कनकेषु पुलकनिकषवत्प द्मकेसरवच्च यो गौरः स कनकपुलकनिकषपद्मगौरः, अथवा कनकस्य यः पुलको - द्रुतत्वे सति बिन्दुस्तस्य निकषो-वर्ण तत्सदृशः कनकपुलकनिकषः, तथा पद्मवत् - पद्मकेसर इव यो गौरः स पद्मगौरः, ततः पदद्वयस्य कर्मधारयः समासः, अयंच विशिष्टचरणरहितोऽपि शङ्कयेत अत आह ९ ‘उग्गतवे’ उग्गं-अप्रधृष्यं तपः - अनशनादि यस्य स तथा, यदन्येनप्राकृतेन पुंसा न शक्यते चिन्तयितुमपि मनसा तद्विधेन तपसा युक्त इत्यर्थः, तथा दीप्तं - जाज्वल्यमानदहन इव कर्मवनगहनदहनसमर्थतया ज्वलितं तपो-धर्म्मध्यानादि यस्य स तथा, 'तत्ततवे' त्ति तप्तं तपो येन स तप्ततपाः, एवं हि तेन तपस्तप्तं येन सर्वाण्यप्यशुभानि कर्माणि भस्मसात्कृतानीति, महत्-प्रशस्तमाशंसादोषरहितत्वात्तपो यस्य स महातपाः, तथा 'उराले 'त्ति उदारः - प्रधानः अथवा ओरालोभीष्मः, उग्रादिविशेषणतः पार्श्वस्थानामल्पसत्वानां भयानक इत्यर्थः, तथा घोरो - निर्घृणः परीषहेन्द्रियादिरिपुगणविनाशमधिकृत्य निर्दय इत्यर्थः, तथा घोरा - अन्यैर्दुरनुचरा गुणाः ज्ञानादयो यस्य स तथा, तथा घोरैस्तपोभिस्तपस्वी, 'घोरबंभचेरवासि' त्ति गोरं - दारुणं अल्पसत्वैर्दुरनुचरत्वात् ब्रह्मचर्यं यत्तत्र वस्तुं शीलं यस्य स तथा, उच्छूढं-उज्झितं उज्झितमिव उज्झितं संस्कारपरित्यागात् शरीरं येन स उच्छूढशरीरः । 'संखित्तविउलतेउलेसे 'त्ति संक्षिप्ताः शरीरान्तर्गतत्वेनहस्वतां गता विपुला - विस्तीर्णा अनेकयोजनप्रमाणक्षेत्राश्रितवस्तुदहनसमर्थत्वात्तेजोलेश्या - विशिष्टतपोजन्यलब्धिविशेषप्रभवा तेजोज्वाला यस्य स तथा, 'चउदसपुव्वि' त्ति चतुर्द्दश पूर्वाणि विद्यन्ते यस्य तेनैव रचितत्वात्, असौ चतुर्द्दशपूर्वी, अनेन तस्य श्रुतकेवलितामाह, सचावधिज्ञानादिविकलोऽपि स्यादत आह‘चउनाणोवगए' मतिश्रुतावधिमनःपर्यायज्ञानरूपज्ञानचतुष्टयसमन्वित इत्यर्थः, उक्तविशेषणद्वय- युक्तोऽपि कश्चिन्न समग्रश्रुतविषयव्यापिज्ञानो भवति, चतुर्द्दशपूर्वविदामपि षट्स्थानपतितत्वेन श्रवणादत आह 'सर्वाक्षरसन्निपाती' अक्षराणां सन्निपाताः - संयोगाः सर्वे च ते अक्षरसन्निपाताश्च सर्वाक्षरसन्निपातास्ते यस्य ज्ञेयानि स तथा, किमुक्तं भवत ? - या काचित् जगति पदानुपूर्वी वाकयानुपूर्वी वा समभवति ताः सर्वा अपि जानातीति, एवंगुणविशिष्टो भगवान् विनयराशिरिव Page #13 -------------------------------------------------------------------------- ________________ १० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/२ साक्षादितिकृत्वा शिष्याचारत्वाच्च श्रमणस्य भगवतो महावीरस्य अदूरसामन्ते विहरतीतित योगः, तत्र दूरं-विप्रकृष्टं सामन्तं-सन्निकृष्टं तत्प्रतिषेधाददूरसमान्तं, तत्र नातिदूरे नातिनिकटे इत्यर्थः, किंविशिष्टः सन् तत्र विहरतीत्यत आह ___-‘उड्ढुंजाणु'त्तिऊर्ध्वं जानुनी यस्यासौऊर्ध्वजानुः, शुद्धपृथिव्यासनवर्जनादौपग्रहिकनि षद्यायास्तदानीमभावाच्च उत्कटुकासन इत्यर्थः, अधःशिरा नोर्ध्वं तिर्यग्वा विक्षिप्तष्टि किन्तु नियतभूभागनियमितदृष्टिरितिभावः, 'झाणकोट्ठोवगए'त्तिध्यान-धर्म्य शुक्लं वातदेवकोष्ठःकुशूलो धानकोष्ठस्तमुपगतो ध्यानकोष्ठोपगतो, यथा हि कोष्ठके धान्यं प्रक्षिप्तमविप्रसृतं भवति, एवं भगवानपि ध्यानतोऽविप्रकीर्णेन्द्रियान्तःकरणवृत्तिरित्यर्थः । ___–'संयमेन' पञ्चाश्रवनिरोधादिलक्षणेन तपसा' अनशनादिना, चशब्दोऽत्र समुच्चयार्थो लुप्तोद्रष्टव्यः, संयमतपोग्रहणं चानयोः प्रधानमोक्षाङ्गत्वख्यापनार्थं, प्राधान्यंचसंयमस्य नवकर्मानुपादानहेतुत्वेन तपसश्चपुराणकर्मनिर्जराहेतुत्वेन, तथाहि-अभिनवकर्मानुपादानात् पुराणकर्मक्षपणाच्च जायते सकलकर्मक्षयलक्षणो मोक्षः, ततोभवति संयमतपसोर्मोक्षं प्रतिप्राधान्यमिति, 'अप्पाणं भावमाणे विहरइ' इति आत्मानं भावयन्-वासयन् तिष्ठतीत्यर्थः। 'ततो णं से' इति ततो-ध्यानकोष्ठोपगतविहरणादनन्तरं, णमिति वाक्यालङ्करार्थ, 'स' भगवान् गौतमो ‘जायसड्डे' इत्यादिजातश्रद्धादिविशेषणः सन् उत्तिष्ठतीतियोगः, तत्र जाताप्रवृत्ता श्रद्धाःइच्छा वक्ष्यमाणार्थतत्वज्ञानंप्रयस्यासौ जातश्रद्धः, तथा जातःसंशयोयस्य सजातसंशयः, संशयो नामानवधारितार्थं ज्ञानं, स चवं भगवतः-इह सूर्यादिवक्तव्यता अन्यथा, अन्यथा च तीर्थान्तरीयैरूपदिश्यते, ततः किं तत्त्वमिति संशयः, तथा 'जायकोऊहल्ले'त्ति जातं कुतूहलं यस्यसजातकुतूहलः जातौत्सुक्य इत्यर्थः, यथा कथमेनांसूर्यवक्तव्यतां भगवान्प्रज्ञापष्यितीति, तथा 'उप्पन्नसडे'त्ति उत्पन्ना-प्रागभूता सती भूता श्रद्धा यस्यासौ उत्पन्नश्रद्धः, अथ जातश्रद्ध इत्येतावदेवास्तु किमर्थमुत्पन्नश्रद्ध इत्यभिधीयते?, प्रवृत्तश्रद्धत्वेनोत्पन्नश्रद्धत्वस्य लब्धत्वात्, नह्यनुत्पन्ना श्रद्धा प्रवर्तत इति, अत्रोच्यते, हेतुत्वप्रदर्शनार्थं, तथाहि-कथं प्रवृत्तश्रद्धः?, उच्यते यत उत्पन्नश्रद्ध इति, हेतुत्वप्रदर्शनं चोपपन्नं, तस्य काव्यालङ्कारत्वात्, यथा 'प्रवृत्तदीपामप्रवृत्तभास्करां, प्रकाशचन्द्रांवुबुधे विभावरी मित्यत्रयद्यपि प्रवृत्तदीपत्वादेवाप्रवृत्तभास्करत्वमवगतं तथाप्यप्रवृत्तभास्करत्वं प्रवृत्तदीप्तत्वादेर्हेतुतयोपन्यस्तमिति समीचीनं, 'उप्पन्नसड्डे उप्पन्नसंसए' 'उप्पन्नकोउहल्ले' इति प्राग्वत्। -तथा संजायसड्डे' इत्यादि पदषट्कंप्राग्वत्, नवरमिह समशब्दः प्रकर्षादिवचनो वेदितव्यः, तत ‘उठाए उठेइ' इति उत्थानमुत्थाऊमू-वर्तनं तयाउत्तिष्ठति,इह उठेइ' इत्युक्ते क्रियारम्भमात्रमपिप्रतीयते यथा वक्तुमुत्तिष्ठते ततस्तदव्यवच्छेदार्थमुत्थयेत्युक्तम्, 'जेणेवे'त्यादिप्राकृतशैलीवशादव्ययत्वाच्च येनेति यस्मिन्नित्यर्थे द्रष्टव्यं, यस्मिन् दिग्भागे श्रमणो भगवान् महावीरो वर्त्तते 'तेणेव'त्ति तस्मिन् दिग्भागे उपागच्छति, इह वर्तमानकालनिर्देशस्तत्कालापेक्षया त्रिकृत्वः-त्रीन् वारान् आदक्षिणप्रदक्षिणं करोति, आदक्षिणात्-दक्षिणहस्तादारभ्य प्रदक्षिणः-परितो भ्राम्यतो दक्षिण एव आदक्षिणप्रदक्षिणः तं करोति, कृत्वा वन्दते-स्तौति नमस्यति-कायेन प्रणमति, वन्दित्वा नमस्थित्वाच 'न'नैव अत्यासन्नोऽतिनिकटः अवग्रहपरिहारात् अथवा नात्यासन्नस्थाने Page #14 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - वर्त्तमान् इति गम्यं, तथा 'न' नैवातिदूरऽतिविप्रकृष्टोऽनौचित्यपरिहारात्, अथवा नातिदूरे स्थाने -'सुस्सूसमाणे' त्ति भगवद्वचनानि श्रोतुमिच्छन्, 'अभिमुहे ति अभि- भगवन्तं प्रति मुख्यमस्येत्यभिमुखः 'विनयेण' त्ति विनयेन हेतुना 'पंजलियडे' त्ति प्रकृष्टः - प्रधानो ललाटतघटितत्वेन अञ्जलि-हस्तन्यासविशेषः कृतो विहितो येन स प्राञ्जलिकृत, भार्योढादेराकृतिगणतया कृतशभ्दस्य परनिपातः, 'पज्जुवासेमाणे' इति पर्युपासीनः सेवमनः, अनेन विशेषणकदम्बकेन श्रवणविधिरुपदर्शितः, उक्तं च 119 11 - ११ “निद्दाविगहापरिवज्जिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमानपुव्वं उवउत्तेहिं सुणेयब्वं ॥" इति, ‘एवं वदासि' त्ति एवं वक्ष्यमाणेन प्रकारेण सूर्यादिवक्तव्यताविषयं प्रश्नमवादीत्उक्तवान्, कथमुक्तवानिति शिष्यस्य प्रश्नावकाशमाशङ्कय प्रथमतो विंशतौ प्राभृतेषु यद्वक्तव्यं तदुपक्षिपन् गाथापञ्चकमाहमू. (३) कइ मंडलाइ वच्चइ १ तिरिच्छा किं च गच्छइ २ । ओभासइ केवइयं ३ सेयाइ किं ते संठिई ४ ॥ वृ. प्रथमे प्राभृते सूर्यो वर्षमध्ये कति मण्डलान्येकवारं कति वा मण्डलानि द्विकृत्वो व्रजतीत्येतन्निरूपणीयं, किमुक्तं भवति ? – एवं गौतमने प्रश्ने कृते तदनन्तरं सर्वं तद्विषयं निर्वचनं प्रथमे प्राभृते वक्तव्यमिति । एवं सर्वत्रापि भावनीयं । द्वितीये प्राभृते 'किं' कथं वाशब्दः सर्वप्राभृतवक्तव्यतापेक्षया समुच्चये तिर्यग्व्रजतीति २, तृतीये चन्द्रः सूर्यो वा कियत्क्षेत्रमवभासयतिप्रकाशयतीति ३, चतुर्थे श्वेततायाः - प्रकाशस्य 'किं' कथं 'ते' तव मते संस्थिति-व्यवस्थेति ४ मू. (४) कहिं पडिहया लेसा ५, कहिं ते ओयसंठिई ६ । के सूरियं वरयते ७, कहं ते उदयसंठिई ८ ॥ वृ. पञ्चमे कस्मिन् सूर्यस्य प्रतिहता लेश्येति ५, षष्ठे 'कथं' केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजसः - प्रकाश्य संस्थिति - अवस्थानमिति ६, सप्तमे के पुद्गलाः सूर्यं वरयन्ति - सूर्यलेश्यासंसृष्टा भवन्तीति ७, अष्टमे 'कथं' केन प्रकारेण भगवन् ! 'ते' तव मतेन सूर्यस्योदयसंस्थिति ८ । मू. (५) कह कट्ठा पोरिसीच्छाया ९, जोगे किं ते व आहिए १० । किं ते संवच्छरेणादी ११, कइ संवच्छराइ य १२ । वृ. नवमे कतिकाष्ठा - किंप्रमाणा पौरुषीच्छाया ९, दशमे योग इति वस्तु किं 'ते' तवया भगवताSSख्यातमिति १०, एकादशे कस्ते - तव मतेन संवत्सराणामदारिति ११, द्वादशे कति संवतसरा इति १२ मू. (६) कहं चंदमसो वुड्डी १३, कया ते दोसिणा बहू १४ । के सिग्घगई वुत्ते १५, कहं दोसिणलक्खणं १६ ।। वृ. त्रयोदशे 'कथं ' केन प्रकारेण चन्द्रमसो वृद्धि-वृद्धिप्रतिभासः, उपलक्षणमेतत्तेन वृद्धयवृद्धिप्रतिभास इत्यर्थ १३, चतुर्दशे 'कदा' कस्मिन् काले 'ते' तव मतेन चन्द्रमसो ज्योत्स्ना बहु:प्रभूतेति, १४, पञ्चदशे कश्चन्द्रादीनां मध्ये शीघ्रगतिरुक्त इति १५, षोडशे कि ज्योत्स्नालक्षणमिति Page #15 -------------------------------------------------------------------------- ________________ १२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-१६ वक्तव्यं १६। मू. (७) चयमोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९ । अनुभावे के व संवुत्ते २०, एवमेयाइंवीसई॥ वृ. सप्तदशे चन्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया वक्तव्यः १७, अष्टादशे चन्द्रादीनां समतलाद्भूभागादूर्ध्वमुच्चत्वं-यावति प्रदेशे व्यवस्थितत्वं तत्स्वमतपरमतापेक्षया प्रतिपाद्यं १८, एकोनविंशतितमे कति सूर्या जम्बूद्वीपादावाख्याता इत्यभिधेयं १९, विंशतितमे कोऽनुभावश्चन्द्रादीनामिति २० एवमनन्तरोक्तेन प्रकारेणएतानिअनन्तरोदितार्थाधिकारोपेतानि विंशति प्राभृतान्यस्यां सूर्यप्रज्ञप्तौ वक्तव्यानि । [सेतं पाहुड संखा।] वृ. अथ प्राभृतमिति कः शब्दार्थ ?, उच्यते, इह प्राभृतं नाम लोकप्रसिद्धं यदभीष्टाय देशका- लोचितं दुर्लभं वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षणासमन्ताद् भ्रियते-पोष्यते चित्तमभीष्टस्यपुरुषस्यानेनेतिप्राभृतमिति व्युत्पत्तेः, 'कृद्वहुल मितित वचनाच करणेक्तप्रत्ययः, विवक्षिताअपिचग्रन्थपद्धतयः परमदुर्लभाः परिणामसुन्दराश्चाभीष्टेभ्यो-विनयादिगुणकलितेभ्यः शिष्येभ्यो देशकालौचित्येनोपनीयन्ते, ततः प्राभृतानीव प्राभृतानि, प्राभृतेषु चान्तरगतानि प्राभृतप्राभृतानि, तदेवमुक्ता विंशतेरपि प्राभृतानामर्थाधिकाराः । सम्प्रति प्रथमे प्राभृते यान्यपान्तरालवर्तीन्यष्टौ प्राभृतप्राभृतानि तेषामर्थाधिकारान् उपदिदिक्षुराह __-प्राभृतं-१ प्राभृतप्राभृतं-१:मू. (८) वडोवड्डी मुहुत्ताण १ मद्धमंडलसंठिई २ । के ते चिन्नं परियरइ ३ अंतरं किं चरंति य ४॥ वृ.प्रथमस्य प्राभृतस्य सत्के प्रथमे प्राभृतप्राभृतेमुहूर्तानां दिवसरात्रिगतानां वृद्धयपवृद्धी वक्तव्ये १, द्वितीयोऽर्द्धमण्डलस्यद्वयोरपिसूर्ययोः प्रत्यहोरात्रमर्द्धमण्डलविषयासंस्थिति-व्यवस्था वक्तव्या २, तृतीये तव मतेन कः सूर्य कियदपरेण सूर्येण चीण क्षेत्रं प्रतिचरतीति निरूप्यं ३, चतुर्थे ३, चतुर्थे द्वावपि सूर्यौ परस्परं कियत्परिमाणमन्तरं कृत्वा चारं चरत इति प्रतिपाद्यं ४ । मू. (९) उग्गाहइ केवइंय ५, केवतियं च विकंपइ६। मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुडा । [ से तं पढमे पाहुडे पाहुडे पाहुड संखा] वृ.पञ्चमे कियप्रमाणंद्वीपंसमुद्रंवाऽवगाह्य सूर्यश्चारंचरतीति ५, षष्ठे एकैकेन रात्रिन्दिवेन एकैकः सूर्य कियत्प्रमाणं क्षेत्रं विकम्प्य-विमुच्य चारं चरतीति ६, सप्तमे मण्डलानां संस्थानमभिधानीयं ७, अष्टमे मण्डलानामेव विष्कम्भो-वाहल्यमिति ८ । एवमर्थाधिकारसमन्वितानि प्रथमे प्राभृते अष्टौ प्राभृतप्राभृतानि । सम्प्रति प्रथम एव प्राभृते चतुरादिषु प्राभृतप्राभृतेषु यत्र यावत्यः प्रतिपत्तयः परमतरूपास्तत्र तावतीरभिधित्सूराहमू. (१०) छप्पंच य सत्तेव य अट्ठ तिन्नि य हवंति पडिवत्ती। ___ पढमस्स पाहुडस्स हवंति एयाउ पडिवत्ती॥ ( से तं पढमे पाहुडे पाहुड पाहुड पडिवत्ति संखा] Page #16 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - १ वृ. 'छप्पंचे' त्यादि, प्रथमस्य प्राभृतस्य चतुरादिषु प्राभृतप्राभृतेषु यथाक्रममेताः प्रतिपत्तयः-परमतरूपा भवन्ति, तद्यथा - चतुर्थे प्राभृतप्राभृते षट् प्रतिपत्तयः ४, पञ्चमे पञ्च ५, षष्ठे सप्त ७, सप्तमे अष्टौ ८, अष्टमे तिन ३ इति । मू. (99) पडिवत्तीओ उदए, तह अत्थमणेसु य । भियवाए कण्णकला, मुहुत्ताण गतीति य ॥ वृ. सम्प्रति द्वितीये प्राभृते यदर्थाधिकारोपेतानि त्रीणि प्राभृतप्राभृतानि तान् प्रतिपादयति‘पडिवत्ती’त्यादि, द्वितीयस्य प्राभृतस्य प्रथमे प्राभृतप्राभृते सूर्यस्योदये अस्तमयनेषु च प्रतिपत्तयः - परमतरूपाः प्रतिपाद्याः स्वमतप्रतिपत्तिश्च, द्वितीये भेदघातः कर्मकला च वक्तव्या, किमुक्तं भवति ? - भेदो मण्डलस्यापान्तरालं तत्र घातो - गमनं, 'हन् हिंगत्यो' रिति वचनात्, स एकेषां मतेन प्रतिपाद्यः, यथा विवक्षिते मण्डले सूर्येणापूरिते सति तदनन्तरं सूर्योऽपरमनन्तरं मण्डलं संक्रामतीति, तथा कर्ण- कोटिभागः तमधिकृत्यापरेषां मतेन कला वक्तव्या, यथा विवक्षिते मण्डले द्वावपि सूर्यौ प्रथमक्षणे प्रविष्टौ सन्तौ पूर्वापरकोटिद्वयं लक्षीकृत्य बुद्धया परिपूर्ण यथावस्थितं मण्डलं विवक्षित्वा ततः परमण्डलस्य कर्णं-कोटिभागरूपमभिसमीक्ष्य ततः कलया २ - मात्रया २ इत्यर्थ: अपरमण्डलाभिमुखमभिसर्प्यन्तौ चारं चरत इति । तृतीये प्राभृतप्राभृते प्रतिमण्डलं मुहूर्तेषु गति - गतिपरमाणमभिधातव्यं, तत्र निष्क्रमति प्रविशति वा सूर्ये याशी गतिर्भवति ताशीमभिधित्सुराहमू. (१२) १३ निक्खममाणे सिग्घगई पविसंते मंदगईइ य । चुलसीइसयं पुरिसाणं, तेसिं च पडिवत्तीओ ॥ वृ. 'निक्खमे' त्यादि निष्क्रमन् सर्वाभ्यन्तरान्मण्डलाद्ध हिर्निर्गच्छन् सूर्यो यथोत्तरं मण्डलं सङ्क्रामन् शीघ्रगति शीघ्रतरगतिर्भवति, प्रविशन्- सर्वबाह्यान्मण्डलादभ्यन्तरमागच्छन् प्रतिमण्डलं मन्दगति मन्दमन्दगति, तेषां च मण्डलान् चतुरशीतं - चतुरशीत्यधिकं शतं सूर्यस्य भवति, तेषां मण्डलानां च विषये प्रतिमुहूर्त्त सूर्यस्य गतिपरिमाणचिन्तया पुरुषाणां प्रतिपत्तो नाम-मतान्तररूपा भवन्ति । सम्प्रति कस्मिन् प्राभृतप्राभृते कति प्रतिपत्तय इत्येतयरूपयति-द्वितीये प्राभृते त्रिष्ववपि प्राभृतप्राभृतेषु यथाक्रममेवंसङ्ख्याः प्रतिपत्तयो भवन्ति, तद्यधामू. (१३) उदयम्मि अट्ठ भणिया भेदग्धाए दुवे य पडिवत्ती । चत्तारि मुहुत्तगईए हुति थइयंमि पडिवत्ती ॥ [ से तं दोच्चे पाहुडे पाहुड पाहुड पडिवत्ति संखा ] बृ. -प्रथमे प्राभृतप्राभृते उदये-सूर्योदयवक्तव्यतोपलक्षिते अष्टौ भणितास्तीर्थकरगण धरैः प्रतिपत्तयो, द्वितीये प्राभृतप्राभृते भेदघाते - भेदघातरूपे परमवक्तव्यतोपलक्षिते द्वे एव प्रतिपत्ती भवतः, तृतीये प्राभृतप्राभृते मुहूर्त्तगतौ-मुहूर्त्तगतिवक्तव्यतोपलक्षिते चतनः प्रतिपत्तयो भवन्ति, 'चत्तारी' ति च सूत्रे नपुंसकत्वनिर्देशः प्राकृतत्वात्, प्राकृते हि लिङ्गव्यभिचारि, यदाह पाणिनि स्वप्राकृतलक्षणे- 'लिङ्गं व्यभिचार्यपी'ति । सम्प्रति दशमप्राभृते यान्यपान्तरालवर्त्तीनि द्वाविंशतिसङ्ख्यानि प्राभृतप्राभृतानि तेषामर्थाधिकारमाह- दशमे प्राभृते एतानि - सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् एतदर्थाधिकारोपेतानि द्वाविंशति प्राभृतप्राभृतानि भवन्ति, तद्यथा Page #17 -------------------------------------------------------------------------- ________________ १४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/१/१४ मू. (१४) आवलिय १ मुहुत्तग्गे २, एवंभागाय ३ जोगस्सा ४ । कुलाई ५ पुन्नमासी ६ य, सन्निवाए ७ य संठिई ८॥ वृ.प्रथमेप्राभृतप्राभृतेनक्षत्राणामावलिकाक्रमोवक्तव्यो, यथाअभिजिदादीनि नक्षत्राणि भवन्तीति १, द्वितीये नक्षत्रयविषयं मुहूर्ताग्रं-मुहूर्तपरिमाणं वक्तव्यं २, तृतीये एवंभागा'इति 'पूर्वभागा'इतिपूर्वपश्चिमादिप्रकारेण भागा वक्तव्याः ३, चतुर्थे योगस्स'त्तियोगस्यादिर्वक्तव्यः, तथा च वक्ष्यति-'ता कहं तेजोगस्स आईआहियत्ति वइज्जा'इति४, पञ्चमे कुलानि चशब्दादुपकुलानि कुलोपकुलानि च वक्तव्यानि ५, षष्ठे पौर्णमासीति पौर्णमासीवक्तव्यता अभिधेया ६, सप्तमे 'सन्निपात इति अमावास्यापौर्णमासीसन्निपातो वक्तव्यः ७, अष्टमे नक्षत्राणां संस्थितिसंस्थानं वक्तव्यं ८। मू. (१५) तार(य)ग्गं च ९ नेता य १०, चंदमग्गत्ति ११ यावरे। देवताण य अज्झयणे १२, मुहुत्ताणं नामया इय १३॥ वृ. नवमेनक्षत्राणांताराग्रं-तारापरिमाणभिधेयं, दशमेनेता वक्तव्यो, यथा कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमाप्तया कं मासं नयन्तीति १०, अपरस्मिन्नेकादशे प्राभृतप्राभृते चन्द्रमार्गा-चन्द्रमण्डलानि नक्षत्राद्यधिकृत्य वक्तव्यानि ११, द्वादशेनक्षत्राधिपतीनां देवतनामध्ययनानि-अधीयते-ज्ञायते एभिरित्यध्ययनानि-नामानि वक्तव्यानि १२,त्रयोदशे मुहूर्तानां नामकानि वक्तव्यानि १३।। . मू. (१६) दिवसा राइ वुत्ता य १४, तिहि १५ गोत्ता १६ भोयणाणि १७ य । आइच्चवार १८ मासा १९ य, पंच संवच्छरा इय २०॥ वृ. चतुर्दशे दिवसा रात्रयश्चोक्ताः १४, पञ्चदशे तिथयः १५, षोडसे गोत्राणि नक्षत्राणां १६ सप्तदशे नक्षत्राणां भोजनानि वाच्यानि, यथेदं नक्षत्रमेवंरूपे भोजने कृते शुभाय भवतीति १७, अष्टादशे आदित्यानामुपलक्षणमेतच्चन्द्रमसां च चारा वक्तव्याः १८, एकोनविंशतितमे मासाः १९, विंशतितमे संवत्सराः २०, एकविसतितमे ज्योतिषां-नक्षत्र चक्रस्य द्वाराणि वक्तव्यानि, यथाऽमूनि नक्षत्राणि पूर्वद्वाराणि अमूनि च पश्चिमद्वाराणीत्यादि २१, द्वाविंशतितमे नक्षत्राणां विचयः-चन्द्रसूर्ययोगादिविषयो निर्णयो वक्तव्य इति। मू. (१७) जोइसस्स य दाराई २१, नक्खत्तविजए विय २२ । दसमे पाहुडे एए, बावीसं पाहुडपाहुडा ।। [से तं दसमे पाहुडे पाहुड पाहुड संखा) वृ.तदेवमुक्ताप्राभृतप्राभृतसङ्ख्या तेषामर्थाधिकाराश्च, सम्प्रतियदुक्तं प्रथमस्यप्राभृतस्य प्रथमे प्राभृतप्राभृते मुहूर्तानां वध्ध्ययपवृद्धी वक्तव्ये' इति तद्विवक्षुर्यता तद्विषये गौतमनामा प्रथमगणधरो भगवन्तं पृच्छति स्म यथा च भगवान तत्वमचकथत् तथोपर्शयन्नाह मू. (१८) ता कहं ते वद्धोवद्धीमुहुत्ताणं आहितेति वदेज्जा ? ता अट्ठएकूणवीसे मुहत्तसते सत्तावीसंच सट्ठिभागे मुहत्तस्स आहिते वि(ति)वदेजा ॥ __ वृ. ‘ता कहंतेवद्धोवद्धी मुहुत्ताण' मित्यादि, अत्रतावच्छब्दः,क्रमार्थ, क्रमश्चायमस्त्यन्यदपि चन्द्रसूर्यादिविषयं प्रभूतं प्रष्टव्यं, परं तदास्तां सम्प्रत्येतावदेव तात्पृच्छामि-'कथं' केन प्रकारेण Page #18 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - 9 भगवन्! 'ते' त्वया 'मुहूर्त्तानां' दिवसरात्रिविषयाणां वृद्धयपवृद्धी आख्याते इति भगवान् प्रसादमाधाय वदेत्' यथावस्थितं वस्तुस्वरूपं कथयेत् येन मे संशयापगमो भवति, अपगतसंशयश्च परेभ्यो निशङ्कमुपदिशामीति । अत्राह - ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती सम्मिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञाकुशलः सूत्रतश्च प्रवचनस्य प्रणेता सर्व्वज्ञदेशीय एव, उक्तं च"संखाईएवि भवे साहइ जं वा परो उ पुच्छेज्जा । नणं अणाइसेसी वियाणई एस छउमत्थो ||" 119 11 १५ ततः कथं संशयसम्भवस्तदभावाच्च किमर्थं पृच्छतीति ?, उच्यते, यद्यपि भगवान् गौतमो यथोक्तगुणविशिष्टस्तथापि तस्याद्यापि मतिज्ञानावरणीयाद्युदये वर्त्तमानत्वात् छद्मस्थता, छद्मस्थस्य च कदाचिदनाभोगोऽपि जायते, यत उक्तम् 119 11 " न हि नामानाभोगश्छद्मस्थस्येह कस्यचिन्नेति । ज्ञानावरणीयं हि ज्ञानावरणप्रकृतिकर्म्म ।।" ततोऽनाभोगसम्भवादुपपद्यते भगवतोऽपि संशयः, न चैतदनार्थ, यत उक्तं उपासकश्रुते आनन्द श्रमणोपासकावधिनिर्णयविषये 'तेणं' भंते! किं आनंदेणं समणोवासाएणं तस्स ठाणस्स आलोइयव्वं जाव पडिक्कमियव्वं उयाहु मए ?, ततो णं गोयमादी समणे भगवं महावीरे गोयमं एवं वयासी- तुमं चेव णं तस्स ठाणस्स आलोएहि जाव पडिक्कमाहि, आनंदं च समणोवासयं एयमठ्ठे खामेहि, तए णं समणे भगवं गोयमे समणस्स भगवओ महावीरस्स अंतिए एयमहं विनएणं पडिसुणेइ, पडिसुणित्ता तरस ठाणस्स आलोएइ जाव पडिक्कमइ, आनंदं च समणोवासयं एयमहं खामेइ' इति, अथवा भगवान् अपगतसंशयोऽपि शिष्यसम्प्रत्ययार्थं पृच्छति, तथाहि - तमर्थं शिष्येभ्यः प्ररूप्य तेषां सम्प्रत्ययार्थं तत्समक्षं भूयोऽपि भगवन्तं पृच्छतीति यदिवा इत्यमेव सूत्ररचनाकल्प इति न कश्चिद्दोषः एवं भगवता गौतमने प्रश्ने कृते सति भगवान् श्रीवर्द्धमानस्वामी प्रतिवचनमभिधातुकामः सविशेषबोधाधानाय प्रथमतो नक्षत्रमासे यावन्तो मुहूताः सम्भवन्ति तावतो निरूपयति- 'ता अट्ठे' त्यादि, तावदिति शिष्योक्तपदानुवादः सच न्यायमार्गप्रदर्शनार्थं, तथाहि - सर्वेणापि गुरुणा शिष्येण प्रश्ने कृते सति शिष्यपृष्टस्य पदस्य अन्यस्य वा शिष्योक्तस्य तथाविधस्य पदस्य अनुवादपुरस्सरं प्रतिवचनमभिधातव्यं येन गुरुषु शिष्याणां बहुमानो भवति - यथाऽहं गुरूणां सम्मत इति, अन्यच्च तावच्छब्दस्यायमर्थः- आस्तामन्यत्प्रतिवक्तव्यमिदानीं तावदेव तवाग्रे कथयामि, एतस्मिन्नक्षत्रमासे अष्टौ मुहूर्त्तशतानि एकोनविंशानि - एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य सप्तिविंशति सप्तषष्टिं भागानहमाख्याता इति स्वशिष्येभ्यो वदेत्, एतेन चैतदावेदयतिइह शिष्येण सम्यगधीत शास्त्रेणापि गुर्वनुज्ञातेन सता तत्वोपदेशोऽपरस्मै दातव्यो नान्यथेति, अथ कथमेकस्मिन्नक्षत्रमासे अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य सप्तविंशति स्पतषष्टिभागा इति ?, उच्यते, इह युगे चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपसंवत्सरपञ्चकात्मके सप्तषष्टिर्नक्षत्रमासाः, युगे चोक्तस्वरूपे अहोरात्राणामष्टादश शतानि त्रिंशदधिकानि तत एतेषां सप्तषष्ट्या भागो हियते लब्धाः सप्तविंशतिरहोरात्राः, शेषा तिष्ठति एकविंशति, सा मुहूर्तांनयनार्थं त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि तेषां सप्तषष्ट्या भागे हते Page #19 -------------------------------------------------------------------------- ________________ १६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/१/१८ लब्धा नव मुहूर्ताः, शेषाऽवतिष्ठते सप्तविंशति, आगतं नक्षत्रमासः सप्तविंशतिरहोरात्राः नव मुहूर्ता एकस्य च मुहूर्तस्य सप्तविंशति सप्तषष्टिभागाः, तत्र सप्तविंशतिरहोरात्रा मुहूर्तकरमार्थं त्रिंशता गुण्यन्ते जातान्यष्टौ शतानि दशोत्तराणि तेषां मध्ये उपरितना नव मुहूत्ताः प्रक्षिप्यन्ते, जातान्यष्टौ शतान्योकोनविंशत्यधिकानि आगतं नक्षत्रमासे मुहूर्तपरिमाणमष्टौ शतान्येकोनविंशत्यधिकान एकस्य च मुहूर्तस्य सप्तविंशतिशप्तषष्टिभागा इति।। इदंचनक्षत्रमासगतमुहूर्तपरिमाणंउपलक्षणं, तेन सूर्यादिमासानामप्यहोरात्सङ्ख्यांपरिभाव्य मुहूर्तपरिमाणंयथाऽऽगमं भावनीयं, तच्चैवम्-सूर्यमासा युगेषष्टिर्भवन्ति, युगे चाष्टादष शतानि त्रिंशदधिकान्यहोरात्राणां, ततस्तेषांषष्ट्या भागेहतेलब्धा त्रिंशदहोरात्राः एकस्य चाहोरात्रस्यार्द्ध, एतावत्सूर्यमासपरिमाणं त्रिंशनमुहूर्तश्चाहोरात्र इति त्रिंशत्रिंशता गुण्यते, जातानि नव शतानि मुहूर्तानां, अर्द्ध चाहोरात्रस्य पञ्चदश मुहूत्ताः, तत आगतंसूर्यमासे मुहूर्त्तपरिमाणं नव शतानि पञ्चदशोत्तराणि तथा युगे द्वाषष्टिश्चन्द्रमासास्ततोऽष्टादशशतानां त्रिंशदधिकानां द्वाषष्टया भागो ह्रियते, लब्धा एकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वाषष्टिभागाअहोरात्रस्य, तत्रद्वात्रिंशद्वाषष्टिभागा मुहूर्तस्य करणार्थं त्रिंशत गुण्यन्ते, जातानि नव शतानि षष्ठयधिकानि तेषां द्वाषष्ट्या भागो ह्रियते, लब्धाः पञ्चदश मुहूर्ताः, शेषा तिष्ठति त्रिंशत् एकोनत्रिंशच्चाहोरात्रा मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातान्यष्टौ शतानि सप्तत्यदिकानि ततः पाश्चात्याः पञ्चदश मुहूर्ता एषु मध्ये प्रक्षिप्यन्ते,तत आगतंचन्द्रभासे मुहूर्तपरिमाणमष्टौ शतानि पञ्चाशीत्यदिकानि त्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य । कर्ममासश्च त्रिंशदहोरात्रप्रमाणस्ततस्तत्र मुहूर्तपरिमाणं नव शतानि परिपूर्णानि, तदेवंमासगतंमुहर्त्तपिरमाणमुक्तं, एतदनुसारेणचचन्द्रादिसंवत्सरगतंयुगगतंच मुहर्तपरिमाणं स्वयं परिभावनीयं । तथा च सत्यवगतं मुहूर्तपरिमाणं, सम्प्रति प्रत्ययने ये दिवसरात्रिविषये मुहूर्तानां वृद्धयपवृद्धी ते अवबोद्धुकाम इदं पृच्छति मू. (१९) ता जया णं सूरिए सव्वब्भंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, एसणं अद्धा केवतियं रातिदियग्गेणं आहितेत्ति वदेज्जा? ता तिन्निछावढे रातिदियसए रातिंदियग्गेणं आ० वृ. 'ता जयाणमित्यादि, तावच्छब्दार्थभावना सर्वत्रापिप्रागुक्तानुसारेण यथायोगस्वयं परिभावनीया, शेषस्य च वाक्यस्यायमर्थः-'यदा'यस्मिन् काले, णमिति वाक्यालङ्कारे, सूर्य सर्वाभ्यन्तरान्मण्डलाद्विनिर्गत्य प्रत्यहोरात्रमेकैकमण्डलचारेण यावत् सर्वबाह्यं मण्डलमुपसंक्रभ्य चारं चरति-परिभ्रमणमुपपद्यते, सर्वबाह्याच्च मण्डलादपसृत्य प्रतिरात्रिन्दिवमेकैकमण्डलपरिभ्रमणेन यावत्सर्वाभ्यन्तरं मण्डलमुपसंक्रभ्य चारंचरति, ‘एषा' एतावती, णमिति पूर्ववत् अद्धा कियता ‘रात्रिदिवाओण' रात्रिदिवपरिमाणेन आख्याता इति वदेत् ?, अत्र प्रतिवचनं मू. (२०) ता एताए अद्धाए सूरिए कति मंडलाइं चरति ?, ता चुलसीयं मंडलसतं चरति, बासीति मंडलसतं दुक्खुत्तो चरति, तंजहा-निक्खममाणे चेव पवेसमाणे चेव, दुवे य खलु मंडलाइं सइं चरति, तंजहा-सव्वब्भंतरं चेव मंडलं सव्वबाहिरं चेव मंडलं ॥ वृ. 'तातिनि' इत्यादि, एषाअद्धा रात्रिन्दिवाग्रेण त्रिभी रात्रिदिवसशतैः षट्पष्टैः-षट्पष्टयधिकैराख्याताइति, स्वशिष्येभ्यो वदेत् । पुनः पृच्छति-'ताएयाएन'मित्यादि, 'ता' इति पूर्ववत्, Page #20 -------------------------------------------------------------------------- ________________ प्राभृतं १,प्राभृतप्राभृत-१ १७ एतया-एतावत्या षट्पष्टयधिकरात्रिन्दिवशतत्रयपरिमाणया अद्धया कति मण्डलानि सूर्यो द्विकृत्वश्चरति ? कति वा मण्डलान्येकवारमिति शेषः, अत्र प्रतिवचनवाक्यम्-'ता चुलसीय'मित्यादि, सामान्यतश्चतुरशीतं-चतुरशीत्यधिकंमण्डलशतंचरति, अधिकस्यमण्डलस्य सूर्यसत्कस्याभावात्, 'तत्रापि' चतुरशीतशतमध्ये 'द्वयशीतं' द्यशीत्यधिकं मण्डलशतं द्विकृत्वश्चरति, तद्यथा-सर्वाभ्यन्त-रान्मण्डलादहिर्निष्क्रमन् सर्वबाह्यान्मण्डलादभ्यन्तरंप्रविशंश्च, द्वेचमण्डले-सर्वाभ्यन्तरसर्व-वाह्यरूपे सकृद्' एकैकंवारं 'चरति' परिभ्रमति। भूयः प्रश्नयति मू. (२१) जइ खलु तस्सेव आदिचस्स संवच्छरस्स सयं अट्ठारसमुहत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सइंदुवालसमुहुत्ते दिवसे भवति सइंदुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती भवति, दोच्चे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, नत्थि अट्ठारसमुहत्ता राती, अस्थि दुवालसमुहुत्ते दिवसे भवति पढमे छम्मासे, दोच्चे छम्मासे नत्थि नरसमुहुत्ते दिवसे भवति, नथि पन्नरसमुहुत्ता राती भवति, तत्थ णं कं हेतुं वदेजा? ता अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, ता जता णं सूरिए सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिए नवं संवच्छरंअयमाणे पढमंसिअहोरत्तंसि अभितरंमंडलं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरितदाणं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अधिया। से निक्खममाणे सूरिएदोच्चंसिअहोरत्तंसि अभंतरंतच्चंमंडलं उवसंकमित्ता चारंचरति, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं निक्खममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स निवुड्डेमाणे २ रतनिक्खेत्तस्स अभिवुड्डेमाणे २ सव्वबाहिरमंडलं उवसंकमित्ता चारं चरति । ताजया णं सूरिए सव्वब्भंतरातो मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं सव्वब्भंतरमंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं तिन्निछावह एगठिग हुत्ते सते दिवसे खेत्तस्स निवुडित्ता रतणिक्खेत्तस्स अभिक्खेत्तस्स अभिवुड्डित्ता चारं चरति, तदा णं उत्तमकठ्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढम छम्मासस्स पञ्जवसाणे । से पविसमाणे सूरिए दोच्चंछम्मासंअयमाणे (आयमाणे) पढमंसिअहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जयाणं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहत्ता राती भवति, दोहिं एगट्ठिभागमुहुत्तेहिं अहिए। से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि वाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति चउहि एगट्ठिभागमुहत्तेहिं ऊणा, दुवालसमुहत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिए [12] 21 Page #21 -------------------------------------------------------------------------- ________________ १८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/२१ एवंखलुएतेणुवाएणंपविसमाणे सूरिएतदानंतरातो तयानंतरंमंडलातो मंडलं संकममाणे दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतनिखेत्तस्स निवुड्डेमाणे २ दिवसखेत्तस्स अभिवड्डेमाणे २ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति । ताजयाणंसूरिएसब्बबाहिराओ मंडलाओअभिवड्डेमाणे २ सव्वब्भंतरंमंडलंउवसंकमित्ता चारं चरति तदा णं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं तिन्नि छावढे एगट्ठिभागमुहुत्तसते रयणिखेत्तस्स निवुडित्ता दिवसखेत्तस्स अभिवड्डित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते रयणिखेत्तस्स निवुडित्ता दिवसखेत्तस्स अभिवड्डित्ता चारं चरति तयाणं उत्तकठ्ठपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राती भवति। एसणं दोच्चे छम्मासे एसणंदुच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णंआदिचस्स संवच्छरस्स पज्जवसाणे, इति खलु तस्सेवंआदिचस्स संवच्छरस्स सइंअट्ठारसमुहत्ते दिवसे भवति, सइं अट्ठारसमुहुत्ता राती भवति। सइंदुवालसमुहुत्ता राति भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्तेदिवसे अस्थि दुवालसमुहुत्ते दिवसे नत्थि दुवालसमुहत्ता राई अस्थि दुवालसमुहुत्ता राई नत्थि दुवालसमुहुत्ते दिवसे भवति, पढमे वा छम्मासे नत्थि पन्नरसमुहुत्ते दिवसे भवति। . नत्थि पन्नरसमुहुत्ता राई भवति नस्थि रातिदियाणं वद्दोवड्डीए मुहुत्ताण वा चयोवचएणं, णण्णत्य वा अणुवायगईए, । गाथाओ भाणितव्वाओ। . वृ. 'जइ खलु' इत्यादि, यदि खलु षट्पष्टयधिकारात्रिन्दिवशतत्रयपरिमाणायामद्धायां द्वयशीतंमण्डलशतं द्विकृत्वश्चरतिद्वे च मण्डले एकैकंवारमिति तत एवं सति यदेतद्भगवद्भिः प्ररूप्यते, तस्य षट्षष्टयधिकारत्रिन्दिवशतत्रयपरिमाणस्य सूर्यसंवत्सरस्य मध्ये सकृद्एकवारमष्टादशमुहूर्तप्रमाणोदिवसोभवति, सकृच्चाष्टादशमुहूर्ता रात्रि, तथा सकृद्-एकवारं द्वादशमुहूर्तो दिवसोभवति सकृच द्वादशमुहूर्ता रात्रि, तत्रापि षण्मासे प्रथमेऽस्तिअष्टादशमुहूर्त्तारात्रिनत्वष्टादशमुहूर्तो दिवसः, तथा अस्ति तस्मिन्नेवप्रथमेषण्मासे द्वादशमुहूर्तो दिवसो न तु द्वादशमुहूर्ता रात्रिः, द्वितीयेषण्मासेऽस्त्यष्टादशमुहूर्तो दिवसोनत्वष्टादशमुहूर्त्ता रात्रिः, तथा अस्ति तस्मिन्नेव द्वितीयेषम्मासेद्वादशमुहूर्तारात्रिन्तु द्वादशमुहूर्तो दिवसः, तथा प्रथमेषण्मासे द्वितीयेवा षण्मासे नास्त्येतत्यदुत-पञ्दशमुहूर्तोऽपि दिवसो भवति, नाप्यस्त्येतत्, यदुत पञ्चदशमुहूर्ता रात्रिरिति, तत्र एवंविधे वस्तुतत्वावगमे को हेतुः?- किं कारणं कया युक्त्या एतत्प्रतिपत्तव्यमिति भावार्थ 'इति वदे'दिति, अत्रार्थे भगवान्प्रसादं कृत्वा वदेत् । अत्र प्रतिवचनमाह-'ताअयण्ण'मित्यादि, ‘अयं'प्रत्यक्षत् उपलभ्यमानो णमिति वाक्यालङ्कारे 'जम्बूद्वीपो'जम्बूद्वीपनामा द्वीपः, सच सर्वेषां द्वीपसमुद्राणां सर्वाभ्यन्तरः-सर्वमध्यवर्ती सर्वेषामपिशेषद्वीपसमुद्राणामितआरभ्य यथागमोक्तक्रमद्विगुणविष्कम्भतया भवनात् 'जाव परिक्खेवेणंपन्नत्ते' इति, अत्रयावच्छब्दोपादानादिदमन्यद् ग्रन्थान्तरे प्रसिद्धं सूत्रमवगन्तव्यं 'सव्वक्खुड्डागे वट्टे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टेपुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसठिए जोयणसयसहस्समायामविखंभेणं तिन्नि जोयणसयसहस्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे अट्ठावीसं च धनुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसाहिए परिक्खेवेणं पत्नत्ते'इति, Page #22 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - १ अत्र 'सव्वखुड्डाग' ति सर्वेभ्योऽप्यन्येभ्यो द्वीपसमुद्रेभ्यः क्षुल्लको - लघुरायामविष्कम्भाभ्यां योजनलक्षप्रमाणत्वात्, शेषं प्रायः सुगमं परिधिपरिमाणं गणितं च क्षेत्रसमासटीकातः परिभावनीयं । 'ता' इति ततो यदा णमिति पूर्ववत्, सूर्य सर्वाभ्यन्तरमण्डलमुपसङ्क्रम्य चारं चरति तदा णमिति प्राग्वत् उत्तमकाष्ठाप्राप्तोऽत्र काष्ठाशब्दः प्रकर्षवाची परमप्रकर्षप्राप्तो यतः परमन्योऽधिको न भवति स इत्यर्थः, 'उक्कोस' त्तिउत्कर्षतीत्युत्कर्ष उत्कर्ष एवोत्कर्षकः उत्कृष्ट इत्यर्थः, अष्टादशमुहूर्तो दिवसो भवति, तस्मिन्नेव च सर्वाभ्यन्तरे मण्डले सूर्ये चारं चरति जघन्या - सर्वलध्वी द्वादशमुहूर्त्ता रात्रिः, एषोऽहोरात्रः पाश्चात्यय सूर्यसंवत्सरस्य पर्यवसानं, ततः स सूर्यस्तस्मात्सर्वाभ्यन्तरान्मण्डलान्निष्क्रमन्नवं सूर्य संवत्सरमाददानः - प्रवर्त्तमानः प्रथमे अहोरात्रे 'अमितरानंतर' न्ति सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति ततो यदा सूर्योऽभ्यन्तरान्तरं - सर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति ततो यदा सूर्योऽभ्यन्तरानन्तरंसर्वाभ्यन्तरान्मण्डलादनन्तरं द्वितीयं मण्डलमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्तो दिवसो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामूनो भवति, द्वाभ्यां च मुहूर्तैकषष्टिभागाभ्यामधिका द्वादशमुहूर्ता रात्रिः, कथमेतदवसीयते इति चेत् ?, उच्यते । १९ इहैकं मण्डलमेकेनाहोरात्रेण द्वाभ्यां सूर्याभ्यां परिसमाप्यते, एकैकश्च सूर्य प्रत्यहोरात्रं मण्डलस्य त्रिंशदधिकोऽष्टादशशतसङ्ख्यान् भागान् परिकल्प्य एकैकं भागं दिवसक्षेत्रस्य रात्रिक्षेत्रस्य वा यथायोग्यं हापयिता वर्द्धयिता वा भवति, स चैको मण्डलगतस्त्रिंशदधिकाष्टादशशततमो भागो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यां गम्यते, तथाहि - तानि मण्डलगतानि त्रिंशदधिकान्यष्टादशशतानि भागानां द्वाभ्यां सूर्याभ्यामेकेनाहोरात्रेण गम्यते, अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणः, ततः सूर्यद्वयापेक्षया षष्टिर्मुहूर्त्ता लभ्यन्ते ततस्त्रैराशिककर्म्मावकाशः, यदि षष्टया मुहूर्तैरष्टादश शतानि त्रिंशदधिकानि मण्डलस्य भागानां गम्यते तत एकेन मुहूर्त्तेन किं गम्यते ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनाज्जातानि तान्येवाष्टादश शतानि त्रिंशदधिकानि तेषामाद्येन राशिना षष्टिलक्षणेन भागो हियते लब्धाः सार्द्धास्त्रिंशद्भागाः, एतावन्मुहूर्त्तेन गम्यते, मुहूर्त्तश्चैकषष्टिभागीक्रियते तत आगतमेको भागो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यां गम्यते, यदिवा यदि त्र्यशीत्यधिकेनाहोरात्रशतेन षट् मुहूर्त्ता हानौ वृद्धौ वा प्राप्यन्ते तत एकेनाहोरात्रेण किं प्राप्यते ?,अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिर्गुण्यते, जातास्त एव षट्, तेषां त्र्यशीत्यधिकेन शतेन भागहरणं, अत्रोपरितनराशेः स्तोकत्वाद्भागो न लभ्यते ततश्छेद्यच्छेदकराश्योस्त्रिकेनापवर्त्तना, जात उपरितनो राशिर्द्विकरूपोऽधस्तन एकषष्टिरूपः, आगतं द्वावेकषष्टिभागौ मुहूर्त्तस्य एकस्मिन्नहोरात्रे वृद्धौ हानौ वा प्राप्येते इति, तथा । 'ता' इति तस्माद् द्वितीयान्मण्डलान्निष्क्रमन्सूर्योद्वितीये अहोरात्रे सर्वाभ्यन्तरं मण्डलमपेक्ष्य तृतीयं मण्डलमुपसंक्रम्य चारं चरति, 'ताजयान' मित्यादि, तत्रयदा तस्मिन्सर्वाभ्यन्तरं मण्डलमवेक्ष्य तृतीये मण्डले उपसङ्क्रम्य चारं चरति तदा चतुर्भिर्मुहूर्त्तस्यैकपष्टिभागैर्हीनोऽष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, चतुर्भिर्मुहूर्तस्यैकषष्टिभागैरधिका द्वादशमुहूर्तमाणा रात्रि, एवमुक्तनीत्या 'खलु' निश्चितमेतेनानन्तरोदितेनोपायेन प्रतिमण्डलं दिवसरात्रिविषयमुहूर्तैकषष्टिभागद्वयहानिवृद्धिरूपेण निष्क्रमन् मण्डलपरिभ्रमणगत्या शनैः शनैर्दक्षिणाभिमुखं गच्छन् सूर्य, ' तयानंतर 'इति Page #23 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/२१ तस्माद्विवक्षितादनन्तरान्मण्डलात् 'तयाणंतर मिति तद्विवक्षितमनन्तरं मण्डलं संक्रामन् २ एकैकस्मिन्मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागौ दिवसक्षेत्रस्य निर्वेष्टयन् २' हापयन् २ रजनिक्षेत्रस्य प्रतिमण्डलं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौअभिवर्द्धयन् २त्र्यशीत्यधिकशततमेअहोरात्रेप्रथमषण्मासपर्यवसानभूते सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति । _ 'ता'इति ततो यदा तस्मिन् काले अहोरात्ररूपेणमिति प्रागिव सूर्य सर्वाभ्यन्तरान्मण्डलान्मण्डलपरिभ्रमणगत्याशनैः शनैः निष्क्रम्य सर्वबाह्यमण्डलमुपसंक्रम्यचारंचरतितदा सर्वाभ्यन्तरमण्डलं 'प्रणिधाय मर्यादीकृत्य द्वितीयान्मण्डला- दारभ्येत्यर्थ, एकेन त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि 'षट्षष्टानि' षट्षप्टएयधिकानि मुहूर्तेकषष्टिभागशतानि दिवसक्षेत्रस्य 'निर्वेष्टय'हापयित्वा रजनिक्षेत्रस्य तान्येव त्रीणि मुहूर्ते- कषष्टिभागशतानि षट्पट्यधिकानि अभिवर्द्धर्य चारं चरति, तदाणमिति पूर्ववत्, उत्तमकाष्ठा-प्राप्ता-परमप्रकर्षप्राप्ता उत्कर्षिकाउत्कृष्टाअष्टादशमुहूर्ता-अष्टा-दशमुहूर्तप्रमाणारात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तप्रमाणो दिवसः, एषा प्रथमा षण्मासी, यदिवा एतत् प्रथमं षण्मासं, सूत्रे च पुंस्त्वनिर्देश आर्षत्वात्, एथ त्र्यशीत्यधिकशततमोऽहोरात्रः प्रथमस्य षण्मासस्य पर्यवसानं । __ “से पविसमाणे' इत्यादि, 'स'सूर्यः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानः-प्रतिपद्यमानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्ववाह्यान्मण्डलादर्वागनन्तरं द्वितीयंमण्डलमुपसङ्क्रम्यचारंचरति 'ता'इतितत्रयदा सूर्यो बाह्यात्-सर्वबाह्यान्मण्डलादक्तिनं द्वितीयं मण्डलमुपसङ्कम्य चारं चरति तदा द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूना अष्टादशमुहूर्ता रात्रिर्भवति, द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिको द्वादशमुहूर्तप्रमाणो दिवसः, ततस्ततोऽपि द्वितीयान्मण्डलादभ्यन्तरंससूर्य प्रविशन् द्वितीयस्यषण्मासस्य द्वितीये अहोरात्रे वाहिरंतचंति सर्ववाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारं चरति ‘ता जया ण मित्यादि, ततो यदाणमितिपूर्ववत्, सूर्य सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्कम्य चारंचरति 'ता जया ण'मित्यादि ततो यदा णमिति पूर्ववत् सूर्य सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसङ्क्रम्य चारंचरतितदाअष्टादशमुहूर्तारात्रिश्चतुर्भि एगट्ठिभागमुहुत्तेहिं'त प्राकृतत्वाद् व्यत्यासेन पदोपन्यासः, एवं तु यथास्थितपदनिर्देशो द्रष्टव्यो-मुहूर्तेकषष्टिभागैरूना भवति, चतुर्भिर्मुहूर्तेकषष्टि- भागैरधिक द्वादशमुहूर्तो दिवसः । ‘एवंखलु एएण'मित्यादि, एवं-उक्तनीत्या खल्वेतेन–अनन्तरोदितेनोपायेन प्रतिमण्डलं रात्रिदिवसविषयमुहूर्तेकषष्टिभागद्वयहानिवृद्धिरूपेण प्रविशन् मण्डलपरिभ्रमणगत्या शनैः शनैरुत्तराभिमुखं गच्छन् ‘तयानंतराउ'त्ति तस्माद्विवक्षिता- तान्मण्डलात् 'तयानंतर' मिति तद्विवक्षितमनन्तरं मण्डलं सङ्क मन् २ एकैकस्मिन् मण्डले मुहूर्तस्य द्वौ द्वावेकषष्टिभागी रजनिक्षेत्रस्य निर्वेष्टयन् दिवसक्षेत्रस्य प्रतिमण्डं द्वौ द्वौ मुहूर्तस्यैकषष्टिभागौ अभिवर्द्धयन् २ त्र्यशीत्यधिकशततमे अहोरात्रे द्वितीयषण्मासपर्यवसानभूते ‘सव्वभंतरं'ति सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरति, 'ता'इतिततोयदा-यस्मिन्काले णमितिपूर्ववत्सूर्यसर्ववाह्यान्मण्डलान्मण्डलपरिभ्रमणगत्या शनैः शनैरभ्यन्तरं प्रविश्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा सर्ववाह्यमण्डलं 'प्रणिधाय' मर्यादीकृत्य तदक्तिनाद् द्वितीयान्मण्डलादारभ्येत्यर्थः, एकेन Page #24 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - 9 २१ त्र्यशीत्यधिकेन रात्रिन्दिवशतेन त्रीणि षट्षष्टानि - षट्षष्टयधिकानि मुहूर्त्तस्यैकषष्टिभाग- शतानि रजनिक्षेत्रस्य निर्वेष्टय-हापयित्वा दिवसक्षेत्रस्य च तान्यव त्रीणि षट्षष्टानि मुहूर्तैकषष्टि- भागशतानि अभिवद्धर्य चारं चरति, तदा णमिति वाक्यालङ्कारे उत्तमकाष्ठाप्राप्तः - परमप्रकर्षप्राप्त उत्कर्षकःउत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति जघन्या च द्वादशमुहूर्त्ता रात्रि, एतद् द्वितीयं षण्मासं, यदिवा एषा द्वितीया षण्मासी, सूत्रे पुंस्त्वनिर्देश आर्षत्वात्, एष षट्षष्टयधिकत्रिंशत- तमोऽहोरात्रो द्वितीयस्य षण्मासस्य पर्यवसानभूतः, 'एष' एवंप्रमाण आदित्यसंवत्सरः, एष षट्षष्टयधिकत्रिशततमोऽहोरात्रः 'आदित्यस्य' आदित्य- सम्बन्धिनः संवत्सरस्य पर्यवसानम् । 1 सम्प्रत्युपसंहारमाह-'इइ खलु तस्सेव' मित्यादि, यस्मादेव 'इति' तस्मात्कारणात्तस्यादित्यस्य-आदित्यसंवत्सरस्य मध्ये ' एवं 'उक्तेन प्रकारेण 'सकृद्' एकवारमष्टादशमुहूर्ती दिवसो भवति सकृच्चाष्टादशमुहूर्ता रात्रि तथा सकृद् द्वादशमुहूर्ती दिवसो भवति सकृय द्वादशमुहूर्ता रात्रि, तत्र प्रथमे षण्मासे अस्त्यष्टादशमुहूर्त्ता रात्रि, सा च प्रथमषण्मासपर्यवसानेऽहोरात्रे, नतु द्वादशमुहूर्त्ता रात्रि, द्वितीये षण्मासेऽसत्येतद् यदुत अष्टादशमुहूर्ती दिवसो भवति, स च द्वितीयषण्मासपर्यवसान्भूतेऽहोरात्रे नत्वष्टादशमुहूर्त्ता रात्रि, तथा अस्त्येतत् यदुत तस्मिन्नेव द्वितीयषण्मासे अस्ति द्वादशमुहूर्ता रात्रि, साऽपि तस्मिन्नेव द्वितीयषण्मासपर्यवसानभूतेऽहोरात्रे, न पुनस्त्येतत् यदुत् द्वादशमुहूर्ती दिवसो भवतीति, तथा प्रथमे वा षण्मासे नास्त्येतत् यदुत पञ्चदशमुहूर्तो दिवसो भवति, नाप्यस्त्येतत् यदुत पञ्चदशमुहूर्त्ता रात्रि, किं सर्वथा नेत्याह - नान्यत्र - रात्रिन्दिवानां वृध्यपवृद्धेन्यत्र न भवति, रात्रिन्दिवानां तु वृद्धयपवृद्धौ च भवत्येव पञ्चदशमुहूर्त्ता रात्रि पञ्चदशमुहूर्ती दिवसः, ते च वृद्धयपवृद्धी रात्रिन्दिवानां कथं भवत इत्याह 'मुहुत्ताणं चयोवचएण' मुहूर्त्तानां पञ्चदशसङ्ख्यानां चयोपचयेन चयेन - अधिकत्वेन वृद्धिरपचयेन-हीनत्वेनापवृद्धि, इयमत्र भावना - परिपूर्णपञ्चदशमुहूर्त्तप्रमाणे दिवसरात्री न भवतो, हीनाधिकपञ्चदशमुहूर्त्तप्रमामे तु दिवसरात्री भवतः, एवं 'अन्नत्थ वा अणुवायगईए' इति वाशब्दः प्रकारान्तरसूचने अन्यत्रानुपातगतेः अनुसारगतेः पञ्चदशमुहूर्ती दिवसः पञ्चदशमुहूर्त्ता वा रात्रिर्न भवति, अनुसारगत्या तु भवत्येव, साचानुसारगतिरेवं यदि त्र्यशीत्यधिकशततमे मण्डले षण्मुहूर्ता वृद्धौ हानौ वा प्राप्यन्ते ततोऽर्वाक् तदर्द्धगतौ त्रयो मुहूर्त्ताः प्राप्यन्ते, त्र्यशीत्यधिकशतस्य वाऽर्द्ध सार्द्धा एकनवतिः तत आगतं एकनवसितसङ्घयेषु मण्डलेषु गतेषु द्विनवतितमस्य च मण्डलस्यार्द्ध गते पञ्चदश मुहूर्त्ताः प्राप्यन्ते, ततस्तत ऊर्ध्वं रात्रिकल्पनायां पञ्चदशमुहूर्तोदिवसः, पञ्चदशमुहूर्त्ता च रात्रिर्लभ्यते नान्यथेति । 'गाहाओ भणितव्वाओ' त्ति अत्र अनन्तरोक्तार्थसङ्गाहिका अस्या एव सूर्यप्रज्ञप्तेर्भद्रबा-हुस्वामिना या निर्युक्ति कृता तव्प्रतिबद्धा अन्या वा काश्चन ग्रन्थान्तरसुप्रसिद्धा गाथा वर्त्तन्ते ता 'भणितव्याः' पठनीयाः, ताश्च सम्प्रति कापि पुस्तके न दृश्यन्त इति व्यवच्छिन्नाः सम्भाव्यन्ते ततो न कथयितुं व्याख्यातुं वा शक्यन्ते, यो वा यथा सम्प्रदायादवगच्छति तेन तथा शिष्येभ्यः कथनीया व्याख्यानीयाश्चेति । प्राभृतं - १, प्राभृत प्राभृतं -१ समाप्तम् Ay Page #25 -------------------------------------------------------------------------- ________________ २२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/२/२१ -प्राभृत प्राभृतं-२:तदेवमुक्तंप्रथमस्यप्राभृतस्य प्रथमंप्राभृतप्राभृतं सम्प्रतिद्वितीयमर्द्धमण्डलसंस्थितिप्रतिपादकं विवक्षुरिदं प्रश्नसूत्रमाह मू. (२२) ता कहं ते अद्धमंडलसंठिती आहिताति वदेजा?, तत्थ खलु इमे दुवे अद्धमंडलसंठिती पं०, तं०-दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती। ता कहं ते दाहिणअद्धमंडलसंठिती आहिताति वदेजा ?, ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणंजाव परिक्खेवेणं ताजयाणंसूरिए सव्वब्भंतरंदाहिणं अद्धमंडसंठितिं उवसंकमित्ता चारंचरति तदाणंउत्तमट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसेभवति जहन्निया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिएनवं संवच्छरंअयमाणे पढमंसिअहोरत्तंसि दाहिणाए अंतराए भागाते तस्सादिपदेसाते अभिंतरानंतरं उत्तरं अद्धमंडलं संठितिं उवसंकमित्ता चारं चरति । जताणंसूरिए अमिंतरानंतरंउत्तरंअद्धमंडलसंठितिउवसंकमित्ता चारंचरति तदाणंअट्ठारसमुहुत्ते दिवसे भवति दोहिंएगट्ठभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती दोहिं एगट्ठि-भागमुहुत्तेहिं अधिया से निक्खममाणे सूरिए दोचंसि अहोरत्तंसि उत्तराए अंतराए भागाते तस्सादिपदेसाए अभितरं तचं दाहिणं अद्धमंडलं संठितिं उवसंकमित्ता चारं चरति । ता जया णं सूरिए अभितरं तच्चं दाहिणं अद्धमंडलं संठितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगडिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं अधिया । एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तदनंतरातोऽनंतरंसि तंसि २ देसंमितं तं नद्धमंडलसंठितिं संकममाणो २ दाहिणाए २ अंतराए भागाते तस्सादिपदेसाते, सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरं उत्तरं अद्धमंडल- संठितं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्कसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पजवसाणे, से पविसमाणे सरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराते अंतरभागातेतस्सादिपदेसाते बाहिरानंतरंदाहिणं अद्धमंडलसंठितिउवसंकमित्ता चारंचरति, ता जयाणंसूरिए वाहिरानंतरंदाहिणअद्धमंडलसंटितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए। से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए बाहिरंतरं तच्चं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए बाहिरं तच्चं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारंचरति तदाणंअट्ठारसमुहत्ता राईभवति चउहं एगट्टिभागमुहुत्तेहिं अधिया, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदानंतराउ तदानंतरं तंसि २ देसंसितं तं अद्धमंडलसंठितिं संकममाणे २ उत्तरए अंतराभागाते तस्सादिपदेसाए सव्वभंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति । ताजया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलट्ठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहत्ता राई भवति, एस Page #26 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं -२ णं दोच्चे छम्मासे, एस णं दोच्चस्स छमासस्स पञ्जवसाणे, एस णं आदिच्चे संवच्छरे, एस णं आदिच्चसंवच्छरस्स पज्जवसाणे। वृ. ‘ता कहं ते' इत्यादि, 'ता' इति क्रमार्थ, पूर्ववभावनीयः, कथं' केन प्रकारेण भगवन् 'ते' तव मते 'अर्द्धमण्डलसंस्थिति' अर्द्धमण्डलव्यवस्था आख्यातेति वदेत्, पृच्छतश्चायमभिप्रायः-इह एकैकः सूर्य एकैकेनाहोरात्रेणैकैकस्य मण्डलस्यार्द्धमेव भ्रमणेन पूरयति, ततः संशयः-कथमेकैकस्य सूर्यस्य प्रत्यहोरात्रमेकैकार्द्धमण्डलपरिभ्रमणव्यवस्थेति पृच्छति, अत्र भगवान्प्रत्युत्तरमाह-'ता खलु'इत्यादि, 'ता'इति तत्रार्द्धमण्डलव्यवस्थाविचारेखलु-निश्चितमिमे द्वे अर्द्धमण्डलसंस्थिती मया प्रज्ञप्ते, तद्यथा-एका दक्षिणा चैव-दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति-अर्द्धमण्डलव्यवस्था द्वितीया उत्तरा चैव-उत्तरदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थिति, एवमुक्तेऽपि भूयः पृच्छति 'ता कहं ते' इत्यादि, इह द्वे अपिअर्द्धमण्डलसंस्थिती ज्ञातव्ये तत्रेदं तावत्पृच्छामि-कथं त्वया भगवन् ‘दक्षिणा'दक्षिणदिग्भाविसूर्यविषया अर्द्धमण्डलसंस्थितिराख्याता इति वदेत् ?, भगवानाह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं प्रागिव स्वयं परिपूर्ण परिभावनीयम्, 'ताजयाण मित्यादि, तत्र यदा, णमितिवाक्यालङ्कारे, सूर्य सर्वाभ्यन्तरां-सर्वाभ्यन्तरमण्डलगतां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति तदा णमिति पूर्ववत्, उत्तमकाष्ठाप्राप्तःपरमप्रकर्षप्राप्तः, उत्कर्षक-उत्कृष्टोऽष्टादशमुहूर्तो दिवसोभवति, जघन्याच द्वादशमुहूर्ता रात्रि, इह सर्वाभ्यन्तरे मण्डले प्रविष्टः सन् प्रथमक्षणादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमुखं तथा कथंचनापि मण्डलगत्या परिभ्रमति येनाहोरात्रपर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशदेकषष्टिभागानपरेचद्वे योजने अतिक्रम्यसर्वाभ्यन्तरानन्तरद्वितीयोत्तरार्द्धमण्डलसीमायां वर्तते, तथा चाह_ 'सेनिक्खममाणे' इत्यादि ससूर्यः सर्वाभ्यन्तरगतात्प्रथमक्षणादूर्ध्वं शनैः शनैर्निष्क्रमन् अहोरात्रेऽतिक्रान्ते सति नवम्-अभिनवं संवत्सरमाददानो नवस्य प्रथमेऽहोरात्रे दक्षिणस्माद्-दक्षिणदिग्भाविनोऽन्तरात्-सर्वाभ्यन्तरमण्डलगताटाचत्वारिंशद्योजनकषष्टिभागाभ्यधिकयोजनद्वयप्रमाणापान्तालरूपाद्विनिर्गत्य 'तस्सादिपएसाए'इतितस्य-सर्वाभ्यन्तरानन्तरस्योत्तरार्द्धमण्डलस्यादिप्रदेशमाश्रित्याभ्यन्तरानन्तरां-सर्वाभ्यन्तरमण्डलानन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कम्यचारंचरति, सचादिप्रदेशादूर्ध्वंशनैः शनैरपरमण्डलाभिमुखमत्रापि तथा कथञ्चनापिचरतियेन तस्याहोरात्रस्य पर्यन्तेतदपिमण्डलमन्येच द्वेयोजने परित्यज्य दक्षिणदिग्भाविनस्तृतीयस्य मण्डलस्य सीमायां भवति, ‘ता जया ण'मित्यादि, ततो यदा सूर्य सर्वाभ्यन्तरानन्तरां द्वितीयामुत्तरामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति तदा दिवसोऽष्टादशमुहूर्तों द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनो भवति, जघन्या च द्वादशमुहूर्ता रात्रि द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामभ्यधिका, ततस्तस्या अपि द्वितीयस्या उत्तरार्द्धमण्डलसंस्थितेरुक्तप्रकारेण स सूर्यो निष्क्रमन् अभिनवस्य सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविनोऽन्तराद् द्वितीयोत्तरार्द्धमण्डलगताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकयोजनद्वयप्रमाणापान्तरालरूपाद् विनिसृत्य। Page #27 -------------------------------------------------------------------------- ________________ २४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/२ /२२ 'तस्साइपएस्साए०' इति तस्य-दक्षिणदिग्भाविनस्तृतीयस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य 'अभितरं तचंति सर्वाभ्यन्तरमण्डलमपेक्ष्य तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारंचरति,अत्रापितथाचारंचरति आदिप्रदेशादूर्ध्वंशनैः शनैरपरमण्डलाभिमुखं येन तस्याहोरात्रस्यपर्यन्ते तन्मण्डलगतानष्टाचत्वारिंशद्योजनैकषष्टिभागानपरे च द्वेयोजनेअपहाय चतुर्थस्योत्तरार्द्धमण्डलस्यसीमायामवतिष्ठते, ‘ता जयाण'मित्यादि, ततोयदाणमितिपूर्ववत् सर्वाभ्यन्तरान्मण्डलात्तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रम्य चारं चरति तदा अष्टादशमुहूर्तो दिवसोभवति चतुर्भिर्मुहूर्तेकषष्टिभागैरूनो द्वादशमुहूर्तारात्रि चतुर्भिर्मुहूर्तेकषष्टिभागैरभ्यधिका, “एवं खलु' इत्यादि एवं-उक्तनीत्याखलु-निश्चितमेतेनोपायेन प्रत्यहोरात्रमष्टाचत्वारिंशद्योजनैकषष्टि-भागाभ्यधिकयोजनद्वयविकम्पनरूपेण निष्क्रमन् सूर्यस्तदनन्तरादर्द्धमण्डलात्तदनन्तरंतस्मिन् २ देशे-दक्षिणपूर्वभागे उत्तरपश्चिमभागेवातांतां-अर्द्धमण्डलसंस्थितिं सङ्कमन् २ द्वयशीत्यधिकशततमाहोरात्रपर्यन्ते गते दक्षिणस्मात्-दक्षिणदिग्भाविनोऽन्तरात् द्व्यशीत्यधिकशततममण्डलगताटाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात। 'तस्साइपएसाए'इति तस्य-सर्वबाह्यमण्डलगतस्योत्तरस्यार्द्धमण्डलादिप्रदेशमाश्रित्य सर्वबाह्यामुत्तरार्द्धमण्डलसंस्थितिमुपसंक्रङ्कम्य चारं चरति, स चादिप्रदेशादूर्ध्वं शनैः २ सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलाभिमुखंतथा कथंचनापिचरति येन तस्याहोरात्रस्यपर्यन्ते सर्वबाह्यानन्तराभ्यन्तरदक्षिणार्द्धमण्डलसीमायां भवति, ततोयदा णमितिपूर्ववत् सूर्य सर्वबाह्यामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, तत्र उत्तमकाष्ठा प्राप्ता उत्कर्षिका उत्कृष्टा अष्टादशमुहूर्ता रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तो दिवसः, ‘एस णमित्यादि, निगमनवाक्यं प्राग्वत् । ‘स पविसमाणे' इत्यादि, सूर्य सर्वबाह्योरार्द्धमण्डलादिप्रदेशादूर्ध्व शनैः शनैः सर्वबाह्यानन्तरद्वितीयदक्षिणार्द्धमण्डलाभिमुक सङ्क मन् तस्मिन्नेवाहोरात्रेऽतिक्रन्ते सति अभ्यन्तरं प्रविशद्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे उत्तरस्मादुत्तरदिग्भाविसर्ववाह्य-मण्डलगतादन्तरात् सर्वबाह्यान्तरार्द्धमण्डलगताटाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तरार्वाग्भावियोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' इति तस्य-दक्षिणदिग्भाविनः सर्वबाह्यानन्तरस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य । 'बाहिरानंतरं'ति सर्ववाह्यस्य मण्डलस्यानन्तरामभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारं चरति, अत्रापि चार आदिप्रदेशादूर्ध्वं तथा कथंचनाप्यभ्यन्तराभिमुखं वर्तते येनाहोरात्रपर्यन्ते सर्वबाह्यान्मण्डलादभ्यन्तरस्य तृतीयार्द्धमण्डलस्य सीमायां भवति, ‘ता जया ण'मित्यादि, ततोयदा सूर्योवाह्यानन्तरां-सर्वबाह्यान्ण्डलादभ्यन्तरस्य तृतीयार्द्धमण्डलस्य सीमायां भवति, ताजयान'मित्यादि, ततोयदा सूर्यो वाह्यानन्तरां-सर्वबाह्यादनन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्कम्य चारंचरतितदा अष्टादशमुहूर्ता रात्रिीभ्यां मुहूर्तेकषष्टिभागाभ्यामूना भवति, द्वादशमुहूर्तप्रमाणो दिवसो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकः । ‘से पविसमाणे' इत्यादि, ततस्तस्मिन्नहोरात्रेऽतिक्रान्ते सति सूर्योऽभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रेदक्षिणस्माद्भागादक्षिणदिग्भाविनोऽन्तराद्दक्षिणदिग्भाविसर्व Page #28 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - २ वाह्या - नन्तर द्वितीय मण्डलगताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तरार्वाम्भावियोजनद्वयप्रमाणादपान्तरा-लरूपाद्भागाद्विनिसृत्य 'तस्साइपएसाए' इति तस्य - सर्वबाह्यादभ्यन्तरस्य तृतीयस्योत्तरार्द्धमण्डलस्यादिप्रदेशात्-आदिप्रदेशमाश्रित्य बाह्यतृतीयां सर्वबाह्याया अर्द्धमण्डलसंस्थितेस्तृतीयामुत्तरामर्द्धमण्डलसंस्थितिमुपसंक म्य चारं चरति, अत्राप चार आदिप्रदेशादारभ्य शनैः शनैरपरार्द्धमण्डलाभिमुखं तथा कथंचनापि प्रवर्त्तमानो द्रष्टव्यो येन तदहोरात्रपर्यन्ते सर्वबाह्यादर्द्धमण्डलात्त तीयामर्वाक्तनीमर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति तदा अष्टादशमुहूर्त्ता रात्रिश्चतुर्भिर्मुहूर्तेकषष्टिभागैरुना भवति, द्वादशमुहूर्त्तश्च दिवसश्चतुर्भिर्मुहूर्तेकषष्टिभागैरभ्यधिकः २५ 'एव' मित्यादि, एवम् उक्तप्रकारेण खलु निश्चितेतेनोपायेन - प्रत्योहार्त्रमभ्यन्तरमष्टाचत्वारिंशद्योजनैकषष्टिभागयोजनद्वयविकम्पनरूपेण शनैः शनैरभ्यन्तरं प्रविशन् सूर्यस्तदनन्तराद् अर्द्धमण्डलात् तदनन्तरां तस्मिन् २ प्रदेशे दक्षिणपूर्वभागे उत्तरापरभागे वा तां तामर्द्धमण्डलसंस्थितिं सङ्क्रमन् द्वितीयस्य षण्मासस्य द्व्यशीत्यधिकशततमाहोरात्रपर्यन्ते गते उत्तरस्मादुत्तरदिग्भाविनोऽन्तरात्सर्वबाह्यमण्डलमपेक्ष्य यद् द्व्यशीत्यधिकशततमं मण्डलं तद्गताष्टाचत्वारिंशद्योजनैकषष्टिभागाभ्यधिकतदनन्तराभ्यन्तरयोजनद्वयप्रमाणादपान्तरालरूपाद्भागात् 'तस्साइपएसाए' इति तस्य - सर्वाभ्यन्तरमण्डलगतस्य दक्षिणस्यार्द्धमण्डलस्यादिप्रदेशमाश्रित्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क भ्य चारं चरति, स चादिप्रदेशादूर्ध्वं शनैः शनैः सर्वाभ्यन्तरानन्तर बाह्येोत्तरार्द्धमण्डलाभिमुखं तथा कथञ्चनापि चारं प्रतिपद्यसे येन तस्याहोरात्रस्य पर्यन्ते सर्वाभ्यन्तरानन्तरस्योत्तरस्यार्द्धमण्डलस्य सीमायां भवति, 'ता जया 'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरां दक्षिणामर्द्धमण्डलसंस्थितिमुपसङ्क ग्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकः - उत्कृष्टः अष्टादशमुहूर्त्तप्रमाणो दिवसो भवति, सर्वजघन्या च द्वादशमुहूर्त्ता रात्रि, 'एसण' मि० निगमनवाक्यं प्राग्वत्, तदेवमुक्ता दक्षिणा अर्द्धमण्डलसंस्थिति मू. (२३) ता कहं ते उत्तरा अद्धमंडलसंठिती हितातिवदेज्जा ?, ता अयं णं जंबुद्दीवे दीवे सव्वदीवजावपरिक्खेवेणं । ता जता णं सूरिए सव्वब्भंतरे उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे भवति जहण्णिया दुवालसमुहुत्ता राई भवति जहा दाहिणा तहा चेव णवरं उत्तरट्ठिओ अब्भितरानंतरं दाहिणं उवसंकमइ, दाहिणातो अब्भितरं तच्चं उत्तरं उवसंकमति । एवं खलु एएणं उवाएणं जाव सव्वबाहिरं दाहिणं उवसंकमति २ त्ता दाहिणाओ बाहिरानंतरं उत्तरं उवसंकमति उत्तरातो बाहिरं तच्चं दाहिणं तच्चातो दाहिणातो संकममाणे २ जाव सव्वब्भंतरं उवसंकमति, तहेव । एस णं दोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिच्चे संवच्छरे, एस णं आदिच्चस्स संवच्छरस्स पज्जवसाणे गाहाओ । वृ. साम्प्रतमुत्तरामर्द्धमण्डलसंस्थितिं जिज्ञासुः प्रश्नयति 'ता कहं ते' इत्यादि, एतव्प्राग्वद् व्याख्येयं, 'ताजया ण' मित्यादि, ततो यदा सूर्य सर्वाभ्यन्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसङ्क्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्ती दिवसो भवति, जघन्या च द्वादशमुहूर्त्ता रात्रि, 'जहा दाहिणा तह चेत्ति यथा दक्षिणा अर्द्धमंण्डले व्यवस्थिति प्रागभिहिता तथा चैव तेनैव Page #29 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/२/२३ प्रकारेणैषाऽप्युत्तरार्द्धमण्डलव्यवस्थितिराख्येया, नवरं 'उत्तरे ठिओ आभितराणंतरं दाहिणं उवसंकमइ, दाहिणाओ अभितरंतचं उत्तरंउवसंकमइ, एएणंउवाएणंजावसव्वबाहिरं दाहिणं उवसंकमइ, सव्वबाहिराओबाहिरानंतरंउत्तरंउवसंकमइ, उत्तराओबाहिरंतच्चंदाहिणंतच्चाओ दाहिणाओ संकममाणे २ जाव सव्वब्भंतरमुत्तरंउवसंकमइ'इति, नवरमयं दक्षिणार्द्धमण्डलव्यवस्थितेरस्यामुत्तरार्द्धमण्डलव्यवस्थायां विशेषो-यदुत सर्वाभ्यन्तरे उत्तरस्मिन्नर्द्धमण्डले स्थितः सन् तस्मिनहोरात्रेऽतिक्रान्तेनवं संवत्सरमाददानः प्रथमस्यषण्मासस्यप्रथमेऽहोरात्रेअभ्यन्तरानन्तरां सर्वाभ्यन्तरस्य मण्डलस्यानन्तरां दक्षिणामर्द्धमण्डल संस्थितिमुपसेसङ्क्रामति, तस्मिन्नहोरात्रेऽतिक्रान्ते प्रथमस्यषण्मासस्य द्वितीयेऽहोरात्रेऽभ्यन्तरतृतीया सर्वाभ्यन्तरस्य मण्डलस्य तृतीयामुत्तरामर्द्धमण्डलसंस्थितिमपसङ्का मति, एवंखल्वनेनोपायेन प्रागिव तादवद्वक्तव्यंयावप्रथमस्य षण्मासस्यत्र्यशीत्यधिकशततमेअहोरात्रेपर्यवसानभूते सर्वबाह्यां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंक्रमति, एतत्प्रथमस्य षण्मासस्य पर्यवसानं, ततो द्वितीयस्य षण्मासस्यप्रथमेऽहोरात्र वाह्यानन्तरांसर्वबाह्यस्य मण्डलस्याक्तिनीमुत्तरामर्द्धमण्डल-संस्थितिमुपसंक्रामति ततस्तस्मिन्नहोरात्रेऽतिक्रान्तेद्वितीयस्य षण्मासस्याऽहोरात्रेउत्तरस्याअर्द्धमण्डलसं-ि स्थतेर्विनिसृत्य बाह्यतृतीयांसर्वबाह्यस्यमण्डलस्याक्तिनीं तृतीयां दक्षिणामर्द्धमण्डलसंस्थितिमुपसंका मति,तस्याश्च तृतीयस्यादक्षिणस्या अर्द्धमण्डलसंस्थितेरेकै-केनाहोरात्रेणैकामर्द्धमण्डलसंस्थितिं संन् मन् २ तावदवसेयोयावद्वितीय-षण्मासपर्यवसान-भूतेऽहोरात्रे सर्वाभ्यान्तरामुत्तरामर्द्धमण्डलसंस्थितिमुपसंकामति, तदेवंदक्षिणस्या अर्द्धमण्डलसंस्थितेःउत्तरस्यामर्द्धमण्डलसंस्थितौ नानात्वमुपदर्शित, एतदनुसारेचस्वयमेव सूत्रालापकोयथावस्थितः परिभावनीयः, सचैवं। - से निक्खममाणे सूरिए नवं संवच्छरमयमाणे पढमंसि अहोरत्तंसि २ उत्तराए अंतराए भागाए तस्साइपएसाए अमितरानंतरं दाहिणं अद्धमंडलं संठितिं उवसंकमित्ता चारं चरति, जया णं सूरिए अभितराणंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति तया णं अट्ठारसमुहुत्ते दिवसेभवति दोहि एगट्ठिभागमुहुत्तेहिऊणे दुवालसमुहुत्ता भवतिदोहि एगट्ठिभागमुहुत्तेहिं अहिया, सेनिक्खममाणे सूरिएदोच्चंसिअहोरत्तंसि दाहिणाए अंतराए भागाएतस्सादिपदेसाए अभितरं तचं उत्तरं अद्धमंडलसंठिइंउवसंकमित्ता चारं चरति, तया णं अट्ठारसमुहुत्ते दिवसे भवति चउहिंएगट्ठिभागमुहुत्तेहिंऊणे, दुवालसमुहुत्ता राई भवति चउहिं एगठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तयानंतराओ तयानंतरं तंसि तंसि देसंसि तंतं अद्धमंडलसंठिइंसंकममाणे उत्तराए भागाएतस्साइपएसाएसव्वबाहिरंदाहिणमद्धमंडलसंठिइं उवसंकमित्ता चारं चरति । ता जया णं सूरिए सब्बाहिरं दाहिणं अद्धमंडलसंठिइमुवसंकमित्ता चारं चरति तयाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ। एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासमयमाणे पढमंसि अहोरत्तंसि दाहिणाए अंतराए भागाए तस्साइपएसाए बाहिरानंतरं उत्तरं अद्धमंडलसंठिइमुवसंकमित्ताचारंचरति, ता जयाणंसूरिए बाहिराणंतरं उत्तरंअद्धमंडलसंठिइमुवसंकमित्ता चारं चरति तया णं अट्ठारसमुहुत्ता राई भवइ दोहि य एगट्ठिभागमुहुत्तेहि Page #30 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - २ २७ ऊणा दुवालसमुहुत्ते दिवसे भवइ चउ (दो) हिं एगट्ठिभागमुहुत्तेहिं अहिए, एवं खलु एएणं उवाएणं विसमाणे सूरिए तयानंतराओ तयानंतरं तंसि तंसि देसंसि तं तं अद्धमंडलसंठिई संकममाणे दाहिणाए अंतरा भागाए तस्सादिपएसाए सव्वब्धंतरं उत्तरं अद्धमंडलसंठिइमुवसंकमित्ता चारं चरइ, ता जया णं सूरिए सव्वब्धंतरं जाव चरइ तया णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवतित्ति, एस णं दुच्चे छम्मासे' इत्यादि प्राग्वत् ॥ प्राभृतं - १, प्राभृत प्राभृतं - २ समाप्तम् -: प्राभृत प्राभृतं -३ : वृ. तदेवमुक्तं द्वितीयं प्राभृतप्राभृतं सम्प्रति तृतीयमभिधातव्यं, तत्र चार्थाधिकारश्चीर्णप्रतिचरणं, ततस्यद्विषयं प्रश्नसूत्रमाह मू. (२४) ता के ते चित्रं पडिचरति आहितेति वदेज्जा ?, तत्थ खलु इमे दुवे सूरिया पं०, तं०- भारहे चेव सूरिए एरवए चैव सूरिए ता एते णं दुवे सूरिए पत्तेयं २ तीसाए २ मुहुत्तेहिं एगमेगं अद्धमंडलं चरंति, सट्टीए २ मुहुत्तेहिं गमेगं मंडलं संघातंति ता निक्खममाणे खलु एते दुवे सूरिया नो अन्नमन्नस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अन्नमन्नस्स चिण्णं पडिचरंति । तं सतमेगं चोतालं, तत्थ के हेऊ वदेज्जा ?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, तत्थ णं तत्थ णं अयं भारहए चेव सूरिए जंबुद्दीवस्स २ पाईणपडिणायतउदीर्णदाहिणायताए जीवाय मंडलं चउवीसएणं सतेणं छेत्ता दाहिणपुरत्थिमिल्लंसि चउभागमंडलंसि बाणउतियसूरियमताइं जाइं अप्पणा चेव चिण्णाइं पडिचरति । उत्तरपचत्थिमेल्लंसि चउभागमंडलंसि एक्कनउतिं सूरियमताइं जाई सूरिए अप्पणो चेव चिण्णं पडिचरति, तत्थ अयं भारहे सूरिए एरवतस्स सूरियस्स जंबुद्दीवस्स २ पाईणपडिणीयायताए उदीर्णदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता उत्तरपुरत्थिमिल्लंसि चउभागमंडलंसि वानउतिं सूरियमताइं जाव सूरिए परस्स चिष्णं पडिचरति । दाहिणपञ्चत्थिमेल्लंसि चउब्भागमंडलंसि एकूणनउतिं सूरियमताइं जाव चिण्णं पडिचरति, तत्थ अयं एरवए सूरिए जंबुद्दीवस्स २ पाईणपडिणायताए उदीणदाहि णायताए जीवाए मंडलं चउवीसएणं सतेणं छेत्ता उत्तरपुरत्थिमिल्लेसि चउव्भागमंडलसि वानउतिं सूरियमयाई जाव सूरिए अप्पणी चेव चिण्णं पडियरति दाहिणपुरत्थिमिल्लांसि चउभागमंडलंसि एक्कनउतिसूरियमताइं जाव पडिचरति । तत्थणं एयं एरवतिए सूरिए भारहस्स सूरियस्स जंबुद्दीवरस पाईणपडिणायताए उदीणदाहिणायताए जीवाए मंडलं चउवीसएणं सतेणं छित्ता दाहिणपञ्च्चत्थिमेल्लंसि चउभागमंडलंसि बानउतिं सूरियमताइं सूरिए परस्स चिण्णं पडिचरति, उत्तरपुरत्थि मेल्लंसि चउभागमंडलंसि एक्कनउतिं सूरियमताई जाई सूरिए परस्स चेव चिण्णं पडिचरति । ता निक्खममाणे खलु एते दुवे सूरिया नो अन्नमन्नस्स चिण्णं पडिचरंति, पविसमाणा खलु एते दुवे सूरिया अन्नमन्नस्स चिण्णं पडिचरंति, सतमेगं चोतालं । वृ. 'ता के ते' इत्यादि, ता इति प्राग्वत्, कस्त्वया भगवन् ! सूर्य स्वयं परेण वा सूर्येण चीर्णं क्षेत्रं प्रतिचरति-प्रतिचरन् आख्यात इति वदेत् ?, एवं भगवता गौतमेनोक्ते भगवान् वर्द्धमानस्वामी Page #31 -------------------------------------------------------------------------- ________________ २८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/३/२४ आह-'तत्थ'इत्यादि, तत्र-अस्मिन्जम्बूद्वीपे परस्परं चीर्णक्षेत्रप्रतिचरणचिन्तायां खलु-निश्चितं यथावस्थितंवस्तुत्वमधिकृत्येमौ द्वौ सूर्यौ प्रज्ञप्तौ, तद्यथा-भारतश्चैव सूर्य एरावतश्चैव सूर्यः ‘ता एएणमित्यादि, तत एतौ णमिति वाक्यालङ्कारे द्वौ सूर्यौ प्रत्येकं त्रिंशता मुहूत्तैरेकैकमर्द्धमण्डलं चरतः षष्ठया २ मुहूतैः पुनः प्रत्येकमेकैकं परिपूर्ण मण्डलं “सङ्घातयतः पूरयतः 'तानिक्खममाणा' इत्यादि, ता इति तत्र सूर्यसत्कैकसंवत्सरमध्ये इमौ द्वावपि सूर्यो सर्वाभ्यन्तरान्मण्डलानिष्क्रमन्तौ नोऽन्योऽन्यस्य-परस्परेणचीण क्षेत्रप्रतिचरतः, नैकोऽपरेण चीण क्षेत्रं प्रतिचरति, नाप्यपरोऽपरेण चीर्णमिति भावः, इदं स्थानावशादवसेयं, सा च स्थापना इयम् सर्वबाह्यान्मण्डलादभ्यन्तरौ प्रविशन्तौ द्वावपि खलु सूर्यावन्योऽन्यस्य-परस्परेण चीर्णं चतुश्चत्वारिंशदधिकं शतमुभयसूर्यसमुदायचिनन्तायांपरस्परेण चीर्णप्रतिचीर्णंप्रतिमण्डलमवाप्यते इति, एत दवगमार्थं प्रश्नसूत्रमाह-'तत्थ को हेतू'इति, 'तत्र एवंविधाया वस्तुतत्वव्यवस्थाया अवगमे को हेतुः?, का उपपत्तिरिति?,अत्रार्थे भगवान् वदेत्, अत्र भगवानाह-'ताअयण्ण'मित्यादि, इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं पूर्ववत् स्वयं परिपूर्णं परिभावनीयं । 'तत्थण'मित्यादि, तत्रजम्बूद्वीपेणमिति प्राग्वत्, ‘अयंभारहे चेव सूरिए' इति सर्वबाह्यस्य मण्डलस्य दक्षिणस्मिन्नर्द्धमण्डले यश्चारंचरितुमारभतेस भरतक्षेत्रप्रकाशकत्वाद्भारत इत्युच्यते, यस्त्वितरस्तस्यैव सर्वबाह्यस्य मण्डलस्योत्तरस्मिन्नर्द्धमण्डले चारंचरति स ऐरावतक्षेत्रप्रकाशकत्वादैरावतः, तत्रायं प्रत्यक्षत उपलभ्यमानो जम्बूद्वीपस्य सम्बन्धी भारतः सूर्योयस्मिन् मण्डले परिभ्रमति तत्तन्मण्डलं चतुविशत्यधिकेन शतेन छित्वाविभज्य चतुर्विशत्यधिकशतसङ्ख्यान् भागान् तस्य २ मण्डलस्य परिकल्प्येत्यर्थ, सूर्यश्च प्राचीनापाचीनायतया उदगदक्षिणायतया च जीवया-प्रत्यञ्चया दवरिकया इत्यर्थः, तन्मण्डलं चतुर्भिगिर्विभज्य दक्षिणपौरस्त्ये दक्षिणपूर्वे आग्नेये कोणे इत्यर्थ चउब्भागमंडलंसित्ति प्राकृतत्वात्पदव्यत्ययो मण्डलचतुर्भागे-तस्य तस्य मण्डलस्य चतुर्थेभागे सूर्यसंवत्सरसत्कद्वितीयषण्मासमध्येद्विनवतिं सूर्यगतानि-द्वानवतिसङ्खयानि मण्डलानि स्वयं सूर्येण गतानि-चीर्णानि, किमुक्तंभवति? -पूर्वं सर्वाभ्यन्तरान्मण्डलानिष्क्रमता स्वचीर्णानि प्रतिचरतीति गम्यते, एतदेव व्याचप्टे_ 'जाइंसूरिए अप्पणा चिण्णंपडियरइ'इतियानि सूर्यआत्मना-स्वयंपूर्वसर्वाभ्यन्तरान्मण्डलानिष्क्रमणकाले इतिशेष-, चीर्णानि प्रतिचरति, तानिचद्विनवतिसङ्खयानिमण्डलानिचतुर्भागरूपाणिचीर्णानिप्रतिचरति, न परिपूर्णचतुर्भागमात्राणि, किन्तु स्वस्वमण्डलगतचतुर्विंशत्यधिकशतसत्काप्टादशाप्टादशभागप्रमितानि, ते चाप्टादशाष्टादशभागा न सर्वेष्वपि मण्डलेषु प्रतिनियते एव देशे, किन्तु क्वापि मण्डले कुत्रापि, केवलं दक्षिणपौरस्त्यरूपचतुर्भागमध्ये ततो 'दाहिणपुरस्थिमंसिचउब्भागमंडलंसी'त्युक्तम्, एवमुत्तरेष्वपि मण्डलचतुर्भागेष्वष्टादशभागप्रमितत्वं भावनीयं, सएवभारतः सूर्यस्तेषामेव द्वितयानांषम्मासानांमध्ये उत्तरपश्चिमे चतुर्भागमण्डले-मण्डलचतुर्भागे एकनवतिसङ्ख्यानि मण्डलानि स्वस्वमण्डलगतचतुर्विंशत्यधिकशतसत्काष्टादशाष्टादशभागप्रमितानि ‘स्वयंमतानि'स्वयंसूर्येणपूर्वं सर्वाभ्यन्तरान्मण्डलान्निष्क्रमणकाले चीर्णानिप्रतिचरतीति गम्यते, एतदेव वयाचटे– ‘जाइं सूरिए अप्पणा चेव चिण्णाई पडिचरति एतत्पूर्ववद् व्याख्येयं, इह सर्वबाह्यान्मण्डलात्शेषाणिमण्डलानि त्र्यशीत्यधिकशतसङ्खयानि तानिच द्वाभ्यामपि सूर्याभ्यां Page #32 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं २९ द्वितीयषण्मासमध्ये प्रत्येकं परिभ्रभ्यन्ते, सर्वेष्वपि च दिग्विभागेषु प्रत्येकमेकं मण्डलमेकेन सूर्येण परिभ्रम्यते द्वितीयमपरेण एवं यावत्सर्वान्तिमं मण्डलं, तत्र दक्षिणपूर्वदिग्भागे द्वितीयषण्मासमध्ये भारतः सूर्योद्विनवति-मण्डलानि परिभ्रमति, एकनवतिमण्डलानि ऐरावतः, उत्तरपश्चिमे दिग्विभागे द्विनवतिमण्ड- लान्यैरावतः परिभ्रमति, एकनवतिमण्डलानि भारतः, एतच्च पट्टिकादौ मण्डलस्थापनां कृत्वा परिभावनीयं तत उक्तम् - दक्षिणपूर्वे द्विनवतिसङ्ख्यानि मण्डलानि उत्तरपश्चिमे त्वेकनवतिसङ्ख्यानि भारतः स्वयं चीर्णानि प्रतिचरतीति । तदेवं भारतसूर्यस्य स्वीयं चीर्णप्रतिचरणपरिमाणमुक्तमिदानीं तस्यैव भारतसूर्यस्य परचीर्णप्रतिचरणपरिमाणमाह - 'तत्थ य अयं भारहे' इत्यादि, 'तत्र 'जम्बूद्वीपे 'अयं' प्रत्यक्षत उपलभ्यमानो जम्बूद्वीपसम्बन्धी भारतः सूर्यो यस्मिन् मण्डले परिभ्रमति तत्तन्मण्डलं चतुर्विंशत्यधिकेन भागशतेन छित्वा भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया च जीवया तत्तन्मण्डलं चतुर्भिर्विभज्य उत्तरपूर्वे ईशाने कोणे इत्यर्थः 'चतुर्भागमण्डले' तस्य तस्य मण्डलस्य चतुर्थे भागे तेषामेव द्वितीयानां षण्मासानां मध्ये एरावतस्य सूर्यस्य द्विनवतिसूर्यमतानि द्विनवतिसवयान्यैरावतेन सूर्येण पूर्वं निष्क्रमणकाले मतीकृतानि प्रतिचरति । एतदेव व्यक्तीकरोति - 'जाई सूरिए परस्स चिण्णाई पडिचरइ' यानि सूर्यो भारतः 'परस्स चिन्नाई' इत्यत्र षष्ठी तृतीयार्थे परेणएरावतेन सूर्येण निष्क्रमणकाले चीर्णानि प्रतिचरति, दक्षिणपश्चिमे च मण्डलचतुर्भागे एकनवतिं - एकनवतिसङ्ख्यानि एरावतस्य सूर्यस्येत्यत्रापि सम्बध्यते, ततोऽयमर्थ - ऐरावतस्य सूर्यस्य सम्बन्धीनि सूर्यमतानि, किमुक्तं भवति ? - ऐरावतेन सूर्येण पूर्वं निष्क्रमणकाले मतीकृतानि प्रतिचरति, एतदेवाह - 'जाइं सूरिए परस्स चिण्णाई पडियरइ' एतत्पूर्ववद् व्याख्येयं, अत्राप्येकस्मिन् विभागे द्विनवतिरेकस्मिन् भागे एकनवतिरित्यत्र भावना प्रागिव भावनीया, तदेवं भारतः सूर्यो दक्षिणपूर्वे द्विनवतिसङ्ख्यानि उत्तरपश्चिमे एकनवतिसङ्ख्यानि स्वयं चीर्णानि उत्तरपूर्वे द्विनवतिसङ्ख्यानि दक्षिणपश्चिमे एकनवतिसङ्ख्यान्यैरावतसूर्यचीर्णानि प्रतिचरतीत्यापपादितं सम्प्रति ऐरावतः सूर्य उत्तरपश्चिमदिग्भागे द्विनवतिसङ्ख्यानि मण्डलानि दक्षिणपूर्वे एकनवतिसङ्ख्यानि स्वयं चीर्णानि दक्षिणपश्चिमे द्विनवतिसङ्ख्यान्युत्तरपूर्वे एकनवतिसङ्ख्यानि भारतूर्यचीर्णानि प्रतिचरतीत्येतत्प्रति- पादयति- 'तत्थ अयं एरवए सूरिए’इत्यादि, एतच्च सकलमपि प्रागुक्तसूत्रव्याख्यानुसारेण स्वयं व्याख्येयं । सम्प्रत्युपसंहारमाह-'ता निक्खममाणा खलु' इत्यादि, अस्यायं भावार्थ-इह भारतः सूर्योऽभ्यन्तरं प्रविशन् प्रतिमण्डलं द्वौ चतुर्भागौ स्वयं चीर्णौ प्रतिचरति द्वौ तु परचीर्णौ ऐरावतोऽप्यभ्यन्तरं प्रविशन् प्रतिमण्डं द्वौ चतुर्भागी स्वचीर्णी प्रतिचरति द्वौ तु परचीर्णाविति सर्वसङ्घयया प्रतिमण्डलमेकैकेनाहोरात्रद्वयेन उभयसूर्यचीर्णप्रतिचरणविवक्षायामष्टौ चतुर्भागाः प्रतिचीर्णा प्राप्यन्ते, ते च चतुर्भागाश्चतर्विंशत्यधिकशतसत्काष्टादशभागप्रमिताः, एतच्च प्रागेव भावितं, ततोऽष्टादशभिर्गुणिताश्चतुश्चत्वारिंशदधिकं शतं भागानां भवति, तत एतदुक्तं भवति 'पविसमाणा खलु एए दुवे सूरिया अन्नमन्नस्स चिन्नं पडियरंति, तंजहा-सयमेगं चोयाल’मिति, ‘गाहाओ’त्ति, अत्राप्येतदर्थप्रतिपादिकाः काञ्चनापि सुप्रसिद्धा गाथा वर्त्तन्ते, ताश्च व्यवच्छिन्ना इति कथयितुं न शक्यन्ते, यो वा यथा सम्प्रयादवगच्छति तेन तथा वक्तव्याः । Page #33 -------------------------------------------------------------------------- ________________ ३० 119 11 सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/३/२४ "यदत्र कुर्वता टीकां, विरुद्धं भाषितं मया । क्षन्तव्यं तत्र तत्वज्ञैः, शोध्यं तच्च विशेषतः ॥” प्राभृतं - १, प्राभृत प्राभृतं - ३ समाप्तम् प्राभृतप्राभृतं-४: तदेवमुक्तं तृतीयं प्राभृतप्राभृतं, सम्प्रति चतुर्थं वक्तव्यं, तस्य चायमर्थाधिकारः कियत्प्रमाणं परस्परमन्तरं कृत्वा चारं चरत इति, ततस्तद्विषयं प्रश्नसूत्रमाह - मू. (२५) ता केवइंय एए दुवे सूरिया अन्नमन्नस्स अंतरं चारं चरंति आहिताति वदेज्जा तत्थ खलु इमातो छ पडिवत्तीओ प० तत्थ एगे एवमाहंसु-ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं अन्नमन्नस्स अंतरं कड्ड सूरिया चारं चरंति आहिताति वदेज्जा, एगे एवमाहंसु १ । एगे पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं चउतीसं जोयणसयं अन्नमन्नस्स अंतरं कट्टु सूरिया चारं चरंति आहियत्ति वइज्जा, एगे एवमाहंसु २ । पुण एवमाहंसु-ता गंजोयणसहस्सं एगं च पणतीसं जोयणसयं अन्नमन्नस्स अंतरं कड्ड सूरिया चारं चरंति आहितांति वदेजा, एगे एवमाहंसु ३ । एवं एवं समुद्दं अन्नमन्नस्स अंतरं कड्ड ४, एगे० दो दीवे दो समुद्दे अन्नमन्नस्स अंतरं कट्टु सूरिया चारं चरंति आहियाति वदेज्जा, एगे एव माहंसु ५, एगे पुण एवमाहंसु तिन्नि दीवे तिन्नि समुद्दे अन्न० अंतरं कट्टु सूरिया चारं चरंति आहिया ति वएज्जा, एगे एवमाहंसु ६ । वयं पुण एवं वयामो, ता पंच पंच जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मण्डले अन्नमन्नस्स अंतरं अभिवड्डेमाणा वा निवड्ढेमाणा वा सूरिया चारं चरंति । तत्थ णं को हेऊ आहिताति वदेज्जा ?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं पन्नत्ते, ता जया णं एते दुवे सूरिया सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरंति तदा णं नवनउतियोजनसहस्साइं छच्चत्ताले जोयणसते अन्नमन्नस्स अंतरं कट्टु चारं चरंति आहिताति वदेज्जा । तता णं उत्तमकट्ठपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, ते निक्खममाणा सूरिया नवं संवच्छरं अयमाणा पढमंसि अहोरत्तंसि अम्भितरानंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया अभितराणंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं नवनवतिं जोयणसहस्साइं छच्च पणताले जोयणसते पणवीसं च एगट्टिभागे जोयणस्स अन्नमन्नस्स अंतरं कट्टु चारं चरंति आहिताति वदेज्जा । तताणं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति दोहि एगट्ठिभागमुहुत्तेहि अधिया, ते निक्खममाणे सूरिया दोघंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति ता जता दुवे सूरिया अब्भितरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तया णं नवनवइं जोयणसहस्साइं छच्चइक्कवणे जोयणसए नव य एगट्टिभागे जोयणस्स अन्नमन्नस्स अंतरं कट्टु चारं चरति आहियत्ति वइज्जा, तदाणं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवइ चउहिं एगट्टिभागमुहुत्तेहिं अधिया । एवं खलु एतेणुवाएणं निक्खममाणा एते दुवे सूरिया ततोनंतरातो तदानंतरं मंडलाती Page #34 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - ४ ३१ मंडलं संकममाणा २ पंच २ जोयणाइं पणतीसं च एगट्ठिभागे जोयणस्स एगमेगे मंडले अन्नमन्नस्स अंतरं अभिवर्द्धमाणा २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, तता णं एगं जोयणसतसहस्सं छच्च सट्टे जोयणसते अन्नमन्नस्स अंतरं कट्टु चारं चरति । तताणं उत्तमकट्टपत्ता उक्कसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, ते पविसमाणा सूरिया दोच्चं छम्मासं अयमाणा पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति, ता जया णं एते दुवे सूरिया बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरंति तदा णं एवं जोयणसयसहस्सं छच्च चउप्पन्ने जोयणसते छत्तीसंच एगट्ठिभागे जोयणस्स अन्नमन्नस्स अंतरं कट्टु चारं चरंति आहिताति वदेज्जा । तदा णं अट्ठारसमुहुत्ता राई भवई दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए, ते पविसमाणा सूरिया दोघंसि अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरंति, ता जता णं एते दुवे सूरिया बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरंति तता णं एगं जोयणसयसहस्सं छच्च अडयाले जोयणसते बावन्नं च एगट्ठिभागे जोयणस्स अन्नमन्नस्स अंतरं कट्टु चारं चरंति तता णं अट्ठारसमुहुत्ता राई भवइ चउहिं एगट्टिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिए । एवं खलु एतेणुवाएणं पविसमाणा एते दुवे सूरिया ततोऽणंतरातो तदानंतरं मंडलाओ मंडलं संकममाणा पंच २ जोयणाइं पणतीसे एगट्ठिभागे जोयणस्स एगमेगे मंडले अन्नमन्नस्संतरं निवुड्डेमाणा २ सव्वब्धंतरं मंडलं उवसंकमित्ता चारं चरंति, जया णं एते दुवे सूरिया सव्वभंतरं मंडलं उवसंकमित्ता चारं चरंति तता णं नवनउति जोयणसहस्साइं छच्च चत्ताले जोयणसते अन्नमन्नस्स अंतरं कट्टु चारं चरंति । तता णं उत्तमकट्ठपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छमासे एस णं दोच्चस्स छम्मासस्स पज्जवसाणे एस आइचे संवच्छरे, एस णं आइञ्चसंवच्छरस्सपञ्जवसाणे। वृ. ‘ताकेवइयं एए दुवे सूरिया' इत्यादि, 'ता' इति प्राग्वत्, एतौ द्वावपि सूर्यौ जम्बूद्वीपगतौ कियठयमाणं परस्परनन्तरं कृत्वा चारं चरतः, चरन्तावाख्याताविति भगवान् वदेत्, एवं भगवता गौतमेन प्रश्ने कृते सति शेषकुमतविषयतत्ववुद्धिव्युदासार्थं परमतरूपाः प्रतिपत्तीर्दर्शयति- 'तत्थ खलुइमाओ' इत्यादि, 'तत्र' परस्परमन्तरचिन्तायां खलु निश्चितमिमाः - वक्ष्यमाणस्वरूपाः षट् प्रतिपत्तयो यथास्वरुचि वस्त्वभ्युपगमलक्षणास्तैस्तैस्तीर्थान्तरीयैः श्रीयमाणाः प्रज्ञप्ताः, ता एव दर्शयति-‘तत्थेगे’इत्यादि, तेषां षण्णां तत्तत्प्रतिपत्तिप्ररूपकाणां तीर्थिकानां मध्ये एके तीर्थान्तरीयाः प्रथमं स्वशिष्यं प्रत्येवमाहुः - 'ता एग' मित्यादि, ता इति पूर्ववद्भावनीयः, एकं योजनसहनमेकं च त्रयस्त्रिंशदधिकं योजनशतं परस्परस्यान्तरं कृत्वा जम्बुद्वीपे द्वौ सूर्यौ चारं चरतश्चरन्तावाख्यातावितिस्वशिष्येभ्यो वदेत्, अत्रैवोपसंहारमाह- 'एके एवमाहु' रिति, एवं सर्वत्राप्यक्षरयोजना कर्तव्या, एके पुनर्द्विती-यास्तीर्थान्तरीया एवमाहुः - एकं योजनसहनमेकं च चतुस्त्रिंशचतुस्त्रिंशदधिकं योजनशतं परस्पर-मन्तरं कृत्वा चारं चरतः, एके तृतीयाः पुनरेवमाहुः - एकं योजनसहस्रं एकं च पञ्चत्रिंशदधिकं योजनशतं परस्परमन्तरं कृत्वा चारं चरतः, एके पुनश्चतुर्था एवमाहुः - एक द्वीपं एकं च समुद्रं पस्परमन्तरं कृत्वा चारं चरतः, एके पुनः पञ्चमा एवमाहुः - द्वौ द्वीपौ द्वौ समुद्रौ Page #35 -------------------------------------------------------------------------- ________________ ३२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/४/२५ परस्परमन्तरं कृत्वा चारं चरतः, एके षष्ठाः पुनरेवमाहुः-त्रीन्द्वीपान्त्रीन्समुद्रान् परस्परमन्तरं कृत्वा चारं चरत इति। एतेच सर्वे तीर्थान्तरीया मिथ्यावादिनोऽयथातत्ववस्तुव्यवस्थापनात्, तथा चाह-'वयं पुण'इत्यादि, वयं पुनरासादितकेवलज्ञानलाभाः परतीर्थिकव्यवस्थापितवस्तुव्यवस्थाव्युदासेन ‘एवं' वक्ष्यमाणप्रकारेण केवलज्ञानेन यथावस्थितं वस्तुतत्वमुपलभ्य वदामः, कथं वदथ यूयं भगवन्त इत्याह-'ता पंचे'त्यादि, 'ता' इति आस्तामन्यद्वक्तव्यं इदं तावत्कथ्यते, द्वावपि सूर्यो सर्वाभ्यतरान्मण्डलानिष्क्रमन्तौप्रतिमण्डलंपञ्चपञ्चयोजनानि पञ्चत्रिंशतं चैकषष्टिभागान्योजनस्य पूर्वपूर्वमण्डलगतान्तरपिरमाणेअभिवर्द्धयन्तौ वाशब्द उत्तविकल्पापेक्षया समुच्चये 'निवुड्डेमाणा वा' इति सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ प्रतिमण्डलं पञ्च पञ्च योजनानि पञ्चत्रिंशतं च एकषष्टिभागान् योजनस्य निर्वेष्टयन्तौ पूर्वपूर्वमण्डलगतान्तरपरिमाणात् हापयन्तौ, वाशब्दः पूर्वविकल्पापेक्षया समुच्चये, सूर्योचारंचरतः, चरन्तावाख्यातावितिस्वशिष्येभ्योवदेत्, एवमुक्ते भगवान् गौतमो निजशिष्यनिशङ्कितत्वव्यवस्थापनार्थं भूयः प्रश्नयति तत्थण मित्यादि, तत्रएवंविधाया वस्तुतत्वव्यवस्थायाअवगमेको हेतुः-काउपपत्तिरिति प्रसादं कृत्वा वदेत् ?, भगवानाह-'ता अयन'मित्यादि, इदं जम्बूद्वीपस्वरूपप्रतिपादकं वाक्यं पूर्ववत्परिपूर्ण स्वयं परिभावनीयम्, ‘ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे एतौ जम्बूद्वीपप्रसिद्धौ भारतैरावतौ द्वावपि सूर्यौ सर्वाभ्यन्तरं मण्डलमुपसंक्म्य चारं चरतः तदा नवनवतियोजनसहस्राणि षट् योजनशतानि चत्वारिंशानि-चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः चरन्तावाख्याताविति वदेत्, कथं सर्वाभ्यन्तरे मण्डले द्वयोः सूर्ययोः परस्परमेतावप्रमाणमन्तरमिति चेत् ?, उच्यते, इह जम्बूद्वीपो योजनलक्षप्रमाणविष्कम्भस्तत्रैकोऽपि सूर्यो जम्बूद्वीपस्य मध्ये अशीत्यधिकं योजनशतमवगाह्य सर्वाभ्यन्तरे मण्डले चारं चरति, द्वितीयोऽप्यशीत्यधिकं योजनशतमवगाह्य, अशीत्यधिकं च शतं द्वाभ्यां गुणितुं त्रीणि शतानि षष्टयधिकानि भवन्ति, एतानि जम्बूद्वीपे विष्कम्भपरिमाणाल्लक्षरूपादपनीयन्ते, ततो यथोक्तमन्तरपरिमाणं भवति। 'तयाण'मित्यादि, तदा सर्वाभ्यन्तरे द्वयोरपि सूर्ययोश्चरणकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्पप्राप्तः उत्कर्षकः-उत्कृष्टोअष्टादशमुहूर्तो दिवसो भवति, जघन्या-सर्वजघन्या द्वादशमुहूर्ता रात्रि 'ते निक्खममाणा' इत्यादि ततस्तस्मात्सर्वाभ्यन्तरान्मण्डलात्तौ द्वावपि सूर्यो निष्क्रमन्तौ नवंसूर्यसंवत्सरमाददानौ नवस्य सूर्यसंवत्सरस्य प्रथमेऽहोरात्रेऽभ्यन्तरा-नन्तरमितिसर्वाभ्यन्तरात् मण्डलादनन्तरं द्वितीयं मण्डलमुपसंगम्य चारं चरतः ‘ता जया ण'मित्यादि ततो यदा एतौ द्वावपि सूर्यौ सर्वाभ्यन्तरानन्तरमण्डलमुपसंगम्य चारं चरतस्तदा नवनवतियोजन- सहस्राणि षट्शतानि पञ्चचत्वारिंशदधिकानियोजनानां पञ्चत्रिंशतंचैकषष्टिभागान्योजनस्येत्येता वत्प्रमाणं परसपरमन्तरं कृत्वा चारंचरतश्चरन्तावाख्याताविति वदेत, तदा कथमेतावप्रमाण-मन्तरमिति चेत्?, उच्यते, इह एकोऽपिसूर्य सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान्योजनस्य अपरे च द्वे योजने विकम्प्य सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले चरति, एवं द्वितीयोऽपि, ततो द्वे योजने अष्टाचत्वारिंशच्चैकषष्टिभागा योजनस्येति द्वाभ्यां गुण्यंते, गुणिते च सति पञ्च योजनानि Page #36 -------------------------------------------------------------------------- ________________ प्रामृतं १, प्राभृतप्राभृतं - ४ ३३ पञ्चत्रिंश-चैकषष्टिभागा योजनस्येति भवत, एतावदधिकं पूर्वमण्डलगतादन्तर- परिमाणादत्र प्राप्यते, ततो यथोक्तमन्तरपरिमाणं भवति । ___तयाण'मित्यादि, तदा सर्वाभ्यन्तरानन्तर द्वितीयमण्डलचार चरणकालेऽष्टादशमुहूर्तो दिवसो भवति, द्वाभ्यां ‘एगट्ठिभागमुहुत्तेहिंति मुहूर्तेकषष्टिभागाभ्यामूनो, द्वादशमुहूर्ता रात्रि द्वाभ्या मुहूर्तेकषष्टिभागाभ्यामधिका, 'ते निक्खममाणा' इत्यादि, ततस्तस्मादपि द्वितीयान्मण्डलान्निष्क्रमन्तौ सूर्यौनवस्य सूर्यसंवत्सरस्य द्वितीयेऽहोरात्रेऽभ्यन्तरस्य-सर्वाभ्यन्तरस्य मण्डलस्य तृतीयं मण्डलमुपसंक म्य चारं चरतः ‘ता जयाण'मित्यादि, ततो यदा णमिति पूर्ववत्, एतौ द्वौ सूर्यौ अभ्यन्तरतृतीयं-सर्वाभ्यन्तरस्य मण्डलस्य तृतीयं मण्डलमुपसंक्रम्य चारं चरतः । __ 'तदा' तस्मिंस्तृतीयमण्डलचारचरणकाले नवनवतियोजनसहस्राणि षट् च शतानि एकपञ्चाशदधिकानियोजनानां नव चैकषष्टिभागान्योजनस्यपरस्परमन्तरं कृत्वाचारंचरतश्चरन्तावाख्याताविति वदेत, तदा कथमेतावप्रमाणमन्तरकरणमिति चेत् ?, उच्यते, इहाप्येकः सूर्य सर्वाभ्यन्तरद्वितीयमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान योजनस्यापरे च द्वे योजने विकम्प्य चारंचरति, द्वितीयोऽपि, ततो द्वेयोजनेअष्टाचत्वारिंशच्चैकषष्टिभागायोजनस्येति द्वाभ्यां गुण्यते, द्विगुणमेघ पञ्च योजनानि पञ्चत्रिंशचैकषष्टिभागा योजनस्येतिभवति, एतावत्पूर्वमण्डलगतादन्तरपरिमाणादत्राधिकं प्राप्यते इति भवात यथोक्तमत्रान्तरपरिमाण ‘तया णमित्यादि, यदा सर्वाभ्यन्तरान्मण्डलात् तृतीये मण्डले चारं चरतस्तदा अष्टादशमुहूर्तो दिवसो भवति, चतुर्भिः 'एगट्ठिभागमुहुत्तेहिं प्राकृतत्वात्पदव्यत्यासः, ततोऽयमर्थ-मुहूर्तेकषष्टिभागैरूनो, द्वादशमुहूर्तता रात्रिश्चतुर्भिर्महूर्तेकषष्टिभागैरधिका, 'एव'मित्यादि, एवमुक्तेन प्रकारेणखलुनिश्चितमेतेनोपायेन प्रति मण्डलमेकतोऽप्येकः सूर्यो द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् विकम्प्यचारं चरति, अपरतोऽप्यपरः सूर्य इत्येवंरूपेण निष्क्रमन्तौ तौ जम्बूद्वीपगतौ द्वौ सूर्योपूर्वस्मात्पूर्वस्मात्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संकामन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतान्तरपरिमाणापेक्षया पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमभिवर्द्धयन्तावभिवर्द्धयन्ती नवसूर्यसंवत्सरस्य त्र्यशीत्यधिकशततमेऽहोरात्रे प्रथमषण्मासपर्यवसानभूते सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरतः। ___'ता जया ण'मित्यादि ततो यदा एतौ द्वौ सूर्यौ सर्ववाद्यं मण्डलसमुपसंका म्य चारंचरतः तदा तावेकं योजनशतसहस्रं पट् च शतानि षष्टयधिकानि परस्परमन्तरं कृत्वा चारं चरतः, कथमेतदवसेयमिति चेत् ?, उच्यते, इह प्रतिमण्डलं पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्यन्तरपरिमाणचिन्तायामभिवर्द्धमानं प्राप्यते, सर्वाभ्यन्तराच्च मण्डलात्सर्वबाह्यं मण्डलं त्र्यशीत्यधिकशततमं, ततः पञ्च योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणियोजनानां एकषष्टिभागाश्चपञ्चत्रिंशत्सङ्ख्या अशीत्यधिकेन शतेन गुण्यन्ते जातानि तेषां चतुःषष्टिशतानि पञ्चोत्तराणि तेषामेकषष्टया भागे हते लब्धपञ्चोत्तरंयोजनशतं एतत्प्राक्तने योजनराशौ प्रक्षिप्यते, जातानि दश शतानि विंशत्यधिकानि योजनानि एतत् सर्वाभ्यन्तरमण्डलगतोत्तरपरिमाणे नवनवतियोजनसहस्राणि षट्शतानि चत्वारिंशदधिकानि इत्येवंरूपे प्रक्षिप्यते, ततो यथोक्तं सर्वबाह्यमण्डले अन्तरपरिमाणं भवति । [12] 3 Page #37 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/४/२५ 'तयाण' मित्यादि तदा सर्वबाह्यमण्डलचारचरणकाले उत्तमकाष्ठाप्राप्ता - परमप्रकर्षप्राप्ता उत्कृष्टा अष्टादशमुहूर्त्ता रात्रिर्भवति, जघन्यश्च द्वादशमुहूर्तोदिवसः, 'एस णं पढमे छम्मासे' इत्यादि प्राग्वत्, ‘ते पविसमाणा’इत्यादि, तौ ततः सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ द्वौ सूर्यौ द्वितीयं षण्मासमाददानौ द्वितीयस्य षम्मासस्य प्रथमेऽहोरात्रे बाह्यानन्तरं - सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशन्तौ द्वौ सूर्यौ द्वितीयं षण्मासमाददानौ द्वितीयस्य षण्मासस्य प्रथमेऽहौरात्रे बाह्यानन्तरंसर्वबाह्यान्मण्डलादर्वागनन्तरं द्वितीयं मण्डलमुपसंक म्य चारं चरतस्तदा एकं योजनशतसहस्रं षट् शतानि चतुःपञ्चाशदधिकानि षड्विंशतिं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः, चरन्तावाख्यातावितिवदेत्, कथमेतावत्तस्मिन् सर्वबाह्यान्मण्डलादर्वाक्तने द्वितीये मण्डले परस्परमन्तरकरणमिति चेत् ?, उच्यते, इहैकोऽपि सूर्य सर्वबाह्यमण्डलगतानष्टाचत्वारिंशदेकषष्टिभागान् योजनस्यापरे च द्वे योजने अभ्यन्तरं प्रविशन् सर्वबाह्यान्मण्डलादर्वाक्तने द्वितीये मण्डले चारं चरति, अपरोऽपि, ततः सर्वबाह्यगतादष्टाचत्वारिंशदतरपरिमाणाद् अत्रान्तरपरिमाणं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्योनं प्राप्यते इति भवति यथोक्तमत्रान्तरपरिमाणं, ' तया न 'मित्यादि, तदा सर्वबाह्यानन्तरार्वाक्तन द्वितीयमण्डलचारचरणकालेऽष्टादशमुहूर्त्ता रात्रिर्भवति, द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामूना, द्वादशमुहूर्ती दिवसो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामधिकः । ' ते पविसमाणा' इत्यादि, ततस्तस्मादपि सर्वबाह्यमण्डलार्वाक्तनद्वितीयमण्डलादभ्यन्तरं प्रविशन्तौ तौ द्वौ सूर्यौ द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे 'बाहिरं तच्चं’ति सर्वबाह्यन्मण्डलाद- वक्तनं तृतीयं मण्डलमुपसक म्य चारं चरतः । 'ता जया ण' मित्यादि तत्र यदा एतौ द्वौ सूर्यौ सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं मण्डलमुपसंक्र म्य चारं चरतः तदा एकं योजनशतसहस्रं षट् च योजनशतानि अष्टाचत्वारिंशदधिकानि द्विपञ्चाशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरं कृत्वा चारं चरतः, प्रागुक्तयुक्त्या पूर्वमण्डलगतादन्तरपरिमाणादत्रान्तरपरिमाणमस्य पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनत्वात्, ' तया न' मित्यादि, तदा सर्वबाह्यान्मण्डलादर्वाक्तनतृतीयमण्डलचारचरणकालेऽष्टादशमुहूर्ता रात्रिर्भवति, चतुर्भिहूर्तेक, ष्टिभागैरूना, द्वादशमुहूर्ती दिवसश्चतुर्भिरेकषष्टिभागमुहूर्तस्याधिकः । ' एवं खलु' इत्यादि, एवम् उक्तप्रकारेण खलु निश्चितमनेनोपायेन एकतोऽप्येकः सूर्योऽभ्यन्तरं प्रविशन् पूर्वपूर्वमण्डलगतादन्तरपरिमाणादनन्तरे अनन्तरे विवक्षिते मण्डले अन्तरपरिमाणस्याष्टाचत्वारिंशतमेकपष्टिभागान् द्वे च योजने वर्धयति हापयत्यपरतोऽप्यपरः सूर्य इत्येवंरूपेण एतौ जम्बूद्वीपगतौ सूर्यौ तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं संका मन्तौ संका मन्तौ एकैकस्मिन् मण्डले पूर्वपूर्वमण्डलगतादन्तरपरिमाणात् अनन्तरेऽनन्तरे विवक्षिते मण्डले पञ्च पञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य परस्परमन्तरपरिमाणं निर्वेष्टयन्तौ - हापयन्तौ हापयन्तावित्यर्थः, द्वितीयस्य पम्मासस्य त्र्यशीत्यधिकशततमे अहोरात्रे सूर्यसंवत्सरपर्यवसानभूते सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरतः । 'ता जया ण'मित्यादि, तत्र यद एतौ द्वौ सूर्यौ सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरतः तदा नवनवतियोजनसहस्राणि षट् योजनशतानि चत्वारिंशानि - चत्वारिंशदधिकानि परस्परमन्तरं कृत्वा चारं चरतः, अत्र चैवं रूपान्तरपरिमाणे भावना प्रागेव कृता, शेषं सुगमम् ॥ प्राभृतं - १, प्राभृतप्रभृत-४ समाप्तम् ३४ Page #38 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं - ५ ३५ -: प्राभृत प्राभृतं - ५ : तदेवमुक्तं चतुर्थं प्राभृतप्राभृतं सम्प्रति पञ्चममारभ्यते, तस्य चायं पूर्वमुपदर्शितोऽर्थाधिकारो-यथा कियन्तं द्वीपं समुद्रं वा सूर्योऽवगाहते इति ततस्तद्विषक्ष प्रश्नसूत्रमाहमू. (२६) ता केवतियं ते दीवं समुदं वा ओगाहित्ता सूरिए चारं चरति, आहितातिवदेजा तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ - एगे एवमाहंसु ता एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति, एगेएवमाहंसु १ । एगे, पुण एवमाहंसु-ता एगं जोयणसहस्सं एगं चउत्तीसं जोयणसयं दीवं वा समुद्दे वा प्रोगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु २ । एगे पुण एव०-ता एवं जोयणसहस्सं एगं च पणतीसं जोयणसतं दीवं वा समुद्दं वा ओगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु ३ । एगे पुण एवमाहंसु-ता अवड्डुं दीवे वा समुदं वा ओगाहित्ता सूरिए चारं चरति, एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता एगंजोयणसहस्सं एग तेत्तीसं जोयणसतं दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति ५ । तत्थ जे तेएवमाहंसु ता एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं दीवं वा समुद्दं वा उग्गाहित्ता सूरिए चारं चरति, ते एवमाहंसु, जता णं दूरिए सव्वब्धंतरं उवसंकमित्ता चारं चरति तया णं जंबुद्दीवं एवं जोयणसहससं एगं च तेत्तीसं जोयणसतं ओगाहित्ता सूरिए चारं चरति, तता णंउत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति जहन्नियादुवालसमुहुत्ता राई भवई, ताजया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं लवणसमुदं एगं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं लवणसमुद्दे गं जोयणसहस्सं एगं च तेत्तीसं जोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्निए दुवालसमुहुत्ते दिवसे भवइ । एवं चोत्तीसं जोयणसतं । एवं पणतीसं जोयणसतं तत्थ जे ते एवमाहंसु ता अवडुं दीवं वा समुद्दं वा ओगाहित्ता सूरिए चारं चरति, ते एवमाहंसु-जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारंचरति, तता णं अवड्डुं जंबुद्दीवं २ ओगाहित्ता चारं चरति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, एवं सव्वबाहिरएवि, नवरं अवङ्कं लवणसमुहं, तता णं राइंदियं तहेव तत्थ जे ते एवमाहंसु-ता नो किञ्चि दीवं वा समुदं वा ओगाहित्ता सूरिए चारं चरति, ते एवमाहंसु - ता जताणं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं नो किंचि दीवं वा समुहं वा ओगाहित्ता सूरिए चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, तहेव एवं सव्वबाहिरए मंडले, नवरं नो किंचि लवणसमुद्दे ओगाहित्ता चारं चरति, रातिंदिय तहेव, एगे एवमाहंसु ।। वृ. 'ता केवइयं दीवं समुदं वा ओगाहित्ता सूरिए चारं चरइ' इत्यादि, ता इति पूर्ववत्, 'कियन्तं' कियत्प्रमाणं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, चरन्नाख्यात इति वदेत्, एवं प्रश्नकरणादनन्तरं भगवान्निर्वचनभिधातुकाम एतद्विषये परतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनार्थ प्रथमतस्ता एव परतीर्थिकप्रतिपत्तीः सामान्यत उपन्यस्यति 'तत्थ खलु' इत्यादि, तत्र सूर्यस्य चारं चरतो द्वीपमसुद्रावगाहनविषये खल्विमाः- वक्ष्यमाण Page #39 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/५/२६ स्वरूपाः पञ्च प्रतिपत्तयः-परमतरूपाः प्रज्ञप्ताः, तद्यथा-एके तीर्थान्तरीया एवमाहुः-ता इति तावच्छब्दस्तेषांतीर्थान्तरीयानां प्रभूतवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ एकं योजनसहस्रमेकं च त्रयस्त्रिंशदधिकं योजनशतं द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारं चरति, किमुक्तं भवति? -यदा सर्वाभ्यन्तरंमण्डलमुपसंक्रम्यचारंचरति तदा एकंयोजनसहनमेकंच त्रयस्त्रिंशदधिकं योजनशतं जम्बूद्वीपमवगाह्यचारंचरति, तदा च परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तो दिवसोभवति, सर्वजघन्या चद्वादशमुहूर्तारात्रि,यदातुसर्वबाह्यमण्डलमुपसंक म्यचारंचरितुमारभते तदा लवणसमुद्रमेकं योजनसहस्रमेकं च त्र्यस्त्रिंशदधिकं योजनशतमवगाह्य सूर्यश्चारं चरति, तदा चोत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्तप्रमाणा रात्रिर्भवति, सर्वजघन्यो द्वादसमुहूर्तप्रमाणो दिवसः, अत्रैवोपसंहारमाह “एगे एवमाहंसु' १, एके पुनर्द्वितीया एवमाहुः, 'ता' इति पूर्ववत्, एकं योजनसहनमेकं चचतुस्त्रिंशदधिकं योजनशतं द्वीपं समुद्रंवाअवगाह्य सूर्यश्चारंचरति, भावना प्राग्वत्, अत्रैवोपसं०-'एगेए०', एके पुनस्तृतीयाएवमाहुः-एकंयोजनसहनमेकंचपंचत्रिंशदधिकंयोजनशतमवगाह्य सूर्यश्चारं चरति अत्रापि भावना प्रागिव, अत्रैवोप० 'एगे एव०' एके पुनश्चतुर्थास्तीर्थान्तरीयाएवमाहुः, 'अवटुंतिअपगतंसदप्यवगा-हाभावतो न विवक्षितमर्द्ध यस्य तमपार्द्धमर्द्धहीनमर्द्धमात्रमित्यर्थ, द्वीपंसमुद्रंवाअवगाह्य सूर्यश्चारंचरति, इयमत्रभावना-यदा सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा अर्द्ध जम्बूद्वीपमवगाहते, तदा च दिवसः परमप्रकर्षप्राप्तोऽष्टादशमुहूर्तप्रमाणो भवति, सर्वजघन्याच द्वादशमुहूर्त-प्रमाणारात्रि, यदा पुनः सर्वबाह्य मण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा अर्द्ध अपरिपूर्णं लवणसमुद्रमवगाहते, तदा च सर्वोत्कर्षकाष्ठाप्राप्ता अष्टादशमुहूर्तप्रमाणा रात्रि सर्व जघन्यो द्वादशमुहूर्तो दिवसः, अत्रैवोप० __ “एगे एवमाहंसु'४, एके पुनः पञ्चमास्तीर्थान्तरीया एवमाहुः-न किञ्चिद् द्वीपं समुद्रं वा अवगाह्य सूर्यश्चारंचरति अत्रायं भावार्थ-यदापि सर्वाभ्यन्तरंमण्डलमुपसंक्रम्य सूर्यश्चारंचरति तदापि न किमपि जम्बूद्वीपमवगाहते, दिपुनः शेषमण्डलपरिभ्रमणकाले, यदापिसर्वबाह्यं मण्डलमुपसंक म्य सूर्यश्चारं चरति तदापि न लवणसमुद्रं किमप्यवगाहते, किं पुनः शेषमण्डलपरिभ्रमणकाले, किन्तुद्वीपसमुद्रयोपान्तराल एव सकलेष्वपि मण्डलेषु चारं चरति, अत्रोसंहारमाह-‘एव०५। तदेवमुक्ता उद्देशतः पञ्चापिप्रतिपत्तयः, सम्प्रत्येता एव स्पष्टं भावयति 'तत्थजेतेएवमाहंसु'इत्यादिप्राय समस्तमपीदं व्याख्यातार्थं सुगमंच, नवरं 'चोत्तीसेवित्ति एवं त्रयत्रिंशदधिकयोजनशतविषयप्रतिपत्तिवत् चतुस्त्रिंशे सा या प्रतिपत्तिस्तस्यामालापको वक्तव्यः, स चैवम्-'तत्थजे ते एवमाहंसु एगं जोयणसहस्सं एगं च चउतीसं जोयणसय दीवं समुदंवा ओगाहित्ता चारंचरइ, तेएवमाहंसुजयाणं सूरिए सव्वभंतरंमंडलं उवसंकमित्ता चारं चरति तयाणंजंबुद्दीवे एगंजोयणसहस्समेगंच चोत्तीसंजोयणसयं ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहनिया दुवालसमुहुत्ता राई भवइ, ता जयाणंसूरिए सव्वबाहिरंमंडलं उवसंकमित्ता चारंचरइ, तयाणं लवणसमुदं एगंजोयणसहस्सं एगं चोत्तीसंजोयणसयं ओगाहित्ताचारंचरति, तयाणं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवइ' 'पणतीसे वि एवं चेव भाणियब्वं' एवमुक्तेन Page #40 -------------------------------------------------------------------------- ________________ ३७ प्राभृतं १, प्राभृतप्राभृतं -५ प्रकारेण पञ्चत्रिंशदधिकयोजनशतविषयायामपि प्रतिपत्तौसूत्रं भणितव्यं, तच्च सुगमत्वात्स्वयं भावनीयं एवं सव्वबाहिरेवित्ति एवं सर्वाभ्यन्तरमण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, नवरं जम्बूद्वीपस्थाने 'अवद्धलवणसमुदं ओगाहित्ता' इति वक्तव्यं, तच्चैवम् ____ 'जया णं सूरिए सव्ववाहिरं मंडलं उवसंकमित्ता वारं चरइ, तया णं अवडं लवणसमुदं ओगहित्ता चारंचरति, तया थराइंदियपमाणउब्भासगत्ति,' 'तयाण मिति वचनपूर्वकं रात्रिन्दिवपरिमाणं जबूद्वीपापेक्षया विपरीतं वक्तव्यं, यज्जम्बूद्वीपावगाहे दिवसप्रमाणमुक्तं तद्रात्रेद्रष्टव्यं यद्रात्रेस्तद्दिवसस्य, तच्चैवम्-'तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्ने दुवालसमुहुत्ते दिवसे भवइ', एवमुत्तरसूत्रेऽप्यक्षरयोजना भावनीया। तदेवं परतीर्थिकप्रतिपत्तीरुपदर्यसम्प्रत्येतासांमिथ्याभावोपदर्शनार्थं स्वमतमुपदर्शयति मू. (२७) वयं पुण एवं वदामो, ता जया णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति, तताणं जंबुद्दीवं असीतं जोयणसतंओगाहित्ता चारं चरति,तदाणं उत्तमकठ्ठपत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई भवति, एवं सब्वबाहिरेवि, नवरं लवणसमुदं तिन्नितीसे जोयणसते ओगाहित्ता चारंचरति। तताणं उत्तमकट्ठपत्ता उक्कोसियाअट्ठारसमुहुत्ताभवइजहन्नए दुवालसमुहत्ते दिवसे भवति, गाथाओ भाणितव्वाओ। वृ. 'वयंपुण'इत्यादि, वयंपुनरुत्पन्नकेवलज्ञानदर्शना एवं वक्ष्यमाणप्रकारेणवदामः,तमेव प्रकारमाह-यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा जम्बूद्वीपमशीत्यधिकं योजनशतमवगाह्य चारं चरति, तदा चोत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, सर्वजघन्या द्वादशमुहूर्त्ता रात्रि, ‘एवं सव्वबाहिरेवित्ति एवं सर्वाभ्यन्तरमण्डल इव सर्वबाह्येऽपि मण्डले आलापको वक्तव्यः, सचैवम्- 'जयाणंसव्वबाहिरंमं० इति, नवरमिति सर्वबाह्यमण्डलगतादालापकादस्यालापकस्य विशेषोपदर्शनार्थ, तमेव विशेषमाह-'तयाणंलवणसमुदं तिन्नि तीसे जोयणसए ओगाहित्ता चारं चरइ, तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ' इति, इदं च सुगमं, क्वचित्तु । -'सव्वबाहिरेवी' त्यदिदेशमन्तरेण सकलमपि सूत्रंसाक्षाल्लिखितंदृश्यते, ‘गाहाओभाणियव्वाओ' अत्रापि काश्चन प्रसिद्धा विवक्षितार्थसङ्गङ्ग्राहिका गाथाः सन्ति ता भाणितव्याः, ताश्च सप्रति व्यवच्छिन्ना इति न वा अपितुं व्याख्यातुंवा शक्यन्ते, यथासम्प्रदायं वाच्या इति ।। प्राभृतं-१, प्राभृ प्राभृतं-५ समाप्तम् - प्राभृतं प्राभृतं-६:तदेवमुक्तं पञ्चमंप्राभृतप्राभृतं, सम्प्रति षष्ठंवक्तव्यं, तस्य चायमर्थाधिकारः-कियन्मात्रं क्षेत्रमेकेन रात्रिन्दिवेन सूर्यो विकम्पते इति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (२८)ता केवतियं (ते) एगमेगेणंरातिदिएणं विकंपइत्ता २ सूरिए चारंचरतिआहितेत्ति वदेज्जा ?, तत्थ खलु इमाओ सत्त पडिवत्तीओ पन्नत्ताओ, तत्थगे एवमाहंसु-ता दो जोयणाई अद्धदुचत्तालीसंतेसीतसयभागे जोयणस्स एगमेगेणं रातिदिएणं विकंपइत्ता २ सूरिए चारंचरति, एगे एवमाहंसु १ । एगे पुण एवमाहंसुता अड्डातिञ्जाइंजोयणाई एगमेगेणं राइदिएणं विकंपइत्ता Page #41 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/६/२८ २ सूरिए चारं चरति, एगे एवमाहंसु २ । - एगे पुण एवमाहंसु ता तिभागूणाई तिन्नि जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिएचारंचरति, एगे एवम०३। एगेपुणएव०-तातिन्निजोयणाइंअद्धसीतालीसंचतेसीतिसयभागे जोयणस्स एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरति, एगे एवमाहंसु ४ । एगे पुण एवमाहंसु-ता अटुट्ठाई जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता २ सृरिए चारं चरति, एगे एवमाहंसु५। एगे पुण एवमाहंसु, ता चउभागूणाईचत्तारिजोयणाई एगमगाणं राइंदिएणं विकंपइत्ता २ सूरिए चारं चरति एगे एवमाहंसु६। एगे पुण एवमाहंसु-ता चत्तारि जोयणाइं अद्धबावण्णं च तेसीतिसतभागे जोयणस्स एगगेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरति एगे एवमाहंसु७। वयं पुण एवं वदामोता दो जोयणाईअडतालीसंच एगट्ठिभागे जोयणस्स एगमेगंमंडलं एगमेगेणं राइदिएणं विकंपइत्ता २ सूरिए चारं चरति, तत्थ णं को हेतू इतिवदेज्जा ?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं पन्नत्त, ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्त दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवइ । से निखममाणे सूरिएणवंसंवच्छरंअयमाणे पढमंसि अहोरत्तंसि अभितरानंतरं मंडलं उवसंकमित्ता चारं चरति, ताजयाणंसूरिए अभिंतरानंतरंमंडलं उवसंकमित्ता चारं चरति तदा णं दो जोयणाई अडयालीसंच एगट्ठिभागे जोयणस्स एगेणं राइदिएणं विकंपइत्ता चार घरति, तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया । से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तता मं पणतीसंच एगट्ठिभागे जोयणस्स दोहिं राइदिएहिं विकंपइत्ता चारंचरति, तताणं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं अधिया, एवं खलु एतेणं उवाएणं निक्खममाणे सूरिएततानंतराओतदानंतरं मंडलातो मंडलं संकममाणे २ दो जोयणाई अडतालीसंच एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइंदिएणं विकम्पमाणे २ सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वतरातो मंडलातो सब्ववाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सबभंतरं मंडलं पणिहाय एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरजोयणसते विकंपइत्ता चारं चरति। तताणं उत्तमकट्ठपत्ता उच्छोसिया अट्ठारसमुहुत्ता राई भवइ जहन्नएदुवालसमुहुत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढमछम्मासस्स पज्जवसाणे, से य पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति ता जता णं सूरिए बाहिरा० जाव चरति तया णं दो दो जोयणाई अडयालीसंच एगट्ठिभागे जोयणसए एगेण रआइंदिएणं विकम्पइत्ता चारंचरति । तताणंअट्ठारसमुहुत्ता राई भवति, दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्ठिभागेहिं मुहुत्तेहिं अहिए, से पविसमाणे सूरिए दोच्चंसिअहोरत्तंसि बाहिरतचंसि मंडलंसिउवसंकमित्ता चाचरति, ता जयाणं सूरिए बाहिरतचं मं० जाव चरति तया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति। Page #42 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं -६ ३९ तया णं पंच जोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइंदेइहं विकंपइत्ता चारं चरति, राइदिए तहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽनंतरातो तयानंतरं च णं मंडलं संकममाणे २ दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणस्स एगमेगेणं राइदिएणं विकंपमाणे २ सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारंचरति, तताणंसव्वबाहिरंमंडलं पणिधायएगेणं तेसीएणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चारं चरति । तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवइ, एसणंदोच्चे छम्मासे एस णं दोच्चस्स छम्मासस्स पजवसाणे, एस णं आदिचे संवच्छरे एस णं आदिचस्स संवच्छरस्स पज्जवसाणे। . वृ. ‘ता केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता इत्यादि, ता इति पूर्ववत्, कियत्प्रमाणं क्षेत्रमिति गम्यते, “एगमेगेणं तिअत्रप्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽमयर्थः-एकैकेन रात्रिन्दिवेन-अहोरात्रेण विकम्प्य विकम्प्य विकम्पनं नाम स्वस्वमण्डलाद्वहिरवष्वष्कणमभ्यन्तरप्रवेशनं वा सूर्य-आदित्यश्चारं चरति, चारं चरन् आख्यात इति वदेत् ?, एवं भगवता गौतमेन प्रश्ने कृते सति एताद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्ररूपयति-'तत्थे' त्यादि, 'तत्र' सूर्यविकम्पविषयेस्वल्विमाः सप्तप्रतिपत्तयः-परमतरूपाःप्रज्ञप्ताः, तद्यथा- 'तत्थेगे'त्यादि, 'तत्र' तेषांसप्तानांप्रवादिनांमध्ये एके एवमाहुः, द्वेयोजने अर्होद्वाचत्वरिंशत्-द्वाचत्वारिंशत्तमो येषां ते अर्द्धद्वाचत्वारिंशतस्तान् सार्बेकचत्वारिंशत्सङ्खयानित्यर्थः, यशीत्यधिकशतभागात्योजनस्य, किमुक्तंभवति? -त्र्यशीत्यधिकशतसङ्खयैगिः प्रविभक्तस्य योजनस्यसम्बन्धिनोऽर्धाधिकैकचत्वारिंशत्सङ्ख्यान्भागान्एकैकेन रात्रिन्दिवेन विकम्प्यविकम्प्य सूर्यश्चारं चरति, अत्रैवोपसंहारमाह-'एगे एवमाहंसु'। एके पुनर्द्वितीया एवमाहुः, अर्द्धतृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारंचरति, अत्राप्युपसंहारः “एगे एवमाहंसु'२ । एके पुनस्तृतीयानिएवमाहुः-त्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारंचरति, अत्रोपसंहारः ‘एगे एवमाहंसु' ३, एके पुनश्चतुर्थास्तीर्थान्तरीया एवमाहुः-त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्च, सार्द्धषटचत्वारिंशतश्चेत्यर्थः,त्र्यशीत्यधिकशतभागान्योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति,अत्रैवोपसंहारमाह-'एगेएवमाहंसु'४।एकेपुनः पञ्चमाएवमाहुः-अर्द्धचतुर्थानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं “एगे एवमाहंसु' ५, एके पुनः पठास्तीर्थान्तरीया एवमाहुः-चतुर्भागोनानि चत्वारियोजनानि एकैकेन रात्रिन्दिवेन विकम्प्य २ सूर्यश्चारं चरति, अत्रोपसंहारवाक्यं “एगे एवमाहंसु' ६, एके पुनः सप्तमा एवमाहुः-चत्वारि योजनानि अर्द्धपञ्चाशतश्च-सार्द्वकपञ्चाशत्सङ्घयांश्च त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति अत्रोपसंहारवाक्यं “एगे एवमाहंसु'। तदेवं मिथ्यारूपाः परप्रतिपत्तीरुपदर्य सम्प्रति स्वमतं भगवानुपदर्शयति- 'वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणप्रकारेण केवलज्ञानोपलम्भपुरस्सर वदामः, यदुत द्वे द्वे योजने अष्टाचत्वारिंशच्चैकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य २ चारं चरति, ___ Page #43 -------------------------------------------------------------------------- ________________ ४० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/६/२८ चारंचरन् आख्यात इति वदेत्, साम्प्रतमस्यैव वाक्यस्य स्पष्टावगमनिमित्तंप्रश्नसूत्रमुपन्यस्यति 'तत्थ को ०' तत्र-एवंविधवस्तुतत्वावगतौ को हेतुः?-का उपपत्तिरिति वदेत् भगवान्, एवमुक्ते --'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयंच, 'ता जया ण'मि० तत्र यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपससंक म्य चारं चरति तदा उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्त उत्कर्षकः-उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्याच द्वादशमुहूर्ता रात्रिः । से निक्खममाणे' ततः सर्वाभ्यन्तरान्मण्डलानिष्क्रमन्सः सूर्योनवंसंवत्सरमाददानो नवस्यसंवत्सरस्य प्रथमेऽहोरात्रे अभिंत०तिसर्वाभ्यन्तरस्यमण्डलस्यानन्तरं-बहिर्भूतं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति, ‘ता जया णं'मि० तत्र यदा तस्मिन्नवसंवत्सरसत्के प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य सूर्यश्चारं चरति, चारं चरितुमारभते 'तदा णमिति प्राग्वत्, द्वे योजने अष्टाचत्वारिंशतंच एकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन पाश्चात्येनाहोरात्रेण विकम्प्य चारंचरति, इयमत्र भावना-सर्वाभ्यन्तरे मण्डले प्रविष्टः सन्प्रथमक्षणादूर्ध्वं शनै-शनैस्तदनन्तरंद्वितीयमण्डलाभिमुखंतथा कथंचन मण्डलगत्या परिभ्रमति यथा तस्याहोरात्रस्यपर्यन्ते सर्वाभ्यन्तरमण्डलगतान् अष्टाचत्वारिंशतमेकषष्टिभागान्योजनस्यापरे च द्वे योजने अतिक्रान्तो भवति, ततो द्वितीयेऽहोरात्रे प्रथमक्षणे एव द्वितीयमण्डलमुपसम्पन्नो भवति, तत उक्तम्-'तयाणंदोजोयणाइंअडयालीसंच एगट्ठिभागेजोयणस्स एगेणं राइदिएणं विकंपइत्ता सूरिए चारंचरति', 'तया ण मि० तदासर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरणकाले णमिति पूर्ववत् अष्टाध्शमुहूर्तो दिवसो भवतो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामूनः द्वादशमुहूर्ता रात्रिद्वाभ्यांमुहूर्तेकषष्टिभागाभ्यामधिका, तस्मिन्नि द्वितीयेमण्डले प्रथमक्षणादूर्ध्वंतथा कथञ्चनापि तृतीयमण्डलाभिमुकंमण्डलपरिभ्रमणगत्याचारंचरतियथातस्याहोरात्रस्यपर्यन्ते द्वितीयमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे च तद्बहिर्भूते द्वे योजने अतिक्रान्तो भवति, ततो नवसंवत्सरस्य द्वितीयेऽहोरात्रे प्रथमक्षण एव तृतीयं मण्डलमुपसंक्र मति, तथा चाह_ 'सेनिक्खममाणे' इत्यादि, स सूर्यो द्वितीयान्मण्डलाप्रथमक्षणादूर्ध्वंशनैः शनैर्निष्क्रमन्बहिर्मुखं परिभ्रमन् नवसंवत्सरसत्के द्वितीयेऽहोरात्रे ‘अमितरतच्चं ति सर्वाभ्यन्तरान्मण्डलात्त - तीयमण्डलमुपसंक्रम्य चारं चरति, तदा द्वाभ्यां रात्रिन्दिवाभ्यां यावत्प्रमाणं क्षेत्रं विकम्प्य चारं चरति तावनिरूपयितुमाह ___ 'ताजयाण'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरान्मण्डलातृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्वाभ्यन्तरमण्डलगततदनन्तरद्वितीयमण्डलगताभ्यां पञ्च योजनानि पञ्चत्रिंशतंच एकषष्टिभागान् योजनस्य विकम्प्य, तथाहि-एकेनाप्यहोरात्रेण द्वे योजने अष्टाचत्वारिंशच्च योजनस्यैकषष्टिभागा विकम्पिता द्वितीयेनाप्यहोरात्रेण, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति, एतावन्मानं विकम्प्यचारं चरति, 'तया ण'मित्यादि, रात्रिन्दिवपरिमाणं सुगम, सम्प्रति शेषमण्डलेषु गमनमाह “एवंखलु'इत्यादि, एवं-उक्तेनप्रकारेण खलु-निश्चितमेतेनोपायेमतत्तन्मण्डलप्रवेशप्रथमक्षणादूर्ध्व शनैः शनैस्तत्तदबहिर्भूतमण्डलाभिमुखगमनरूपेण तस्मात्तनमण्डलानिष्क्रमन् तदनन्तरान्मडलात्तदनन्तरंमण्डलं संक्र मन् २ एकैकेन रात्रिन्दिवेन द्वे द्वे योजने अष्टाचत्वारिंशतं Page #44 -------------------------------------------------------------------------- ________________ ४१ प्राभृतं १, प्राभृतप्राभृतं -६ चैकषष्टिभागान्योजनस्य विकम्प्यन् २ प्रथमषण्मासपर्यवसानभूते त्र्यशीत्यधिकशततमेअहोरात्रे सर्ववाद्यं मण्डलमुपसंक्रम्य चारं चरति ।। ___'ता जया ण'मित्यादि, सुगमं, 'तया न'मित्यादि, तदा सर्वाभ्यन्तरं मण्डलं प्रणिधायअवधिकृत्य तत्तद्गतमहोरात्रमादि कृत्वा इत्यर्थः, त्र्यशीतेन-त्र्यशीत्यधिकेन रात्रिन्दिवशतेन पञ्चदशोत्तराणि योजनशतानि विकम्प्य, तथाहि-एकैकस्मिन्नहोरात्रे द्वे द्वेयोजनेअष्टचत्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्प्यति, ततो द्वेद्वो योजने त्र्यशीत्यधिकेन शतेन गुण्येते, जातानि त्रीणिशतानि षट्पष्टयधिकानि येऽपिचाष्टाचत्वारिंशदेक,प्टिभागा स्तेऽपित्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि सप्ताशीतिशतानि चतुरशीत्यधिकानि तेषां योजनानयनाथ-मेकषष्टया भागो ह्रियते, लब्धं चतुश्चत्वारिंशं योजनशतं एतत्पूर्वस्मिन् योजनराशौ प्रक्षिप्यते, जातानि पञ्चशतानि दशोत्तराणि एतावप्रमाणं विकम्प्य चारं चरति । 'तया ण मित्यादि, रात्रिन्दिवपरिमाणं सुगम, सर्वबाह्येचमण्डले प्रविष्टः सन्प्रथमक्षणादूर्ध्वशनैः शनैरभ्यन्तरसर्वबाह्यानन्तरद्वितीयमण्डलाभिमुखं तथा कथञ्चनापि मण्डलगत्या परिभ्रमति येन प्रथमषण्मासपर्यवसानभूताहोरात्रपर्यवसाने सर्वबाह्यमण्डलगतानष्टाचत्वारिंशत- मेकषष्टिभागान् योजनस्यापरे च द्वे योजने अतिक्रम्य सर्ववाह्यानन्तरद्वितीयमण्डलसीमायां वर्तते, ततोऽनन्तरं द्वितीयस्य षण्मासस्य प्रथमेऽहोरात्रे प्रथमक्षणे सर्वबाह्यानन्तरं द्वितीयमभ्यन्तरं मण्डलं प्रविशति, तथा चाह 'सेपविसमाणे'इत्यादि, स सूर्यः सर्वबाह्यान्मण्डलादुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयषण्मासस्य प्रथमेऽहोरात्रे 'बाहिरानंतरं ति सर्वबाह्यस्य मण्डलस्याभ्यन्तरंद्वितीयमनन्तरमण्डलमुपसंक म्य चारं चरति, ‘ता जया ण मि० ता इति-तत्र यदा सूर्यो बाह्यानन्तरं-सर्वबाह्यमण्डलाननन्तरमभ्यन्तरं द्वितीयं मण्डलमुपसंक म्यचारंचरतितदा एकेन रात्रिन्दिवेन सर्वबाह्यमण्डलगतेन प्रथमषण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतंच एकषष्टिभागान् योजनस्य विकम्प्य, एतच्चानन्तरमेव भावितं, चारंचरति-चारंप्रतिपद्यते, तयाणमित्यादि, रात्रिन्दिवपिरमाणंसुगमं ___'से पविसमाणे' इत्यादि, ससूर्य सर्वबाह्यानन्तराभ्यन्तरद्वितीयमण्डलादपिप्रथमक्षणादूर्ध्व शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे ‘बाहिरतचंति सर्ववाह्यस्य मण्डलस्याभ्यन्तरं तृतीयमण्डलमुपसंक्रम्य चारं चरति, ‘ता जया ण'मित्यादि, तत्र यदा सूर्य सर्वबाह्यान्मण्डलादभ्यन्तरं तृतीयम्डलमुपसंक्रम्य चारं चरति तदा द्वाभ्यां रात्रिन्दिवाभ्यां सर्ववाह्यामण्डलगतसर्ववाह्यानन्तरद्वितीयमण्डलगताभ्यांपञ्च योजनानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य विकम्प्यति, द्वितीयेनाप्यहोरात्रेण द्वितीयषण्मासप्रथमेन, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति । 'तया णं०' मित्यादि, रात्रिन्दिवपरिमाणं सुगम, ‘एवं खलु एएण उवाएणं प०'इत्यादि सूत्रं प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयम् ।। प्राभृतं-१, प्राभृतप्राभृतं-६ समाप्तम् -:प्राभृतप्राभृतं-७:तदेवमुक्तं षष्ठंप्राभृतप्राभृतं, सम्प्रति सप्तममारभ्यते, तस्य चायमर्थाधिकारः पूर्मुद्दिष्टो-यथा 'मण्डलानां संस्थानं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह Page #45 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/७/२९ मू. (२९) ता कहतेमंडलसंठिती आहितातिवदेजा?, तत्थ खलुइमातो अट्ठपडिवत्तीओ प० तत्थेगे एवमाहंसु-ता सव्वावि मंडलवता समचउरंससंठाणसंठिता पं० एगे एवमाहंसु १। एगे पुण एवमाहंसु, ता सव्वाविणं मंडलवता विसमचउरंससंठाणसंठिया पन्नत्ता एगे एवमाहंसु २, एगे पुण एवमाहंसु सव्वाविणं मंडलवया समचदुक्कोणसंठिता पं० एगे ए०३। एगे पुण एवमाहंसु सव्वावि मंडलवता विसमचउक्कोणसंठिया पं० एगे एवमाहंसु ४, एगे पुण एवमाहंसु-ता सव्वावि मंडलवया समचक्कवालसंठिया पं० एगे एवमाहंसु ५। एगे पुण एवमाहंसु-ता सव्वावि मंडलवता विसमचक्कवालसंठिया प० एगे एव० ६, एगे पुण एव०७। एगे पुण एव०–ता सव्वावि मंडलवता छत्तागारसंठिया पं० एगे एव० । तत्थ जे ते एवमाहंसु ता सव्वावि मंडलवता छत्ताकारसंठिता पं० एतेणं नएणं नायव्वं, नो चेवणं इतरेहिं, पाहुडगाहाओ भाणियव्वाओ। वृ. ‘ता कहं ते मंडलसंठिई'इत्यादि, 'ता'इतिपूर्ववत्, कथं भगवन् ! तत्त्वया मण्डलसंस्थितिराख्याताइति भगवान् वदेत एवं भगवता गौतमेनप्रश्ने कृते सत्येतद्विषयपरीतिर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनार्थं प्रथमतस्ता एवोपदर्यति-'तत्थ खलु'इत्यादि, 'तत्र' तस्यां मण्डलसंस्थितौ विषये खल्विमा-वक्ष्यमाणस्वरूपाअष्टौ प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्रतेषामष्टानांपरतीर्थिकानां मध्ये एके-प्रथमेतीर्थान्तरीया एवमाहुः, 'ता'इतितेषामेव तीर्थान्तरीयाणामनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ, 'सव्वावि मंडलवय'त्ति मण्डलं-मण्डलपरिभ्रमणमेषामस्तीति मण्डलवन्ति, तथाचाह-सर्वाअपि-समस्तामण्डलवत्ता-मण्डलपरिभ्रमणवन्ति चन्द्रादिविमानानि, समचतुरस्रसंस्थानसंस्थिताः प्रज्ञप्ताः । अत्रोपसंहारः “एगे एवमाहंसु' एवं सर्वाण्युपसंहारवाक्यानि भावनीयानि, एके पुनर्द्वितीया एवमाहुः-सर्वाअपि मण्डलवत्ता विषमचतुरस्रसंस्थानसंस्थिताः प्रज्ञप्ताः २, तृतीया एवमाहुः-सर्वा अपिमण्डलवत्ताः समचतुष्कोणसंस्थिताः प्रज्ञप्ताः ३, चतुर्था आहुः-सर्वा अपि मण्डलवत्ता विषमचतुष्कोणसंस्थिताः प्रज्ञप्ताः ४, पञ्चमा आहुः--सर्वा अपि मण्डल वत्ताः समचक्रवालसंस्थिताः प्रज्ञप्ताः ५, षष्ठा आहुः-सर्वाअपि मण्डलवत्ता विषमचक्रवालसंस्थिताः प्रज्ञप्ताः ६, सप्तमा आहुः- सर्वा अपि मण्डलवत्ताश्चक्रर्द्धचक्रवालसंस्थिताः प्रज्ञप्ताः ७, अष्टमा पुनराहुः-सर्वा अपि मण्डलवत्ताश्छत्राकारसंस्थिताः प्रज्ञप्ताः-उत्तानीकृतछत्राकारसंस्थिताः, एवमष्टावपि परप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदिदर्शयिषुराह ___'तत्थ'इत्यादि, तत्र-तेषामष्टानांतीर्थान्तरीयाणांमध्ये येएवमाहुः-सर्वा अपिमण्डलवत्ताश्छत्राकारसंस्थिताः प्रज्ञप्ता इति, एतेन नयेन, नयोनामप्रतिनियतैकवस्त्वंशविषयोऽभिप्रायविशेषो, यदाहुः समन्तभद्रादयो–'नयो ज्ञातुरभिप्राय' इति, तत एते एतेन नयेन-एतेनाभिप्रायविशेषेण सर्वमपि चन्द्रादिविमानज्ञानं ज्ञातव्यं, सर्वेषामप्युत्तानिकृतकपित्थार्द्धसंस्थानसंस्थितत्वान्न चैव-नैव इतरैः शेषैर्नयैस्तथावस्तुतत्वाभावात्, ‘पाहुडगाहाओ भाणियवाओ'त्ति अत्रापि अधिकृतप्राभृतप्राभृतार्थप्रतिपादिकाः काश्चन गाथा वर्तन्ते, ततो यथासम्प्रदायं भणितव्या इति । प्राभृतं-१, प्राभृतप्राभृतं-७ समाप्तम् - प्राभृतप्राभृतं-८:__तदेवमुक्तं सप्तमंप्राभृतप्राभृतं, साम्प्रतमष्टममारभ्यते-तस्य चायमर्थाधिकारो मण्डलानां Page #46 -------------------------------------------------------------------------- ________________ ४३३ प्राभृतं १, प्राभृतप्राभृतं - ८ विष्कम्मो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३०) ता सव्वाविणंमंडलवया केवतियं बाहल्लेणं केवतियंआयामविक्खंभेणं केवतियं परिक्खेवेणं आहिताति वदेजा?, तत्थ खलुइमातिन्नि पडिवत्तीओपन्नत्ताओ, तत्थेगेएवमाहंसुता सव्वाविणं मंडलवता जोयणं बाहल्लेणं एगं जोयणसहस्सं एगं तेत्तीसं जोयणसतं आयामविखंभेणं तिन्निजोयणसहस्साइंतिन्नियनवनउए जोयणसतेपरिक्खेवेणंपं०, एगेएवमाहंसु१। एगे पुण एवमाहंसु-ता सव्वाविणं मंडलवता जोयणं बाहल्लेणं एगंजोयमसहस्संएगंच चउत्तीसं जोयणसयं आयामविक्खंभेणं तिन्नि जोयणसहस्साइं चत्तारि बिउत्तरे जोयणसते परिक्खेवेणं पं०, एगे एवमाहंसु २ । एगे पुण एवमाहंसु-ता जोयणं बाहल्लेणं एगंजोयणसहस्सं एगंच पणतीसंजोयणसतंआयामविखंभेणं तिन्नि जोयणसहस्साइंचत्तारिपंचुत्तरे जोयणसते परिक्खेवेणं पन्नत्ता, एगे एवमाहंसु ३। वयं पुण एवं वयामो-ता सव्वावि मंडलवताअडतालीसंएगट्ठिभागेजोयणस्स बाहल्लेणं अनियता आयामविक्खंभेणं परिक्खेवेणं आहिताति वदेजा, तत्थ णं को हेऊत्ति वदेजा?, ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, ता जया णं सूरिए सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति तयाणंसा मंडलवत्ता अडतालीसंएगट्ठिभागे जोयणस्स बाहल्लेणं नवनउइजोयणसहस्साई छच्च चत्ताले जोयणसते आयामविखंभेणं तिन्नि जोयणसतसहस्साई पन्नरसजोयणसहस्साई एगणनउतिं जोयणाई किंचिविसेसाहिए परिक्खेवेणं तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्तेदिवसे भवति जहन्निया दुवालसमुहुत्ता राई भवति। सेनिक्खममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसिअहोरत्तंसिअमितराणंतरंमंडलं उवसंकमित्ता चारं चरति, ताजयाणं सूरिए अभितरानंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं नवनवई जोयणसहस्साइं छच्च पणताले जोयणसतेपणतीसंच एगट्ठिभागे जोयणस्स आयामविक्खंभेणं तिन्निजोयणसतसहस्साई पन्नरसंच सहस्साइंएगंचउत्तरंजोयणसतं किंचिविसेसूणं परिक्खेवेणं तदा णं दिवसरातिप्पमाणं तहेव । से निक्खममाणे सूरिए दोचंसिअहोरत्तंसि अभितरंतचं मंडलं उवसंकमित्ताचारंचरति, ताजयाणं सूरिए अभितरंतचं मंडलं उवसंकमित्ता चारं चरति तयाणंसा मंडलवताअडतालीसं एगट्ठिभागेजोयणस्सबाहल्लेणं नवनवतियोजणसहस्साइंछच्च एकवन्ने जोयणसते नवयएगट्ठिभागा जोयणस्व आयामविक्खंभेणं तिन्नि जोयणसयसहस्साई पन्नरस य सहस्साइं एगं च पणवीसं जोयणसयं परिक्खेवेणं पं०, तता णं दिवसराई तहेव, एवं खलु एतेण णएणं निक्खममाणे सूरिएततानंतरातो तदानंतरं मंडलातो मंडलं उवसंकममाणे २ जोयणाइंपणतीसंच एगहिभागे जोयणस्सएगमेगे मंडले विक्खंभवुद्धि अभिवडेमाणे २ अट्ठारस २ जोयणाइंपरिरयवृद्धि अभिवड्डेमाणे २ सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरति। ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगट्ठिभागा जोयणसयसहस्सं छच्च सद्धे जोयणसते आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं अट्ठारस सहस्साइं तिन्नि य पन्नरसुत्तरे जोयणसते परिक्खेवेणं तदा णं उक्कोसियाअट्ठारसमुहुत्ता राई भवतिजहन्नएदुवालसमुहुत्ते दिवसे भवति, एसणं पढमे छम्मासे Page #47 -------------------------------------------------------------------------- ________________ ४४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसिबाहिरानंतरं मंडलं उवसंकमित्ता चाचरति, ताजयाणंबाहिरानंतरंमंडलंउवसंकमित्ता चारं चरति। ता जया णं सूरिए वाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सा मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं एगं जोयणसयसहस्सं छच्च चउपन्ने जोयणसते छव्वीसंचएगट्टिभागेजोयणस्सआयामविखंभेणं तिन्निजोयणसतसहस्साइं अट्ठारससहस्साई दोन्नि य सत्तानउते जोयणसते परिक्खेवेणं पं०, तता णं राइंदियं तहेव, से पविसमाणे सूरिए दोचे अहोरत्तंसि बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति। ता जया णं सूरिए बाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, तता णं सा मंडलवता अडयालीसं एगट्ठिभागे जोयणस्स वाहल्लेणं एगं जोयणसतसहस्सं छच्च अडयाले जोयणसए बावन्नंच एगट्ठिभागे जोयणस्स आयामविखंभेणं तिन्निजोयणसतसहस्साइं अट्ठारस सहस्साई दोन्निअउयणातीसेजोयणसते परिक्खेवेणंपं०, दिवसराईतहेव, एवं खलु एतेणुवाएणंपविसमाणे सूरिएततानंतरातोतदानंतरं मंडलातो मंडलं संकममाणे २ पंच २ जोयणाइंपणतीसंच एगट्ठिभागे जोयणस्स एगमेगे मंडले विक्खंभवुद्धिं निवुड्डेमाणे २ अहारसजोयणाइंपरिरयवुद्धिं निवुद्धमाणे २ सव्वभंतरंमंडलं उवसंकमित्ता चारं चरति, ताजताणं सूरिए सव्वन्भंतरंमंडलं उवसंकमित्ता चारं चरति। तताणंसा मंडलवयाअडयालीसंएगट्टिभागेजोयणस्स बाहल्लेणंनवनउतिंजोयणसहस्साई छच्च चत्ताले जोयणसए आयामविक्खंभेणं तिन्नि जोयणसयसहस्साइं पन्नरस य सहस्साई अउणाउतिं च जोयणाई किंचविसेसाहियाइं परिक्खेवेणं पं०, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे जहन्नियादुवालसमुहुत्ता राई भवति, एसणंदोच्चस्स छम्मासस्स पज्जवसाणे एसणं आदिचे संवच्छरे एसणं आदिच्चस्स संवच्छरस्स पज्जवसाणे। ता सव्वावि णं मंडलवता अडतालीसं एगट्ठिभागे जोयणस्स बाहल्लेणं, सव्वावि णं मंडलंतरिया दो जोयणाई विक्खंभेणं, एस णं अद्धा तेसीयसतपडुप्पन्नो पंचदसुत्तरे जाने आहिताति वदेजा, ता अभिंतरातो मंडलवताओ वाहिरं मंडलवतं बाहिराओ वा अमित मंडलवतं एक णं अद्धा केवतियं आहिताति वदेजा? ता पंचदसुत्तरजोयणसते आहि० अभितरातेमंडलवताते वाहिरामंडलवया वाहिराओ मंडलवतातो अभिंतरामंडलवता एसणं अद्धा केवतियं आहिताति वदेजा? ता पंचदसुत्तरे जोयणसते अडतालीसंच एगट्ठिभागे जोयणस्स आहिताति वदेजा, ता अभंतरातो मंडलवतातो वाहिरमंडलवता वाहिरातो० अब्भंतरमंडलवता एस णं अद्धा केवतियं आहिताति वदेजा ? तापंचनवुत्तरेजोयणसते तेरसय एगट्ठिभागेजोयणस्सआहिताति वदेज्जा? अब्भिंतराते मंडलवताए जाव वदेज्जा ? तापंचदसुतरे जोयण सए आहियत्ति वदेज्जा। वृ. 'ता सव्वाविणं मण्डलवया' इत्यादि, 'ता' इतित पूर्ववत्, सर्वाण्यपि मण्डलपदानि मण्डलरूपाणि पदानि मण्डलपदानि मण्डलपदानि सूर्यमण्डलस्थानानीत्यथः, कियन्मानं बाहल्येन कियदायामविष्कम्भाभ्यां कियत्परिक्षेपेण-परिधिनाआख्यातानिइति वदेत्, सूत्रेस्त्रीत्वनिर्देशः Page #48 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं -८ ४५ प्राकृतत्वात्, प्राकृते हि लिङ्ग व्यभिचारि, एवंभगवता गौतमेन प्रश्ने कृते सतिभगवानेतद्विषयपर तीर्थिकप्रतित्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ताएवोपन्यस्यति 'तत्थ खलु' इत्यादि, तत्रमण्डलबाहल्यादिविचारविषयेखल्विमास्तिनप्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां त्रयाणां परतीर्थिकानांमध्ये एके तीर्थान्तरीया एवमाहुः-'ता' इति प्राग्वत्, सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि 'जोयणं बाहल्लेणं'ति प्रत्येकं योजनमेकं 'बाहल्येन' पिण्डेन एकं योजनसहनमेकंच त्रयस्त्रिंश-त्रयस्त्रिंशदधिकंयोजनशतं, आयामविक्खंभेणं'ति आयामश्च विष्कम्भश्च आयामविष्कम्भं समाहारो द्वन्द्वस्तेन प्रत्येकमायामेन विष्कम्भेन चेत्यर्थः, त्रीणि योजनसहस्राणि त्रीणि च नवनवतानि योजनशतानि परिक्षेपतः प्रज्ञप्तानि, इह च येषां तीर्थान्तरीयाणांमतेन मण्डलस्यायामविष्कम्भमेवयोजनसहनमेकंयोजनशतंच त्रयस्त्रिंशदधिकमायामविष्कम्भाभ्यां ते परिरयपरिमाणं वृत्तपरिमाणात् त्रिगुणमेव परिपूर्णमिच्छन्ति, न विशेषाधिकमतस्त्रिणि योजनसहस्राणि त्रीणि शतानि नवनवतानीत्युक्तं, तथाहि-सहनस्य त्रीणिसहस्राणिशतस्य त्रीणि शतानित्रयस्त्रिंशतश्चनवनवतिरिति,इदंपरिरयपरिमाणं विखंभवग्गदहगुणकरणी वट्टस्सपरिरओहोइ' इति परिरयगणितेन व्यभिचारि, तेन हि परिरयपरिमाणानयने त्रीणि योजनसहस्राणिपञ्च शतानि द्व्यशीत्यधिकानिकिञ्चित्समधिकान्यागच्छन्ति। तथाहि-एकंयोजनसहनमेकं च योजनशतंत्रयस्त्रिंशदधिकमित्येकादशयोजनशतानि त्रयस्त्रिंशदधिकानि एतेषांवर्गो विधीयते, जात एकको द्विकोऽप्टकस्त्रकः षट्कोऽष्टकोनवकः ततोदशभ्रिगुणितेनजातमेकमधिकंशून्यं एतेषांवर्गमूलान-यनेआगच्छतियथोक्तंपरिरयपरिमाणमतस्तन्मतेन परिरयपरिमाणंव्यभिचारि, एवमुत्तरमपि मतद्वयं परिभावनीयं, अत्रैव प्रथममते उपसंहार ‘एगे एवमाहंसु' १, एकेपनरेवमाहुः-सर्वाण्यपि सूर्यमण्डलपदानि प्रत्येकमेकं योजनं बाहल्येन एकं योजनसहनमेकं च योजनशतं चतुस्त्रिंश-चतुस्त्रशदधिकमाथामविष्कम्भाभ्यां त्रीणि योजनसहनाणि चत्वारि योजनशतानि व्युत्तराणि परिक्षेपतः।। तथाहि-एतेषामपि मतेन विष्कम्भपरिमाणात्परिरयपरिमाणं परिपूर्णत्रिगुणरूपं, ततः सहनस्यत्रीणि सहस्राणिशतस्य त्रीणिशतानि चतुस्त्रिंशतो द्वयुत्तरंशतमिति, अत्रैवोपसंहारमाह“एगे एवमाहंसु' एके पुनरेवमाहुः-सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि प्रत्येकमेकं योजनं वाहल्येन एकं योजनसहस्रमेकं च योजनशतं पञ्चत्रिंशं-पञ्चात्रिंशदधिकमायामविष्कम्भाभ्यां त्रीणि योजनसहस्राणि चत्वारि योजनशतानि पञ्चोत्तराणि परिक्षिपेतः, तथाहि- एकस्य योजनसहनस्य त्रीणि योजनसहस्राणि शतस्य त्रीणि शतानि पञ्चत्रिंशतः पञ्चोत्तरं शतमिति, एतानि त्रीण्यपि मतानि मिथ्यारूपाणि परिरयपरिमाणमात्रेऽपि व्यभिचारात्, अतो भगवान् तेभ्यःपृथक्स्वमतमुपदर्शयति- 'वयंपुण' इत्यादि,वयंपुनरेवं-वक्ष्यमाणप्रकारेणवदामः, तमेव प्रकारमाह-'तासव्वा-वी'त्यादि ‘ता' इति पूर्ववत् सर्वाण्यपि मण्डलपदानि-सूर्यमण्डलानि प्रत्येकं बाहल्येनाप्टाचत्वारिंश- देकषष्टिभागा योजनस्य आयामविष्कम्भपरिक्षेपेणआयामविष्कम्भ- परिक्षेपैः पुनरनियतानि आख्यातानि, कस्यापि मण्डलस्य कियान आयामो विष्कम्भः परिक्षेपश्चेति भावइति स्वशिष्येभ्योव-देत्, एवमुक्ते भगवान् गौतमः पृच्छति 'तत्थ णं को हेऊ इति वइज्जा' तत्र-मण्डलपदानामायाविष्कम्भपरिक्षेपानियतत्वे को Page #49 -------------------------------------------------------------------------- ________________ ४६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० " हेतुः - का उपपत्तिरित् वदेत् ? अत्र भगवानाह - 'ता अयन्न' मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्णं स्वयं परिभावनीयं व्याख्यानीयं च, 'ता जयाण' मित्यादि, तत्रयदा णमिति वाक्यालङ्कारे सूर्यः सार्वभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदं, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वाद्, बाहल्येनाष्टात्वारिशदेकषष्टिभागा योजनस्य ज्ञातव्यं, आयामविष्कम्भाभ्यां नवनवतिर्योजनसहस्राणि षट् शतानि चत्वारिंशदधिकानि तथाहि - एकतोऽपि सर्वाभ्यन्तरमण्डल-मशीत्यधिकं योजनशतं जम्बूद्वीपमवगाह्य स्थितमपरतोऽपि ततोऽशीत्यधिकं योजनशतं द्वाभ्यां गुण्यते, जातानि त्रीणि शतानि षष्ठयधिकानि एतानि जम्बूद्वीपविष्कम्भपरिमाणाल्लक्षरूपात् शोध्यन्ते, ततो यथोक्तमायामविष्कम्भपरिमाणं भवति, त्रीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकोनवत्यधिकानि परिक्षेपतः । तथाहि -तस्य सर्वाभ्यन्तरस्य मण्डलस्य विष्कम्भो नवनवतिर्योजनसहस्राणि षट् शतानि चत्वारिंशदधिकानि एतेषां वर्गो विधीयते, जातो नवको नवको द्विकोऽटक एकको द्विको नवकः षट्को द्वे च शून्ये ९९२८१२९६००, ततो दशभिर्गुणने जातमेकमधिकं शून्यं ९९२८१२९६०००, अस्य वर्गमूलानयनेन लब्धं यथोक्तं परिरयप्रमाणं, शेषं तिष्ठति द्विक एककोऽष्टकः शून्यं सप्तको नवकः एतत् त्यक्तं, 'तयाण' मित्यादिना रात्रिन्दिवपरिमाणं सुगमं 'से निक्खममाणे' इत्यादि, स सूर्य सर्वाभ्यन्तरान्मण्डलात्प्रागुक्तप्रकारेण निष्क्रमन् नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक म्य चारं चरति तत्र यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा तन्मण्डलपदष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन, नवनवतिर्योजनसहस्राणि षट् शतानि पञ्चचत्वारिंशदधिकानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्यायामविष्कम्भाभ्यां तथाहि एकोऽपि सूर्य सर्वाभ्यन्तरमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे च द्वे योजने बहिरवष्टभ्य द्वितीये मण्डले चारं चरति द्वितीयोऽपि, तोत द्वयोर्योजनयोरष्टाचत्वारिंशतश्चैकषष्टिभागानां योजनस्य द्वाभ्यां गुणने पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येति भवति, एतप्रथममण्डलविष्कम्भपरिमाणेऽधिकत्वेनप्रक्षिपयते, ततो भवतियथोक्तं द्वितीमण्डलविष्कम्भायामपरियामपरिमाममिति, तत्र त्रीणि योजनशतसहस्रमि पञ्चदश सहस्राणि एकं चसप्तोत्तरं योजनशतं किञ्चिद्विशेषाधिकं परिरयेण प्रज्ञप्तं । . तथाहि-पूर्वमण्डलविष्कम्भायामपरिमाणादस्य मण्डलस्य विष्कम्भायमपरिमाणे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततोऽस्य राशेः पृथक् परिरयपरिमाणमानेतव्यं, तत्र पञ्च योजनान्येकषष्टिभागकरणार्थनेकषष्ठया गुयण्यन्ते, जातानि त्रीणि शतानि पञ्चोत्तराणि एतेपां मध्ये उपरितनाः पञ्चत्रिंसदेकषष्टिभागाः प्रक्षिप्यन्ते, जातानि त्रीणि शतानि चत्वारिंशदधिकानि एतेषां वर्गो विधीयते, वर्गयित्वा च दशभिर्गुणनात् ततो जात एकक एककः पञ्चकः षट्क स्त्रीणि शून्यानि ११५६०००, तत एषां वर्गमूलानयने लब्धानि दशशतानि पञ्चसप्तत्यधिकानि १०७५, एतेषां योजनान यनार्थमेकषष्टया भागे ह्वते लब्धानि सप्तदश योजनानि अष्टत्रिंशच्चैकषष्टिभागा योजनस्य एतत्पूर्वमण्डलपरिरयपरि-माणेऽधिकत्वेन प्रक्षिप्यते, ततो यथोक्तमधिकृतण्डलपरिरयपरिमाणं भवति, किञ्चिद्विशेषोनता च Page #50 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं किञ्चिदूनत्रयोविंशत्या एकषष्टिभागैरूनता द्रष्टव्या । ‘तया णं दिवसराइपमाणं तह चेव' तदा- द्वितीयमण्डलचारस्वरणकाले दिवसरात्रिप्रमाणं तथैवप्राग्वत् ज्ञातव्यं, तच्चैवम्-तया णं अट्ठारसमुहुत्ते दिवसे हवइ दोहि एगट्ठिभागमुहुत्ते हि ऊ दुवालसमुहुत्ता राई भवति दोहि एगट्टिभागमुहत्तेहिं अहिया, 'से निक्खममाणे' इत्यादि, ततः सूर्यो द्वितीयस्मामण्डलादुक्तप्रकारेण निष्क्रमन् नवसंवत्सरसत्के द्वितीयेऽहोरात्रे 'अमितरं तच्चं 'तिसर्वाभ्यन्तरान्मण्डलात्तृ तीयं मण्डलमुपसंक्रम्य चारं चरति, 'ता जया ण' मित्यादि, ततो यदा सूर्य सर्वाभ्यन्तरान्मण्डलात्तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा तत्तृतीयं मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन नवनवतिर्योजनसहस्राणि षट योजनश ताभ्येकपञ्चाशदधिकानि नव चैकषष्टिभागा योजनस्य आयामविष्कम्भेन-- आयामविष्कम्भाभ्यां, तथाहि प्रागिवात्रापि पूर्वमण्डलविष्कम्भायामपरिमाणात् पञ्च योजनानि पञ्चत्रिंसच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततो यथोक्तमायामविष्कम्भपरिमाणं भवति त्रीणि योजनशतसहस्राणि पञ्चदश सहस्राणि एकं च पञ्चविंशत्यधिकं योजनशतं परि० प्रज्ञप्तं तथाहि - पूर्वमण्डलदस्य विष्कम्भे पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्याधिकत्वेन प्राप्यन्ते, ततो यथोक्तमत्रायामविष्कम्भपरिमाणं भवति, तस्य च पृथक् परिरयपरिमाणं सप्ददश योजनानि अष्टात्रिंशच्च एकषष्टिभागा योजनस्य, एतन्निश्चयनयमतेन, परं सूत्रकृता व्यवाहनयमतमवलम्ब्य परिपूर्णान्यष्टादश योजनानि विवक्षितानि, व्यवाहारनयमतेन हि लोके किञ्चिदूनमपि परिपूर्णं विवक्ष्यते, तथा तदपि पूर्वमण्डलपरिरयपरिमाणे किञ्चिदूनत्वमुक्तं तदपि व्यवहारनयमतेन परिपूर्णमिव विवक्ष्यते, ततः पूर्वमण्डलपरिरयपरिमाणे अष्टादश योजनान्यधिकत्वेन प्रक्षिप्यन्ते इति भवति यथोक्तमधिकृतमण्डलपरिरयपरिमाणं । 'तया णं दिवसराई तहेव' इति तदा तृतीयमंडलचारचरणकाले दिवसरात्री तथैव प्रागिव वक्तव्ये, तच्चैवम्-तया णं अट्टारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहि ऊणे दुवालसमुहुत्ता राई भवति चउहि एगट्ठिभागमुहुत्तेहि अहिया, 'एवं खल्वि' त्यादि, एवं उक्तप्रकारेण खलु निश्चितमेतेनोपायेन प्रत्यहोरात्रमेकैकमण्डलमोचनरूपेण निष्क्रमन् सूर्यस्तदनन्तरान्मण्ड लात्तदनन्तरं मण्डलं संक्रामन् २ एकैकस्मिन् मण्डले पञ्च २ योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येत्येवंपरिमाणां विष्कम्भवृद्धिमभिवर्द्धयन् २ एकैकस्मिन्नेतन्मण्डले अष्टादश २ योजनानि परिरयवृद्धिमभिवर्द्धयन् २ इहाष्टादश इति २ व्यवहारत उक्तं, निश्चयनमतेन तु सप्तदश २ योजनानि अष्टात्रिंशतं चैकषष्टिभागा योजनस्येति द्रष्टव्यं एतच्च प्रागेव भावितं, न चैतत्स्वमनीषिकाविजृम्भितं, यत उक्तं तद्विचारप्रक्रमे एव करणविभावनायां ४७ 'सत्तरस जोयणाइं अट्ठतीसं च एगट्ठिभागा १७ एयं निच्छएण संववहारेण पुण अट्ठारस जोयणाई' इति प्रथमषण्मासपर्यवसानभूते त्र्यशीत्यधिकशततमे अहोरात्रे सर्वबाह्यं मण्डलमुपसंका म्य चारं चरति, 'ता जया ण' मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे, सूर्य सर्वबाह्यमण्डलमुपसंक्राम्य चारं चरति तदा तत्सर्वबाह्यं मण्डलपदं अष्टचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकं योजनशतसहस्रं षट् शतानिषष्टयधिकानि आयामविष्कम्भेन - आयामविष्कम्भाभ्यां, तथाहि - सर्वाभ्यन्तरान्मण्डलात्परतः सर्वबाह्यं मण्डलं पर्यवसानीकृत्य त्र्यशीत्यधिकं Page #51 -------------------------------------------------------------------------- ________________ ४८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० मण्डलशतं भवति, मण्डले २ चविष्कम्भे २ परिवर्द्धन्ते पञ्च २ योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य, ततः पञ्चयोजनानियशीत्यधिकेन शतेन गुण्यन्ते, जातानिनव शतानि पञ्चदशोत्तराणि येऽपि च पञ्चत्रिंशदेकषष्टिभागा योजनस्य तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातानि चतुःषष्टिशतानिपञ्चोत्तराणि तेषामेकषष्टयाभागे हृते लब्धं पञ्चोत्तरं योजनशतं एतत्पूर्वस्मिन् राशौ प्रक्षिप्यते, जातानि दशशतानि विंशत्यधिकानि एतानि सर्वाभ्य-न्तरमण्डलविष्कम्भायामपरिमामे अधिकत्वेन प्रक्षिप्यन्ते, ततो यथोक्तं सर्वबाह्यमण्डलगत- विष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि परिक्षेपतः, नवरं पञ्चदशोत्तराणि किञ्चिन्यूनानि द्रष्टव्यानि । तथाहि-अस्य मण्डलस्य विष्कम्भो योजनलक्षंषट् योजनशतानि षष्टयधिकानि अस्य वर्गोविधीयते, जात एककःशून्यमेककस्त्रको द्विकश्चतुष्कस्त्रकःपञ्चकः षट्कोदेशून्येततोदशभिर्गुणने जातमेकमधिकंशून्यं१०१३२४३५६०००, अस्यवर्गमूलनयने लब्धानि त्रीणियोजनशतसहस्राणि अष्टादशसहस्राणि त्रीणिशतानि चतुर्दशोत्तराणि शेषमुद्धरति पञ्चकः पञ्चकस्त्रकश्चतुष्कः शून्यं चतुष्कः छेदराशि षट्कस्त्रकः षट्कः षट्को द्विकोऽष्टकः तत एतेन पञ्चदशं योजनं किञ्चिदूनं किल लभ्यते इति व्यवहारतः सूत्रकृता परिपूर्ण विवक्षित्वा पञ्चदशोत्तराणीत्युक्तं, अथवा मण्डले २ पूर्व २ मण्डलात्परिरयवृद्धौ सप्तदश २ योजनानि अष्टात्रिंशच्चैकषष्टिभागायोजनस्य लभ्यन्ते, ततः सप्तदश योजनानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते, जातान्येकत्रिंशच्छतान्येकादशोत्तराणि यऽपिचाष्टात्रिंशदेकषष्टिभागास्तेऽपित्र्यशीत्यधिकेनशतेन गुण्यन्ते, जाता-न्येकोनसप्ततिशतानि चतुष्पञ्चाशदधिकानितेषां योजनानयनार्थमेकषष्टया ह्रियते, लब्धं चतुर्दशोत्तरंयोजनशतं तच्च पूर्वराशौ प्रक्षिप्यते जातानि द्वात्रिंशच्छतानि पञ्चविंशत्यधिकानि एतानि सर्वाभ्यन्तरमण्डलपरिरयपरिमाणेत्रीणिलक्षाणिपञ्चदशसहस्राणि नवाशीत्यधिकानिइत्येवंरूपेऽधिकत्वेन प्रक्षिप्यन्ते, जातानित्रीणि लक्षाणिअष्टादशसहस्राणि त्रीणिशतानिचतुर्दशोत्तराणि तथा सप्तदशानां योजनानां अष्टात्रिंशत-श्चैकषष्टिभागानामुपरि यानि त्रीणिशतानि पञ्चसप्तत्यधिकानि शेषाण्युद्धरन्ति तानि त्र्यशीत्यधिकेन शतेन गुण्यन्ते जातान्यप्टषष्टिसहस्राणि षट् शतानि पञ्चविंशत्यधिकानि तेषां छेदराशिना पञ्चाशदधिकैकविंशतिशतरूपेणभागो ह्रियते, लब्धा एकत्रिंशदेकषष्टिभागयोजनस्य, शेषं स्तोकत्वात् त्यक्तं, परं व्यवहारतः परिपूर्ण योजनं विवक्षितमिति पञ्चदशोत्तराणीत्युक्तं । 'तयाण'मित्यादिना रात्रिन्दिवपरिमाणंषण्मासोपसंहरणंचसुगम, ‘सेपविसमाणे' इत्यादि, ततः स सूर्य सर्ववाह्यान्मण्डलात् प्रागुक्तप्रकारेणाभ्यन्तरं प्रविशन् द्वितीयं षण्मासमाददानो द्वितीयस्य षण्मासस्य प्रथमे अहोरात्रे सर्ववाह्यानन्तरमवक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति । 'ताजया ण'मित्यादि, तत्र यदा णमितिवाक्यालङ्कारे सर्ववाह्यानन्तरमक्तिनं द्वितीयं मण्डलमुपसंक म्यचारंचरति तदा तन्मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य वाहल्येन, एकं योजनशतसहसंर षट् च योजनशतानि चतुष्पञ्चाशदधिकानि षड्विशतिश्चैकषष्टिभागा योजनस्य आयामविष्कम्भेन-आयामविष्कम्भाभ्यां, तथाहि-एकतोऽपितन्मण्डलं सर्ववाह्यमण्डलगतानष्टाचत्वारिंशतमेकषष्टिभागान् योजनस्यापरे द्वे योजने विमुच्याभ्यन्तरमवस्थितमपरतोऽपि, ततो योजनद्वयस्याष्टाचत्वारिंशतश्चैकषष्टिभागानां द्वाभ्यां गुणने पञ्च योजनानि Page #52 -------------------------------------------------------------------------- ________________ प्राभृतं १, प्राभृतप्राभृतं -८ पञ्चत्रिंशच्चैकषष्टिभागा योजनस्येति भवति, एतत्सर्वबाह्यमण्डलगतविष्कम्भा-यामपरिमाणात् शोध्यते,ततो यथोक्तमधिकृतमण्डलविष्कम्भायामपरिमाणंभवति, तथात्रीमियोजनशतसहस्राणि अष्टादश सहस्राणि द्वे योजनशते सप्तनवत्यधिके ३१८२९७ परिक्षेपतः प्रक्षिप्तं,तथाहि-- पूर्वमण्डलादस्य मण्डलस्य विष्कम्भायामपरिमाणे पञ्च योजनानि पञ्चत्रिंश- चैकषष्टिभागा यजनस्येतित्रुटयन्ति, पञ्चानांयोजनानां पञ्चत्रिंशतश्चैकषष्टिभागानांपरिरयेसप्तदश योजनानि अष्टात्रिंशच्चैकषष्टिभागायोजनस्यभवन्ति, परंसूत्रकृताव्यवहानयमतेनपरिपूर्णान्यष्टादशयोजनानि विवक्षितानि, प्रागुक्तात्सर्वबाह्यमण्डलपरिरयपरिमाणात्त्रीणि लक्षाणि अष्टादशसहस्राणित्रीणि शतानि पञ्चदशोत्तराणि इत्येवंरूपादष्टादशयोजनानिशोध्यन्ते, ततो यथोक्त-मधिकृतमण्डलपरिरयपरिमाणंभवति।'तयाणंराइंदियाणंतहचेव'त्तितदारात्रिन्दिवं रात्रिदिवसौतथैव वक्तव्यौ, तौ चैवम्-'तया णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्ठिभागमुहुत्तेहि ऊणा दुवालसमुहुत्ते दिवसे हवइ दोहि एगट्ठिभागमुहुत्तेहि अहिए' इति । ____से पविसमाणे' इत्यादि,ततः ससूर्यस्तस्मादपिद्वितीयस्मान्मण्डलायागुक्तप्रकारेणाभ्यन्तरं प्रविशद्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रेसर्वबाह्यान्मण्डलादवाक्तनंतृतीयंमण्डलमुपसंक्रम्य चारंचरति, तत्र यदा सूर्य सर्वबाह्यान्मण्डलादाक्तनं तृतीयंमण्डलमुपसंक्रम्यचारंचरति तदा तन्मण्डलपदं अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य बाहल्येन एकंयोजनशतसहस्रषट्च योजनशतानि अपाचत्वारिंशदधिकनि द्विपञ्चाशच्चैकषष्टिभागा योजनस्य आयामविष्कम्भेनआयामविष्कम्भाभ्यां, तथाहि-पूर्वमान्मण्डलादिदं मण्डलमायामविष्कम्भेन पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य हीनं, ततः पूर्वमण्डलविष्कम्भायामपरिमाणादेकं योजनशतसहस्रं षट्शतानि चतुष्पञ्चाशदधिकानि षड्विशतिश्चैकषष्टिभागायोजनस्येत्येवंरूपात्पञ्च योजनानि पञ्चत्रिंशच्चैकषष्टिभागा योजनस्य शोध्यन्ते, ततो यथोक्तमधिकृतमण्डलमविष्कम्भायामपरिमाणं भवति, तथा त्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिके परिक्षेपतः प्रक्षिप्तं । तथाहि-प्राक्तनमण्डलादिदं मण्डलं पञ्चभिर्योजनैः पञ्चत्रिंशता चैकषष्टिभागैर्योजनस्य विष्कम्भतो हीनं, पञ्चानां योजनानांपञ्चत्रिंशतश्चैकषष्टिभागानांपरिरयपरिमाणंव्यवहारतोऽष्टादश योजनानि, तस्तानि पूर्वमण्डलपरिरयपरिमाणात् शोध्यन्ते, ततो यथोक्तमधिकृतपरिरयपरिमाणं भवति, ‘दिवसराईतहेव'त्ति दिवसरात्री तथैव प्रागिव वक्तव्ये, ते चैवम्-तयाणं अट्ठारसमुहुत्ता राई भवइचउहिं एगट्ठिभागमुहुत्तेहिंऊणा, दुवालसमुहुत्ते दिवसे भवइचउहिएगट्ठिभागमुहुत्तेहि अहिए' इति, ‘एवं खल्वि' त्यादि एतत्सूत्रं प्राग्कुतव्या- ख्यानानुसारेण स्वयं परिभावनीयं, नवरं 'निव्वेढेमाणे' इति निर्वेप्टयन निर्वेप्टयन् हापयन् हापयन्नित्यर्थः । ___ता जया ण'मित्यादि सुगम, अधुना प्रस्तुतवक्तव्यतोपसंहारमाह-'ता सव्वावि न'मित्यादि, ततः सर्वाण्यपि मण्डलपदानि प्रत्येकं बाहल्येनाष्टाचत्वारिंशदेकषष्टिभागा योजनस्य, उपलक्षण-मेतत, अनियतानि चायामविष्कम्भपरिधिभितथा सर्वाण्यपिच मण्डलान्तरकाणिमण्डलान्त- राणि, सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, द्वे द्वे योजने विष्कम्भेन, तत एष द्वे योजने 1214 Page #53 -------------------------------------------------------------------------- ________________ ५० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/८/३० अष्टाचत्वारिंश-च्चैकषष्टिभागायोजनस्येत्येवंरूपो,णमिति वाक्यालङ्कारे, अध्वा-पन्थास्त्र्यशीत्यधिकशतप्रत्युत्पन्नः-त्र्यशीत्यधिकेन शतेन गुणितःसन् पञ्चदशोत्तराणियोजनशतान्याख्याता इति वदेत्, तथाहि-द्वे योजने त्र्यशीत्यधिकेन शतेन गुण्येते जातानि त्रीणि शतानि षट्पष्टयधिकानि येऽपि च अष्टाचत्वारिंशदेकषष्टिभागास्तेऽपि त्र्यशीत्यधिकेन शतेन गुण्यन्ते जातानि सप्ताशीतिशतानि चतुरशीत्यदिकानि तेषां योजनानयनार्थमेकषष्टया भागो ह्रियते, लब्धं चतुश्चत्वारिंशंयोजनशतंतत्पूर्वराशौ प्रक्षिप्यते,जातानि पञ्चशतानि दशोत्तराणि अस्यैवार्थस्य व्यक्तीकरणार्थं भूयः प्रश्नसूत्रमाह- ‘ता अभितराओ' इत्यादि, 'ता' इति तत्र अभ्न्तरात्सर्वाभ्यन्तरान्मण्डलपदात परतो यावद्वाा-सर्वबाह्यं मंडलपदं बाह्याद्वा-सर्वबाह्याद्वा मण्डलपदादाक्यावत्सर्वाभ्यन्तरंमण्डलपदमेष-एतावान्अध्वा कियान्-किय प्रमाणआख्यात इति वदेत् ?, स्वशिष्येभ्यः, पञ्चदशोत्तरयोजनशतभावना प्रागुक्तानुसारेण स्वयं परिभावनीया, 'अभितराए'इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलपदादारभ्य यावद्वाह्यसर्वबाह्यं मण्डलपदं यदिवा बाह्येन-सर्वबाह्येन मण्डलपदेन सर्वबाह्यान्मण्डलपदादारभ्य यावत्सर्वाभ्यन्तरं मण्डलं एष एतावान् अध्वा कियानाख्यात इति वदेत् ?, __ भगवानाह– 'तापंचे'त्यादि, स एतावान् अद्वा पञ्चदशोत्तराणियोजनशतान्यष्टाचत्वारिंशचैकषष्टिभागा योजनस्येत्याख्यात इति वदेत्, पूर्वस्मादध्वपरिमाणात् एतस्याध्वपरिमाणस्य सर्ववाह्यमण्डलगतेन बाहल्यपरिमाणेनाधिकत्वात, 'ता अभितरे'त्यादि, 'ता' इति अभ्यन्तरामण्डलपदात्परतो बाह्यमणडलपदात्-सर्ववाह्यमण्डलादर्वाक् यद्वा बाह्यमण्डलपदादर्वाक् अभ्यन्तरमण्डलात्परत एषः अध्वा कियानाख्यात इति वदेत् ?, भगवानाह _ 'तापंचे' त्यादि, पञ्चयोजनशतानिनवोत्तराणित्रयोदशचैकषष्टिभागायोजनस्य आख्यात इति वदेत्, पूर्वस्मादध्वपरिमाणादस्याध्वपरिमाणस्य सर्वाभ्यन्तरमण्डलगतसरवबाह्यमण्डलगतबाहल्यपरिमाणेन पञ्चत्रिंशदेकषष्टिभागाधिकैकयोजनरूपेणहीनत्वात्, तदेवमभ्यन्तरान्मण्डलात्परतो यावत्सर्वबाह्यं मण्डलं सर्वबाह्याद्वा मण्डलादर्वाक् यावत्सर्वाभ्यन्तरं मण्डलं तथा सर्वाभ्यन्तरसर्वबाह्यमण्डलाभ्यांसह तथा सर्वाभ्यन्तरसर्वबाह्यमण्डलाभ्यां विना यावदध्वपरिमाणं भवति तावन्निरूपितं, सम्प्रति सर्वाभ्यन्तरेण मण्डलेन सह सर्वाभ्यन्तरान्मण्डलात्परतो बाह्यमण्डलादाक्यदिवासर्वबाह्यमण्डलेनसह सर्वबाह्यमण्डपलादाक्सर्वाभ्यन्तरान्ण्डलात्परतो यावदध्वपरिमाणं भवति तावन्निरूपयति- 'अभितराए' इत्यादि, अभ्यन्तरेण मण्डलपदेन सह अभ्यन्तरान्मण्डलात्परतः सर्वबाह्यान्मण्डलाद गिति गम्यते, यदिवा सर्वबाह्येन मण्डलपदेन सह सर्ववाह्यान्मण्डलादर्वाक् सर्वाभ्य न्तरान्मण्डलात्परत इति गम्यते, योऽध्वा एष णमिति वाक्यालङ्कारे अध्वा कियानाख्यात इति वदेत् ?, भगवानाह- 'ता' इत्यादि, तावानध्वा पञ्चदशोत्तराणि योजनशतानि आख्यात इति वदेत्, भावना सुगमत्वान्न क्रियते । प्राभृतं-१, प्राभृतप्राभृतं-८ समाप्तम् प्राभृतं-१ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे प्रथमप्राभृतस्य मलयगिरिआचार्येण विरचित टीका परिसमाप्ता। Page #54 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं -१ प्रामृतं-२ वृतदेवमुक्तंप्रथमप्राभृतं, सम्प्रतिद्वितीयं वक्तव्यं, तस्य चायमर्थाधिकारः कथं तिर्यक् सूर्यः परिभ्रमती'ति ततस्तद्विषयं प्रश्नसूत्रमाह -प्राभृतं-२, प्राभृतप्राभृतं-१:मू. (३१) ता कहं तेरिच्छगती आहिताति वदेज्जा ?, तत्थ खलु इमाओ अट्ठ पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमा हंसु ता पुरच्छिमातो लोअंतातो पादो मरीची आगासंसि उत्तिहति सेणं इमंलोयं तिरियं करेइ तिरियं करेत्तापञ्चत्थिमंसि लोयंसि सायंमि रायं आगासंसि विद्धंसिस्संति एगे एवमाहंसु १ । एगे पुण एवमाहंसु-ता पुरच्छिमातो लोअंतातो पातो सूरिए आगासंसि उत्तिट्टति, से णं इमं तिरियं लोयं तिरियं केति कित्ता पञ्चत्थिमंसि लोयंसि सूरिए आगासंसि विद्धंसंति, एगे एवमाहंसु २। एगे पुण एवमाहंसु-ता पुरत्थिमाओ लोयंतातो पादो सूरिए आगासंसि उत्तिट्ठति, से इमं तिरियंलोयंतिरियंकरेति करित्तापञ्चत्थिमंसिलोयंसिसायंअहेपडियागच्छंति, अधेपडियागच्छेत्ता पुनरवि अवरभूपुरस्थिमातो लोयंतातो पातो सूरिए आगासंसि उत्तिकृति, एगे एवमाहंसु ३। ___ एगे पुण एवमाहंसु-ता पुरत्थिमाओलोगंताओ पाओ सूरिए पुढविकायंसि उत्तिट्ठति, से णं इमंतिरियंलोयंतिरियं करेति करेत्ता पञ्चत्मिलंसि लोयंतसि सयं सूरिए पुढविकायंसि विद्धंसइ, एगेएवमाहं ४ । एगे पुण एवमाहंसुपुरस्थिमाओ लोयंताओ पाओ सूरिए पुढविकायंसि उत्तिट्ठइ से इमंतिरियंलोयंतिरियं करेइकरेत्ता पच्चत्थिमंसि लोयंतंसिसायं सूरिए पुढविकायंसि अनुपविसइ अनुपविसित्ताअहे पडियागच्छइ २ पुनरवि अवरुपुरस्थिमाओलोगंताओपाओसूरिएपुढविकार्यसि उत्तिट्टइ, एगे एव०५। एगे पुण एवमाहंसु ता पुरथिमिल्लाओ लोयंताओ पाओ सूरिए आउकायंसि उत्तिट्टइ, से णंइमंतिरियंलोयंतिरियं करेइ करेत्तापञ्चत्थिमंसि लोयंतंसि पाओ सूरिएआउकायंसि विद्धंसंति, एगेएवमाहंसुहाएगे पुण एवाहंसु-ता पुरत्थिमातोलोगंतातोपाओसूरिएआउकायंसि उत्तिकृति, से णं इमं तिरियं लोयं तिरियं करेति २ ता पञ्चत्थिमंसि लोयंतंसि सायं सूरिए आउकार्यसि पविसइ, पविसित्ता अहे पडियागच्छति २ ता पुणरवि अवरभूपुरस्थिमातो लोयंतातो पादो सूरिए आउकायंसि उत्तिट्ठति, एगे एव०७। एगे पुण एवमाहंसु-ता पुरथिमातो लोयंताओ बहूइंजोयणाइंबहूइंजोयणसताइंबहूई जोयणसहस्साइं उड़े दूरं उप्पतित्ता एत्थणं पातो सूरिए आगासंसि उत्तिकृति, सेणं इमंदाहिणड्ढे लोयं तिरियं करेति करेत्ता उत्तरद्धलोयं तमेव रातो, से णं इमं उत्तरद्धलोयं तिरियं करेइ २ त्ता दाहिणद्धलोयं तमेव राओ, से णं इमाइंदाहिणुतरडलोयाइं तिरियं करेइ करित्ता पुरथिमाओ लोयंतातो बहूइंजोयणाई बहुयाइंजोयणसताइंबहूइंजोयणसहस्साइंउटुंदूरं उप्पतित्ता एत्थणं पातो सूरिए आगासंसि उत्तिकृति एगे एवमाहंसु ८ । .. वयं पुण एवं वयामो, ता जंबुद्दीवस्स २ पाईणपडीणायतओदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणंछेत्ता दाहिणपुरच्छिमंसि उत्तरपञ्चत्थिमंसि य चउब्भागमंडलंसि इमीसे Page #55 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/१/३१ रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ठजोयणसताइं उलु उप्पतित्ता एत्थ णं पादोदुवे सूरिया उत्तिट्ठति, तेणंइमाइंदाहिणुत्तराई जंबुद्दीवभागाई तिरियंकाति २ ता पुरथिमपञ्चत्थिमाइंजंबुद्दीवभागाइंतामेवरातो। तेणं इमाइंपुरच्छिमपञ्चत्थिमाइंजंबुद्दीवभागाइं तिरियं कातिर त्ता दाहिणुत्तराइंजंबुद्दीवभागाइंतामेवरातो, ते णंइमाइंदाहिणुत्तराइंपुरच्छिमपञ्चत्थिमाणि य जंबुद्दीवभागाइं तिरियं करेति २ ता जंबुद्दीवस्स २ पाईणपडियायतओदिणदाहिणाययाए जीवाए मंडलंचउव्वीसेणंसतेणंछेत्ता दाहिणपुरच्छिमिल्लंसि उत्तरपञ्चथिमिल्लंसियचउभागमंडलंसि इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो अट्ठ जोयणसयाइं उड़े उप्पइत्ता, एत्थ णं पादो दुवे सूरिया आगासंसि उत्तिट्ठति । वृ. ‘ता कहं तेरिच्छगई' इत्यादि, अस्त्यन्यदपि प्रभूतं प्रष्टव्यं परं एतावदेव तावत्पृच्छामि कथं 'ते' त्वया भगवन् ! सूर्यस्य तिर्यग्गति-तिर्यकपरिभ्रमणमाख्याता इति वदेत्, एवमुक्ते भगवान्एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्या भावोपदर्शनार्थंप्रथमतस्ता एव प्रतिपत्तीरुपन्यस्यति 'तत्थ खलु' इत्यादि, तत्र-तस्यां सूर्यस्य तिर्यग्गतौ-तिर्यग्गतिविषये स्वल्विमावक्ष्यमाणस्वरूपा अष्टौ प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाःप्रज्ञप्ताः, ता एव क्रमेणाह'तत्थेगे'इत्यादि, तत्र-तेषामष्टानां परतीर्थिकानां मद्ये एके परतीर्थिका एवमाहुः, 'ता' इति पूर्ववत् पौरस्त्याल्लोकान्तादूर्ध्वमिति गम्यते, पूर्वस्यां दिशीतिभावार्थ, प्रातः-प्रभातसमयेमरीचिमरीचिसङ्घातः किरणसङ्घात इत्यर्थः, आकाशे उत्तिष्ठति-उत्पद्यते, एतेन एतदुक्तं भवति-नैतद्विमानं नापि रथो नापि कोऽपि देवतारूपः सूर्य किन्तु किरणसङ्घात एवैष वर्तुलगोलाकारो लोकानुभावा- प्रतिदिवसं पूर्वस्यां दिशि प्रातराकाशे समुत्पद्यते, यतः सर्वत्र प्रकाशःप्रसरमधिरोहति, सइत्थंभूतो मरीचिसङ्घात उपजातः सन्णमिति वाक्यालङ्कारेइम-प्रत्यक्षत उपलभ्यमानं लोकं-तिर्यग्लोकं तिर्यक्करोति, किमुक्तं भवति?-तिर्यक् परिभ्रमन्निमंतिर्यग्लोकं प्रकाशयतीति, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं-सान्ये समये विध्वंसते, अत्रोपसंहारः-‘एगे एवमाहंसु' तथा जगत्स्वाभाव्यात् स मरीचिसङ्घात आकाशे विध्वंसते-विध्वंसमुपयाति एवं सकलकालमपि, अत्रैवोपसंहारः, ‘एगे एवमाहंसु' १ एके पुनरेवमाहुः-पौरस्त्यावल्लोकान्तादूर्ध्वं प्रातः सूर्यो लोकप्रसिद्धो देवतारूपो भास्करस्तथाजगत्स्वाभाव्यादाकाशे उत्पद्यते, स चोत्पन्नः सन्निमं तिर्यग्लोकं तिर्यकरोति-तिर्यक् परिभ्रमन्निमं लोकं प्रकाशयतीत्यर्थः, तिर्यक् च कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये आकाशे विध्वंसते अत्रोपसंहारः ‘एगे एवमाहंसु' २। एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्यो देवतारूपः सदावस्थायीतथाविधपुराणशास्त्रप्रसिद्ध आकाशे उत्तिष्ठति-उद्गच्छति, स चोद्गतः सनिमं प्रत्यक्षत उपलभ्यमानं मनुष्यलोकं तिर्यक् करोति तिर्यक्च कृत्वा पश्चिमलोकान्ते सायं-सन्ध्यासमये अधआकाशम शति, प्रविश्य चाधः प्रत्यागच्छति-अधोभागेन प्रत्यागच्छति, अधोलोकंप्रकाशयन् प्रतिनिवर्त्तत इत्यर्थः, तन्मतेन हि भूरियं गोलाकारालोकाऽपिच गोलाकारतया व्यवस्थितः, इदं च मतं सम्प्रत्यपि तीर्थान्तरीयेषु विजम्भते, ततस्तदगतं पुराणशास्त्रदेतत्सम्यगवसेयं, अस्य त्रयो भेदाः, एके एवमाहुः-प्रातः सूर्य आकाशे उदग्छति, अपरे आहुः-पर्वतशिरसि, अन्ये आहुः-समुद्रे इति, तत्र प्रथमानामिदं मतमुपन्यस्तं, अधः प्रत्यागत्य च पुनरप्यवरमुवः-अधोभुवः पतिः Page #56 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं- १ अधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्वमाकाशे प्रातः सूर्य उद्गच्छति, एवं सर्वदापि द्रष्टव्यं, अत्रोपसंहारः ‘एगे एवमाहंसु' ३। एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्यो देवतारूपस्तथाविधपुराणप्रसिद्धः पृथिवीकाये-पृथिवकायमध्ये उदयभूधरशिरसि उत्तिष्ठति-उत्पद्यते, सचोत्पन्नःसन्निमंमनुष्यलोकं तिर्यक्करोति, तिर्यक्परिभ्रमनिमं मनुष्यलोकंप्रकाशयतीत्यर्थ,तिर्यक त्वापश्चिमे लोकान्ते सायंसान्ध्येसमयेसूर्यपृथिवीकाये-अस्तमयभूधरशिरसि विध्वंसते-विध्वंसमुपयाति, एवंप्रतिदिवसं सकलकालं जगस्थिति परिभावनीया, अत्रोपसंहारः ‘एगे एवमाहंसु'४। एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्व प्रातः सूर्योदेवतारूपः सदावस्थायी पृथ्वीकायेउदयभूधरशिरसि उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निमंप्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक्करोति, तिर्यककृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये पृथिवीकायं-अस्तमयभूधरमनुप्रविशति, प्रविश्यचाधः प्रत्यागच्छति-अधोभागवर्त्तिनं लोकंप्रकाशयन् प्रतिनिवर्त्तते, ततः पुनरप्यवरमुवः-अधोमुवः पृथिव्याअधोभागाद्विनिर्गत्येत्यर्थः, पौरस्त्याल्लोकान्तादूर्ध्वप्रातः सूर्यपृथिकाये-उदयभूधरशिरसि उत्तिष्ठति, एतोऽपि भूगोलवादिनः परंपूर्वे आकाशे उत्तिष्ठतीति प्रतिपन्नाः एतेतु पर्वतशिरसीति शेषः, अत्रैवोपसंहारः ‘एगे एवमाहंसु' ५। एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्वप्रातः सूर्योऽप्काये-पूर्वसमुद्रे उत्तिष्ठति-उत्पद्यते, सचोत्पन्नः सन्निमं-प्रत्यक्षत उपलभ्यमानं तिर्यग्लोकं तिर्यक्करोति, तिर्यक्कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽप्काये-पश्चिमसमुद्रे विध्वंसमुपगच्छति, एवं सर्वदापि, अत्रोपसंहारः “एगे एवमाहंसु' ६ । एके पुनरेव माहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रातः सूर्य सदावस्थायी पुराणशास्त्रप्रसिद्धो-ऽप्काये-पूर्वसमुद्रे उत्तिष्ठति-उद्गच्छति, सचोद्गतः सन्निमं तिर्यग्लोकं तिर्यक्करोति, तिर्यक् परिभ्रमन्निमं तिर्यग्लोकं प्रकाशतीत्यर्थः, तिर्यक् कृत्वा पश्चिमे लोकान्ते सायं-सान्ध्ये समये सूर्योऽप्कायं-पश्चिमसमुद्रमनुप्रविशति, प्रविश्य चाधः प्रत्यागच्छतिअदोभागवर्तिलोकंप्रकाशयन्प्रतिनिवर्ततइतिभावः, अधःप्रत्यागत्य चावरभुवः-अधःपृथिव्या अधोभागाद्विनिर्ग-त्येत्यर्थ, पौरस्त्याल्लोकान्तादूर्ध्वंप्रातः सूर्योऽप्कायेपूर्वसमुद्रेउत्तिष्ठति उद्गच्छति, एवं सकलकालमपि, अत्रैवोपसंहारः ‘एगे एवमाहंसु'७। एके पुनरेवमाहुः-पौरस्त्याल्लोकान्तादूर्ध्वं प्रथमतो बहूनि योजनानि ततः क्रमेण बहूनि योजनशतानि तदनन्तरं क्रमेण बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुद्धया गत्वा अत्रअस्मिनवकाशे प्रातः सूर्यो देवतारूपः सदावस्थायी उत्तिष्ठति-उद्गच्छति, स चोद्गतः सन्निमं दक्षिणार्द्धलोकं-दक्षिणदिग्भाविनमर्द्धलोकं, दक्षिणं लोकस्यामित्यर्थ, तिर्यकरोति-तिर्यकपरिभ्रमन् दक्षिणलोकार्द्धप्रकाशयतीत्यर्थः, दक्षिणं चालोकं तिर्यक्कुर्वन्तदैवोत्तरमर्द्धलोकंरात्रौ करोति, ततः स सूर्यक्रमेणेममर्द्धलोकमुत्तरं तिर्यकरोति, तत्रापि तिर्यक परिभ्रममन उत्तरमर्द्धलोकं प्रकाशयतीत्यर्थ, उत्तरं चार्द्धलोकं तिर्यकपरिभ्रमणेन प्रकाशयन् तदैव दक्षिण-मर्द्धलोकं रात्रौ करोति, ततःस सर्व इमौ दक्षिणोत्तराद्धलोकौ तिर्यक त्वा भूयोऽपिपौरस्त्याल्लोकान्तादूर्वप्रथमतो बहूनि योजनानि गत्वा ततः क्रमेण बहूनि योजनशतानि तदनन्तरं बहूनि योजनसहस्राणि दूरमूर्ध्वमुत्प्लुत्य-बुद्धया गत्वा अत्र-अस्मिन्नवकाशे प्रातः सूर्य आकाशे उत्तिष्ठति-उद्गच्छति, Page #57 -------------------------------------------------------------------------- ________________ ५४ एवं सकलकालं, अत्रोपसंहारमाह- 'एगे एवमाहंसु' ८। तदेवं परप्रतिपत्तीरुपदर्श्य स्वमतमुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं - वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह'ता' इत्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा, चतुर्विंशत्यधिकशतसङ्खान् भागान् मण्डलं परिकल्प्येत्यर्थः, भूयश्च प्राचीनापाचीनायतया उदीच्यदक्षिणायतया प्रत्यञ्चया- दवरिकयेत्यर्थ, तन्मण्डलं चतुर्भिर्भागैर्विभज्य दक्षिणपौरस्त्य उत्तरपश्चिमेच चतुर्भागमण्डले - चचतुर्भागमण्डले - मण्डलचतुर्भागे एकत्रिंशद्भागप्रमाणे, एतावति किल चतुरशीत्यधिकमपि मण्डलशतं सूर्यस्योदये प्राप्यते इति 'चउवीसेणंसएणं छित्ता चउब्भागमंडलंसी'त्युक्तं, अस्याः - अप्रत्यक्षत उपलभ्यमानाया रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजशतान्युत्प्लुत्य - बुद्धया गत्वा अत्रान्तरे प्रातर्द्वी सूर्यावुत्तिष्ठतः - उद्गच्छतः, दक्षिणपौरस्त्यमण्डलचतुर्भागे भारतः सूर्य उद्गच्छति अपरोत्तरस्मिन् मण्डलचतुर्भागे ऐरावतः सूर्य, तौ चैवमुद्गतौ भरतैरावतसूर्यौ यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यक्कृरुतः, किमुक्तं भवति ? - भारतः सूर्यो दक्षिणपौरस्त्यमण्डलचतुर्भागे उद्गतः सन् तिर्यक् परिभ्रमति तिर्यक् परिभ्रमन् मेरोर्दक्षिणभागं प्रकाशयति, ऐरावतः पुनः सूर्योऽपरोत्तरदिग्विभागे उद्गच्छति, सचोद्गतः सन् तिर्यक् परिभ्रमन् मेरोरुत्तरभागं प्रकाशयतीति, इत्थंच भारतैरावतसूर्यौ यदा मेरोर्दक्षिणोत्तरौ जम्बूद्वीपभागौ तिर्यक्कुरुतः तदैव तौ पूर्वपश्चिमी जम्बूद्वीपभागौ रात्रौ कुरुतः, एकोऽपि सूर्यस्तदा पूर्वभागं पश्चिमभागं वा न प्रकाशयतीत्यर्थः, दक्षिणोत्तरौ च भागौ तिर्यक्कुत्वा ताविमौ पूर्वपश्चिमौ जम्बूद्वीपभागौ तिर्यक्कुरुतः, इयमत्र भावना - एरावतः सूर्यो मेरोरुत्तरभागे तिर्यक् परिभ्रम्य तदनन्तरं मेरोरेव पूर्वस्यां दिशि तिर्यक् परिभ्रमति, भारतः सूर्यो मेरोर्दक्षिणतस्तिर्यक् परिभ्रम्य तदनन्तरं मेरोः पश्चिमे भागे तिर्यक् परिभ्रमतीति, इत्थं च यदा रावतभारती सूर्यौ यथाक्रमं पूर्वपश्चिमभागौ तिर्यक् कुरुतस्तदैव दक्षिणोत्तरौ जम्बूद्वीपभागौ रात्रौ कुरुतः, एकोऽपि दक्षिणभागं उत्तरभागं वा न प्रकाशयतीति भावः, तत इत्थं यथाक्रममैरावतभारतसूर्यौ पूर्वपश्चिमभागौ तिर्यक् कृत्वा यो भारतः सूर्य स उत्तरपश्चिममण्डलचतुर्भागे उदयमासादयति,यश्चैरावतः स दक्षिणपौरस्त्ये मण्डलचतुर्भागे इति, एतदेवोपदर्शयन्नुपसंहारमाह'ते णं' इत्यादि, तौ भारतैरावतौ सूर्यौ प्रथमतो यथाक्रममिमौ दक्षिणोत्तरौ जम्बूद्वीपभागौ ततो यथायोगं पूर्वपश्चिमौ जम्बूद्वीपभागौ, भारतः पश्चिमभागमैरावतः पूर्वभागमित्यर्थः, तिर्यक् कृत्वा जम्बूद्वीपस्य द्वीपस्योपरि यद्वा तद्वा मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा भूयश्च प्राचीनाप्राचीनायतया उदीच्यदक्षिणायतया च जीवया प्रत्यञ्चया दवरिकया इत्यर्थः, चतुर्भिर्विभज्य यथायोगं दक्षिणपौरस्त्ये उत्तरपश्चिमे वा मण्डलचतुर्भागे अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टौ योजनशतान्युत्लुत्य अत्रास्मिन्नवकाशे प्रातर्द्वी सूर्यावाकाशे उत्तिष्ठतः - उद्गच्छतः, य उत्तरभागं पूर्वस्मिन्नहोरात्रे प्रकाशितवान् स दक्षिणपौरस्त्ये मण्डलचतुर्भागे उद्गच्छति, यस्तु दक्षिणं भागं प्रकाशयति स्म स उत्तरपश्चिमे मण्डलचतुर्भागे, एवं सकलकालं जगत्स्थिति परिभावनीया । सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/१ / ३१ प्राभृतं - २, प्राभृतप्राभृतं - १, समाप्तम् Page #58 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं - २ -प्राभृतप्राभृतं-२:वृ. तदेवमुक्तं द्वितीयस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं, सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो यथा ‘मण्डलान्तरे संक्रमणं वक्तव्य मिति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३२) ता कहं ते मंडलाओ मंडलं संकममाणे २ सूरिए चारं चरति आहिताति वदेज्जा तत्थ खलु इमातो दुवे पडिवत्तीओ पन्नत्ताओ। तत्थेगेएवमाहंसुता मंडलातोमंडलंसंकममाणे २ सूरिएभेयधाएणंसंकामइएगेएवमाहंसु, एगे पुण एवमाहंसु ता मंडलाओ मंडलं संकममाणे सूरिए कण्णकलं निव्वेढेति। तत्थजे ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे २ भेयधाएणं संकमइ, तेसिणं अयं दोसे, ता जेणंतरेणं मंडलातो मंडलं संकममाणे २ सूरिए भेयधाएणं संकमति, एवतियं च णं अद्धं पुरतो न गच्छति, पुरतो अगच्छमाणे मंडलकालं परिहवेति, तेसिणं अयं दोसे। तत्थ जे ते एवमाहंसु, ता मंडलातो मंडलं संकममाणे सूरिए कण्णकलं निवेढेति, तेसिणं अयं विसेसे ताजेणंतरेणं मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिव्वेदेति, एवतियं चणं अद्धं पुरतो गच्छति, पुरोत गच्छमाणे मंडलकालं न परिहवेति, तेसिणं अयं विसेसे। तत्थ जे ते एवमाहंसु-मंडलातो मंडलं संकममाणे सूरिए कण्णकलं णिवेदेति, एतेणं नएणं नेतव्वं, नो चेव णं इतरेणं । वृ. ‘ता कह'मित्यादि, ता इति पूर्ववत्, कथं भगवन्! मण्डलान्मण्डलं संक्रामन् सूर्यश्चारं चरति, चारंचरनाख्यात इतिवदेत्, किमुक्तं भवति?-कथंभगवनेष सूर्यश्चारंचरन्मण्डलान्मण्डलं संक्रामन् आख्यात इति, अत्र हि मण्डलान्मण्डलान्तरसंक मणमेव वक्तव्यमतस्तदेवप्रधानीकृत्य वाक्यस्य भावार्थो भावनीयः, एवमुक्तेभगवानाह-'तत्थ खलु' इत्यादि, तत्र-मण्डलान्मण्डलान्तरसंक्रा मणविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते तद्यथा-तत्रैके एवमाहुः-ता इति पूर्ववत्स्वयं परिभावनीयं, मण्डलादपरमण्डलं संक्र मन्-संक्रमितुमिच्छन् सूर्यो भेदघातेन संक मति, भेदो-मण्डलस्य मण्डलस्यापान्तरालंतत्रघातो-गमनं, एतच्च प्रागेवोक्तं, तेन संक्रमति, किमुक्तं भवति? विवक्षिते मण्डले सूर्येणापूरिते सतितदन्तर-मपान्तरालगमनेन द्वितीयं मण्डलं संक्रमति, संक्राम्य च तस्मिन्मण्डले चारं चरति, अत्रोपसंहारः ‘एगे एवमाहंसु'१। एके पुनरेवमाहुः 'ता' इतिपूर्ववत्मण्डलान्मण्डलं संक्रामन्-संक्रमितुमिच्छन्सूर्यस्तदधिकृतं मण्डलं प्रथमक्षणादूर्ध्वमारभ्य कर्णकलं निर्वेष्टयति-मुञ्चति, इयमत्रभावना-भरत ऐरावतो वा सूर्य स्वस्वस्थाने उद्गतः सन् अपरमण्डलगतं कर्णं प्रथमकोटिभागरूपं लक्ष्यीकृत्य शनैः शनैरधिकृतं मण्डलं तया कयाचनापि कलया मुञ्चन् चारं चरति येन तस्मिन्नहोरात्रेऽतिक्रान्ते सति अपरानन्तरमण्डलस्यारम्भे वर्त्तते इति, कर्णकलमिति च क्रियाविशेषणं द्रष्टव्यं, तच्चैवं भावनीयं-कर्ण-अपरमण्डलगतप्रथमकोटिभागरूपं लक्ष्यीकृत्याधिकृतमण्डलं प्रथमक्षणादूर्ध्वं क्षणे क्षणे कलयाऽतिक्रान्तं यथा भवति तथा निर्वेष्टयतीति, तदेवंप्रतिपत्तिद्वयमुपन्यस्य यद्वस्तुतत्वं तदुपदर्शयति- 'तत्थे' त्यादि, तत्र-तेषां द्वयानां मध्ये ये एवमाहुः-मण्डलान्मण्डलं संका मन् सूर्यो भेदघातेन संक्रामतीत्युच्यते, एतावतीमद्धां पुरतो-द्वितीये मण्डले न गच्छति, किमुक्तं भवति ?- मण्डलान्मण्डलं संक्रामन् यावता कालेनापान्तरालं गच्छति तावत्कालाऽनन्तरं Page #59 -------------------------------------------------------------------------- ________________ ५६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/२/३२ परिभ्रमितुमिप्टे, द्वितीयमण्डलसत्काहोरात्रमध्यात्त्रुट्यति, ततो द्वितीये मण्डले परिभ्रमन् पर्यन्ते तावन्तं कालं न परिभ्रमेत् तद्गताहोरात्रस्य परिपूर्णीभूतत्वात्, एवमपि को दोष इत्याह-पुरतो द्वितीयमण्ड-लपर्यन्तेऽगच्छन् मण्डलकालं परिभवति, यावता कालेन मण्डलं परिपूर्ण भ्रम्यते तस्यहानिरुप-जायते, तथाचसतिसकलजगद्विदितप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, 'तेसि णमयं दोसे'त्ति तेषामयं दोषः। _ 'तत्थे' त्यादि, तत्र येते वादिन एवमाहुः-मण्डलान्मण्डलं संक्रमन् सूर्योऽधिकृतमण्डलं कर्णकलं निर्वेष्टयति-मुञ्चति तेषामयं विशेषो-गुणः, तमेव गुणमाह-'जेणे'त्यादि, येन-यावता कालेनापान्तरालेनमण्डलान्मण्डलंसंक्र मन्सूर्य कर्णकलमधिकृतंमण्डलंनिर्वेष्टयति, एतावतीमद्धां पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपि गच्छति, इयमत्र भावना अधिकृतं मण्डलं किल कर्णकलं निर्वेष्टितंअतोऽपान्तरालगमनकालोऽधिकृतमण्डलसत्क एवाहोरात्रेऽन्तर्भूतस्तथाचसतिद्वितीये मण्डले संक्रन्तः सन् तद्गतकालस्य मनागप्यहीनत्वाद् यावता कालेन प्रसिद्धेन तन्मण्डलं परिसमाप्यतेतावता कालेन तन्मण्डलंपरिपूर्णसमापयति, नपुनर्मनागपिमण्डलकालपरिहाणिस्ततो न कश्चित्सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, एष तेषामेवंवादिनां विशेषो-गुणः, तत इदमेव मतं समीचीनं नेतरदित्यावेदयन्नाह_ 'तत्थे'त्यादितत्रयेतेवादिन एवमाहुमण्डलान्मण्डलं संक्रमन्सूर्योऽधिकृतंमण्डलंकर्णकलं निर्वेष्टयति, एतेन नयेन-अभिप्रायेणास्मन्मतेऽपि मण्डलान्मण्डलान्तरसंक्र मणं ज्ञातव्यं, न चैवमितरेण नयेन, तत्र दोषस्योक्तत्वात् ॥ प्राभृतं-२, प्राभृत प्राभृतं-२ समाप्तम् -प्रामृत प्राभृतं-३:वृ. तदेवमुक्तं द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं सम्प्रति तृतीयमुच्यते-तस्य चायमर्थाधिकारः, यथा ‘मण्डले २ प्रतिमुहर्त गतिर्वक्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३३) ता केवतियं ते खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छति आहिताति वदेजा ?, तत्थ खलु इमातो चत्तारि पडिवत्तीओपन्नत्ताओ, तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साई सूरिए एगमेगेणंमुहुत्तेण गच्छति, एगे एवमाहंसु१। एगेपुणएवमाहंसु-तापंचपंच जोयणसहस्साई सूरिए एगमेगेणंमुहुत्तेणंगच्छतिएगे एवमाहंसु२, एगेपुण एवमाहंसु-ता चत्तारि २ जोयणसहस्साइं सूरिए एगमेगेणंमुहुत्तेणं गच्छति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ताछवि पंचवि चत्तारिवि जोयणसहस्साहं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एवमाहंसु ४। तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-जता णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चरति तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, तेसिं च णं दिवसंसि एगं जोयणसतसहस्सं अट्ठ य झओयणसहस्साई तावस्खेत्ते पन्नत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवति, जहन्ने दुवालसमुहत्ते दिवसे भवति, तेसिं च णं दिवसंसि बावत्तरिंजोयणसहस्साई तावक्खेत्ते पन्नत्ते, तया णं छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति । Page #60 -------------------------------------------------------------------------- ________________ ५७ प्राभृतं २, प्राभृतप्राभृतं -३ तत्थ जे ते एवमाहंसु ता पंच पंच जोयमसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति, ते एवमाहंसु-ताजताणं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ताचारंचरति, तहेवदिवसराइप्पमाणं तंसि च (णं तावखेत्तं नउइजोयणसहस्साइं, ता जया णं सव्वबाहिरं मंडलं) उवसंकमित्ता चार चरति तताणंतंचेव राइंदियप्पमाणं तंसिचणंदिवसंसि सहिँ जोयणसहस्साइंतावस्खेत्ते पन्नत्ते, तताणं पंच (पंच) जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति । तत्थ जे ते एवमाहंसु, ता जया णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति तताणं दिवसराई तहेव, तंसि चणं दिवसंसि बावत्तरिंजोयणसहस्साइंतावक्खेतेप०, ताजयाणंसूरिए सव्वबाहिरंमंडलं उवसंकमित्ता चारं चरति तताणं राइंदियं तथेव, तंसि च णं दिवसंसि अडयालीसंजोयणसहस्साई तावक्खेत्ते पं०, तताणं चत्तारि २ जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छति। तत्थ जे ते एवमाहंसु छवि पंचवि चत्तारिवि जोयणसहस्साइं सूरिए एगमेगेणं मुहत्तेणं गच्छति ते एवमाहंसु-ता सूरिए णं उग्गमणमुहुत्तेणं सियअत्थमणमुहुत्तं सिग्घगता भवति, तता णंछ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमतावखेत्तं समासादेमाणे २ सूरिए मज्झिमगता भवति, तता णं पंच पंच जोयणसहस्साइं एगमेगेणं मुहुत्तेणं गच्छति, मज्झिमं तावखेत्तं संपत्ते सूरिए मंदगती भवति, तताणंचत्तारिजोयणसहस्साइंएगमेगेणंमुहुत्तेणं गच्छति, तत्थ को हेऊत्तिवदेज्जा?, ताअयण्णंजंबुद्दीवे २ जाव परिक्खेवेणं, ताजयाणंसूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तताणं दिवसराई तहेव तंसि चणं दिवसंसि एक्कनउतिं जोयणसहस्साइं तावखेत्ते पं०, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं राइंदियंतहेव, तस्सिंचणं दिवसंसि एगठ्ठिजोयणसहस्साइंतावखेते पन्नत्ते, तताणंछविपंचवि चत्तारिवि जोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छति, एगे एवमाहंसु। वयं पुण एवं वदामो ता सातिरेगाइं पंच २ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति, तत्थ को हेतूत्ति वदेजा, ता अयण्णंजंबुद्दीवे २ परिक्खेवेणं ताजताणं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साइं दोन्नि य एकावन्ने जोयणसए एगूणतीसंच सट्ठिभागे जोयणस्स एगमेगेणंमुहुत्तेणं मुहुत्तेणं गच्छति, तताणंइधगतस्स मणुसस्स सीतालीसाएजोयणसहस्सेहिं दोहि यतेवढेहिं जोयणसतेहिं एकवीसाएय सट्ठिभागेहिंजोयणस्स सूरि चक्खुप्फासंहव्वमागच्छति, तयाणं दिवसे राई तहेव, से निखममाणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति । ताजयाणं सूरिए अअिंतराणंतरंमंडलंउवसंकमित्ताचारंचरतितताणपंचर जोयणसहस्साइं दोन्नि य एकावन्ने जोयणसते सीतालीसं च सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं अउणासीते य जोयणसते सत्तावन्नाए सट्ठिभागेहिं जोयणस्स सट्ठिभागं च एगट्टिहा छेत्ता अउणावीसाए चुणियाभागेहिं सूरिए चक्खुप्फासं हव्वमागच्छति, तता णं दिवसराई तहेव, से निक्खममाणे सूरिए दोचंसि अहोरत्तंसि अभितरतचं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए अभिंतरतचं मंडलं उवसंकमित्ता चारंचरति तता णं पंच २ जोयण-सहस्साइंदोन्निय बावन्ने जोयणसते पंच य सट्ठिभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इहगतस्स मणू० सीतालीसाए Page #61 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ जोयणसहस्सेहिं छण्णउतीए यजोयणेहिंतेत्तीसाए यसट्ठिभागेहिंजोयणस्स सटुिंभागंच एगद्विधा छेत्ता दोहिं चुन्नियाभागेहिं सूरिए चक्खुप्फासंहव्वमागच्छति, तताणंदिवसराईतहेव, एवं खलु एतेणं उवाएणंणिक्खममाणे सूरिएततानंतराओतदाणंतरंमंडलातो मंडलं संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड्डेमाणे २ चुलसीतिं सीताइ जोयणाई पुरिसच्छायं निवुड्डेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकमित्ताचारंचरतितताणंपंच रजोयणसहस्साइंतिन्नि यपंचुत्तरे जोयणसते पन्नरस यसट्ठिभागेजोयणस्सएगमेगेणं मुहुत्तेणं गच्छति, तताणंइहगतस्स मणूसस्स एक्कतीसाए जोयणेहिं अट्ठाहिं एक्कतीसेहिंजोयणसतेहिं तीसाए यसट्ठिभागेहिंजोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई जहन्नए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमसस छम्मासस्स पज्जवसाणे। से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति ता जता णं सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति तताणं पंचर जोयणसहस्साइंतिन्निय चउरुत्तरे जोयणसते सत्तावण्णंच सट्ठिभाएजोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं नवंहि य सोलेहिं जोयणसएहिं एगूणतालीसाएसट्टिभागेहिंजोयणस्स सट्ठिभागंचएगहिहाछेत्ता सहिएचुण्णियाभागे सूरिए चक्खुफासंहव्वमागच्छति, तताणंराइंदियंतहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरंतचं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिन्नि य चउत्तरे जोयणसते ऊतालीसंच सट्ठिभागे जोयणस्स एगमेगेणंमुहत्तेणंग० तताणंइहगतस्स मणूसस्सएगाधिगेहिं बत्तीसाएजोयणसहस्सेहिं एकावन्नाए यसट्ठिभागेहिं जोयणस्स सहिभागंच एगडिधाछेत्तातेवीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासंहव्वमागच्छइ, राइंदियंतहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिएततानंतरातो ततानंतरं मंडलातो मंडलं संकममाणे २ अट्टारस २ सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई निवुड्डेमाणे २ सातिरेगाइं पंचासीति २ जोयणाईपुरिसच्छायं अभिवुड्डेमाणे २ सव्वभंतरं मंडलं उवसंक० ताजताणंसूरिए सव्वभंतरंमंडलं उवसंकमित्ता चारंचरति तताणं पञ्च २ जोयणसहस्साइं दोन्निय एक्कवण्णे जोयणसए अट्ठतीसंच सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तता णंइहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य दोवढेहिं जोयणसतेहिं एक्कवीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पजवसाणे एसणं आदिच्चे संवच्छरे एस णं आदिच्चसंवच्छरस्स पजवसाणे। वृ. ‘ता केवतियं ते खित्तं सूरिए'इत्यादि, ता इति पूर्ववत्, कियन्मात्रं क्षेत्रं भगवन् ! ते-त्वया सूर्य एकैकेन मुहूर्तेन गच्छति, गच्छन्नाख्यात इति वदेत् ?, एवमुक्ते सति भगवान् एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमत्ता एव परप्रतिपत्तीरुपदर्शयति'तत्थ' इत्यादि, तत्र-प्रतिमुहूर्तगतिपरिमाणचिन्तायांखल्विमाञ्चतनःप्रतिपत्तयःप्रज्ञप्ताः, तद्यथा Page #62 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं - ३ ५९ तत्र तेषां चतुर्णां वादिनां मध्ये एके एवमाहुः - षट् २ योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति, अत्रैवोपसंहारः 'एगे एवमाहंसु' १ । एवमग्रेतनान्युपसंहारवाक्यानि भावनीयानि, एकेपुनर्द्वितीया एवमाहुः–पञ्च २ योजनसहस्राणि सूर्य एकैकेन मुहूर्त्तेन गच्छति २, एके पुनस्तृतीया एवमाहुः - चत्वारि २ योजन- सहस्राणि सूर्य एकैकन मुहूर्त्तेन गच्छति, ३ । अपरे पुनश्चतुर्था एवमाहुः - षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, तदेवं चतोऽपि प्रतिपत्तीः सङक्षेपत उपदर्श्य सम्प्रत्येतासां यथाक्रमं भावनिकामाह'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः - षट् षट् योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति ते एवमाहुः - यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरति तदा उत्तमकाष्ठाप्राप्तःपरमप्रकर्षप्राप्तोऽष्टादशमुहूर्ती दिवसो भवति सर्वजघन्या च द्वादशमुहूर्त्ता रात्रि, तस्मिंश्च दिवसे तापक्षेत्रं प्रज्ञप्तं एकं योजनशतसहस्रमष्टौ च योजनसहस्राणि, तथाहि - तस्मिन्नपि मण्डले उदयमानः सूर्योदिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्नोति तावति व्यवस्थितश्चक्षुर्गोचरमायाति तत एतावत्किल पुरतस्तापक्षेत्रं, यावच्च पुरतस्तापक्षेत्रं तावत्पश्चादपि, यत उदयमान इवास्तम्यमानोऽपि सूर्यो दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्नोति तावति व्यवस्थितश्चक्षुषोपलभ्यते, एतच्च प्रतिप्राणि सुप्रसिद्धं, सर्वाभ्यन्तरे च मण्डले दिवसस्यार्द्धनव मुहूर्त्तास्ततोऽष्टादशभिर्मुहूर्तैर्यावन्मात्रं क्षेत्रं गम्यं तावत्प्रमाणं तापक्षेत्रं, एकैकेन मुहर्त्तेन षट् षट् योजनसहस्राणि गम्यन्ते, ततः षण्णां योजनसहस्राणामष्टादशभिर्गुणने भवत्येकं योजनशतसहस्रमष्टौ योजनसहस्राणीति, एवमुत्तरत्रापि तत्तन्मण्डलगतदिवसपरिमाणं प्रतिमुहूर्त्तगतिपरिमाणं च परिभाव्य तापक्षेत्रपरिमाणभावना भावनीया, यदा च सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्ता अष्टादशमुहूर्त्ता रात्रिर्भवति सर्वजघन्यश्च द्वादशमुहूर्ती दिवसः, तस्मिंश्च दिवसे तापक्षेत्रपरिमाणं द्विसप्ततिर्योजनसहस्राणि तदा हि तापक्षेत्रं द्वादशमुहूर्त्तगम्यप्रमाणं, अत्रार्थे च भावना प्रागुक्तानुसारेण स्वयं भावनीया, मुहूर्त्तेन च षट्षट् योजनसहस्राणि गच्छति, ततः षण्णां योजनसहस्रणां द्वादशभिर्गुणने भवन्ति द्वासप्ततिरेव योजनसहसाणीति, इमामेवोपपत्तिं लेशत आह 'तेसिन' मित्यादि, तेषां हि तीर्थान्तरीयाणां मतेन सूर्य षट् षड् योजनसहस्रण्येकैकेन मुहूर्त्तेन गच्छति ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तमेव तापक्षेत्रपरिमाणं भवतीति, तथा‘तत्थे’त्यादि, तत्र-तेषां वादिनां मध्ये ये ते एवमाहुः - पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति त एवमाहुः - यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक म्य चारं चरति 'तहेव दिवसराइप्पमाण’मिति अत्र प्रस्तावे दिवसरात्रिप्रमाणं तथैव-प्रागिव द्रष्टव्यं, 'तयाणं उत्तमकट्टपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे हवइ, जहन्निया दुवालसमुहुत्ता राई' इति, 'तस्सिं च न' मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्त्तप्रमाणे दिवसे तापक्षेत्रं-तापक्षेत्रपरिमाणं प्रज्ञप्तं नवतिर्योजनसहस्राणि, तदा हि प्रागुक्तयुक्तिवशादष्टादशमुहूर्त्तप्रमाणं तापक्षेत्रं, एकैकेन च मुहूर्तेन गच्छति सूर्य पञ्च २ योजनसहस्राणि ततः पञ्चानां योजनसहस्रणामष्टादशभिर्गुणनेन नवतिरेव योजनसहस्राणि भवन्ति, 'ता जया ण 'मित्यादि, यदा सूर्य सर्वबाह्यं मण्डलमुपसंक म्य चारं चरति तदा 'तं चेव राइंदियप्पमाण' मिति, तदेव प्रागुक्तं रात्रिंदिवप्रमाणं- रात्रिदिवसप्रमाणं वक्तव्यं, तद्यथा-‘“उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई हवइ जहन्निए दुवाल समुहुत्ते - Page #63 -------------------------------------------------------------------------- ________________ सूर्यप्रजाप्तिरपाङ्गसूत्रम् २/३/३३ दिवसे भवतीति, तसिंचन'मित्यादि, तस्मिन् सर्वबाह्यमण्डलगतेसर्वजघन्येद्वादशमुहूर्तप्रामाणे दिवसेतापक्षेत्रं प्रज्ञप्तंषष्टिर्योजनसहस्राणितदा ह्यनन्तरोक्तयुक्तिवशावादश-मुहूर्तगम्यप्रमाणं तापक्षेत्रमेकैकेन च मुहूर्तेन पञ्च २ योजनसहस्राणि गच्छति ततः पञ्चानां योजनसहनणां द्वादशभिर्गुणने भवति षष्टिर्योजनसहस्राणि, अत्रैवोपपत्तिलेशमाह 'तयाणपंचे पंचे'त्यादित, तदा सर्वाभ्यन्तरमण्डलचारचरमकालेसर्वबाह्यमण्डलचारचरणकाले च पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, ततः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले यथोक्तमातपक्षेत्रपरिमाणं भवति २ । 'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः-चत्वारि २ योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति त एवं सूर्यतापक्षेत्रप्ररूपणां कुर्वन्ति-यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्यचारंचरतितदा दिवसरात्री तथैव-प्रागिववक्तव्ये, तेचैवम्-'तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसभवइ' इति, 'तस्सिं च न'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तं द्विसप्ततिर्योजनसहस्राणि तथा हि-एतेषां मतेन सूर्य एकैकेन मुहूर्तेन चत्वारि २ योजनसहनााणि गच्छति, सर्वाभ्यन्तरे च मण्डले तापक्षेत्रपरिमाणंप्रागुक्तयुक्तिवशादष्टादश-मुहूर्तगम्यं, ततश्चतुर्णा योजनसहस्रणामष्टादशभिर्गुणने भवन्तिद्विसप्ततिर्योजनसहनाणि, 'ताजयाणमित्यादि, ततोयदा सूर्य सर्वबाह्यं मण्डलमुपसंक म्य चारं चरति, तदा ‘राइंदियं तहेव'त्ति रात्रिंदिवं-रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तच्चैवम्-'तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहन्नए दुवालसमुहुत्ते दिवसे भवति' 'तस्सिं च न'मित्यादि, तस्मिंश्च सर्ववाह्यमण्डलगते द्वादशमुहूर्तप्रमाणे दिवसे तापक्षेत्रं प्रज्ञप्तं अष्टाचत्वारिंशद्योजनसहस्राणि तदा हि तापक्षेत्रं द्वादशमुहूर्तगम्यं, एकैकेन च मुहूर्तेन चत्वारि २ योजनसहनााणि गच्छति, ततश्चतुर्णा योजनसहनमां द्वादशभिर्गुणनेऽष्टाचत्वारिंशत्सहस्राणि भवन्ति, इमामेवोपपत्तिं लेशतो भावयति-'तया ण'मि०तदा सर्वाभ्यन्तरमण्डलचाराले सर्वबाह्यमण्डलचारकाले च यतश्चत्वारियोजनसहस्राणि एकैकेन मुहूर्तेन गच्छति ततः सर्वाभ्यन्तरे सर्ववाद्ये च मण्डले यथोक्तं तापक्षेत्रपरिमाणं भवति ३। 'तत्थे' त्यादि, तत्र ये ते वादिन एवमाहुः-पडपि पञ्चापि चत्वार्यपि योजनसहमहाणि सूर्य एकैकेन मुहूर्तेन गच्छति ते एवमाहुः-एवं सूर्यचारं प्ररूपयन्ति, सूर्य उद्गमनमुहूर्ते अस्तमयनमुहूर्ते च शीघ्रगतिर्भवति ततस्तदा-उद्गमनकालेऽस्तमयनकाले च सूर्य एकैकेन मुहूर्तेन षट् षड् योजनसहस्राणि गच्छति, तदनन्तरं सर्वाभ्यन्तरगतं मुहूर्त्तमात्रगम्यं तापक्षेत्रं मुक्त्वा शेषंमध्यं तापक्षेत्रं परिभ्रमेण समासादयन् मध्यमगतिर्भवति, ततस्तदा पञ्च पञ्चयोजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, सर्वाभ्यन्तरं तु मुहूर्त्तमात्रगम्यं तापक्षेत्रं सम्प्राप्तः सन् सूर्यो मन्दगतिर्भवति, ततस्तदा यत्र तत्र वा मण्डले चत्वारि २ योजनसहस्राणि एकैकेन मुहूर्तेन गच्छति, अत्रैव भावार्थं पिपृच्छिपुराह- 'तत्थे'त्यादि, तत्र एवंविधवस्तुतत्वव्यवस्थायां को हेतुः?-का उपपत्तिरिति वदेत्, एवं स्वशिष्येण प्रश्ने कृते सति ते एवमाहुः ‘ता अयण्ण'मित्यादि, अत्र जम्बूद्वीपवाक्यं पूर्ववत् स्वयं परिपूर्णं पठनीयं व्याख्यानीयं च। 'जयाण'मित्यादि, तत्रयदा सूर्यः सर्वाभ्यन्तरंमण्डलमुपसंक्रम्य चारंचरति तदा दिवसरात्री तथैव प्रागिव वक्तव्ये, तेचैवम्-'तयाणं उत्तमकठ्ठपत्ते उक्कोसएद्वारसमुहुत्तेदिवसे भविजहनिया Page #64 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं -३ दुवासमुहत्ताराईभवइ', 'तस्सिंच ण'मित्यादि, तस्मिंश्च सर्वाभ्यन्तरमण्डलगतेऽष्टादशमुहूर्तप्रमाणदिवसे तापक्षेत्रं प्रज्ञप्तं एकनवतिर्योजनसहस्राणि तानि चैवमुपपद्यन्तेउदगमनमुहूर्तेस्त-मयमुहूर्ते च प्रत्येकं षट् योजनसहस्राणि गच्छतीत्युभयमीलने द्वादश योजनसहस्राणि सर्वाभ्यन्तरं मुहूर्तमात्रगम्यंतापक्षेत्रंमुक्त्वा शेषेमध्यमेतापक्षेत्रे पञ्चदशमुहूर्तप्रमाणेपञ्च पञ्चयोजनसहस्राणि गच्छतीति पञ्चानां योजनसहस्रणां पञ्चदशभिर्गुणने पञ्चसप्ततिर्योजनसहस्राणि सर्वाभ्यन्तरे तु मुहूर्त्तमात्रगम्येतापक्षेत्रेचत्वारियोजनसहस्राणि गच्छतीति सर्वमीलने एकनवतिर्योजनसहनााणि भवन्ति, न चैतान्यन्यथा घटन्ते, तथा 'ताजया न मित्यादि, तत्र यदा सर्वबाह्यमण्डलमुपसंक्रम्य सूर्यश्चारं चरति तदा रात्रिंदिवं-रात्रिंदिवपरिमाणं तथैव-प्रागिव वेदितव्यं, तच्चैवम् 'तयाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राईभवइ, जहन्नएदुवालसमुहुत्ते दिवसे भवई' इति, तस्सिंच ण'मित्यादि, तस्मिंश्च सर्वबाह्यमण्डलगते द्वादशमुहूर्तप्रमाणे दिवसेतापक्षेत्रं प्रज्ञप्तं, एकषष्टिर्योजनसहनाणि तानिचैवं घटा प्राञ्चन्ति-उदगमनमुहूर्तअस्तमयमुहूर्तेच प्रत्येक षट्पट्योजनसहम्माणि गच्छन्ति, तत उभयमीलने द्वादशयोजनसहम्नाणिभवन्ति सर्वाभ्यन्तरं मुहूर्तमात्रगम्यंतापक्षेत्रंमुक्त्वाशेषे मध्यमे तापक्षेत्रे नवमुहूर्तगम्यप्रमाणे पञ्चपञ्च योजनसहनाणि एकैकेन मुहूर्तेन गच्छति, ततः पञ्चानां योजनसहनणां नवभिर्गुणने पञ्चचत्वारिंशद्योजनसहनाणि भवन्ति सर्वाभ्यन्तरे तु मुहूर्त्तमात्रगम्ये तापक्षेत्रे चत्वारि योजनसहस्राणि गच्छति, सर्वमीलने एकषष्टिर्योजनसहनाणि, नचैतान्यन्यथोपपद्यन्ते,ततः 'तयाण मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले सर्वबाह्यमण्डलचारकाले चोक्तप्रकारेण षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्य एकैकेन मुहूर्तेन गच्छति, अत्रैवोपसंहारः- 'एगेएव०' एके चतुर्थावादिन एवं अनन्तरोक्तेन प्रकारेणाहुः । तदेवं परतीर्थ-कप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-"ता साइरेगाई'इत्यादि, ता इति पूर्ववत् सातिरेकाणि-समदिकानि पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन णुहूर्तेन गच्छति, इह क्वापि मण्डले कियताऽधिकेन पञ्चपञ्च योजनसहस्राणिगच्छति, ततः सर्वमण्डलप्राप्तिमपेक्ष्य सामान्यत उक्तं सातिरेकाणीति, एवमुक्तेभगवान् गौतमस्वामी स्वशिष्याणां स्पष्टावबोधनाय भूयः पृच्छति 'तत्थे'त्यादि, तत्र-एवंविधायामनन्तरोदितायांवस्तुव्यवस्थायांको हेतुः-का उपपत्तिरिति वदेत्, भगवान् वर्द्धमानस्वामी आह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत्स्वयं परिपूर्ण परिभावनीयं । ‘ता जया न'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्चपञ्च योजनसहनाणि द्वे द्वे योजनशतेएकपञ्चाशदधिके एकोनत्रिंशतंच पष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्ति , कथमेतदवसीयते इति चेत्, उच्यते, इह द्वाभ्यां सूर्याभ्यामेकं मण्डलमेकेनाहोरात्रेण परिसमाप्यते, आहोरात्रश्च त्रिशन्मुहूर्तप्रमाणः, प्रतिसूर्यं चाहोरात्रगणने परमार्थतो द्वाभ्यामहोरात्राभ्यां मण्डलं परिभ्रमणतः परिसमाप्यते, द्वयोश्चाहोरात्रप्रमाणयोर्मूहूत्ताः पष्टिर्भवन्ति, ततो मण्लपरिरयस्य षष्टया भागं हारयेत्, भागलब्धं भवति तन्मुहर्तगतिप्रमाणं, तत्र सर्वाभ्यन्तरे मण्डले परिरयप्रमाणं त्रीणि लक्षाणि पञ्चदश सहस्राणि नवाशी त्यधिकानि ३१५०८९अस्य षष्टया भागे ह्वते लब्धं यथोक्तं मुहूर्तगतिपरिमाणमिति । अत्रास्मिन् सर्वाभ्यन्तरे Page #65 -------------------------------------------------------------------------- ________________ ६२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ मण्डले कियति क्षेत्रे व्यवस्थित उदयमानः सूर्य इहगतानां मनुष्याणां चक्षुर्गोचरमायातीतिप्रश्नावकाशमाशङ्कयाह 'तया ण 'मित्यादि, तदा-सर्वाभ्यन्तरमण्डलचारचरणकाले उदयमानः सूर्य इहगतस्य मनुष्यस्य, अत्र जातावेकवचनं, ततोऽयमर्थः - इहगतानां भरतक्षेत्रगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैर्द्वाभ्यां त्रिषष्टाभ्यां त्रिषष्टयधिकाभ्यां योजनशताभ्यामेकविंशत्या च षष्टिभागैयजनस्य चक्षुस्पर्शं 'हव्वंति' शीघ्रमागच्छति, काऽत्रोपपत्तिरिति चेत्, उच्यते, इह दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहूर्त्त प्रमाणस्तेषामर्द्धे नव मुहूर्त्ताः, एकाकस्मिंश्च मुहूर्ते सर्वाभ्यन्तरे मण्डले चारं चरन् पञ्च पञ्च योजनसहस्राणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, त एतावन्मुहूर्त्तगतिपरिमाणं नवभिर्मुहूर्तेर्गुण्यते, ततो भवति यथोक्तं द्दष्टिपथप्राप्तताविषये परिमाणमिति । 'तयाण' मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्- 'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहन्निया दुवालसमुहुत्ता राई भवइ' इति । 'से निक्खममाणे' इत्यादि, ततः सर्वाभ्यन्तरान्मण्डलात्प्रागुक्तप्रकारेण निष्क्रामन् सूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अब्भितरानंतरं' ति सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति 'ता जया ण' मित्यादि तत्र यदा मिति वाक्यालङ्कारे सर्वाभ्यन्नानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च योजनसहस्राणि द्वेयोजनशते एकपञ्चाशदधिके सप्तचत्वारिंशतं च षष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, तथाहि--अस्मिन् सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं व्यवहारतः परिपूर्ण सप्तोत्तरं निश्चयमतेन तु किंचिन्यूनं ततोऽस्य प्रागुक्तयुक्तिवशात् षष्टया भागो हियते, लब्धं यथोक्तमत्र मण्डले मुहूर्त्ततिपरिमाणं, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य मण्डलस्य परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादश योजनानि वर्द्धन्ते, निश्चयतः किञ्चिदूनानि, अष्टादशानां च योजनानां षष्टया भागे हृते लब्धा अष्टादश षष्टिभागा योजनस्य, ते प्राक्तनमण्डलगतमुहूर्त्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणमिति, अत्रापि दृष्टिपथप्राप्तताविषयं परिमाणमाह 'तयाण'मित्यादि, तदा - सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारकाले इहगतस्य मनुष्यस्यजातावेकवचनंइहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहसैरेकोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशुता षष्टिभागैरेकंच षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि - अस्मिन् मण्डले मुहूर्त्तगतिपरिमाणं पञ्च योजनसहस्राणि द्वे शते एकपञ्चाशदधिके सप्तचत्वारिंशच्च षष्टिभागा योजनस्य दिवसोऽष्टादशमुहूर्त्तपमाणो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामूनस्तस्यार्द्धं नव मुहूर्त्ता एकेन एकषष्टिभागेन हीनाः, ततः सकलैकषष्टिभागकरणार्थं नव मुहूर्त्ता एकषष्टया गुण्यन्ते, गुणयित्वा च तत एं रूपमपनीयते, जातानि पञ्चशतान्यष्टचत्वारिंशदधिकानि ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि लक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति तत्पञ्चभिः शतैरष्टाचत्वारिंश- दधिकैर्गुण्यते, ततो Page #66 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं -३ जातएककः सप्तको द्विकः षट्कः सप्तकोऽष्टकः षट्कस्त्रिकः षट्कः ततो योजनानयनार्थमेकषष्टेः षष्टया गुणिताया यावान् राशिर्भवति तेन भागे ह्रियते, एकषष्टयां च षष्टया गुणितायां षटत्रिंशच्छतानि षष्टयधिकानि भवन्ति तैर्भागे हृते लब्धं सप्तचत्वारिंशत्सहस्राणि शतमेकोनाशीत्यदिकं योजनानां, सेषमुद्धर ति चतुस्त्रिंशच्छतानि षन्नवत्यधिकानि ततोऽस्माद्योजनानि नायान्तीति षष्टिभागानयनार्थं छेदराशिरेक-षष्टियते, तेन भागेते लब्धाः सप्तपञ्चाशत्षष्टिभागाः - एकस्य च षष्टिभागस्य सत्का एकोनविंशतिरेकषष्टिभागा इति। 'तया ण'मित्यादि, तदा-सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारचरमकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्-‘ताय णं अट्ठारसमुहुत्ते दिवसे हवइ दोहिं एगट्ठिभागमुहुत्तेहि ऊणेदुवालसमुहुत्ता राई भवइ दोहिं एगठिभागमुहुत्तेहिंअहिया' इति, सेनिक्खममाणे इत्यादि, द्वितीयस्मादपिमण्डलात् ससूर्यप्रागुक्तप्रकारेण निष्कमन्नवस्यसंवत्सरस्य सत्केद्वितीयेऽहोरात्रे 'अमितरतचं तिसर्वाभ्यन्तरान्मण्डलात्त तीर्यमण्डलमुपसंक्रम्य चारंचरति। ताजयाण मित्यादि, तत्र यदा सर्वाभ्यन्तरान्मण्डलात्तृतीयंमण्डलमुपसंक्रम्य चारंचरतितदा पञ्चपञ्च योजनसहस्राणि द्वेयोजनशते द्विपञ्चाशे द्विपञ्चाशदधिके पञ्चचषष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, तथाहि-अस्मिन्मण्डले परिरयपरिमाणंत्रीणियोजन-लक्षाणि सहस्राणिशतमेकंपञ्चविंशत्यधिकं ततोऽस्यप्रागुक्तयुक्तिवशात् षष्टया भागो ह्रियते, लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अथवा पूर्वमण्डलमुहूर्तगतिपरिमाणा- दस्मिन् मण्डले मुहूर्त्तगतिपरिमाणचिन्तायां प्रागुक्तयुक्तिवशादष्टादशएकषष्टिभागा योजनस्याधिकाः प्राप्यन्ते, ततस्तप्रक्षेपेभवतियथोक्तमत्र मण्डले मुहूर्तगतिपरिमाणं, अत्रापि द्दष्टिथप्राप्तत-विषयपरिमाणमाह_ 'तयाण मित्यादि, तदा-सर्वाभ्यन्तरानन्तरतृतीयमण्डलचारकाले इहगतस्य मनुष्यस्यजातावेकवचनस्य भावादिहगतानां मनुष्याणां सप्त चत्वारिंशता योजनसहन षण्णवत्या च योजनैस्रयस्त्रिंशता च षष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्काभ्यां द्वाभ्यां चूर्णिकाभागाभ्यां । सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसोऽष्टादशमुहूर्तप्रमाणश्चतुर्भिर्मुहूकषष्टिभागैरूनस्तस्यार्द्ध नव मुहूर्ताद्वाभ्यां मुहूर्तेकषष्टिभागाभ्यां हीनाः, ततः सामस्त्येनैकषष्टिभागकरणार्थं नवापि मुहूर्ता एकषष्टया गुप्यन्ते, गुणयित्वा च द्वावेकषष्टिभागौतेभ्योऽपनीयेते, ततोजाता एकषष्टिभागाः पञ्चशतानि सप्तचत्वारिंशताऽधिकानि ततोऽस्य तृतीयमण्डलस्य यत्परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं पञ्चविंशत्यधिकमिति तत्पञ्चभिशतैः सप्तचत्वारिंशदधिकैर्गुण्यते,जाताः सप्तदशकोटयम्रयोविंशति शतसहस्राणि त्रिसप्तति सहस्राणि त्रीणि शतानि पञ्चसप्तत्यधिकानि एतेषामेकषष्टया षष्टया गुणितया भागो ह्रियते, लब्धानि सप्तच- त्वारिंशत्सनणि षण्णवत्यधिकानि सेषमुद्धरति विंशतिशतानि पञ्चदशोत्तराणि ततोऽस्माद्योजनानि नानान्तीति षष्टिभागानयनार्थं छेदराशिरेकषष्टिर्धयन्ते, तेन भागे हृते लब्धास्त्रयस्त्रिंशत्षष्टिभागाः एकस्य चषष्टिभागस्य सत्कौ द्वावेकषष्टिभागौ । 'तयाण मित्यादि, तदा-सर्वाभ्यन्तरतृतीयमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वेदितव्ये, तेचैवम्-'तयाणं अट्ठारसमुहत्ते दिवसे हवइ, चउहिएगट्ठिभागमुहुत्तेहिं ऊणे दुवालस- मुहुत्ता राई भवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिवा' इति, सम्प्रति चतुर्थादिषु Page #67 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ मण्डलेष्वतिदेशमाह- ‘एवं खल्वि'त्यादि, एवं-उक्तेन प्रकारेण खलु-निश्चितमेतेनअनन्तरोदितेनोपायेन शनैःशनैस्तत्तद्वहिर्मण्डलाभिमुखगमनरूपेणनिष्क्रमन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरंमण्डलं प्रागुक्तप्रकारेणसंक्रामन् २ एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र सूत्रे द्वितीया सप्तम्यर्थे प्राकृतत्वाद्भवति प्राकृतलक्षणवशात् सप्तम्यर्थे द्वितीया, यथा___कत्तोरत्तिं मुद्धे पाणियसद्धा सउणयाण' ततोऽयमर्थ-मुहूर्तगतौ अष्टादश २ षष्टिभागान् योजनस्यव्यवहारतः परिपूर्णान्निश्चयतः किञ्चिदूनानभिवर्द्धयमानः २ 'पुरिसच्छाय'मिति पुरुषस्य छाया यतो भवति सा पुरुषच्छाया सा चेह प्रस्तावात्प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि द्वितीया सप्तम्यर्थे, ततोऽ- यमर्थ-तस्यामेकैकस्मिन् मण्डले चतुरशीति २ । 'सीयाइंति शीतानि किञ्चिन्न्यूनानीत्यर्थः, योजनानिनिर्वेष्टयन् २-हापयन्नित्यर्थइदंच स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं-त्र्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधा छिन्नस्य सत्का द्विचत्वारिंशद्भागाश्चेति दृष्टिपथप्राप्तताविषये विषयहानौ ध्रुवं, ततः सर्वाभ्यन्तरान्मण्डलातृतीयंयन्मण्डलंतत आरभ्य यस्मिन् २ मण्डले दृष्टिपथप्राप्तताज्ञातुमिष्यते तत्तन्मण्डलसङ्ख्यया षटत्रिंशद् गुण्यते, तद्यथा-सर्वाभ्यन्तरान्मण्ड- लात्तृ तीये मण्डले एकेन चतुर्थेद्वाभ्यांपञ्चमेत्रिभिर्यावत्सर्वबाह्येमण्डले द्व्यशीत्यधिकेन शतेन, गुणयित्वा च ध्रुवराशिमध्ये प्रक्षिप्यते,२ सति यद्भवति तेन हीना पूर्वमण्डलगता दृष्टिपथप्राप्तता-तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता द्रष्टव्या, अथ त्र्यशीतियोदनानीत्यादिकस्य ध्रुवराशेः कथमुत्पत्ति? -उच्यते, इह सर्वाभ्यन्तरे भण्डले दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहसााणि द्वे शते त्रिषष्टयधिके योजनानामेकविंशतिश्चषष्टिभागायोजनस्य एतच्च नवमुहूर्तगम्यं, ततएकस्मिन् मुहूर्तेकषष्टिभागे किमागच्छतीति चिन्तायां नव मुहूर्ता एकषष्टया गुण्यन्ते, जातानि पञ्च शतान्येकोनपञ्चाशदधिकानि तैर्भागो ह्रियते, लब्धा षडशीतिर्योजनानि पञ्चषष्टिभागायोजनस्य एस्यचषष्टिभागस्य एकषष्टिधा छिन्नस्य तस्काश्चतुर्विंशतिर्भागा: र्वस्मात् २ चमण्डलादनन्तरान्तरे मण्डले परिरयपरिमाणचिन्तायामष्टादश २ योजनानि व्यवहारतः परिपूर्णानि वर्द्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहूर्तगतिपरिमाणादनन्तरानन्तरे मण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रतिमुहूर्तमष्टादशाष्टादश षष्टिभागा योजनस्य प्रवर्द्धमाना द्रष्टव्याः, प्रतिमुहूर्तेकषष्टिभागंचाष्टादश एकस्य,षप्टिभागस्य सत्का एकषष्टिभागाः, सर्वाभ्यन्तरानन्तरेच द्वितीयेमण्डले सूर्यो ष्टिपथप्राप्तो भवति नवभिर्मुहूर्तेकषष्टिभागेनोनैर्यावन्मात्रं क्षेत्र व्याप्यते तावतिस्थितस्ततोनवमुहूर्ता एकषष्ट्या गुण्यन्ते, गुणयित्वा च तेभ्य एक रूपमपनीयते, जातानि पञ्च शतानि अष्टाचत्वारिंशदधिकानि तैराष्टादश गुण्यन्ते,जातान्यष्टानवतिशतानिचतुःषष्टिसहितानि तेषांषष्टिभागान-यनार्थमेकषष्टया भागो ह्रियते, लब्धमेकषष्टयाधिकं शतं षष्टिभागानां त्रिचत्वारिंशदेकषष्टिभागस्य सत्का एकषष्टिभागाः, तत्र विंशत्यधिकेन षष्टिभागशतेन द्वे योजने लब्धे पश्चादेकच्चारिंशत्षष्टिभागा अवतिष्ठन्ते, एतच्च द्वे योजने एकचत्वारिंशतषष्टिभागा योजनस्य एकस्यषष्टिभागस्य सत्कास्त्रचत्वारिंशदेकषष्टिभागा इत्येवं रूपं प्रागुक्तात् षडशीतियोजनानि पञ्च षष्टिभागा योजनस्य एकषष्टिभागस्य सत्काश्चतुर्विंशतिरेकषष्टिभागा इत्येतस्माच्छोध्यते,शोधिते चतस्मिन् स्थितानि पश्चात् त्र्यशीतिर्योजनानि त्रयोविंशतिषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का Page #68 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं -३ द्विचत्वारिंशदेकषष्टिभागः । एतावद् द्वितीये मण्डले दृष्टिपथप्राप्तताविषये सर्वाभ्यन्तरमण्डलगतात् द्दष्टिपथप्राप्ततापरिमाणात् हानौ प्राप्यते, किमुक्तं भवति?-- सर्वाभ्यन्तरमण्डलगतात्ष्टिपथप्राप्ततायांहानौध्रुवं, अतएवध्रुवराशिपरिमाणात् द्वितीये मण्डले दृष्टिपथप्राप्ततापरिमाणेतावता हीनं भवतीति, एतच्चोत्तरोत्तरमण्डलविष्यदृष्टिपथप्राप्तताचिन्तायांहानौ ध्रुवं, अतएव ध्रुवराशिरितिध्रुवराशेरुत्पत्ति, ततोद्वितीयस्मान्मण्डलादनन्तरे तृतीयेमण्डले एष एवध्रुवराशि एकस्य षष्टिभागस्य सत्कैः षट्त्रिंशतैकषष्टिभागैः सहितः सन्यावान् भवति तद्यथा-त्र्यशीतिर्योजनानि चतुर्विंशति षष्टिभागा योजनस्य सप्तदश एकस्य षष्टिभागस्य सत्काएकषष्टिभागा इति, एतावान् द्वितीयमण्डलगतात्द्दष्टिपथप्राप्ततापरिमाणात् शोध्यते, ततो भवति यथोक्तं तस्मिन् तृतीये मण्डले दृष्टिपथप्राप्तताविषयं परिमाणं, चतुर्थे मण्डले स एव ध्रुवराशिर्वासप्तत्या सहितः क्रयते, चतुर्थं हि मण्डलं तृतीयापेक्षया द्वितीयं, ततः षटत्रिंशद् द्वाभ्यां गुण्यते, गुणिता च सती द्विसप्तति- भवति, तया च सहितः सन् एवंरूपो जातस्त्रयशीतिर्योजनानि चतुर्विंशति षष्टिभागा योजनस्य त्रिपञ्चाशदेकस्य षष्टिभागस्य सत्का एकषष्टि गाः ___ एतावान्तृतीयमण्डलगतात्द्दष्टिपथप्राप्ततापरिमाणात् शोध्यते, ततो यथावस्थितंचतुर्थे मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चैदम्-‘सप्तचत्वारिंशद्योजनसहस्राणित्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दश एकषष्टिभागाः सर्वान्तिमे तु मण्डलेतृतीयमण्डलापेक्षया द्व्यशीत्यविकशततमे यदा षटिपथपराप्ततापरिमाणं ज्ञातुमिष्यते तदासाषटत्रिंशत् व्यशीत्यधिकेन शतेन गुण्यते, जातानिपञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ततः षष्टिभागानयनार्थमेकषष्टया भागो ह्रियते, लब्धं सप्तोत्तरं शतं षष्टिभागानां शेषाः पञ्चविंशतिरेकषष्टिभागाउद्धरन्ति एतत्ध्रुवराशौ प्रक्षिप्यते, ततोजातमिदं-पञ्चाशी-तिर्योजनानि एकादश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षट् एकषष्टिभागाः। इह षटत्रिंशत एवमुत्पत्ति-पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यार मुहूर्तेकषष्टिभागाभ्यां हीनो भवति, प्रतिमुहूर्तेकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, तत उभयमीलने षटत्रिंशद्भवति, ते चाष्टादश एकषष्टिभागाः कलया न्यूना लभ्यन्तेन परिपूर्णा, परंव्यवहारतः पूर्वंपरिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वंप्रतिमण्डलं भवत् यदा द्व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा एकषष्टिरेकषष्टिभागास्त्रुट्यन्ति, एतदमिव्यवहारत उच्यते, परमार्थतः पुनः किञ्चिदधिकमपित्रुटयदवसेयं, ततो।मी अष्टषष्टिरेकषष्टिभागाअपसार्यन्ते, तदपसाणेपञ्चाशीतिर्योजनानि नवषष्टिभागा योजनस्य एकस्य ,ष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इति जातं ततः सर्वबाह्यमण्डलानन्तराक्तिनद्वितीयमण्डलगतात्दृष्टिपथप्राप्ततापरि-माणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकोनचत्वारिंशत्षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः । इत्येवंरूपात् शोध्यते, ततो यथोक्तं सर्वबाह्ये मण्डले दृष्टिपथप्राप्ततापरिमाणं भवति, तच्चाने स्वयमेव सूत्रकृद्वक्ष्यति, ततएवं पुरुषच्छायायांदृष्टिपथप्राप्ततारूपायां द्वितीयादिषुकेषुचिन्मण्डलेषु [12]5] Page #69 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ चतुरशीति २ किञ्चिन्यूनानियोजनानिटपरितनेषुतुमण्डलेष्वधिकानिअधिकतराणिउक्तप्रकारेण निर्वेष्टयन् २ तावदवसेयं यावत्सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति । ____ “ता जया ण'मित्यादि, तत्र यदा णमिति पूर्वत् सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि त्रीणि शतानि पञ्चदश च षष्टिभागान् योजनस्य गच्छति, तथाहि-यस्मिन्मण्डले परिरयपरिमाणंत्रीणि योजनशतसहस्राणि अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि तत एतस्य प्रागुक्तयुक्तिवशात् षष्टया भागो ह्रियते, ततो लब्धं यथोक्तमत्र मुहूर्तगतिपरिमाणमिति, अत्रैव दृष्टिपथप्राप्ततापरिमाणमाह ___ 'तयाण'मित्यादि, तदा-सर्वबाह्यमण्डलचारकाले इहगतस्य मनुष्यस्य-जातावेकवचनमिहगतानां मनुष्याणां एकत्रिंशता योजनसहस्ररष्टभिरेकत्रिंशदधिकैर्योजनशतैस्त्रशताच षष्टिभागैर्योजनस्य सूर्यशीघ्रं चक्षुस्पर्शमागच्छति, तदाह्यस्मिन्मण्डले चारंचरतिसूर्य द्वादशमुहूर्तप्रमाणो दिवसो भवति, दिवसस्य चार्द्धन यावन्मानं क्षेत्रं व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्तानामर्द्ध षट् मुहूर्तास्ततो यदत्र मण्डले मुहूर्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य तत् षड्मिर्गुण्यते, ततो यथोक्तमत्र दृष्टिपथप्राप्तपरिमाणंभवति, अत्रापिदिवसरात्रि-प्रमाणमाह-'तयाण'मित्यादि, सुगमम् । 'सेपविसमाणे' इत्यादि, ससूर्य सर्वबाह्यमण्डलादुक्त-प्रकारेणाभ्यन्तरंमण्डलं प्रविशन् द्वितीयंषण्मासमाददानो द्वितीयस्यषण्मासस्य प्रथमेऽहोरात्रे बाहिरानंतरं तिसर्वबाह्यान्मण्डलादनन्तरमक्तिनंद्वितीयं मण्डलमुपसंक्रम्य चारंचरति 'ताजयाण'मित्यादि तत्रयदासर्वबाह्यानन्तरमक्तिनं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकेन मुहूर्तेन पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणि योजनशतानि सप्तपञ्चाशतं च षष्टिभागान्योजनस्य गच्छति, तथाहि-अस्मिन् मण्डले परिरयपरिमाणंतिम लक्षाअष्टादशसहस्राणि द्वे शते सप्तनवत्यधिकेयोजनानां ततोऽस्य प्रागुक्तयुक्तिवशात्षष्टया भागो ह्रियते, ह्वतेचभागे लब्धं यथोक्तमत्रमण्डले मुहूर्तगतिपरिमाणं, अत्रापि द्दष्टिपथप्राप्ततापरिमाणमाह_ 'तया ण'मित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनं इहगतानां मनुष्याणामेकत्रिंशतायोजनसहनैनवभि षोडशैः-षोडशोत्तरैर्योजनशतैरेकोनचत्वारिंशताचषष्टिभागैर्योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैः षष्टया चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्तप्रभाणो द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकः, तेषांचाषट्मुहूर्ताएकेन मुहूर्तेकषष्टिभागेनाभ्यधिक, ततः सामस्त्येनैकषष्टिभागकरणार्थं षडपि मुहूर्ता एकषष्ट्या गुण्यन्ते गुणयित्वा च एकषष्टिभागस्तत्राधिकः प्रक्षिप्यते ततो जातानित्रीणि शतानि सप्तषष्टयधिकानि एकषष्टिभागानांततः सर्वबाह्यादाक्तनेतस्मिद्वितीये मण्डलेयत्परिरयपरिमाणंत्रीणि लक्षाणिअष्टादश सहस्राणि द्वेशतेसप्तनवत्यधिके तदेभिस्त्रभिशतैः सप्तषष्टयधिकैर्गुण्यते, जाता एकादश कोटयोऽष्टषष्टिलक्षाश्चतुर्दश सहस्राणि नव शतानि नवनवत्यदिकानि एतरय एकषष्टया गुणितया षष्टया भागो ह्रियते, ह्वते च भागे लब्धान्येकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणिशेष-मुद्धरति चतुर्विंशतिशतानिएकोनचत्वारिंशदधिकानि न चातो योजनान्यायान्ति ततः,षष्टिभागानयार्थमेकषष्टया भागो ह्रियते, लब्धा Page #70 -------------------------------------------------------------------------- ________________ - प्राभृतं २, प्राभृतप्राभृतं -३ एकोनचत्वारिंशत्षष्टि भागाः ३९ एकस्य च षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः। ___ 'तया णं राइंदियं तहेव' तदा-सर्वबाह्यानन्तराक्तिनद्वितीयमन्डलयोश्चारकाले रात्रिन्दिवं-रात्रिदिवसप्रमाणं तथैव-प्रागिव वक्तव्यं, तच्चैवम्-'तया णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्ठिभागमुहुत्तेहि ऊणा, दुवालसमुहुत्तेदिवसेहवइदोहि एगट्ठिभागमुहुत्तेहि अहिए' इति, ‘से पविसमाणे' इत्यादि, ततः सर्वबाह्यानन्तराक्तिनद्वितीयस्मादपिमण्डलादुक्तप्रकारेण प्रविशन्सूर्यो द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे बाहिरतचंति सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चारंचरति 'ताजयान'मित्यादितत्रयदाणमिति पूर्ववत् सर्वबाह्यान्मण्डलादक्तिनं तृतीयं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि त्रीणि चतुरुत्तराणियोजनशतानि एकोनचत्वारिंशतंचषष्टिभागान् योजनस्य एकैकेनमुहूर्तेन गच्छति, तस्मिन् हिमण्डले परिरयपिरमाणं तिम्र लक्षाअष्टादश सहस्राणि द्वेशते एकोनाशीत्यधिके इति अस्य षष्टया भागो ह्रियते, हृते च भागे लब्धं यथोक्तमत्र मण्डले मुहूर्तगतिपरमाणं, अत्रापि हि दृष्टिपथप्राप्तताविषयपरिमाणमाह 'तया ण'मित्यादि, तदा इहगतस्य मनुष्यस्य-जातावेकवचनस्य भावादिहगतानां मनुष्याणामेकाधिकैात्रिंशता सहस्रैरेकोनपञ्चाशता,षष्टिभागैरेकंचषष्टिभागमेकषष्टिधाछित्वा तस्य सत्कैस्त्रयोविंशत्या चूर्णिकाभागैः सूर्य चक्षुस्पर्शमागच्छति, तथाहि-अस्मिन् मण्डले दिवसो द्वादशमुहूर्तप्रमाणश्चतुभिरेकषष्टिभागैरधिकस्तस्या षट् मुहूर्ता द्वाभ्यां मुहूर्तेकषष्टिभागाभ्यामधिकाः, ततः सामस्त्येनैकषष्टिभागकरमार्थं षडपि मुहूर्ता एकषष्टया गुण्यन्ते, गुणयित्वा चद्वावेकषष्टिभागौप्रक्षिप्येते, ततोजातानित्रीणिशतान्यष्टषष्टयधिकान्येकषष्टिभागानां ततोऽस्मिन् मण्डले यत्परिरयपरिमाणं त्रीणि लक्षाण्यष्टादश सहस्राणि द्वे शते एकोनाशीत्यधिक इति, तदेभिस्त्रिभिः शतैरष्टषष्ट्यधिकैर्गुण्यते, जाताएकादशकोटयः एकसप्ततिशतसहस्राणिषड्विशति सहस्राणि षट्शतानि द्विसप्तत्यधिकानि एतस्य षष्टया एकषष्टया गुणितया भागो ह्रियते, हृतेच भागे लब्धानि द्वात्रिंशत्सहस्राणि एकोत्तराणि शेषमुद्धरति त्रीणि सहस्राणि द्वादशोत्तराणि तेषां षष्टिभागानयनार्थमेकषष्टया भागोहियते, लब्धा एकोनपञ्चाशत्षष्टिभागाःत्रयोविंशतश्चएकस्य षष्टिभागस्य सत्का एकषष्टिभागा इति, रत्तिंदियं तहेव'त्ति रात्रिन्दिवं-रात्रिदिवसपरिमाणमत्र तथैव-प्रागिव वक्तव्यं, तच्चैवम्___'तयाणं अट्ठारसमुहुत्ता राई भवइचउहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे हवइ चउहिं एगट्ठिभागमुहुत्तेहिं अहिए' इति, सम्प्रति सर्वबाह्यान्मण्डलादक्तिनेषु चतुरादिषु मण्डलेषु अतिदेशमाह__‘एवं खल्वि'त्यादि, ‘एवं' उक्तेन प्रकारेण 'खलु' निश्चितमेतेनोपायेन शनैः शनैस्तत्तदभ्यन्तरानन्तरमण्डलाभिमुखगमनरूपेणाभ्यन्तरंप्रविशन्सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरंमण्डलं संक्रामन् २ एकैकस्मिन्मण्डले मुहूर्तगतिमित्यत्र द्वितीया सप्तम्यर्थे मुहूर्तगतौ-मुहूर्तगतिपरिमाणे अष्टादश २ षष्टिभागान् योजनस्यव्यवहारतः परिपूर्णान् निश्चयतः किञ्चिदूनान्निर्वेष्टयन् २-हापयन् २ इत्यर्थः, पूर्वपूर्वमण्डलापेक्षया अभ्यन्तराभ्यन्तरमण्डलस्य परिरयमधिकृत्याष्टादशभिर्योजनैहर्नित्वात्, पुरुषच्छायामित्यत्रापि द्वितीया सप्तम्यर्थे, ततोऽयमर्थः-पुरुषच्छायायां दृष्टिपथ Page #71 -------------------------------------------------------------------------- ________________ ८८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ प्राप्ततारूपायांसातिरेकाणि पञ्चाशीति २ योजनानि अभिवर्द्धयन् २, इदं च सर्ववाह्यान्मण्डलादक्तिनानि कतिपयानिप्रथमद्वितीयादिमण्डलान्यपेक्ष्यस्थूलत उक्तं, परमार्थतः पुनरेवंद्रष्टव्यं-इह येनैवक्रमेण सर्वाभ्यन्तरान्मण्डलात्परतोदृष्टिपथप्राप्ततांहापयन्विनिर्गतस्तेनैवक्रमेणसर्ववाह्यान्मण्डलादक्तिनेषु मण्डलेषु दृष्टिपथप्राप्ततामभिवर्द्धयन्प्रविशति, तत्र सरबबाह्यमण्डलाक्तिन द्वितीयमण्डलगतात्, दृष्टिपथप्राप्ततापरिमाणात् सर्वबाह्यमण्डले पञ्चाशीतिर्योजनानि नव षष्टिभागान् योजनस्य एकं च षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कान् षष्टिभागान् हापयति, एतच्प्रगेवभावितं, ततस्तस्मात्सर्ववाह्यान्मण्डलादाक्तनेद्वितीयेमण्डले प्रविशन्तावद्भूयोऽपि दृष्टिपथप्राप्ततापरिमाणेऽभिवर्द्धयति ध्रुवं, ततोऽक्तिनेषु मण्डलेषु यस्मिन् २ मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तृतीयमण्डलादारभ्तत्तन्मण्डलसङ्ख्ययांषटत्रिंशद् गुण्यते . तद्यथा-तृतीयमण्डलचिन्तायामेकेन चतुर्थमण्डलचिन्तायां द्वाभ्यामेवं यावत्सर्वाभ्यन्तरमण्डलचिन्तायां द्वयशीत्यधिकेन शतेन, इत्थं च गुणयित्वा यल्लभ्यते तद् ध्रुवराशेरपनीय शेषेण ध्रुवराशिनासहितंपूर्वपूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणंतत्र २ मण्डले द्रष्टव्यं, तद्यथातृतीये मण्डले षट्त्रिंशत् एकेन गुण्यते, एकेन च गुणितं तदेव अवतीति जाता षट्त्रिंशदेव, सा ध्रुवराशेरपनीयते, जातं शेषमिदंपञ्चाशीतिर्योजनानिनवषष्टिभागायोजनस्य एकस्य षष्टिभागस्य सत्का एकषष्टिभागाश्चतुर्विंशति, । एतेन सहितं पूर्वमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं एकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानामेकनचत्वारिंशत्षष्टिभागा योजनस्य एकस्य दृष्टिभागस्य सत्काः षष्टिरेक-पष्टिभागाः। एत्येवंरूपं क्रियते, ततोऽधिकृते तृतीयेमण्डले यथोक्तं दृष्टिपथ० भवति, तच्च प्रागेवोपदर्शितं, चतुर्थेमण्डलेषटत्रिंशद् द्वाभ्यांगुण्यते, गुणयित्वा ध्रुवराशेरपनीय शेषेण ध्रुवराशिना तृतीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सहितं क्रियते, तत इदं तत्र मण्डले दृष्टपथ० भवति-द्वात्रिंशत्सहस्राणि षडशीत्यधिकानि योजनानामष्टापञ्चाशच्च पष्टिभाग योजनस्य एकस्य च षष्टिभागस्य सत्का एकादशैक षष्टिभागाः । एवं शेषेष्वपिमण्डलेषु भावनीयं, यदा तु सर्वाभ्यन्तरे मण्डले दृष्टिपथप्राप्ततापरिमाणं ज्ञातुमिष्यते तदा षटत्रिंशद् द्वयशीत्यधिकेन शतेन गुण्यते, तृतीयमण्डलादारभ्य सर्वाभ्यन्तरस्य मण्डलस्यद्व्यशीत्यधिकशततमत्वात्, ततो जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि तेषामेकषष्ट्या भागे हृते लब्धं सप्तोत्तरंशतं षष्टिभागानां, सेषं पञ्चविंशतिः। एतत्पञ्चाशीतिर्योजनानि नवषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः एत्येवंरूपात् ध्रुवराशेः शोध्यते, जातानिपश्चात् त्र्यशीतिर्योजनानि द्वाविंशति षष्टिभागा योजनस्य एकस्य पप्टिभागस्य सत्काः पञ्चत्रिंशदेकषष्टिभागाः, इह षटत्रिंशत् २ एकषष्टिभागाः कलया न्यूनाः परमार्थतो लभ्यन्ते एतच्च प्रागेवोक्तं तच्च कलान्यूनत्वं प्रतिमण्डलं भवत् यदा द्व्यशीत्यधिकशततमे मण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागा लभ्यन्ते, ततस्ते भूयः प्रक्षिप्यन्ते, ततो जातमिदं-- त्र्यशीतर्योजनानि त्रयोविंशतिषष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकपटिभागाः एतेषु सर्वाभ्यन्तरानन्तरद्वितीयमण्डलगतं दृष्टिपथप्राप्ततापरिमाणं सप्तचत्वारिंशत्सहस्राणिशतमेकमेकोनाशीत्यधिकं योजनानां सप्तपञ्चाशत्पष्टिभागा योजनस्य एकस्यषटिभागस्य सत्का एकोनविंशतिरेकषष्टिभागाः इत्येवंरूपं सहितं क्रयते, ततो यथोक्तं सर्वाभ्यन्तरे मण्डले Page #72 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं -३ दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वेशते त्रिषष्टयाधिके योजनानामेकविंशतिश्च षष्टिभागायोजनस्य। एवं सृष्टिपथप्राप्ततायांकतिपयेषुमण्डलेषुसातिरेकाणि पञ्चाशीतिं योजनानि अग्रेतनेषु चतुरशीतिपर्यन्ते यथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् २ तावद् वक्तव्यः यावत्सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति। 'ता जया ण'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि द्वे एकपञ्चाशदधिके योजनशते एकोनत्रिंशतं च षष्टिभागान् योजनस्य एकेन मुहूर्तेन गच्छति, तदा च इहगतस्य मनुष्यस्य-जातावेकवचनं इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहनैाभ्यां त्रिषष्टाभ्यां-त्रिषटयधिकाभ्यां योजनशताभ्यामेकविंशत्या षष्टिभागैर्योजनस्य सूर्यश्चक्षुस्पर्शमागच्छति, एतच्च मुहूर्तगतिपरमाणं दृष्टिपथप्राप्तता-परिमाणं चप्रागेवभावितं सूत्रकृताऽपि प्रस्तावाद्भूय उक्तंततोन पुनरुक्ततादोषः, 'तयाणं उत्तमकट्ठपत्ते' इत्यादि सुगमं, यावत्प्राभृतप्राभृतपरिसमाप्ति । प्राभृतं-२, प्राभृत प्राभृतं-३ समाप्तम् प्राभृतं-२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे द्वितीय प्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता। (प्राभृतं-३) तदेवमुक्तं द्वितीयं प्राभृतं, सम्प्रति तृतीयमारभ्यते, तस्य चायमाधिकारः, ‘कियत्क्षेत्रं चन्द्रः सूर्यो वा प्रकाशयतीति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३४) ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेंति तवेंति पगासंति आहितातिवदेजा? तत्थ खलु इमाओ वारस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु, ता एगं दीवं एगं समुदं चंदिमसूरिया ओभासेंति उज्जोति तवेंति पगासेंति, एगे एवमाहंसु ता तिन्नि दीवे तिन्नि समुद्दे चंदिमसूरिया ओभासंति०, एगे एवमाहंसु २, एगे पुण एवमाहंसुता अद्धचउत्थे दीवसमुद्दे चंदिमसूरिया ओभासंति उज्जोवेति तवेंति पगासिंति एगे एवमाहंसु ३, एगे पुण एवमाहंसु ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासिंति ४ एगे एव माहंसु ४।। एगे पुण एवमाहंसुता दस दीवे दस समुद्दे चंदिमसूरिया ओभासंति ४, एगे एवमाहंसु५, एगे पुण एवमाहंसु, ता वारस दीवे वारस समुद्दे चंदिमसूरिया ओभासंति ४, एगे एवमाहंसु ६, एगेपुण एवमाहंसु, बायालीसंदीवे बायालीसं समुद्दे चंदिमसूरिया ओभासंति (४), एगे एवमाहंसु ७, एगे पुणएवमाहंसु बावत्तरिंदीवे वावत्तरिं समुद्दे चंदिमसूरियाओभासंति, (४), एगे एवमाहंसु ८। एगे पुण एवमाहंसु ता बातालीसं दीवसतं वायालं समुद्दसतं चंदिमसूरिया ओभासंति ४ एगे एवमाहंसु ९, एगे पुण एवमाहंसु, ता बावत्तरिं समुद्दसतं चंदिमसूरिया ओभासंति (४) एगे एवमाहंसु १०, एगे पुण एवमाहंसुता बायालीसं दीवसहस्सं वायालं समुद्दसहस्सं चंदिमसूरिया Page #73 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ३/-/३४ ओभासंति, (४), एगे, एवमाहंसु ११, एगे पुण एवमाहंसु ता बावत्तरं दीवसहस्सं बावत्तरं समुद्दसहस्सं चंदिमसूरिया ओभासंति (४) एगे एवमाहंसु १२। वयं पुण एवं वदामो-अयण्णंजंबुद्दीवे सव्वद्दीवसमुद्दाणंजाव परिक्खेवेणं पन्नते, सेणं एगाए जगतीए सव्वतो समंता संपरिक्खित्ते, साणं जगती तहेव जहा जंबुद्दीवपन्नत्तीए जाव एवामेव सपुव्वावरेणंजंबुद्दीवे २ चोद्दस सलिलासयसहस्सा छप्पन्नं च सिललासहस्सा भवन्तीति मक्खाता, जंबुद्दीवेणंदीवे पंचचक्कभागसंठिता आहितातिवदेजा, ताकहंजंबुद्दीवे २ पंचक्कभागसंठिते आहिताति वदेज्जा, ता जता णं एते दुवे सूरिया सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं जंबुद्दीवस्स २ तिन्नि पंचचउक्कभागे ओभासंति उज्जोवेति तवंति पभासंति। तं०-एगेवि एगं दिवढे पंचचक्कभागं ओभासेति (४) एगेवि एवं दिवढं पंचचक्कभागं ओभासेति (४) तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवइ, ता जताणं एते दुवे सूरिय सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तदाणं जंबुद्दीवस्सर दोन्निचक्कभागेओभासंति उज्जोवेति तवंति पगासंति, ताएगेविएगपंचचक्कवालभागं ओभासति जाव पभासइ, एगेवि एक्क पंचचक्कवाल भागं ओभासइ (४)। तताणं उत्तमकट्ठपत्ता उक्कसिया अट्ठारसमुहुत्ता राई जहन्नए दुवालसमुहूत्ते दिवसे भवइ वृ. 'ता केवइय'मित्यादि, ताइति पूर्ववत् कियत् क्षेत्रं चन्द्रसूर्या, बहुवचनं जम्बूद्वीपे चन्द्रद्वयस्य सूर्यद्वयस्य च भावात्, अवभासयन्ति, तत्रावभासो ज्ञानस्यापि प्रतिभासो व्यवह्रियते अतस्तदव्यवच्छेदार्थमाह-उद्योतयन्ति, स चोद्योतो यद्यपि लोके भेदेन प्रसिद्धो यथा सूर्यगत आतपइतिचन्द्रगतः प्रकाशइति, तथाप्यातपशब्दश्चन्द्रप्रभायामपिवर्तते, यदुक्तम्-“चन्द्रिका कौमुदी ज्योत्स्ना, तथ चन्द्रातपः स्मतः" इति, प्रकाशब्दः सूर्यप्रबायामपि, एतच्च प्रायो बहूनां सुप्रतीतं, तत एतदर्थप्रतिपत्यर्थमुभयसाधाणं भूयोऽप्येकार्थिकद्वयमाह-तापयन्तिप्रकाशयन्ति आख्याता इति, इहार्षत्वात्तिबाद्यन्तपदेनापि सह नामपदस्य समन्वयोभवति, तत एवमर्थयोजना द्रष्टव्या-कियत् क्षेत्रं चन्द्रसूर्या अवभासयन्ति उद्योतयन्तस्तापयन्तः परकाशयन्त आख्याता भगवेति भगवान् वदेत् ?, एवं गौतमेनोक्ते भगवानेतद्विषयपरतीर्थिकप्रतिपत्तीनां मिथ्याभावोपदर्शनाय प्रथमतस्ता एवोपन्यस्यति 'तत्थे' त्यादि, तत्र-चन्द्रसूर्याणां क्षेत्रावभासनविषये इमाः खलु द्वादश प्रतिपत्तयःपरतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः, तद्यथा-'तत्थे'त्यादि, तत्र-तस्यां द्वादशानां परतीथिकानां मध्ये एके-प्रहथममास्तीर्थान्तरीया एवमाहुः, एकं द्वीपं एकं समुद्रं चन्द्रसूर्यौ अवभासयन्तौ उद्योतयन्तौ तापयन्तौ प्रकाशयन्तौ, सूत्रे द्वित्वेऽपि बहुवचनंप्राकृतत्वात्, उक्तं च-'बहुवयणेण दुवयण मिति, द्विचनंचात्रतात्विकमवसेयं, परतीर्थिकैरेकस्य चन्द्रमस एकस्यचसूर्यस्याभ्युपगमात्, सम्प्रति अस्यैव प्रथममतस्योपसंहारमाह-'एगे एवमाहंसु' एवं सर्वाण्यपि उपसंहारवाक्यानि भावनीयानि १ एकेद्वितीयाः पुनरेवमाहुः-त्रीन्द्वीपान्त्रीन् समुद्रान्चन्द्रसूर्यौ यावच्छब्दोपादानात् अवभासयत इत्यनेन सह पदचतुष्टयं द्रष्टव्यं, तद्यथा-अवभासयत उद्योतयतस्तापयतः प्रकाशयत इति, एवमुत्तरत्रापि द्रष्टव्यं,२। एके पुनस्तृतीया एवमाहुः-'अद्धचउत्थे' इति अर्द्ध चतुर्थं येषां ते अर्द्धचतुर्था, त्रयः Page #74 -------------------------------------------------------------------------- ________________ प्राभृतं ३, प्राभृतप्राभृतं ७१ परिपूर्णाश्चतुर्थस्यचार्द्धमित्यर्थः, अर्द्धचतुर्थान् द्वीपान् अर्धचतुर्थान् समुद्रान् चन्द्रसूर्याववभासयत इत्यादि प्राग्वत् ३, एके चतुर्था पुनरेवमाहुः-सप्त द्वीपान सप्त समुद्रान् चन्द्रसूर्याववभासयतः४ एके पुनः पञ्चमा एवमाचक्षते-दश द्वीपान् दश समुद्रान् चन्द्रसूर्याववभासयतः ४ । एके पुनः पञ्चमा एवमाचक्षते-दश द्वीपान् दश समुद्रान् चन्द्रसूर्याववभासयतः ५, एके पुनः षष्टा एवमभिदधति-द्वादश द्वीपान् द्वादश समुद्रान् चन्द्रसूर्याववभासयतः ६, एके पुनः सप्तमा एवं भाषन्ते-द्विचत्वारिंशतं द्वीपान् द्विचत्वारिंशतं समुद्रान् चन्द्रसूर्याववभासयतः ७, एके पुनरष्टमा एवमाहुः-द्वासप्ततिं द्वीपान् द्वासप्ततिं समुद्रान् चन्द्रसूर्याववभासयतः ८ । एके पुनर्नवमा एवमाहुः-द्विचत्वारिंशं-द्वाचत्वारिंशदधिकंद्वीपशतं द्वाचत्वारिंशदधिकं समुद्रशतं चन्द्रसूर्यववभासयतः ९, एके पुनर्दशमा एवंजल्पन्ति-द्वासप्ततं-द्वासप्तत्यधिकं द्वीपशतं द्वासप्तत्यधिकं समुद्रशतंचन्द्रसूर्याववभासयतः १०, एके एकादशाः पुनरेवमाहुः-द्वाचत्वारिंशंद्वाचत्वारिंशदधिकं द्वीपसहनं द्वाचत्वारिंशदधिकं समुद्रसहनं चन्द्रसूर्याववभासयतः ११, एके द्वादशाः पुनरेवमाहुः-द्वासप्ततं-द्वासप्तत्यधिकं द्वीपसहन द्वासप्तत्यधिकं समुद्रसहनं चन्द्रसूर्याववभासयतः १२। एताश्च सर्वा अपि प्रतिपत्तयो मिथ्यारूपास्तथा च भगवानेता व्युदस्य स्वमतं भिन्नमेव कथयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलचक्षुषः केवलचक्षुषा यथावस्थितं जगदुपलभ्य एवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता अयन'मित्यादि, अत्र 'जहा जंबुद्दीवपन्न-त्तीए'त्तियथाजम्बूद्वीपप्रज्ञप्तौ अयण्णंजंबुद्दीवेइत्यारभ्ययावत्एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चोद्दस सलिलसयसहस्साइंछप्पनं च सलिलासहस्सा भवंतीति मक्खाय' मियुक्तं, तथा एतावदग्रन्थसहनचतुष्टयप्रमाणमत्रापि वक्तव्यं परं ग्रन्थगौवभयान लिख्यते, केवलं जम्बूद्वीपप्रज्ञप्तिपुस्तकमेव निरीक्षणीयमिति, अयमेवंरूपो जम्बूद्वीपः पञ्चभिः पञ्चसङ्खयोपेतैश्चक्रभागः-चक्रवालभागैः संस्थित आख्यातोमया इति वदेत्स्वशिष्याणांपुरतः, एवमुक्तेभगवान् गौतमः स्वशिष्याणां स्पष्टावबोधार्थं भूयः पृच्छति- 'ता कह'मित्यादि, ता इदि पूर्ववत्, कथं भगवान् ! त्वया जम्बूद्वीपो द्वीपः पञ्चचक्रभागसंस्थित आख्यात इति वदेत्, भगवानाह-'ता जया न मित्यादि, ता इति पूर्ववत्, यदा णमिति वाक्यालङ्कारे, एतौ प्रवचनवेदिनांप्रसिद्धौद्वौ सूर्यौ सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारंचरतः तदा तौ समुदितौ द्वावपि सूर्यौ जम्बूद्वीपस्य द्वीपस्य त्रीन् पञ्चक्रवालभागान् अवभासयत उद्योतयतस्तापयतः प्रकाशयतः, कथंप्रकाशियत इति परप्रश्नावकाशमाशङ्कय एतदेव विभागत आह-‘एगोऽवी' त्यादि, एकोऽपिसूर्योजम्बूद्वीपस्य द्वीपस्य एकंपञ्चचक्रवालभागं-पञ्चमंचक्रवालभागं व्यर्द्धमिति-द्वितीयमर्द्धयस्यसद्व्यद्ध, पूरणार्थोवृत्तावन्तभूतोयथा तृतीयोभागस्त्रिभाग इत्यर्थः,तं, अयंच भावार्थः-एकंपञ्चमंचक्रवालभागं द्वितीयस्य पञ्चमस्य चक्रवालभागस्यार्द्धन सहितं प्रकाशयति । तथा एकोऽपि-अपरोऽपि द्वितीयोऽपीत्यर्थ, एकं पञ्चमं चक्रवालभागं द्व्यर्द्ध प्रकाशय- तीत्युभयप्रकाशितभागमीलने परिपूर्णं भागत्रयं प्रकाश्यं भवति, इयमत्र भावना-जम्बूद्वीपगतंप्रकाश्यं चक्रवालं षष्टयधिकषटत्रिंशच्छतभागं कल्प्यते तस्य पञ्चमो भागो द्वात्रिंशद-धिकसप्तशतप्रमाणः साद्धः सन्अष्टानवत्यधिकसहस्रभागमानः ततः सर्वाभ्यन्तरमण्डले वर्तमान एकोऽपि सूर्य षष्ट्यधिकषट्त्रिंशच्छतसङ्ख्यानां भागानामष्टानवत्यधिकं Page #75 -------------------------------------------------------------------------- ________________ ७२ सूर्यनज्ञप्तिउपाङ्गसूत्रम् ३/-/३४ सहस्रप्रकाशयति, द्वितीयोऽप्यष्टानवत्यधिकं सहन, उभयमीलने एकविंशति शतानि षन्नवत्यधिकानि प्रकाश्यमानानिलभ्यन्ते, तदाचद्वौ पञ्चचक्रवालभागौ रात्रि, तद्यथा-एकतोऽपि पञ्चमो भागो द्वात्रिंशदधिकसप्तशतभागसङ्घयो रात्रिरपरतोऽपिएकः पञ्चमभागोद्वात्रिंशदधिकसप्तशतभागसङ्ख्योरात्रि, उभयमीलने चतुर्दशशतानिचतुःषष्ट्यधिकानि षष्ट्यधिकषट्विंशच्छतभागानां रात्रि, सर्वभागमीलने षट्त्रिंशच्छतानि षष्ट्यधिकानि भवन्ति, सम्प्रति तत्र दिवसरात्रिप्रामाणमाह ___ 'तया ण'मित्यादि, तदा-अभ्यन्तरमण्डलचारकाले उत्तमकाष्ठाप्राप्तः-परमप्रकर्षप्राप्तः उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि, ततो द्वितीयेऽहोरात्रे द्वितीये मण्डले वर्तमान एकोऽपिसूर्योजम्बूद्वीपस्य द्वीपस्यैकंपञ्चमंचक्रवालभागंसार्द्ध षष्टयधिकषटत्रिंशच्छ तभागसत्कभागद्वयहीनं प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं सार्द्ध षष्ट्यधिकषट्त्रिंशच्छतभागद्वयहीनंप्रकाशयति, तृतीयेऽहोरात्रेतृतीये मण्डले वर्तमान एकोऽपि सूर्य एकंपञ्चमंचक्रवालभागंसार्द्धषष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागचतुष्टयन्यनंप्रकाशयति, अपरोऽप्येकं पञ्चमं चक्रवालभागं सार्द्ध षष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागचतुष्टयन्यूनं प्रकाशयति, एवं प्रत्यहोरात्रमेकैकः सूर्यषष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागद्वयमोचनेन प्रकाशयन्तावदवसेयःयावत्सर्वबाह्यं मण्डलं सर्वाभ्यन्तरान्मण्डलात्परतःत्र्यशीत्यधिकशततमं, ततःप्रतिमण्डलंभागद्वयमोचनेन यदा सर्वबाह्ये मण्डले चरति तदा त्रीणिशतानिषटषष्टयधिकानि भागानां त्रुटयन्ति,त्र्यशीत्यधिकस्यशतस्य द्वाभ्यांगुणने एतावत्याः सङ्ख्याया भावात्, त्रीणिच शतानि षट्षष्ट्यधिकानि पञ्चमचक्रवालभागस्य द्वात्रिंशदधिकसप्तशतभागप्रमाणस्यार्द्ध, ततः पञ्चमचक्रवालभागस्यार्द्ध परिपूर्णंतत्रमण्डले त्रुटयतीति एक एव परिपूर्णपञ्चमचक्रवालभागस्तत्र प्रकाश्यः, तथा चाह- "ता जया णं० तत्र यदाणमिति पूर्ववत् एतौ प्रवचनप्रसिद्धौ द्वावपिसूर्यो सर्वबाह्य-मण्डलमुपसंक्रम्यचारंचरतः तदा तौ समुदितौ जम्बूद्वीपस्य २ द्वौ चक्रवालपञ्चमभागौ अवभासयत उद्योतयतस्तापयतः प्रकाशयतः, -एकोऽपिसूर्य एकंपञ्चमंचक्रवालभागंप्रकाशयतीत्येकोऽपिअपरोऽपि द्वितीयोऽपीत्यर्थः एकं पञ्चमं चक्रवालभागं प्रकाशयति, 'तया णं० तदा सर्वबाह्यमण्डलचारकाले उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिर्जघ- न्यतो द्वादशमुहूर्तप्रमाणो दिवसः, इह यथानिष्क्रमतोः सूर्ययोर्जम्बूद्वीपविषयः प्रकाशविधि क्रमेण हीयमान उक्तः तथा सर्वबाह्यान्मण्डलादभ्यन्तरं प्रविशतोः क्रमेण वर्द्धमानो वेदितव्यः । तद्यथा-द्वितीयस्यषण्मासस्य द्वितीयेऽहोरात्रेसर्वबाह्यान्मण्डलादक्तिनेऽनन्तरे द्वितीये मण्डले वर्तमान एकोऽपि सूर्य एकं जम्बूद्वीपस्य द्वीपस्य पञ्चमचक्रवालभागं षष्ट्यधिकषट्त्रिंशच्छतसङ्खयभागसत्कभागद्वयाधिकं प्रकाशयति, अपरोऽपि सूर्य एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषट्त्रिंशच्छतसङ्खयभागसत्कभागद्वयाधिकंप्रकाशयति, द्वितीयस्य षण्मासस्य द्वितीयेऽहोरात्रे सर्वबाह्यान्मण्डलाद्वाक्तने तृतीये मण्डले वर्तमान एकं पञ्चमं चक्रवालभागं षष्ट्यधिकषट्त्रिंशच्छतसंख्यभागसत्कभागचतुष्टयाधिकं प्रकाशयति, अपरोऽपि सूर्य परत एकं पञ्चमं चक्रवालभागं यथोक्तभागचतुष्टयाधिकं प्रकाशयति, एवंप्रतिमण्डलमेकैकः सूर्यषष्ट्यधिकषट्त्रिंशच्छतभागसत्कभागद्वयवर्द्धनेन प्रकाशयन्तावदवसेयः यावत्सर्वाभ्यन्तरं मण्डले एकं पञ्चमं Page #76 -------------------------------------------------------------------------- ________________ प्राभृतं ३, प्राभृतप्राभृतं - ७३ चक्रवालभागं सार्द्ध जम्बूद्वीपस्य प्रकाशयत्यपरोऽप्येके पञ्चमंचक्रवालभागंसार्द्ध, तथा चैतदेव जम्बूद्वीपचक्रवलस्य दश भागान् परिकल्प्यान्यत्राप्युक्तम्॥१॥ छच्चेव उ दसभागे जंबुद्दीवस्स दोवि दिवसयरा। ताविति दित्तलेसा सभितरमंडले संता ।। चत्तारिय दसभागे जंबुदीवस्सदोवि दिवसयरा। ताविंति संतलेसा बाहिरएमंडले संता ।। ॥३॥ छत्तीसे भगसए सर्दि काऊण जंबुदीवस्स । तिरियं तत्तो दो दो भागे वड्डेइ हायइवा वा ।। प्राभृतं-३ समाप्तम् मुनि दीपरत्ल सागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे द्वितीयप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता। (प्रभातं-४) वृतदेवमुक्तंतृतीयंप्राभृतं, सम्प्रतिचतुर्थमारभ्यते, तस्यचायमर्थाधिकारः कथं श्वेततायाः संस्थितिराख्याते ति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३५) ता कहं ते सेआते संठिईया आहितातिवदेज्जा? तत्थ खलु इमा दुविहासंठिती पं०, तं०-चंदिमसूरियसंठिती १ तावस्खेत्तसंठिती य २, ता कहं ते चंदिमसूरियासंठिती आहितातिवदेजा तत्थखलु इमातो सोलस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु-ता समचउरंससंठिता चंदिमसिरूयासंठिती एगे एवमाहंसु १, एगे पुण एवमाहंसु, ता विसमचउरंससंठिता चंदिमसूरिय-संठिती पं०२, एवं समचउक्कणसंठिता ३ ता विसमचउक्कणसंठिया४ समचक्कवालसंहिता ५ विसमचक्कवालसंठिता ६ चक्कद्धचक्कवालसंठितापं० एगे एवमाहंसु ७, एगे पुणएवमाहंसु ताछत्तागारसंठिता चंदिमसूरियसंठिता पं०८। गेहसंठिता ९ गेहावणसंठिता १० पासादसंठिता ११ गोपुरसंठिया १२ । पेच्छाघरसंठित १३ वलभीसंठिता १४ हम्मियतलसंठिता १५ वालग्गपोतियासंठिता १६ चंदिमसूरियसंठिती पं०। तत्थ जेते एवमाहंसुता समचउरंससंठिताचंदिमसूरियसंठितीपं०, एतेणं एएणं णेतव्वं नोचेवणं इतरेहिं ।। ता कहं ते तावक्खेत्तसंठिती आहिताति वदेज्जा?, तत्थ खलुइमाओ सोलस पडिवत्तीओप० तत्थणं एगेएवमाहंसुता गेहसंठितातावखित्तसंठिती प०एवंजाव वालग्गपोतियासंठितातावक्खेत्तसंठिती, एगे एवमाहंसुताजस्संठिते जंबुद्दीवेतस्साठित तावस्खेत्तसठितीप० एगे एवमाहंसु ९, एगे पुण एवमाहंसु ता जस्संठिते भारहे वासे तस्संठिती प०१०। एवं उजाणसंठिया निजाणसंठिताएगतो निसघसंठिता, दुहतो निसहसंठिता सेयणगसं० एगे एव० एगे पुण एव०ता सेणगपट्ठसंठिता तावखेत्तसंठिती प० एगे एव० वयंपुणएवंवदामो, ता उद्धीमुहकलंबुआपुप्फसंठिता तावक्खेत्तसंठिती पं० अंतो संकुडा वाहिं वित्थडाअंतो वट्टा बाहिं पिधुला अंतो अंकमुहसंठिता बाहिं सत्थिमुहसंठिती पं० अंतोसकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिधुलाअंतो अंकमुहसंठिता बाहिं सत्थिमुहसंठिता उभतो पासेणं Page #77 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४/-/३५ तीसे दुवेबाहाओ अवट्ठिताओ भवंति पणतालवीसं २ जोयणसहस्साइं आयामेणं, तीसे दुवे बाहाओ अणवट्ठिताओ भवंति, तं० - सव्वब्धंतरिया चेव बाहा सव्वबाहिरिया चैव बाहा, तत्थ को हेतूत्तिवदेज्जा ? ता अयण्णं जंबुद्दीवे २ जाव परिकखेवेणं ता जया णं सूरिए सव्वब्भंतरं मंडलं उवसंक- मित्ताचारं चरति तता णं उद्धीमुहकलंबुआपुप्फसंठिता, तावखेत्तसंठिती आहितातिवदेज्जा अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिधुला अंतोअंकमुहसंठिता बाहिं सत्थिमुहसंठिआ, दुहतो पासेणं तीसे तथेव जाव सव्वबाहिरिया चेव बाहा, तीसे णं सभंतरिया बाह मंदरपव्वयंतेणं जाव जोयणसहस्साइं चत्तारि य छलसीते जोयणसते नव य दसभागे जोयणस्स परिक्खेवेणं आहितादिवदेज्जा. ता से णं परिक्खेवविसेसे कतो आहितातिवदेजा ? ७४ ता जेणं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवे तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेज्जा, तीसे णंसव्बाहिरिया बाहा लवणसमुद्दतेणं चउनउतिं जोयणसहस्साइं अट्ठय अट्ठसट्टे जोयणसते चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहितातिवदेज्जा, ता से णं परिक्खेवविसेसे कतो आहिताति वदेज्जा ? ता जेणं जंबुद्दीवस्स २ परिक्खेवे तं परिक्खेवं तहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिताति वदेज्जा, तीसे णं तावक्खेत्ते केवतियं आयामेणं आहितातिवदेज्जा ? ता अट्ठत्तरं जोयणसहस्साइं तिन्नि य तेत्तीसे जोयणसते जोयणतिभागे च आयामेणं आहितेति वदेज्जा, तया णं किंसंठिया अंधगारसंठिई आहितेति वदेज्जा ?, उद्धीमुहकलंबुआपुप्फसंठिता तहेव जाव बाहिरिया चेव बाहा, तीसे णं सव्वब्धंतरिया बाहा मंदरपव्वतंतेणं छजोयणसहस्साइं तिन्नि य चउवीसे जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहितेतिवदेज्जा, तीसे णं परिक्खेवविसेसे कतो आहितेति वदेज्जा ? ता जे णं मंदरस्स पव्वयस्स परिक्खेवेणं तं परिक्खेवं दोहिं गुणेत्ता सेसं तहेव, तीसे णं सव्वबाहिरिया बाहा लवमसमुद्दतेणं तेवट्ठिजोयणसहस्साइं दोन्नि य पणयाले जोयणसते छच्च दसभागे जोयणस्स परिक्खेवेणं आहि० ता सेणं परिक्खेवविसेसे कत्तो आहि० ता जेणं जंबुद्दीवरस्स २ परिक्खेवे तं परिक्खेवं दोहिं गुणित्ता दसहिं छेत्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहि०ता से णं अंधकारे केवतियं आयामेणं आहितेति वदेज्जा ? ता अट्ठत्तरिं जोयणसहस्साइं तिन्नि य तेत्तीसे जोयणसते जोयणतिभागं च आयामेणं आहितेति वदेज्जा, तता णं उत्तमकट्ठपत्ते अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवइ, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं किंसंठिती तावखेत्तसंठिती आहि०ता उद्धामुहकलंबुयापुप्फसंठिती तावक्खेत्तसंठिती आहिताति वदेज्जा, एवं जं अब्भितरमंडले अंधकारसंठितीए पमाणंतं बाहिरमंडले तावक्खेत्तसंठितीए जं तहिं तावखेत्तसंठितीए तं बाहिरमंडले अंदकारसंठितीए भाणियव्वं, जाव तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहण्मए दुवालसमुहुत्तेदिवसे भवति, ता जंबुद्दीवे २ सूरिया केवतियं (खेत्तं) उड्डुं तवंति केवतियं खेत्तं अहे तवंति केवतियं खेत्तं तिरियं तवंति ? ता जंबुद्दीवे णं दीवे सूरिया एगं जोयणसतं उडुं तवंति अट्ठारस जोयणसताइं अधे पतवंति सीतालीसं जोयणस० दुन्नि य तेवढे जोयणसते एकवीसं च सट्टिभागे जोयणस्स तिरियं तवंति ।। Page #78 -------------------------------------------------------------------------- ________________ ७५ प्राभृतं ४, प्राभृतप्राभृतं वृ. 'ता कहं ते सेयाए संठिई आहियाइति वदेज्जा?' ता इति पूर्ववत्, कथं भगवन् ! त्वया श्वेततायाः संस्थितिराख्याता इति भगवान् वदेत् ?, एवं भगवता गौतमेनोक्ते वर्द्धमानस्वामी भगवानाह-'तत्थे' त्यादि, तत्र श्वेतताया विषये खल्वियं-वक्ष्यमाणस्वरूपा द्विविधासंस्थितिः, 'तद्यथा' तामेव तद्यथेत्यादिनोपदर्शयति, तद्यथेत्यत्र तच्छब्दोऽव्ययं, ततोऽयमर्थ-सा श्वेतता यथा-येन प्रकारेण द्विधा भवति तथोपदयते, चन्द्रसूर्यसंस्थितिस्तापक्षेत्रसंस्थितिश्च, इह श्वेतता चन्द्रसूर्यविमानानामपिविद्यतेतत्कृततापक्षेत्रस्य चततः स्वेततायोगादुभयमपिश्वेतताशब्देनोच्यते, तेनोक्तप्रकारेण श्वेतता द्विविधा भवति, तत्र चन्द्रसूर्यसंस्थितिविषये प्रश्नयति__ताकहं ते'इत्यादि, ता इति प्राग्वत्, कथं ते-त्वया भगवन् ! चन्द्रसूर्यसंस्थितिराख्याता इतिवदेत्?, इह चन्द्रसूर्यविमानानां संस्थानरूपासंस्थितिप्रागेवाभिहितातत इह चन्द्रसूर्यविमानसंस्थितिश्चतुर्णामपिअवस्थानरूपा पृष्टा द्रष्टव्या, एवमुक्तेभगवानेतद्विषये यावत्यः परतीर्थिकाणां प्रतिपत्तयस्तातीरुपदर्शयति- 'तत्थे' त्यादि, तत्रचन्द्रसूर्यसंस्थितौ विचार्यमाणायांखल्विमाः षोडश प्रतिपत्तयः प्रज्ञप्ताः,-एके वादिन एवमाहुः-समचतुरनसंस्थिता चन्द्रसूर्यसंस्थितःप्राप्ता,समचतुरम्न संस्थितिं- संस्थानं यसयाश्चन्द्रसूर्यसंस्थितेः सा तथा, अत्रैवोपसंहारवाक्यमाह __एगेएवमाहंसु, एवं सर्वत्रापि प्रत्येकमुपसंहारवाक्यं द्रष्टव्यं १,एके पुनरेवमाहुः विषमचतुरनसंस्थिता चन्द्रसूर्यसंस्थितिराख्याता, अत्राप विषमचतुरनं संस्थानं यस्याः सातथेति विग्रहः २, एवं समचउक्कोणसंठिय'त्ति एवं-उक्तेन प्रकारेणापरेषामभिप्रायेण समचतुष्कोणसंस्थिता चन्द्रसूर्यसंस्थितिर्वक्तव्या, साचैवम्-‘एगे पुणएवमाहंसु समचउक्कोणसंठियाचंदिमसूरियसंठिई पनत्ता, एगेएवमाहंसु' अत्र ‘समचउक्कोणसंठिय'त्ति समाश्चत्वारः कोणा यत्रतत् समचतुष्कोणं (तत्) संस्थितं-संस्थानं यस्याः सा तथेति विग्रहः ३, ‘विसमचउक्कोणसंठिय'त्ति ‘एगे पुण एवमाहंसु-विसमचउक्कणसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'४। समचक्कवालसंठिय'त्ति समचक्रवालं-समचक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण चन्द्रसूर्यसंस्थितिर्वक्तव्या, साचैवम्- 'एगे एवमाहंसुं समचक्कवालसंठिया चंदिमसूरियासंठिई पन्नत्ता, एगे एवमाहंसु ५, 'विसमचक्कवालसंठिय'त्तिविषमचक्रवालं-विषमयक्रवालरूपं संस्थितं-संस्थानं यस्याः सा तता अन्येषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्यता सा चैवम्-‘एगे एवमाहंसु विसमचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' ६, 'चक्कद्धचक्कवाल संठिय'त्ति चक्रस्य-रथाङ्गस्य यदर्द्धचक्रवालं-चक्रवालस्यार्द्ध तद्रूपं संस्थितंसंस्थानंयस्याः सातथा, अन्येषाभिप्रायेणवक्तव्या, साचैवम्-‘एगे पुणएवमाहंसुचक्कद्धचक्कवालसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु'७, 'एगे पुण'इत्यादि, एके पुनराहुः छत्राकारसंस्थिता चन्द्रसूर्यसंस्थिति प्रज्ञप्ता, अत्रैवोपसंहारः ‘एगे एवमाहंसु' ८। गेहसंठिय'त्ति गेहस्येव-वास्तुविद्योपनिबद्धस्य गृहस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन चन्द्रसूर्यसंस्थितिर्वक्तव्या, सा चैवम्--‘एगे पुणएवमाहंसु गेहसंठिया चंदिमसूरियसंठिईपन्नत्ता, एगे एवमाहंसु' ९, 'मेहावणसंठियत्तिगृहयुक्तआपणोगृहापणो-वास्तुविद्याप्रसिद्धस्तस्येव संस्थितः-संस्थानं यस्याः सा तथा अन्येषामभिप्रायेण वक्तव्या,सा चैवम्-‘एगे पुणएवमाहंसु, गेहावणसंठियाचंदिमसूरियसंठिईपन्नत्ता, एगेएवमाहंसु' १०, पासायसंठिय'त्ति Page #79 -------------------------------------------------------------------------- ________________ ७६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४/-/३५ प्रासादस्येव संस्थानं यस्याः सा तथाऽन्येषामभिप्रायेण वक्तव्या, साचैवम्-‘एगेपुण एवमाहंसु, पासायसंठिया चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' ११ ‘गोपुरसंठिय'त्ति,गोपुरस्येवपुरद्वारस्येव संस्थितं-संस्थानं यस्याः सातथाऽन्येषां मतेनाभिधातव्या, सा चैवम्-‘एगे पुण एवमाहंसु गोपुरसंठिय चंदिमसूरियसंठिई पन्नत्ता, एगे एवमाहंसु' १२।। _ 'पेच्छाघरसंठिय'त्ति प्रेक्षागृहस्येव वास्तुविद्याप्रसिद्धस्य संस्थितं-संस्थान यस्याः सातथा अपरेषां मतेनाभिधातव्या, तद्यथा-“एगे पुण एव०पिच्छाघरसंठिया चंदिमसूरियसंठिईपन्नत्ता, एगे एवमाहंसु' १३, वलभीसंठिय'त्ति वलभ्या इव-गृहाणामाच्छादनस्येव संस्थितं-संस्थानं यस्याः सा तथा अन्येषां मतेनाभिघातव्या, सा चैवम्-‘एगे पुण एवमाहंसु वलभीसंठिया चंदिमसूरियसंठिई प० एगे एव०१४, 'हम्मियतलसंठिय'त्ति हर्म्य-धनवतां गृहं तस्य तलउपरितनो भागस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-“एगे पुण एवमाहंसु हम्मियतलसंठिया चंदिमसूरियसंठिई प० एगे एव० १५ वालग्गपोत्तियासंठिय'त्ति वालाग्रपोतिकाशब्दो देशीशब्दत्वादाकाशतडागमध्ये व्यवस्थितं क्रिडास्थानं लघुप्रासादमाह तस्या इव संस्थितं-संस्थानं यस्याः सा तथा अपरेषां मतेन अभि धानीया, तद्यथा-‘एगे पुण एवमाहंसु वालग्गपोत्तिया संठिया चंदिमसूरियसंठिई प० एगे एव१६ । तदेवमुक्ताः परतीर्थिकानां प्रतिपत्तयः, एतासां च मध्ये याप्रतिपत्ति समीचीना तामुपदर्शयति 'तत्थे' त्यदि, तत्र-तेषां षोडशानां परतीर्थिकानांमध्ये येतेवादिन एवमाहुः-समचतुरसंस्थिता चन्द्रसूर्यसंस्थिति प्रज्ञप्ता इति, एतेन नयेन नेतव्यं- एतेनाभिप्रायेणास्मन्मतेऽपि चन्द्रसूर्यसंस्थितिरवधार्येतिभावः, तथाहि-इह सर्वेऽपि कालविशेषाःसुषमसुषमादयोयुगमूलाः, युगस्य चादौ श्रावणे मासि बहुलपक्षप्रतिपदि प्रातरुदयसमये एकः सूर्यो दक्षिणपूर्वस्यां दिशि वर्त्तते तदद्वितीयस्त्वपरोत्तरस्यां चन्द्रमा अपि तत्समये एको दक्षिणापरस्यां दिशि वर्तते द्वितीय उत्तरपूर्वस्यामत एतेषुयुगस्यादौ चन्द्रसूर्या समचतुरस्रसंस्थिता वर्तन्ते, यत्वत्र मण्डलकृतं वैषभ्यं यथा सूर्यौ सर्वाभ्यन्तरमण्डले वर्तेते चन्द्रमसौ सर्वबाह्ये इति तदल्पमितिकृत्वा न देववक्ष्यते, तदें यतः सकलकालविशेषाणां सुषमासुषमादिरूपाणामादिभूतस्य युगस्यादौ समचतुरस्रसंस्थिताः सूर्यचन्द्रमसो भवन्तिततस्तेषां संस्थिति समचतुरस्रसंस्थानेनोपवर्णिता, अन्यथा वा यथासम्प्रदाय समचतुरनसंस्थिति परिभावनीयेति, 'नोचेवणंइयरेहिति नोचेव-नैव इतरैः-शेषैर्नयैश्चन्द्रसूर्यसंस्थितिआतव्या, तेषां मिथ्यारूपत्वात्, तदेवमुक्ता चन्द्रसूर्यसंस्थिति । सम्प्रति तापक्षेत्रसंस्थितिमभिधातुकामः प्रथमतस्तद्विषयंप्रश्नसूत्रमाह-'ता कहते’इत्यादि, ता इति पूर्ववत् कथं भगवन् ! त्वया तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् ?, एवमुक्ते भगवान् एतद्विषये यावत्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति-'तत्थे' त्यादि, तत्र-तस्यां तापक्षेत्रसंस्थितौ विषयो खल्चिमाः षोडश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-तत्र-तेषांषोडशानां परतीर्थिकानांमद्ये एके एवमाहुः- गेहसंठिय'त्ति गेहस्येव-वास्तुविद्याप्रसिद्धगृहस्येव संस्थितं-संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रैवोपसंहारमाह- ‘एगे एव० एवं जाव वालग्गपोत्तियासंठिया तावखित्तसंठिई प०'इति, एवंअनन्तरोक्तेन प्रकारेण-चन्द्रसूर्यसंस्थितिगतेनप्रकारेणेत्यर्थः, गृहसंस्थितायाऊर्ध्वतावद्द्वक्तव्यं Page #80 -------------------------------------------------------------------------- ________________ प्राभृतं ४, प्राभृतप्राभृतं ৩9 यावद्वालाग्रपोत्तिकासंस्थिताप्रज्ञप्ता इति, तच्चैवम्-“एगे पुणएवमाहंसुगेहावणसंठिया तावखेत्तसंठिई प० एगे एव०२, एगेपुण एवमाहंसु पासायसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु गोपुरसंठिया तावखित्तसंठिई प०, एगे एवमाहंसु ४। एगे पुण एवमाहंसु पिच्छाघरसंठिया तावखित्तसंठिई पन्नत्ता, एगेएवमाहंसु ५, एगे पुण एवमाहंसुवलभीसंठिया तावखित्तसंठिईपन्नत्ता, एगे एवमाहंसु ६, एगे पुणएवमाहंसुहम्मियतलसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु७, एगे पुण एवमाहंसुवालग्गपोत्तियासंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु ८ । अत्र सर्वेष्वपि पदेषु विग्रहभावना प्रागिव कर्तव्या, ‘एगे पुण'इत्यादि एके पुनरेवमाहुः ‘जस्संठिय'त्ति यत् संस्थितं-संस्थानं यस्य स यत्संस्थितो जम्बूद्वीपोद्वीपस्तत्संस्थिता-तदेव-जम्बूद्वीपगतंसंस्थितं-संस्थानंयस्याः सा तथा तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रोपसंहारः “एगेएव०'९, एके पुनरेवमाहुः-यत्संस्थितंभारतं वर्षं तत्संस्थितातापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्र विग्रहभावना प्रागिव वेदितव्या, अत्रोपसंहारः ‘एगे एवमाहंसु' १०, एवंउक्तेन प्रकारेण उद्यानसंस्थिता तापक्षेत्रसंस्थितिरपरेषामभिप्रायेण वक्तव्या, साचैवम्-‘एगे पुण एव० उज्जाणसंठिया तावखित्तसंठिईप० एगे एव०अत्र उद्यानस्येव संस्थितं-संस्थानं यस्याः सातथेति विग्रहः ११, निजाणसंठिय'ति निर्याणं-पुरस्य निर्गमनमार्ग तस्येवसंस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेण वक्तव्या, सा चैवम्-‘एगे पुण एवमाहसु, निजाणसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १२।। ___“एगतोनिसहसंठिय'त्ति एकतो-रथस्य एकस्मिन् पार्वे यो नितरां सहते स्कन्ध पृष्ठे वा समारोपितंभारमिति निषधो-बलीवईस्तस्येव संस्थितं-संस्थानं यस्याःसा एकतोनिषधसंस्थिता अपरेषामभिप्रायेण वक्तव्या, साचैवम्-‘एगे पुणएवमाहंसु, एगतोनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १३, 'दुहतोनिसहसंठिय'त्ति अपरेषामभिप्रायेणोभयतोनिषधसंस्थिता वक्तव्या, उभयतो-रथस्योभयोओः पार्श्वयो? निषधौ-बलीवौ तयोरिव संस्थितं-संस्थानं यस्याः सा तथा, सा चैवं वक्तव्या-'एगे पुण एवमाहंसु दुहओनिसहसंठिया तावखित्तसंठिई पन्नत्ता, एगे एवमाहंसु' १४ 'सेयणदगसंठिय'त्ति श्येनकस्येव संस्थितं-संस्थानं यस्याः सा तथा अपरेषामभिप्रायेणाभिधातव्या, सा चैवम्-‘एगे पुण एवमाहंसु सेयाणसंठिया तावखित्तसंठिई पन्नत्ता एगे एवमाहंसु'१५, ‘एगे पुण'इत्यादि, एके पुनरेवमाहुः, सेचनकपृष्ठस्येव-श्येनपृष्ठस्येव संस्थितं-संस्थानं यस्याः सा तथा तापक्षेत्रसंस्थिति प्रज्ञप्ता, अत्रोपसंहारमाह-'एगे एव १६। तदेवमुक्ताः षोडशापि प्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपा अत एता व्युदस्य भगवान् स्वमतं भिन्मुपदर्शयति- 'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाः केवलज्ञानेन यथावस्थितं वस्तूपलभ्य एवं-वक्ष्यमाणप्रकारेण वदामः,-'उद्धीमुखे’ त्यादि, ऊर्ध्वमुखकलम्बुकपुष्प-संस्थिता-ऊर्ध्वमुस्य कलम्बुकापुष्पस्येव-नालिकापुष्पस्येव संस्थितं-संस्थानं यस्याः सा तथा, तापक्षेत्रसंस्थिति प्रज्ञप्ता, मया शेपैश्च तीर्थकृद्भिः, सा कथम्भूतेत्यत आह-अन्तः-मेरुदिशि संकुचा-संकुचिता बहि:- लवणदिशि विस्तृता, तथा अन्तर्मेरुदिशि वृत्ता-वृत्तार्द्धवलयाकारा सर्वतोवृत्तमेरुगतान् त्रीन् द्वौ वा दशभागानभिव्याप्य तस्या व्यवस्थितत्वात्, बहिर्लवणदिशि पृथुला मुत्कलभावेन विस्तारमुपगता, एतदेव संस्थानकथनेन स्पष्ट Page #81 -------------------------------------------------------------------------- ________________ ७८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४/-/३५ ___ 'अंतो अंकमुहसंठियाबाहिं सत्थिमुहसंठिय'त्तिअन्तर्मेदिशिअङ्क:-पद्मासनोपविष्टस्योत्सङ्गरूप आसनबन्धः तस्य मुखं-अग्रभागोऽर्द्धवलयाकारस्तस्येव संस्थितं-संस्थानं यस्याः सा तथा वहिलवणदिशि स्वस्तिकमुखसंस्थिता-स्वस्तिकः-सुप्रतीतः तस्य मुखं-अग्रभागः तस्येवातिविस्तीर्णतया सूर्यभेदेन द्विधाव्यवस्थितायाः प्रत्येकमेकैकभावेन ये द्वे बाहे ते आयामेनजम्बूद्वीपगतमायाममाश्रित्यावस्थितेभवतः, साचैकैका आयामतः किंप्रमाणा इत्याह-पञ्चचत्वारिंशत् २ योजनसहस्राणि तस्यास्तापक्षेत्रसंस्थितेरेकैकस्या द्वे च बाहे अनवस्थिते भवतः, तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या च, तत्र या मेरुसमीपे विष्कम्भमधिकृत्य वाहा सा सर्वाभ्यन्तरा, या तुलवणदिशि जम्बूद्वीपपर्यन्तेविष्कम्भमधिकृत्य बाहासा सर्वबाह्या, आयामश्च दक्षिणोत्तरायततया प्रतिपत्तव्यो विष्कम्भः पूर्वापरायततया, एवमुक्ते सति भगवान् गौतमः स्वशिष्याणां स्पष्टावबोधनार्थं भूयः पृच्छति- 'तत्थे' त्यादि, तत्र-तस्यामेवंविधायामनन्तरोदितायां वस्तुव्यवस्थायां को हेतुः ?-का उपपत्तिरिति भगवान् वदेत् ?, एवमुक्ते भगवानाह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण भावनीयं, ‘ता जया ण'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा 'उद्धमुहकलंबुयापुप्फे त्यादि, प्राग्वत् व्याख्येयं यावत्सर्वाभ्यन्तराबाहा सर्वबाह्याच बाहा, 'तीसे न'मित्यादि, तस्यास्तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरा बाहा मेरुपर्वतान्ते-मेरुपर्वत- समीपे, सा च परिक्षेपेण-मन्दरपरिक्षेपगतया नव योजनसहस्राणि चत्वारियोजनशतानि षडशीत्यधिकानि नव च दशभागा योजनस्य ९४८६ आख्याता मया इति वदेत्, एवमुक्ते भगवान् गौतमः प्रश्नयति ___'ता से ण'मित्यादि, ता इति प्राग्वत, स तापक्षेत्रसंस्थितपरिक्षेपविशेषो-मंदरपरिरयपरिक्षेपणविशेषः कुतः-कस्मात्कारणादेवंप्रमाण आख्यातो नोनोऽधिको वेति वदेत्, भगवानाह'ताजेण'मित्यादि, ता इतिपूर्ववत्, यो णमिति वाक्यालङ्कारे मन्दरस्य-मेरोः पर्वतस्य परिक्षेपः-परिरयगणितप्रसिद्धस्तं मण्डले वर्तमानः सूर्यो जम्बूद्वीपगतस्य चक्रवालस्य यत्र तत्र प्रदेशे तत्तचक्रवालक्षेत्रप्रमाणानुसारेण त्रीन दशभागान् प्रकाशयति, एतच्च प्रागेवोक्तं, सम्प्रति च मन्दरसमीपे तापक्षेत्रे चिन्ता क्रियमाणा वर्तते ततो मन्दरपरिरयः सुखावबोधार्थं प्रथमतस्त्रभिर्गुण्यते गुणयित्वा च दशभिर्विभज्यत इति, दशभिश्च भागे ह्रियमाणे यथोक्तं मन्दरसमीपे तापक्षेत्रपरिमाणमागच्छति, तथाहि-मन्दरपर्वतस्य विष्कम्भो दश सहस्राणि तेषां वर्गो दश कोट्यः तासांदशभिर्गुणने कोटिशतं अस्य वर्गमूलानयेन लब्धानि एकत्रिशत्सहस्राणि षट् शतानि किञ्चिन्यूनत्रयोविंशत्यधिकानि परं व्यवहारतः परिपूर्णानि विवक्ष्यन्ते एष राशिस्त्रभिर्गुण्यते, जातानि चतुर्नवति सहस्राणि अष्टौ शतानि एकोनसप्तत्यधिकानि एतेषां दशभिर्भागहारे लब्धानि नवयोजनसहस्राणि चत्वारिशतानिषडशीत्यधिकानि नवच दशभागा योजनस्य, तत एष एतावान्-अनन्तरोदितप्रमाणः परिक्षेपविशेषो-मन्दरपरिरयपरिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत् स्वशिष्येभ्यः, अयं चार्थोऽन्यत्राप्युक्तः॥१॥ “मन्दरपरिरयरासीतिगुण दसाइयंमिजं लद्धं । तं होइ तावखेत्तं अमितरमंडले रविणो ॥" तदेवं सर्वाभ्यन्तरेमण्डले वर्तमाने सूर्येमन्दरसमीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरवाहाया Page #82 -------------------------------------------------------------------------- ________________ प्राभृतं ४, प्राभृतप्राभृतं - ७९ विष्कम्भपरिमाणमुक्तं, इदानीं लवणसमुद्रदिशि जम्बूद्वीपपर्यन्ते या सर्वबाह्या वाहा तस्या विष्कम्भपरिमाणमाह- 'तीसे ण' मित्यादि, तस्याः -तापक्षेत्रसंस्थितेः लवणसमुद्रान्ते - लवण - समुद्रसमीपे सर्वबाह्या वाहा सा परिक्षेपेण- जम्बूद्वीपपरिरयपरिक्षेपेण चतुर्नवतियोजनसहस्राणि अष्टौ च अष्टषष्टयधिकानि योजनशतानि चतुरश्च दशभागान् योजनस्य यावदाख्याता इति वदेत्, अत्रैव स्पष्टावबोधाधानाय प्रश्नं करोति- 'ता से न' मित्यादि, ता इति पूर्ववत्, स एतावान् परिक्षेपविशेषस्तापक्षेत्रसंस्थितेः कुतः ? कस्मात् कारणादाख्यातो नोनोऽधिको वेति वदेत्, भगवानाह - 'ता जेण 'मित्यादि, ता इति पूर्ववत् यो जम्बूद्वीपस्य परिक्षेपः- परिरयगणितप्रसिद्धस्तं परिक्षेपं त्रिभिर्गुणयित्वा चतनन्तरं च दशभिश्छित्वा - दशभिर्विभज्य अत्रार्थे कारणं प्रागुक्तमेवानुसरणीयं दशभिर्भागे हियमामे यथोक्तं जम्बूद्वीपपर्यन्ते तापक्षेत्रपरिमाणमाच्छति, तथाहिजम्बूद्वीपस्य परिक्षेपस्त्रणि लक्षाणि षोडश सहस्राणि द्वे शते सप्तविंशत्यधिके त्रीणि गव्यूतानि ३ अष्टाविंशं धनुः शतं त्रयोदश अङ्गुलानि एकमर्द्धाङ्गुलं, एतावता च योजनमेकं किल किञ्चिन्यूनमिति व्यवहारतः परिपूर्णं विवक्ष्यते, ततो द्वे शते अष्टाविंशत्यधिके वेदितव्ये एष त्रिभिर्गुण्यते जातानि नव लक्षाणि अष्टाचत्वारिंशत्सहस्राणि षट् शतानि चतुरशीत्यधिकानि एतेषां दशभिर्भागो हियते, लब्धं यथोक्तं जम्बूद्वीपपर्यन्ते सर्वबा- ह्याया बाहाया विष्कम्भपरिमाणं, ततः 'एस न' मित्यादि, एष एतावान् अनन्तरोदितप्रमाणः परिक्षेपविशेषो जम्बूद्वीपपरिरयः परिक्षेपविशेषस्तापक्षेत्रसंस्थितेराख्यात इति वदेत्, उक्तं चैतदन्यत्रापि 119 11 "जंबुद्दीवपरिरये तिगुणे दसभाइयंमि जं लद्धं । तं होइ तावखित्तं अभितरमंडले रविणो ॥ " तदेवं जम्बूद्वीपे तापक्षेत्रसंस्थितेः सर्वाभ्यन्तरायाः सर्वबाह्यायाश्च बाहाया विष्कम्भपरिमाणमुक्तं । सम्प्रति सामस्त्येनायामतस्तापक्षेत्रपरिमाणं जिज्ञासुस्तद्विषयं प्रश्नमाह 'ता से णं० ता इति पूर्ववत्, तापक्षेत्रं आयामतः सामस्त्येन दक्षिणोत्तरायततया कियत्-किंप्रमाणमाख्यातमिति वदेत् ?, भगवानाह - 'ता अड्डत्तर' मित्यादि ता इति पूर्ववत् अष्टसप्तति योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशानि - त्र्यस्त्रिंशदधिकानि योजनत्रिभागं च यावत् आयामेन दक्षिणोत्तरायततया आख्यातमिति वदेत्, तथाहि - सर्वाभ्यन्तरे मण्डले वर्त्तमानस्य सूर्यस्य तापक्षेत्रं दक्षिणोत्तरायततया मेरोरारभ्य तावद्वर्द्धते यावल्लवणसमुद्रस्य षष्ठो भागः, उक्तं च 119 11 " मेरुस्स मज्झभागाजाव य लवणस्स रुंदछब्भागा । तावायामो एसो सगडुद्धीसंठिओ नियमा ॥” अत्र 'सो' इत्यादि, एष तापो नियमात् खशकटोद्धिसंस्थितः, शेषं सुगमं, तत्र मेरोरारभ्य जम्बूद्वीपपर्यन्तं यावत्पञ्चचत्वारिंशद्योजनसहस्राणि लवणस्य विस्तारो द्वे योजनलक्षे तयोः षष्ठो भास्त्रयस्त्रिंशद्योजनसहस्राणि त्रीणि योजनशतानि त्रयस्त्रिंशदधिकानि योजनस्य च त्रिभागः, तत उभयमीलने यथोक्तमायामप्रमाणं भवति, इह सर्वाभ्यन्तरे मण्डले वर्तमानस्य सूर्यस्य लेश्या अभ्यन्तरंप्रविशन्ती मेरुणा प्रतिस्खल्यते, यदि पुनर्न प्रतिस्खल्यते ततो मेरोः सर्वमध्यभागगतं प्रदेशमवधीकृत्यायामतो जम्बूद्वीपस्य पञ्चाशतं Page #83 -------------------------------------------------------------------------- ________________ ८० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४/-३५ योजनसहनाणि प्रकाशयेत्, अत एवेत्थं जम्बूद्वीपस्य पञ्चाशतं योजनसहस्राणि प्रकाश्यानि सम्भाव्य सर्वाभ्यन्तरेऽपि मण्डले वर्तमानेसूये तापक्षेत्रस्यायामप्रमाणज्योतिष्करण्डकमूलटीकायां श्रीपादलिप्तसूरिभिस्त्रयशीतिर्योजनसहस्राणि त्रीणि शतानि त्र्यस्त्रिंशदधिकानि योजनस्य च त्रिभागइत्युक्तं, युक्तं चैतत्सम्भावनया तापक्षेत्रायामपरिणामं, अन्यथाजम्बूद्वीपमध्ये तापक्षेत्रस्य पञ्चत्वारिंशत्सहनमात्रपरिमाणाभ्युपगमे यथा सूर्योबहिर्निष्कामति तथा तत्प्रतिबद्धतापक्षेत्रमपि, ततोयदा सूर्य सर्ववाह्यं मण्डलमुपसंक्रम्य चारंचरति तदा सर्वथा मन्दरसमीपे प्रकाशो न प्राप्नोति, थ च तदापि तत्रम दरपरिरयपरिक्षेपेण विशेषपरिमाणमग्रे वक्ष्यते, तस्मात्पादलिप्तसूरिव्याख्यानमप्यभ्युपगन्तव्यमिति। तदेवं सर्वाभ्यन्तरमण्डलमधिकृत्य तापक्षेत्रसंस्थितिरुक्ता, सम्प्रति तदेव सर्वाभ्यन्तरमण्डलमधिकृत्यान्धकारसंस्थितिं प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह- तया ण'मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारकाले 'किंसंठिय'त्ति किं संस्थितं-संस्थानं यस्याः यदिवा कस्येव संस्थितं-संस्थानं यस्याः सा किंसंस्थिता अन्धकारसंस्थितिराख्याता इति वदेत् ?, भगवानाह'ता'इत्यादि, ता इति पूर्ववत् ऊर्धीमुखकृतकलम्बुकापुष्पसंस्थिता अन्धकारसंस्थितिराख्याता इति वदेत्, सा च अन्तः-मेरुदिशि विष्कम्भमधिकृत्य संकुचा--संकुचिता, बहि०-लवणदिशि विस्तृता, तथा अन्तः-मेरुदिशि वृत्ता-वृत्तार्द्धवलयाकारा, सर्वतो वृत्तमेरुगतौ द्वौ दशभागौ व्याप्य तस्या व्यवस्थितत्वात्, बहि-लवणदिशि पृथुला–विस्तीर्णा, एतदेव संस्थानकथनेन स्पष्टयति-'अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिया' अनयोश्च पदयोव्यार्खयानं प्रागिव वेदितव्यं, ‘उभओ पासे न'मित्यादि, तस्याः-अन्धकारसंस्थितेस्तापक्षेत्रसंस्थितिद्वैविध्यवशाद् द्विधा व्यवस्थिताया मेरुपर्वतस्योभयपाइँन-उभयोः पार्श्वयोः प्रत्येकमेकैकभावेन येजम्बूद्वीपगते वाहेते आयामेन-आयामप्रमाणमधिकृत्यावस्थितभवतस्तद्यथा-पञ्चचत्वारिंशद्योजनसहस्राणि द्वे च बाहे विष्कम्भमधिकृत्यैकैकस्या अन्धकारसंस्थितेर्भवतस्तद्यथा-सर्वाभ्यन्तरा सर्वबाह्या च, एतयोश्च व्याख्यानं प्रागिव द्रष्टव्यं, तत्र सर्वाभ्यन्तराया वाहाया विष्कम्भमधिकृत्य प्रमाणमविधित्सुराह-“तीसेण मित्यादि, तस्या-अन्धकारसंस्थितेः सर्वाभ्यन्तरा याबाहा मन्दरपर्वतान्तेमन्दरपर्वतसमीपे सा च षट् योजनसहस्राणि त्रीणि शतानि चतुर्विशानि-चतुर्विशत्यधिकानि षट्वादशभागान् योजनस्य यावत्परिक्षेपेण- परिरयपरिक्षेपणेनाख्याता इति वदेत्, अमुमेवार्थ स्पष्टाववोधनार्थं पृच्छति-‘ता सेण'मित्यादि, ता इति प्राग्वत्, तस्याः-अन्धकारसंस्थितेः सःयथोक्तप्रमाणपरिक्षेपविशेषो मन्दरपरिरयपरिक्षेपविशेषः कुतः?-कस्मात्कारणात् आख्यातो नोनोऽधिको वेति भगवान् वदेत् ?, एवं प्रश्ने कृते भगवानाह ___'ताजेण'मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे मन्दरस्य पर्वतस्य परिक्षेपः प्रागुक्तप्रमाणःतंपरिक्षेपं द्वाभ्यांगुणयित्वा, कस्माद्वाभ्यांगुणनमितिचेत्, उच्यते, इह सर्वाभ्यन्तरे मण्डले चरं चरतोः सूर्ययोरेकस्यापि सूर्यस्य जम्बूद्वीपगतस्य चक्रवालस्य यत्र तत्र वा प्रदेशे यत्तच्चक्रवालक्षेत्रानुसारेण दशभागास्त्रयः प्रकाश्या भवन्ति अपरस्यापि सूर्यस्य त्रयः प्रकाश्या दशभागास्तत उभयमीलने षट्दशभागा भवन्ति, तेषां च त्रयाणां २ दशभागानामपान्तराले द्वौ २ दशभागौ रजनी ततो द्वाभ्यांगुणनं, तोच द्वौ दशभागाविति दशभिर्भागहरणं, सेसंतं चेव'त्ति Page #84 -------------------------------------------------------------------------- ________________ प्राभृतं ४, प्राभृतप्राभूतं शेषं तदेव प्रागुक्तं वक्तव्यं, तच्चेदम्- 'दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिकखेवविसेसे आहियत्ति वइज्जा' अस्यायमर्थ - दशभिश्छित्वा - दशभिर्विभज्य दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्मन्दरपरिरयपरिक्षेपपरिमाणमागच्छति, तथाहि मेरुपर्वतपरिरयपरिमाणमेकत्रिंशद्योजनसहस्राणि षट् शतानि त्रयोविंशत्यधिकानि एतद् द्वाभ्यां गुण्यते, जातानि त्रिषष्टि सहस्राणि द्वे शते षटचत्वारिंशदधिके एतेषां दशभिर्भागे हृते लब्धानि षट् योजनसहस्राणि त्रीणि शतानि चतुर्विंशत्यधिकानि षट् च दशभागा योजनस्यतत एष एतावनन्तरोदितप्रमाणोऽन्धकारसंस्थितेः परिक्षेपविशेषो मन्दरपरिरयपरिक्षेपणविशेष आख्यात इति वदेत् । तदेवमुक्तमन्धकारसंस्थितेः सर्वाभ्यन्तराया वाहाया विष्कम्भपरिमाणम्, अधुना सर्ववाह्याया बाहाया आह— ‘तीसे ण’मित्यादि, तस्याः - अन्दकारसंस्थितेः सर्वबाह्या बाहा लवणसमुद्रान्ते - लवण समुद्रसमीपे जम्बूद्वीपपर्यन्ते सा च परिक्षेपेण-जम्बूद्वीपपरिरयपरिक्षेपणेनाख्याता त्रिषष्टिर्योजन - सहस्राणि द्वे पञ्चचत्वारिंशे योजनशते षट् च दशभागान् योजनस्य यावत् । एतदेव स्पष्टं स्वशिष्यानवबोधयितुं भगवान् गौतमः पृच्छति । 'ता सेण' मित्यादि, ता इति प्राग्वत्, तस्याः - अन्धकारसंस्थितेः सः - तावान् परिक्षेपविशेषो जम्बूद्वीपपरिक्षेपणविशेषः कुतः ? - कस्मात्कारणात् आख्यातो नोनोऽधिको वेति वदेत् ?, भगवान् वर्द्धमानस्वामी आह–‘ताजेण' मित्यादि, ता इति पूर्ववत्, यो णमिति वाक्यालङ्कारे जम्बूद्वीपस्य परिक्षेपः प्रागुक्तप्रमाणः तं परिक्षेपं द्वाभ्यां गुणयित्वा दशमिश्छित्वा - दशभिर्विभज्य, अत्र कारणं प्रागेवोक्तं, दशभिर्भागे हियमाणे यथोक्तमन्धकारसंस्थितेर्जम्बूद्वीपपरिरयपरिक्षेपणभागच्छति, तथाहि -जम्बूद्वीपस्य परिक्षेपपरिमाणं त्रीणि लाणि षोडश सहसामि द्वे शते अष्टाविंशत्यधिके एतद् द्वाभ्यां गुण्यते, जातानि षट् लक्षाणि द्वात्रिंशत्सहस्राणि चत्वारि शतानि षटपञ्चाशदधिकानि तेषां दशभिर्भागे ह्वते लब्धानि त्रिषष्टिरोयनजसहस्राणि द्वे शते पञ्चचत्वारिंशदधिके षट् च दशभागा योजनस्य तत एष एतावान् अनन्तरोदितप्रमाणोऽ न्धकारसंस्थितेः परिक्षेपविशेषो जम्बूद्वीपपरिरयपरिक्षेपणविशेष आख्यात इति वदेत्, तदेवमुक्तं सर्वबाह्यया अपि बाहाया विष्कम्भपरिमाणं, सम्प्रति सामस्त्येनान्धकारसंस्थितेरायामप्रमाणमाह- 'तीसे ण' मित्यादि, इदं चायामप्रमाणं तापक्षेत्रसंस्थितिगतायामपरिमाणवत्परिभावनीयं समानभावनिकत्वात् । अत्रैव सर्वाभ्यन्तरे मण्डले वर्त्तमानयोः सूर्ययोर्दिवसरात्रिमुहूर्त्तप्रमाणमाह ८१ 'तयाण' मित्यादि सुगमं । तदेवं सर्वाभ्यन्तरे मण्डले तापक्षेत्रसंस्थितिं अन्धकारसंस्थितिं चाभिधाय सम्प्रति सर्वबाह्यमण्डले तामभिधित्सुराह - 'ता जया णमित्यादि, ता इति पूर्ववत्, यदा सूर्य सर्वबाह्यमण्डलमुपसङ्कम्य चारं चरति तदा किसंस्थिता तापक्षेत्रसंस्थितिराख्याता इति भगवान् वदेत् ?, भगवानाह - 'ताऊद्धमुहे 'त्यादि, ता इति पूर्ववत्, ऊर्ध्वमुखकलम्वुकापुष्पसंस्थिता तापक्षेत्रसंस्थितिराख्याता (इति) वदेत् स्वशिष्येभ्यः । एवमित्यादि, एवं पूर्वोक्तेन प्रकारेण यदभ्यन्तरमण्डले अभ्यन्तरमण्डलगते सूर्ये अन्धकारसंस्थितेः प्रमाणमुक्तं तद्वाह्यमण्डले - बाह्यमण्डलगते सूर्ये तापक्षेत्रसंस्थितेः परिमाणं भणितव्यं, यत्पुनस्तत्र - सर्वाभ्यन्तरे मण्डले वर्त्तमाने सूर्ये तापक्षेत्रसंस्थितेः प्रमाणं तद्बाह्यमण्डले वर्त्तमाने सूर्येऽन्धकारसंस्थितेः प्रमाणमभिधातव्यं, 12 6 Page #85 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ४/-/३५ तच्च तावत् 'तयाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई' त्यादि, तच्चैवं सूत्रतो भणनीयं‘अंतो संकुडा वाहिं वित्थडा अंतो वट्टा बाहिं पिहुला अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिया, उभयोपासेणं तीसे दुवे बाहाओ अवट्ठियाओ भवंति, पणयालीसं २ जोयणसहस्साई आयामेणं, दुवे य णं तीसे बाहाओ अणवट्ठिआओ भवंति, तंजहा - अब्भितरिया चेव बाहा सव्वबाहिरिया चेव बाहा, तीसे णं सव्वब्भंतरिया बाहा मंदरप- व्वयंतेणं छ जोयणसहस्साइं तिन्नि य चउवीसे जोयस छच्च दसभागा जोयमस्स परिक्खेवेणं आहि० तीसे णं परिक्खेवविसेसे कओ आहि० त जेणं मंदरस्स पव्वयस्स परिक्खेवे ते णं दोहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे, एस णं परिक्खेवविसेसे आहि०ता से णं तावक्खेत्ते केवइयं आयामेणं आहि० ता तेसीइ जोयणसहस्साई तिनि तेत्तदीसे जोयणसए जोयणतिभागं आहि० तया णं किंसंठिया अंधकारसंठिई आहिअत्ति वइज्जा ?, ता उड्डीमुहकलंबुयापुप्फसंठाणसंठिया आहियत्ति वएज्जा, अंतो संकुडा बाहिं वित्थडा अंतो वट्टा बाहिं पिहुला अंतो अंकमुहसंठिया बाहिं सत्थिमुहसंठिया उभओ पासेणं तीसे दुवे बाहाओ भवंति, पणयालीसं २ जोयणसहस्साई आयामेणं, दुवे य णं तीसे बाहाओ अणवट्ठियाओ भवंति, तंजहा - सव्वब्भंतरिया चेव बाहा सव्वबाहिरिया चैव बाहा, तीसे णं सव्वब्धंतरिया बाहा मंदरपव्वयंतेणं नव जोयणसहस्साई चत्तारिय छलसीए जोयणसए नव य दसभागे जोयणस्स परिक्खेवेणं आहियत्ति वएज्जा, ताजे णं मंदरस्स पव्वयस्स परिक्खेवे तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे, . एस णं परिक्खेववसेसे आहियत्ति वएज्जा, तीसे णं सव्वबाहिरिया बाहा लवणसमुद्दतेण चउनउई जोयणसहस्साइं अट्ठ य अट्ठट्ठे जोयणसे चत्तारि य दसभागे जोयणस्स परिक्खेवेणं आहिए इति वएज्जा, ता एस णं परिक्खेवविसेसे कओ आहिए इति वएज्जा ?, ता जे णं जंबुद्दीवस्स दीवस्स परिक्खेवे पन्नत्ते तं परिक्खेवं तिहिं गुणित्ता दसहिं छित्ता दसहिं भागे हीरमाणे एस णं परिक्खेवविसेसे आहिए इति वएज्जा, तीसे णं अंधकारे केवइए आयामेणं आहिए इति वइज्जा ?, ता तेसीइ जोयणसहस्साइं तिन्नि य तित्तीसे जोयणसए जोयणत्तिभागं च आहिए इति वएज्जा, तयाणं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवइ' इदं च सकलमपि प्रागुक्तसूत्रव्याख्यानुसारेण स्वयं परिभावनीयं, तापक्षेत्रसंस्थितौ चिन्त्यमानायां यन्मंदरपरिरयादि द्वाभ्यां गुण्यते अन्धकारचिन्तायां तु तत्रिभिस्तदनन्तरं चोभयत्रापि दशभिर्विभजनं तथा सर्व वाह्ये मण्डले सूर्यस्य चारं चरतो लवणसमुद्रमध्ये पञ्च योजनसहस्राणि तापक्षेत्रं तदनुरोधाद, अन्तकारश्चायामतो वर्द्धते ततस्त्रयशीतिर्योजनसहस्रामि इत्युक्तमिति । ८२ तदेवमुक्तं तापक्षेत्रसंस्थितिपरिमाणमन्धकारसंस्थितिपरिमामं च सम्प्रत्यूर्ध्वमधः पूर्वविभागेऽपरविभागे च यावप्रकाशयतः सूर्यौ तन्निरूपणार्थं सूत्रमाह- 'ता जंबुद्दीवेण' मित्यादि, ताइति पूर्ववत्, जंबूद्वीपे कियत्-कियत्प्रमाणं क्षेत्रं सूर्यावूर्ध्व तापयतः - प्रकाशयतः कियत्क्षेत्रमधः कियत्क्षेत्रं तिर्यक्, पूर्वभागे अपरभागे चेत्यर्थ, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, जम्बूद्वीपे द्वीपे सूर्यौ प्रत्येकं स्वविमानादूर्ध्वमेकं योजनशतं तापयतः-प्रकाशयतः अधस्तापयतोऽष्टादश योजनशतानि, एतच्चाधोलौकिकग्रामापेक्षया द्रष्टव्यं, तथाहि - अधोलौकिकग्रामाः समतलभूभागमवधीकृत्याधो योजनसहस्रेण व्यवस्थिता तत्रापि Page #86 -------------------------------------------------------------------------- ________________ प्राभृतं ४, प्राभृतप्राभृतं सूर्यप्रकाशः प्रसरति, ततः समतल भूभागस्याधो योजनसहनं तदूर्ध्वं चाष्टौ योजनशतानीत्युभयमीलनेऽष्टादश योजनशतानि तिर्यक् स्वविमानात् पूर्वभागेऽपरभागे च प्रत्येकं तापयतः सप्तचत्वारिंशद्योजनसहस्राणि द्वे योजनशते त्रिषष्टे-त्रिषष्ट्यधिके एकविंशतिं च षष्टिभागान् योजनस्य प्राभृतं -४ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्गसूत्रे चतुर्थप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । ८३ प्राभृतं - ५ वृ. तदेवमुक्तं चतुर्थं प्राभृतं, सम्प्रति पञ्चममारभ्यते - तस्य चायमर्थाधिकारः ‘कस्मिन् लेश्या प्रतिहते' ति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३६) ता कस्सि णं सूरियस्स लेस्सा पडिहताति वदेज्जा ?, तत्थ खलु इमओ वीसं पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु ता मंदरंसि णं पव्वतंसि सूर्यस्स लेस्सा पडिहता आहिताति वदेज्जा, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता भ्मेरुंसि णं पव्वतंसि सूरियस्स्स लेस्सा पडिहता आहितातिवदेज्जा, एगे एवमाहंसु २ । एवं एतेणं अभिलावेणं भाणियव्वं, ता मनोरमंसि णं पव्वयंसि, ता सुदंसणंसि णं पव्वयंसि, ता सयंपभंसिणं पव्वतंसि ता गिरिरायंसि णं पव्वतंसि ता रतणुच्चयंसि णं पव्वतंसि ता सिलुच्चयंसि णं पव्वयंसि ता लोअमज्झसि णं पव्वतंसि ता लोयणाभिंसि णं पव्वतंसि ता अच्छंसि णं पव्वतंसि ता सूरियावत्तंसि णं पव्वतंसि सूरियावरणंसि णं पव्वतंसि ता उत्तमंसि णं पव्वयंसि ता दिसादिस्सि णं पव्वतंसि ता अवतंसंसि णं पव्वतंसि ता धरणिखीलंसि णं पव्वयंसि ता धरणिसिंगंसि णं पव्वयंसि ता पव्वतिंदंसि णं पव्वतंसि णं पव्वतंसि ता पव्वयरायंसि णं पव्वयंसि सूरियस लेसा पडिहता आहिताति वदेज्जा, एगे एवमाहंसु । वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति जाव पव्वयराया वुच्चति, ता जेणं पुग्गला सूरियस्स लेसं फुसंति ते णं पुग्गला सूरियस्स लेसं पडिहणंति, अदिट्ठावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति, चरिमलेसंतरगतावि णं पोग्गला सूरियस्स लेस्सं पडिहणंति । वृ. 'ता कस्सि ण' मित्यादि, ता इति पूर्ववत्, अभ्यन्तरमण्डले सूर्यस्य लेश्या प्रसरतीति कस्मिन् स्थाने लेश्या प्रतिहता आख्याता इति वदेत् ?, अयमिह भावार्थ - इहावश्यमभ्यन्तरं प्रविशन्ती सूर्यस्य लेश्या कस्मिन् स्थाने प्रतिहतेत्यभ्युपगन्तव्यं, यतः सर्वाभ्यन्तरे सर्वबाह्ये च मण्डले जम्बूद्वीपगतं तापक्षेत्रमायामतः पञ्चचत्वारिंशद्योजनसहस्राप्रमाणमेवाख्यातमेतच्च सर्वाभ्यन्तरमण्डलगे सूर्ये लेश्याप्रतिहतिमन्तरेण नोपपद्यते, अन्यथा निष्क्रमति सूर्ये तव्प्रतिबद्धस्य तापक्षेत्रस्यापि निष्क्रमणभावात् सर्वबाह्ये मण्डले चारं चरति सूर्ये हीनमायामतो भवेत् न च मुक्ततोऽवसीय कापि लेश्या प्रतिघातमुपयाति ततस्तदवगमाय प्रश्न इति, एवं प्रश्ने कृते सति भगवानेतद्विषये यावत्यः प्रतिपत्तयस्तावतीरुपदर्शयति ‘तत्थे’त्यादि, तत्र–सूर्यलेश्याप्रतिहतिविषये खल्विमा विंशति प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा 'तत्र' तेषां विंशतेः परतीर्थिकानां मध्य एक एवमाहुः - मन्दरे पर्वते सूर्यस्य लेश्या प्रतिहता Page #87 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ५/-/३६ आख्याता इति वदेत्, वदेदिति तेषांमूलभूतं स्वशिष्यं प्रत्युपदेशः, अत्रैवोपसंहारः ‘एगेएवमाहंसु' १, एके पुनरेवमाहुः-मेरौ पर्वते सूर्यलेश्या प्रतिहता आख्याता इति वदेत्, एके एवमाहुः २, ‘एव'मित्यादि एवं-उक्तेन प्रकारेण-एतेन वक्ष्यमाणेन प्रतिपत्तिविशेषभूतेनालापकेन शेषप्रतिपत्तिजातं नेतव्यं, तानेव प्रतिपत्तिविशेषभूतानालापकान् दर्शयति- 'ता मनोरमंसिणं पव्वतंसी' त्यादि प्रत्यालापकं च पूर्वोक्तानि पदानि योजनीयानि, तत एवं सूत्रपाठः-‘एगे पुण एव०ता मणोरमंसि णं पव्वयंसि सूरियलेसा पडिहया आहियत्ति वइज्जा एगे एव०३, एगे पुण एवा० ता सुदंसणंसिणं पव्वयंसि सूरियलेसा पडिहया आहियत्ति वएज्जा, एगे एव०४, एगे पुण एव० ता सयंपहंसि णं पव्वयंसि सूरियलेसा पडिहया आहियत्ति वइजा एगे एव०५। एगे पुण एवमाहंसु ता गिरिरायसिणं पव्वयंसि सूरियलेसा पडिहया आहियत्ति वएजा, एगे एव० ६, एगे पुण एवमाहंसु ता रयणुच्चयंसिणं पव्वयंसि सूरियलेसा पडिहया आहियत्ति वइजा, एगे एव०७, एगे पुण एवमाहंसु ता सिलुच्चयंसिणं पव्वयंसि सूरियस्स लेसा पडिहया आहियत्त वएज्जा, एगे एव०८, एगे पुण एव०ता लोयममंसि णं पव्वयंसि सूरियस्स लेसा पडिहया आहियत्ति वएज्जा, एगे एव०९, एगे पुण एवमाहंसु ता लोगनाभिंसि णं पव्वयंसि सूरियस्स लेसा पडिहया आहि० एगे एव१० । एगे पुण एवमाहंसु ता अच्छंसि णं पव्वयंसि सूरियस्स लेसा पडिहया आहियत्ति वइज्जा एगे एव०११, एगे पुण एवमाहंसु ता सूरियावत्तंसि णं पव्वयंसि सूरियस्स लेसा पडिहया आहि एगे एव०१२, एगेपुण एवमाहंसु ता सूरियावरणंसि पव्वयंसि सूरियस्स लेसा पडिहया आहि० एगे एव०१३, एगे पुण एवमाहंसु ता उत्तमंसि णं पव्वयंसि सूरियस्स लेसा पडिहया आहि० एगे एव०१४, एगे पुण एव० ता दिसादिस्सि णं पव्वयंसि सूरियस्स लेसा पडिहया आहि० एगे एवमाहंसु१५, एगेपुणएवमाहंसुताअवतंसंसिणं पव्वयंसिसूरियस्स लेसापडिहया आहियत्तिवएज्जा एगे एवमाहंसु १६, एगे पुण एवमाहंसुता धरणिखीलंसिणं पव्वयंसि सूरियस्स लेसा पडिहया आहियत्तिवएज्जा एगे एवमाहंसु १७, एगेपुण एवमाहंसुताधरणिसिंगंसिणंपव्वयंसिसूरियस्स लेसा पडिहया आहियत्ति वएज्जा एगे एवमाहंसु १८, एगे पुण एवमाहंसुता पव्वइंदंसिणं पव्वयंसि सूरियस्स लेसा पडिहया आहियत्ति वएजा एगे एवमाहंसु १९, एगे पुण एवमाहंसु ता पव्वयरायंसिणं पव्वयंसि सूरियस्स लेसा पडिहया आहियत्ति वएजा एगे एवमाहंसु २०।। तदेवं परतीर्थिकप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति-'वयं पुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्योतिष एवं वदामः यदुत् 'ता' इति पूर्ववत् यस्मिन् पर्वतेऽभ्यन्तरं प्रसरन्ती सूर्यस्य लेश्याप्रतिघातमुपगच्छति समन्दरोऽप्युच्यते यावत्पर्वतराजोऽप्युच्यते, सर्वेषामप्येतेषां शब्दानामेकार्थिकत्वात्, तथा मन्दरो नाम देवस्तत्र पल्योपमस्थितिको महर्द्धिकः परिवसति तेन तद्योगान्मन्दर इत्यभिधीयते १, सकलतिर्यग्लोकमध्यभागस्य मर्यादाकारित्वान्मेरु २, मनांसि देवानामपि अतिसुरपतया रमयतीति मनोरमः ३, शोभनं जाम्वूनदमयतया वज्ररलवहुलतया चमनोनिवृतिकरं दर्शनं यस्यासौ सुदर्शनः,४, स्वयमादित्यादिनिरपेक्षा रत्नबहुलतयाप्रभा-प्रकाशो यस्य स स्वयंप्रभः ५। ____ तथा सर्वेषामपि गिरीणामुच्चैस्त्वेन तीर्थकरजन्माभिषेकाश्रयतया च राजा गिरिराजः ६, तथा रत्नानां नानाविधानामुत्-प्रावल्येन चयः-उपचयो यत्र स रत्नोच्चयः ७, तथा शिलानां Page #88 -------------------------------------------------------------------------- ________________ प्राभृतं ५, प्राभृतप्राभृतं - ८५ पाण्डुकम्बलशिलाप्रभृतीनामुत्-ऊर्ध्व शिरस उपरिचयः-सम्भवो यत्र स शिलोच्चयः ८, तथा लोकस्य-तिर्यग्लोकस्य समस्तस्यापि मध्ये वरत्तते इति लोकमध्यः ९, तथालोकस्य-तिर्यग्लोकस्य स्थालप्रख्यस्य नाभिरिव-स्थालमध्यगतसमुन्नतवृत्तचन्द्रक इव लोकनाभि १० । तथा अच्छ:-स्वच्छः सुनिर्मलजाम्बूनदरत्नबहुलत्वात् ११, तथा सूर्य उपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाश्च प्रदक्षिणमावर्तन्ते यस्य स सूर्यावत्तः १२, तथा सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाभिश्च समन्ततः परिभ्रमणशीलैराव्रियते स्म-वेष्टयते स्मेति सूर्यावरणः ‘कृद्धहुल मिति वचनात्कर्मण्यनषप्रत्ययः १३, तथा गिरीणामुत्तम इतिउत्तमः १४,दिशामादि-प्रभवोदिगादि, तथाहि-रुचकादिशां विदिशांच प्रभवो रुचकश्चाष्टप्रदेशात्मको मेरुमध्यवर्ती ततो मेरुरपिदिगादिरित्यच्यते १५, तथा गिरीणामवतंसक इवेत्यवतंसकः १६ । अमीषां च षोडशानां नाम्नां सङ्गाहिके इमे जम्बूद्वीपप्रज्ञप्तिप्रसिद्ध गाथे॥१॥ “मंदरमेरुमणोरम सुदंसण सयंपभे य गिरिराया। रयणोच्चए सिलोच्चय मज्झो लोगस्स नाभी य ।। ॥२॥ ____ अच्छे य सूरियावत्ते, सूरियावरणे इय। उत्तमे य दिसाई य, वडिंसे इय सोलसे॥ तथाधरण्याः-पृथिव्याः कीलक इवधरणिकीलकः, तथा धरण्याः श्रृङ्गमिवधरणिशृङ्गः, पर्वतानामिन्द्रः पर्वतेन्द्रः, पर्वतानां राजा पर्वतराजः, तदेवं सर्वेऽपिमन्दरादयः शब्दाः परमार्थत एकार्थिकास्ततोभिन्नाभिप्रायतया प्रवृत्ताः प्राक्तनाः प्रतिपत्तयः सर्वाअपिमिथ्यारूपाअवगन्तव्याः यापि च लेश्याप्रतिहति सा मन्दरेऽप्यस्ति अन्यत्रापि च, तथा चाह-- 'ताजेणं'इत्यादि, ता इति पूर्ववत्येणमिति वाक्यालङ्कारे पुद्गा मेरुतटभित्तिसंस्थिताः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः सूर्यस्य लेश्यांप्रतिघ्नन्ति, अभ्यन्तरंप्रविशन्त्याः सूर्यलेश्यायास्तैःप्रतिस्खलितत्वात्, येऽपि पुद्गला मेरुतटभित्तिसंस्थिता अपि दृश्यमानपुद्गलान्तर्गताः सूक्ष्मत्वान् चक्षुस्पर्शमुपयान्ति तेऽप्यदृष्टा अपि सूर्यलेश्यां प्रतिघ्नन्ति, तैरप्यभ्यन्तरंप्रविशन्त्याः सूर्यलेश्यायाः स्वशक्त्यनुरूपंप्रतिस्खल्यमानत्वात्, येऽपि मेरोरन्यत्रापि चरमलेश्यान्तरगताः-चरमलेश्या-विशेषसंस्पर्शिनः पुद्गलास्तेऽपि सूर्यलेश् प्रतिघ्नन्ति, तैरपि चरमलेश्यासंस्पर्शितया चरमलेश्यायाः प्रतिहन्यमानत्वात् ।। प्राभृतं-५ समाप्तम् (प्राभृतं-६) तदेवमुक्तं पञ्चमं प्राभृतं, सम्प्रति पष्ठमारभ्यते, तस्य चायमर्थाधिकारः-'कथमोजःसंस्थितिराख्याता'इति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (३७) ता कहं ते ओयसंठिती आहितातिवदेजा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ । तत्थेगे एवमाहंसु ता अणुसमयमेव सूरियस्स ओया अन्ना उप्पजे, अन्ना अवेति, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरियस्स ओया अन्ना उप्पजति अन्ना अवेति २। एतेणं अभिलावेणं नेतव्वा, ता अणुराइंदियमेव ता अणुपक्खमेव ता अणुमासमेव ता Page #89 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ६/-/३७ उडुमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवास सहस्तमेव ता अणुवाससयसहस्समेव ता अणुपुव्वमेव ता अणुपुव्वसमयमेव अणुपुव्वसहस्समेवता अणुपुव्वसतसहरसमेव ता अणुपवितोवममेव ता अणुपलितोवमसतमेव ता अणुपलितोवमसहस्समेव ता अणुपलितोवमसयसहस्समेव ता अणुसागरोवममेव, ता अणुसागरोवमसतमेव ता अणुसागरोवमसहरसमेव ता अणुसागरोवमसय सहरसमेव एगे एवमाहंसु ता अणुउस्सप्पिणिओसप्पिणिमेव सूरियस्स ओया अन्ना उप्पज्जति अन्ना अवेति, एगे एव० । ८६ वयं पुण एवं वदामो ता तीसं २ मुहुत्ते सूरियस्स ओया अवट्ठिता भवति, तेण परं सूरियस्स ओया अनवट्ठिता भवति, छम्मासे सूरिए ओयं निवुद्धेति छम्मासे सूरिए ओयं अभिवढेति, निक्खममाणे सूरिए देतं निवुड्ढेति पविसमाणे सूरिए देसं अभिवुड्ढेइ, तत्थ को हेतूति वदेज्जा ? ता अयन्नं जंबुद्दीवे २ सव्वदीवसमु० जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्धंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, से निक्खममणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राईदिएणं एगं भागं ओयाए दिसवसखत्तस्स निवुढित्ता रतनिक्खेत्तस्स अभिवड्ढित्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं सतेहिं छित्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवाल- समुहुत्ता राई भवति दोहिं एगठ्ठिभागमुहुत्तेहिं अहिया, से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भितरतच्चं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए अब्भितरतच्चं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भागे ओयाए दिवसखेत्तस्स निवुड्ढित्ता रयणिखित्तस्स अभिवड्ढेत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं सएहिं छेत्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयानंतराओ तदानंतरं मंडलातो मंडलं संकममाणे २ एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगेणं २ भागं ओयाए दिवसखेत्तस्स निवुड्ढेमाणे २ रयणिखेत्तस्स अभिवड्डेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए सव्वब्भंतरातो मंडलातो सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वब्भंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एगे तेसीतं भागसतं ओयाए दिवसखेत्तस्स निव्वुड्ढेत्ता रयमिखेत्तस्स अभिवुड्ढेत्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तताणं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राइदिएणं एगं भागं ओयाए रतनिक्खेत्तस्स निव्वुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं Page #90 -------------------------------------------------------------------------- ________________ ८७ प्राभृतं ६, प्राभृतप्राभृतं - तच्चं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरतितताणंदोहिंराइंदिएहिंदोभाए ओयाए रयणिखेत्तस्स निव्वुहेत्ता दिवसखेत्तस्सअभिवुड्ढेत्ता चारंचरति, मंडलं अट्ठारसहिंतीसेहिंछेत्ता, तयाणं अट्ठासमुहुत्ता राईभवति चाहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुते दिवसे भवति चउहिं एगहिभागमुहुत्तेहिं अधिए, एवं खलु एतेणुवाएणं पविसमाणे सूरिए तताणंतरातो तदानंतरं मंडलातो मंडलं संकममाणे २ एगमेगेणं राइंदिएणं एगमेगेणं भागं ओयाए रयणिखेत्तस्स निव्वुड्डेमाणे २ दिवसखेत्तस्स अभिवड्डेमाणे २ सव्वभंतरं मंडलं उवसंकमित्ता चारं चरति । ताजया णं सूरिए सव्वबाहिरातो मंडलातो सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तताणं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसएण एगं तेसीतं भागसतं ओयाए रयणिखित्तस्स निवुड्ढेत्ता दिवसखेत्तस्स अभिवड्वेत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं सएहिं छेत्ता, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राईभवति, एसणं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पज्जवसाणे, एसणं आदिच्चे संवच्छरे, एसणं आदिच्चस्स संवच्छरस्स पजवसाणे॥ वृ. ‘ता कहं ते ओयसंठिई' इत्यादि, ता इति पूर्ववत्, कथं?-केन प्रकारेण किं सर्वकालमेकरूपावस्थायितया उतान्यथा ओजसः-प्रकाशस्य संस्थिति-अवस्थानमाख्याता इति वदेत, एवमुक्ते भगवानेतद्विषये यावत्यः प्रतिपत्तयः सम्भवन्ति तावतीः कथयति ____ 'तत्थे' त्यादि, तत्र-ओजःसंस्थितौ विषये खल्विमाः पञ्चविंशति प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां पञ्चविंशतेः परतीथिकानां मध्ये एके वादिन एवमाहुः, 'ता'इतित पूर्ववत्, अनुसमयमेव-प्रतिक्षणमेव सूर्यस्य ओजोऽन्यदुत्पद्यते अन्यदपैति, किमुक्तंभवति?-प्रतिक्षणं सूर्यस्य ओजः प्राक्तनभिन्नप्रमाणं विनश्यति, अन्य देव प्राक्तनाद्भिन्नप्रमाणमोज उत्पद्यते, सूत्रे च ओजःशब्दस्य स्त्रत्वेन निर्देशः प्राकृतत्वादार्षत्वाद्वा, अत्रैवोपसंहारः।। __“एगे एवमाहंसु' १, एके पुनरेवमाहुः, 'ता'इति पूर्ववत्, अनुमुहूर्तमेव-प्रतिमुहूर्तमेव सूर्यस्य ओजोऽन्यदुत्पद्यते अन्यच्च प्राक्तन्मपति, अत्रैवोपसंहारः ‘एगे० एवमाहंसु' १, एके पुनरेवमाहुः, 'ता' इति पूर्ववत्, अनुमुहूर्तमेव-प्रतिमुहूर्तमेव सूर्यस्यओजोऽन्यदुत्पद्यते अन्यच्च प्राक्तनमपैति, अत्रैवोपसंहारः ‘एगे० एवमाहंसु २, “एव'मित्यादि, एवं-उक्तेन प्रकारेण एतेन वक्ष्यमाणेन प्रतिपत्तिविशेषभतेनालापकेन शेषं प्रतिपत्तिजातं नेतव्यं, तानेवाभिलापविशेषान् दर्शयति-'ताअणुराइंदियमेवे'त्यादि, सुगम, नवरं रात्रिन्दिवं रात्रिन्दिवमनु अनुरात्रिंदिवमित्येवं सर्वत्र विग्रहभावना करणीया, पाठः पुनरेवं सूत्रस्यवेदितव्यः- एगेएवमाहंसुताअणुराइंदियमेव सूरियस्स ओया अन्ना उप्पज्जइअन्नाअवेति, एगे० एवमाहंसु३, एगेपुणएवमाहंसुताअणुपक्खमेव सूरियस्सओया अन्ना उप्पज्जइ, अन्नाअवेइ, एगे० एवमाहंसु४, एगेपुण एवमाहंसुताअणुमासमेव सूरियस्स ओया अन्ना उप्पज्जति (अन्ना) अवेइ, एगे० एवमाहंसु ५।। एगे पुण एवमाहंसु ता अणुउउमेव सूरियस्स ओआ अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसुता अणुसंवच्छरमेव सूरियस्सओजा अन्ना उप्पाइअन्ना अवेइ, एगे एवमाहंसु ८, एगे पुण एवमाहंसु ता अणुजुगमेव सूरियस्स ओआ अन्ना उप्पज्जइ अन्ना अवेइ, एगे एवमाहंसु ९, Page #91 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ६/-/ ३७ एगे पुण एव०ता अणुवाससयमेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव १० । ताएगे पुण एवमाहंसु अणुवाससहस्समेव सूरियस्स ओआ अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०११, एगे पुण एवमाहंसु ता अणुवाससयसहरसमेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०१२, एगे पुण एवमाहंसु ता अमुपुव्वमेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०१३, एगे पुण एवमाहंसु ता अणुपुव्वसयमेव सूरियस्स ओया अन्ना उप्पज अन्ना अवेइ, एगे एव०१४, एगे पुण एव०ता अणुपुव्वसहस्समेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०१५ । एगे पुण एवमाहंसु ता अणुपुव्वसयसहस्समेव सूरियस्स ओया अन्ना उप्पन, अन्ना अवेइ, एगे ०१६, एगे पुण एवमाहंसु ता अणुपलि ओवममेव सूरियस या अन्ना उप्पज्जइ, अन्ना अवेइ, एगे ०१७, एगे पुण एवमाहंसु ता अणुपलिओवमसयमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे ०१८, एगे पुण एवमाहंसु ता अणुपलिओवमहस्समेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एग ०१९, एगे पुण एवमाहंसु ता अणुपलिओवमसयसहस्समेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे २० । ८८ पुण एवमाहंता अणुसागरोवममेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु २१, एगे पुण एवमाहंसु ता अणुसागरोवमसयमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना एगे एवमाहं २२, एगे पुण एवमाहंसु ता अणुसागरोवमसहरसमेव सूरियस्स ओया अन्नाउप्पज्जइ,अन्ना अवेइ, एगे एवमाहंसु २३, एगे पुण एवमाहंसुता अणुसागरोवमसयसहरसमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु २४, एगे पुण एवमाहंसु ता अणुउस्सप्पिणिओसाप्पिणिमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु २५ एताश्च प्रतिपत्तयः सर्वा अपि मिथ्यात्वरूपा यतोऽत एतासामपोहेन भगवान् स्वमतमुपदर्शयति-वयं पुनरेवं - व्यमाणप्रकारेण वदामः, तमेव प्रकारमाह- 'ता तीस ' मित्यादि, ता इति पूर्ववत्, जम्बूद्वीपे प्रतिवर्षं परिपूर्णतया त्रिंशतं त्रिंशतं मुहूर्त्तान् यावत् सूर्यस्य ओघः-प्रकाशोऽवस्थितं भवति, किमुक्तं भवति ?, सूर्यसंवत्सरपर्यन्ते यदा सूर्य सर्वाभ्यन्तरे मण्डले चारं चरति तदा सूर्यस्य जम्बूद्वीपगतमोजः परिपूर्णप्रमाणं त्रिंशतं मुहूर्त्तान् यावद् भवति 'तेण परं’ति ततः परं सर्वाभ्यन्तरान्मण्डलात्परमित्यर्थ, सूर्यस्यौजोऽनवस्थितं भवति, कस्मादनवस्थितं भवतीति चेत्, अत आह- 'छम्मासे' इत्यादि, यस्मात्कारणात्सर्वाभ्यन्तरामण्डलात्परतः प्रथमान् सूर्यसंवत्सरसत्कान् षण्मासान् यावत्सूर्यो जम्बूद्वीपगतमोजः - प्रकाशं प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशतसङ्ख्यभागसत्कस्य भागस्य हापनेन निर्वेष्टयतिहापयति, तदनन्तरं द्वितीयान् षण्मासान् सूर्यसंवत्सरसत्कान् यावत्सूर्य प्रत्यहोरात्रमेकैकत्रिंशदधिकाष्टादशशतसङ्ख्यसत्कभागवर्द्धनेनौजः - प्रकाशमभिवर्द्धयति, एतदेव व्यक्तं व्याचष्टे'निक्खममाणे’इत्यादि, सुगमम्, नवरं देशमिति - त्रिंशदधिकानामष्टादशशतसङ्ख्यानां भागानां सत्कं प्रत्यहोरात्रमेकैकं भागं, तेनोच्यते सर्वाभ्यन्तरे मण्डले परिपूर्णतया त्रिंशतं मूहूर्त्तान् यादवस्थितं सूर्यस्यैौजस्ततः परमनवस्थितमिति, एतदेव वैतत्येन विभावयिषुः प्रश्नसूत्रमुपन्यस्यन्नाह - 'तत्थे’त्यादि, तत्र - निष्क्रामन् सूर्यो देशं यथोक्तव्यं निर्वेष्टयति प्रविशन्नभिवर्द्धयतीत्येतत्समिन् विषये को हेतुः ? - का उपपत्तिरिति वदेत्, भगवानाह - 'ता अयन्न' मित्यादि, Page #92 -------------------------------------------------------------------------- ________________ प्राभृतं ६, प्राभृतप्राभृतं इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्ण पठनीयं व्याख्यानीयं च, ‘ता जया ण'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चार चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि, ततः सर्वाभ्यन्तरान्मण्डलादुक्तप्रकारेण निष्क्रामन् सूर्योनवंसंवत्सरमाददानोनवस्यसंवत्सरस्य प्रथमेऽहोरात्रेऽभ्यन्नरानन्तरंद्वितीयमण्डलमुपसंक्रम्य चारं चरति । “ता जयाण मित्यादि, तत्र यदा सर्वाभ्यन्तरानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा एकेन रात्रिन्दिवेन सर्वाभ्यन्तरमण्डलगतेन प्रथमक्षणादूर्ध्व शनैः शनैः कलामात्रकलामात्र-हापनेनाहोरात्रपर्यन्तेएकंभागमोजसः-प्रकाशस्य दिवसक्षेत्रगतस्य निर्वेष्टय-हापयित्वा तमेव चैकं भागं रजनिक्षेत्रस्याभिवर्द्धयित्वा चारं चरति, कियप्रमाणं पुनर्भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयित्वा रजनिक्षेत्रस्य वर्द्धयित्वा ? ततआह-मण्डलमष्टादशभिस्त्रिंशैः-त्रिंशदधिकैःशतैश्छित्त्वा, किमुक्तंभवति? -द्वितीयं मण्डलमष्टादशभिस्त्रशदधिकैर्भागशतैर्विभज्य तत्सत्कमेकंभागमिति, कस्मात्पुनर्मण्डलस्याष्टादश शतानि त्रिंशदधिकानि भागानां परिकल्प्यन्ते?, उच्यते, इह एकैकं मण्डलं द्वाभ्यां सूर्याभ्यां एकेनाहोरात्रेण भ्रम्यापूर्यते, अहोरात्रश्च त्रिंशन्मुहूर्तप्रमाणः, प्रतिसूर्यं चाहोरात्रगणने परमार्थतो द्वावहोरात्रौ भवतः, द्वयोश्चाहोरात्रयोःषष्टिर्मुहून्ताः, ततो मण्डलं प्रथमतः षष्टयभागैर्विभज्यते, निष्क्रमन्तौ च सूर्यौप्रत्यहोरात्रं प्रत्येकं द्वौ द्वौ मुहूर्तेकषष्टिभागौ हापयतः प्रविशन्तौ चाभिवर्द्धयतः, यौ च द्वौ मुहूर्तेकषष्टिभागौ तौसमदितावेकः सार्द्धत्रिंशत्तमोभागः, ततः षष्टिरपि भागाःसार्द्धया त्रिंशता गुण्यन्ते, जातान्यष्टादशशतानि त्रिंशताऽधिकानिचभागानां, एवं निष्क्रमन्सूर्य प्रतिमण्डलं त्रिंशदधिकाष्टादशशतसङ्ख्यानां भागानां सत्कमेकैकं भागं दिवसक्षेत्रगतस्य प्रकाशस्य हापयन् रजनिक्षेत्रस्याभिवर्द्धयन् तावद्वक्तव्यः यावत्सर्वबाह्ये मण्डले त्र्यशीत्यधिकं भागशतं दिवसक्षेत्रगतस्य प्रकाशस्य हापयिता रजनिक्षेत्रस्यचाभिवर्द्धयिता भवति, त्र्यशीत्यधिकंच भागशतमष्टादशशतानां त्रिंशदधिकानां दशमो भागः। ततः ‘सर्वाभ्यन्तरान्मण्डलात् सर्वबाह्ये मण्डले जम्बूद्वीपचक्रवालदशभागस्त्रुटयति रजनिक्षेत्रस्याभिवर्द्धते' इति ययागभिहितं तदपि समीचीनं जातमिति, एवमभ्यन्तरं प्रविशन् प्रतिमण्डलमष्टादशशतभागानां त्रिंशदधिकानां सत्कमेकैकं भागमभिवर्द्धयन तावद्वक्तव्यो यावत्सर्वाभ्यन्तरेमण्डले त्र्यशीत्यधिकंभागशतंदिवसक्षेत्रगतस्य प्रकाशस्याभिवर्द्धयति रजनिक्षेत्रगतस्य च हापयति, त्र्यशीत्यधिकं च भागशतं जम्बूद्वीपचक्रवालस्य दशमो भागस्ततः सर्ववाह्यान्मण्डलात्सर्वाभ्यन्तरेमण्डले दिवसक्षेत्रगतस्य प्रकाशस्यैको दशमश्चक्रवालभागोऽभिवद्धते रजनिक्षेत्रगतस्य तु त्रुटयतीति ययागवादि तदविरोधीति, सूत्रं तु 'तया णं अट्ठारसमुहुत्ते दिवसे' इत्यादिकं सकलमपि प्राभृतपरिसमाप्तिं यावत्सुगम, नवरमेवमत्रोपसंहारः-यत् एवं सूर्यचारस्ततः प्रतिसूर्यसंवत्सरं सूर्यसंवत्सरपर्यन्ते सर्वाभ्यन्तरे मण्डले त्रिंशतं २ मुहूर्तान् यावत्परिपूर्णमवस्थितमोजस्ततः परमनवस्थितं, सर्वाभ्यन्तरेऽपिच मण्डले त्रिंशतं मुहूर्तान् यावत्परिपूर्णमवस्थितमोज उच्यते व्यवहारतो निश्चयतः पुनस्तत्रापि प्रथमक्षणादूर्ध्व शनैः शनैर्दीयमानमवसेयं, प्रथमक्षणादूर्ध्वंसूर्यस्य सर्वाभ्यन्तरानन्तरद्वितीयमण्डलाभिमुखं चारचरणादिति ॥ प्राभृतं-६ समाप्तम् Page #93 -------------------------------------------------------------------------- ________________ ९० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ७/-/ ३८ प्राभृतं -७ वृ. तदेवमुक्तं षष्ठं प्राभृतं, सम्प्रति सप्तमं आरभ्यते, तस्य चायमर्थाधिकारः 'कस्तव मतेन भगवन् ! सूर्यं वरयती' ति, तत एतद्विषयं प्रश्नसूत्रमाह मू. (३८) ता के ते सूरियं वरंति आहिताति वदेज्जा ?, तत्थ खलु इमाओ वीसं पडिवत्तीओ पन्नत्ताओ । तत्थेगे एवमाहंसु-ता मंदरे णं पव्वते सूरियं वरयति आहितेति वदेज्जा, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता मेरू णं पव्वते सूरियं वरति आहितेति वदेज्जा । एवं एएणं अभिलावेणं नेतव्वं जाव पव्वतराये णं पव्वते सूरियं वरयति आहितेति वदेज्जा, तं एगे एवमाहंसु । वयं पुण एवं वदामो-ता मंदरेवि पवुच्चति तहेव जाव पव्वतराएवु पवुच्चति, ता जेणं पोग्गला सूरियस्स लेसं फुसति ते पोग्गला सूरियं वरयंति, अदिट्ठावि णं पोग्गला सूरियं वरयंति, चरमलेसंतरगतावि णं पोग्गला सूरियं वरयति ॥ वृ. 'ता के ते' इत्यादि, ता इति पूर्ववत्, कस्तव मतेन भगवन् ! सूर्यं वरयति ?, वरयन् 'वर ईप्सायां ' आप्तुमिच्छन् स्वप्रकाशकत्वेन स्वीकुर्वन्, आख्यात इति वदेत्, एवमुक्ते भगवान् एतद्विषया यावत्यः परतीर्थिकानां प्रतिपत्तयः तावतीः कथयति - 'तत्थे' त्यादि, तत्र सूर्यं प्रति वरणविषये खल्विमा विंशति प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा - तत्र तेषां विंशतेः परतीर्थिकानां मध्ये एके प्रथमा एवमाहुः - मन्दरः पर्वतः सूर्यं वरयति, मन्दरः पर्वतो हि सूर्येण मण्डलपरिभ्रम्या सर्वतः प्रकाश्यते, ततः सूर्यं प्रकाशकत्वेन वरयतीत्युच्यते, अत्रोपसंहारः- एगे० ' १, एके पुनरेवमाहुः, मेरुपर्वतः सूर्यं वरयन्नाख्यात इति वदेत्, अत्राप्युपसंहारः 'एगे ०२ । 'एव' मित्यादि, एवं - उक्तेन प्रकारेण लेश्याप्रतिहतिविषयविप्रतिपत्तिवत् तावन्नेतव्यं यावत्पर्वतराजः पर्वतः सूर्यं वरयन् आख्यात इति वदेत्, एके एवमाहुरिति, किमुक्तं भति ? - यथा प्राक् लेश्याप्रतिहतिविषये विंशति प्रतिपत्तयो येन क्रमेणोक्तास्तेन क्रमेणात्रापि वक्तव्याः, सूत्रपाठोऽपि प्रथमप्रतिपत्तिगतपाठानुसारेणान्यूनातिरिक्तः स्वयं परिभावनीयो, ग्रन्थगौरवभयात्तु न लिख्यते, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः, संप्रति भगवान् स्वमतमुपदर्शयति 'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणप्रकारेण वदामः, तमेव प्रकारमाह-'ता मंदरेSवी त्यादि, ता इति पूर्ववत्, योऽसौ पर्वतः सूर्यं वरयन् आख्यातः स मन्दरोऽप्युच्यते मेरुरप्युच्यते यावत्पर्वतराजोऽप्युच्यते, एतच्च प्रागेव भावितं, ततो भिन्नभिन्नविषयतया प्रवृत्ताः प्राक्तन्यः प्रतिपत्तयः सर्वा अपि मिथ्यारूपा अवगन्तव्याः, अपि च- न केवलो मेरुरेव सूर्यं वरयति, किं त्वन्येऽपि पुद्गलाः, तथा चाह- 'ता जे ण', ता इति पूर्ववत् पुद्गला मेरुगता अमेरुगता वा सूर्यलेश्यां स्पृशन्ति ते पुद्गलाः स्वप्रकाशकत्वेन सूर्यं वरयन्ति, ईप्सितं हि सूर्येण प्रकाश्यते, ततो लेश्यापुद्गलैः सह सम्बन्धात्परंपरया ते - सूर्यं स्वं कुर्वन्तीत्युच्यते, ये च प्रकाश्यमानपुद्गलस्कन्धान्तर्गता मेरुगता अमेरुगता वा सूर्येण प्रकाशिता अपि सूक्ष्मत्वान्न चक्षुस्पर्शमुपगच्छन्ति तेऽपि प्रागुक्तयुक्त्या सूर्यं वरयन्ति येऽपिच चरमलेश्यान्तरगताः - स्वचरमलेश्याविशेषस्पर्शिनः पुद्गलास्ते ऽपि सूर्यं वरयन्ति तेषामपि सूर्येण प्रकाश्यमानत्वात् ॥ प्राभृतं -७ समाप्तम् Page #94 -------------------------------------------------------------------------- ________________ प्राभृतं ८, प्राभृतप्राभृतं ९१ प्राभृतं -८ वृ. तदेवमुक्तं सप्तमं प्राभृतं सम्प्रति अष्टममारभ्यते - तस्य चायमर्थाधिकारः - 'कथं त्वया भगवन्! उदयसंस्थितिराख्याता' इति, तत इत्थंभूतमेव प्रश्नसूत्रमाह मू. (३९) ता कहं ते उदयसंठिती आहितेति वदेज्जा ?, तत्थ खलु इमाओ तिन्नि पडिवत्तीओ प०। तत्थेगे एवमाहंसु, ता जया णं जंबुद्दीवे २ दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवति तता णं उत्तरड्डेवि अट्ठारसमुहुत्ते दिवसे भवति, जया णं उत्तरडे अट्ठारसमुहुत्ते दिवसे भवति तया णं दाहिणड्ढेऽवि अट्ठारसमुहुत्ते दिवसे भवति, त (ज) दाणं जंबुद्दीवे २ दाहिणड्डे सत्तरसमुहुत्ते दिवसे भवति तया णं उत्तरड्डेवि सत्तरसमुहुत्ते दिवसे भवति, तया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवति तदाणं दाहिणदेवि सत्तरसमुहुत्ते दिवसे भवति, एवं परिहावेतव्यं, सोलसमुहुत्ते दिवसे पन्नरसमुहुत्ते दिवसे चउदसमुहुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव णं जंबुद्दीवे २ दाहिणड्ढे बारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति, जता णं उत्तरद्धे बारसमुहुत्ते दिवसे भवति तता णं दाहिणद्धेवि वारसमुहुत्ते दिवसे भवति, तता णं दाहिणद्धे बारसमुहुत्ते दिवसे भवति तता णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं सता पन्नरसमुहुत्ते दिवसे भवति सदा पन्नरसमुहुत्ता राई भवति, अवट्ठिता णं तत्थ राइंदिया पन्नत्ता समणाउसो !, एगे एवमाहंसु । एगे पुण एवमाहंसुजता णं जंबुद्दीवे २ दाहिणद्धे अट्ठारसमुहुत्तानंतरे दिवसे भवति तया णं उत्तरद्धेवि अट्ठारसमुहुत्तानंतरे दिवसे भवति तया णं उत्तरद्धेवि अट्टारसमुहुत्तानंतरे दिवसे भवइ, जया णं उत्तरद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ तता णं दाहिणड्ढेवि अट्ठारसमुहुत्तानंतरे दिवसे भवइ एवं परिहावेतव्यं, सत्तरसमुहुत्ताणंतरे दिवसे भवति, सोलसमुहुत्तानंतरे०, पन्नरसमुहुत्तानंतरे दिवसे भवति, चोद्दसमुहुत्ताणंतरे०, तेरसमुहुत्तानंतरे०, जया णं जंबुद्दीवे २ दाहिणद्धे बारसमुहुत्तानंतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुहुत्तानंतरे दिवसे, जता णं उत्तरद्धे बारसमुहुत्तानंतरे दिवसे भवइ तया णं दाहिणद्धेवि बारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं नो सदा पन्नरसमुहुते दिवसे भवति नो सदा पन्नरसमुहुत् राई भवति, अनवट्टिता णं तत्थ राइंदिया णं समणाउसो !, एगे एवमाहंसु २ । एगे पुण एवमाहंसु, ता जया णं जंबुद्दीवे २ दाहणिड्ढे अट्ठारसमुहुत्ते दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरड्डे अट्ठारसमुहुत्ते दिवसे भवति तदा णं दाहिणढे बारसमुहुत्ता (राई भवइ, जया णं दाहिणड्ढे अट्टारसमुहुत्ता) नंतरे दिवसे भवति तदा णं उत्तरद्धे वारसमुहुत्ता राई भवइ, जता णं उत्तरद्धे अट्ठारसमुहुत्तानंतरे दिवसे भवति तदा णं दाहिणड्डे वारसमुहुत्ता राई भवति, एवं नेतव्वं सगलेहि य अनंतरेहि य एक्कके दो दो आलावका, सव्वहिं दुवालसमुहुत्ता राई भवति, जाव ता जता णं जंबुद्दीवे २ दाहिणद्धे वारसमुहुत्तानंतरे दिवसे भवति तदाणं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरद्धे बारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरद्धे दुवालसमुहुत्तानंतरे दिवसे भवति तदा णं दाहिणद्धे दुवालसमहुत्ता राई भवति, तता णं जंबुद्दीवे २ मन्दरस्स पव्वयस्स पुरत्थिमपञ्च्चत्थिमे णं णेवत्थि पन्नरसमुहुत्ते दिवसे भवति नेवत्थि पन्नरसमुहुत्ता राई भवति, वोच्छिन्ना णं तत्थ राइंदिया पं० समणाउसो ! एगे एवमाहंसु ३ । Page #95 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ वयं पुण एवं वदामो, ता जंबुद्दीवे २ सूरिया उदीणपाईणमुग्गच्छंति पाईणउदीणमागच्छन्ति पडीणउदीणमुग्गच्छंति उदीणपाईणमागच्छंति, ता जता णं जंबुद्दीवे २ दाहिणद्धे दिवसे भवति तदाणं उत्तरद्धे दिवसे भवति, जदा गंउ० तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच्चच्छिमे राई भवति, ता जया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमे णं दिवसे भवति तदा गं पच्चच्छिमेणवि दिवसे भवति, जया णं पञ्चत्थिमे णं दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणे णं राई भवति, ता जया णं दाहिणद्धेवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तया णं उत्तरद्धे उक्कोसए अठ्ठारसमुहुत्ते दिवसे भवति, जदा उत्तरद्धे० तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमे णं जहन्निया दुवालसमुहुत्ता राई भवति, ता जया णं जंबुद्दीवे २ मन्दरस्स पव्वतस्स पुरच्छिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तता णं पञ्च्चत्थिमेणवि उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जताणं पञ्चत्थिमे णं उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति तताणं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणे णं जहन्निया दुवालसमुहुत्ता राई भवति । ९२ एवं एएणं गमेणं नेतव्वं, अट्ठारसमुहुत्तानंतरे दिवसे सातिरेगदुवालसमुहुत्ता राई भवति, सत्तरसमुहुत्ते दिवसे तेरसमुहुत्ता राई, सत्तरसमुहुत्तानंतरे दिवसे भवति सातिरेगतेरसमुहुत्ता राई भवति, सोलसमुहुत्ते दिवसे भवति चोद्दसमुहुत्ता राई, भवति, सोलसमुहुत्ताणंतरे दिवसे भवति सातिरेगचोद्दसमुहुत्ता राई भवति, पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ते दिवसे पन्नरसमुहुत्ता राई, पन्नरसमुहुत्ताणंतरे दिवसे सातिरेगपन्नरसमुहुत्ता राई भवइ, चउद्दसमुहुत्ते दिवसे सोलसमुहुत्ता राई, चोद्दसमुहुत्तानंतरे दिवसे सातिरेगसोलसमुहुत्ता राई, तेरसमुहुत्ते दिवसे सत्तरसमुहुत्ता राई, तेरसमुहुत्तानंतरे दिवसे सातिरेगसत्तरसमुहुत्ता राई, जहन्नए दुवालसमुहुत्ते दिवसे भवति उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, एवं भणितव्वं । ता जया णं जंबुद्दीवे २ दाहिणद्धे वासाणं पढमे समए पडिवज्जति तता णं उत्तरद्धेवि वासाणं पढमे समए पडिवज्जति, जता णं उत्तरद्धे वासाणं पढमे समए पडिवज्जति तता णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमे णं अनंतरपुरक्खडकालसमयंसि वासाणं पढमे समए पडिवज्जइ, ता जया णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमे णं वासाणं पढमे समए पडिवजइ तता णं पञ्चत्थिमेणवि वासाणं पढमे समए पडिवज्जइ, जया णं पञ्च्चत्थिमे णं वासाणं पढमे समए पडिवज्जइ तता णं जंबुद्दीवे २ मंदरदाहिणे णं अनंतरपच्छाकयकालसमयंसि वासाणं पढमे समए पडिवन्ने भवति । जहा समओ एवं आवलिया आणापाणू थोवे लवे मुहुत्ते अहोरत्ते पक्खे मासे उऊ, एवं दस आलावगा जहा वासाणं एवं हेमंताणं गिम्हाणं च भाणितव्वा, ता जता णं जंबुद्दीवे २ दाहिणद्धे पढमे अयणे पडिवजति तदा णं उत्तरद्धेवि पढमे अयणे पडिवज्जइ, जता णं उत्तरद्धे पढमे अयणे पडिवजति तदा णं दाहिणद्धेवि पढमे अयणे पडिवज्जइ, जता णं उत्तरद्धे पढमे अयणे पडिव० तता णं जंबुद्दीवे २ मंदरस्स पव्वयसस पुरत्थिमपच्चत्थिमे णं अनंतरपुरक्खडकालसमयंसि पढमे अयणे पडि०ता जया णं जंबुद्दीवे मंदरस्स पव्वयस्स पुरत्थिमे णं पढमे अयणे पडि० तता णं पञ्च्चत्थिमेणवि पढमे अयणे पडि० जया णं पञ्च्चत्थिमे णं पढमे पडि० तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स उत्तरदाहिणे णं अनंतरपच्छाकडकालसमयंसि पढमे अयणे पडिवन्ने भवति, जहा अयणे तहा संवच्छरे जुग वाससते, एवं वाससहस्से वाससय- सहस्से पुव्वंगे पुव्वे एवं जाव Page #96 -------------------------------------------------------------------------- ________________ प्राभृतं ८, प्राभृतप्राभृतं __ ९३ सीसपहेलिया पलितोवमे सागरोवमे।ता जयाणं जंबुद्दीवे २ दाहिणड्डे उस्सप्पिणी पडि० तताणं उत्तरद्धेवि उस्सप्पिणी पडि० जताणं उत्तरद्धे उस्सप्पिणी पडिवजति तताणंजंबुद्दीवे २ मंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणं नेवत्थि ओसप्पिणी नेव अस्थि उस्सप्पिणी अवहितैणंतत्थ काले प० समणाउसो!, एवं उस्सप्पिणीवि। ताजया णं लवणे समुद्दे दाहिणद्धे दिवसे भवति तता णं लवणसमुद्दे उत्तरद्धे दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं लवणसमुद्दे पुरच्छिमपञ्चत्थिमे णं राई भवति, जहाजंबुद्दीवे २ तहेव जाव उस्सप्पिणी, तहा धायइसंडेणं दीवे सूरिया ओदीण तहेव, ता जता णं धायइसंडे दीवे दाहिणद्धे दिवसे भवति तता णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धे दिवसे भवति तता णं धायइसंडे दीवे मंदराणं पव्वताणं पुरथिमपञ्चस्थिमेणं राई भवति, एवं जंबुद्दीवे २ जहा तहेव जाव उस्सप्पिणी।। कालोएणंजहा लवणे समुद्दे तहेव, ता अब्भंतरपुक्खरद्धे णं सूरिया उदीणपाईणमुग्गच्छ तहेव ता जयाणं अब्भतरपुक्खरद्धे णं दाहिणद्धे दिवसे भवति तदा णं उत्तरद्धेवि दिवसे भवति, जता णं उत्तरद्धेवि तहेव जाव उसप्पिणी ओसप्पिणीओ॥ वृ.'ता कहते'इत्यादि, ताइतिपूर्ववत्, कथं? -केन प्रकारेण सूर्यस्य उदयसंस्थितिस्तेत्वया भगवन्नाख्याता इति वदेत्?, एवमुक्तेभगवानेतद्विषया यावत्यः प्रतिपत्तयः तावतीरुप-दर्शयति 'तत्थे'त्यादि, तत्र-तस्यामुदयसंस्थितौ विषये तिन प्रतिपत्तयःपरतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां त्रयाणांपरतीर्थिकानांमध्ये एके-प्रथमाः परतीर्थिका एवमाह:-'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे अस्मिन् जम्बूद्वीपे द्वीपे दक्षिणाः अष्टादश मुहूर्तो दिवसो भवति तदा उत्तरार्द्धऽपि अष्टादशमुहूर्तो दिवसः, तदेवं दक्षिणाद्धनियमनेनोत्तरार्द्धतियम उक्तः, सम्प्रतिउत्तरार्द्धनियमनेनदक्षिणार्द्धनियमनमाह-'ताजयाण मित्यादि, तत्र यदा उत्तरार्द्ध अष्टादशमुहूर्तो दिवसो भवति तदा दक्षिणार्द्धऽपि अष्टादशमुहूर्तो दिवसः, 'ताजया णमित्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणा॰सप्तदशमुहूर्तो दिवसोभवति तदा उत्तरार्द्धऽपि सप्तदशमुहूर्तो दिवसो भवति, यदा चोत्तरार्द्ध सप्तदशमुहूर्तो दिवसो भवति तदा दक्षिणा.ऽपि सप्तदशमुहूर्तो दिवसः, ‘एवं'इत्यादि, एवं-उक्तेनप्रकारेण एकैकमुहूर्तहान्यापरिहातव्यं, परिहानिमेव क्रमेण दर्शयति-प्रथमत उक्तप्रकारेण षोडशमुहूर्तो दिवसो वक्तव्यः, तदनन्तरं पञ्चदशमुहूर्तस्ततश्चतुर्दशमुहूर्तस्ततस्त्रयोदशमुहूत्तः, सूत्रपाठोऽपिप्रागुक्तसूत्रानुसारेण स्वयंपरिभावनीयः -सचैवम्-'जया णं जंवुद्दीवे दीवे दाहिणड्ढे सोलसमुहुत्ते दिवसे भवइ तयाणं उत्तरड्डेवि जवाणंउत्तरड्ढेसोलसमुहुत्ते, दिवसे भवइ तयाणं दाहिणड्डेविइत्यादि, द्वादशमुहूर्तदिवसप्रतिपादकं सूत्रं साक्षादाह-‘ता जया ण'मित्यादि, ता इति-तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्ध द्वादशमुहूर्तो दिवसो भवति तदा उत्तरार्द्धऽपि द्वादशमुहूर्तो दिवसो, यदा उत्तरार्द्ध द्वादशमुहूर्तो दिवसस्तदा दक्षिणाद्धेऽपि० तदा च अष्टादशमुहूर्तादिदिवसकाले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशि सदा-सर्वकालं पञ्चदशमुहूर्तो दिवसो भवति, सदैव च पञ्चदशमुहूर्ता रात्रि, कुत इत्याह-अवस्थितानि-सकलकालमेकप्रमाणानि, णमिति वाक्यालङ्कारे, तत्रमन्दरस्य पर्वतस्य पूर्वस्याम- परस्यां च दिशि रात्रिंदिवानि प्रज्ञप्तानि, हे श्रमण ! हे आयुष्मन् !, एतच्च Page #97 -------------------------------------------------------------------------- ________________ ९४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ प्रथमानां परतीर्थिकानां मूलभूतं स्वशिष्यं प्रत्यामन्त्रणवाक्यं, अत्रैवोपसंहारमाह _ “एगे एवमाहंसु' १, एके पुनरेवमाहुः-यदा जम्बूद्वीपे द्वीपे दक्षिणेऽस्मिन्नद्धेऽष्टादशमुहूर्तानन्तरः-अष्टा दशभ्यो मुहूर्तेभ्योऽनन्तरो-मनाक् हीनो हीनतरो वा यावत्सप्तदशभ्यो मुहूर्तेभ्यः किञ्चित्समधिकप्रमाणो दिवसो भवति तदा उत्तरार्द्धऽप्यष्टादशमुहूर्त्तानन्तरो दिवसो भवति, यदाचोत्तराद्धेऽष्टादशमुहूर्तानन्तरोदिवसोभवति तदा दक्षिणा.ऽपितथा यदाजम्बूद्वीपे द्वीपेदक्षिणार्द्ध सप्तदशमुहूर्तानन्तरो दिवसो भवति तदा उत्तरार्द्धऽपिसप्तदशमुहूर्तानन्तरोदिवसः, यदा उत्तरार्द्ध सप्तदशमुहूर्तानन्तरो दिवसस्तदा दक्षिणा.ऽपि ‘एव'मित्यादि, एवमुक्तेनप्रकारेण एकैकमुहूर्तहान्यापरिहातव्यं, परिहानिप्रकारमेवाह-सोलसे त्यादि, प्रथमतः षोडशमुहूर्तानन्तरो दिवसोवक्तव्यः, ततः पञ्चदशमुहूर्तानन्तरस्तदनन्तरंचतुर्दशमुहूर्तानन्तरः, ततःत्रयोदशमुहूर्तानन्तरः, एतेषां हि मतेन न कदाचनापि परिपूर्णमुहूर्तप्रमाणो दिवसो भवति, ततः सर्वत्रानन्तरशब्दप्रयोगः, द्वादशमुहूर्तानन्त-रसूत्रं तु साक्षाद्दर्शयति 'ताजयाण'मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपेदक्षिणार्द्ध द्वादशमुहूर्तानन्तरो दिवसस्तदा उत्तरार्द्धऽपि द्वादशमुहूर्तानन्तरो दिवसः, यदा चोत्तरार्द्ध द्वादशमुहूर्तानन्तरो दिवसस्तदा दक्षिणा:ऽपितदा चाष्टादशमुहूर्तानन्तादिदिवसकालेजम्बूद्वीपेमन्दरस्यपर्वतस्य पूर्वस्यामपरस्यां च दिशि नो-नैव सदा-सर्वकालं पञ्चदशमुहूर्तो दिवसो भवति नापिसदा पञ्चदश मुहूर्ता रात्रि, कुत इत्याह-'अनवट्ठियाण'मित्यादि, अनवस्थितानि-अनियतप्रमाणानि, खलु तत्र-मन्दरस्य पर्वतस्यपूर्वस्यामपरस्यांच दिशि रात्रिंदिवानि प्रज्ञप्तानि, हे श्रमण हेआयुष्मन्!,अत्रोपसंहारमाह “एगे एवमाहंसु २, एकेपुनरेवमाहुः–'ता' इति पूर्ववत्, जम्बूद्वीपे द्वीपे यदा दक्षिणा.ऽटादशमुहूर्तो दिवसो भवति तदा उत्तरार्द्ध द्वादशमुहूर्ता रात्रि, यदा चोत्तरार्द्धऽष्टादशमुहूर्तो दिवसो भवति तदा दक्षिणार्द्ध द्वादशमुहूर्त्ता रात्रि; तथा यदा दक्षिणाः अट्ठारसमुहुत्ताणंतरे'त्ति अष्टादशभ्यो मुहूर्तेभ्योऽनन्तरो-मनाक् हीनो हीनतरोयावत्सप्तदशभ्यो मुहूर्तेभ्यः किञ्चिदधिक एवंप्रमाणो दिवसो भवति तदा उत्तरार्द्ध द्वादशमुहूर्ता रात्रि, यदा च उत्तरार्द्ध अष्टादश मुहूर्ता रात्रितदादक्षिणार्द्धद्वादशमुहूर्तोदिवसः यदाचोत्तरार्दोऽष्टादशमुहूर्तानन्तरोदिवसः तदा दक्षिणार्द्ध द्वादशमुहूर्ता रात्रि, 'एवम् एवम्-उक्तेन प्रकारेण तावद्वक्तव्यं यावत्रयो दशमुहूर्तानन्तरोदिवसवक्तव्यता एकैकस्मिंश्च सप्तदशादिके सङ्ख्याविशेषे सकलैर्मुहूर्तेरनन्तरैश्च किञ्चिदूनौं द्वावालापकौ वक्तव्यौ, सर्वत्र च द्वादशमुहूर्ता रात्रि, तद्यथा_ 'जयाणंजंबुद्दीवेदीवेदाहिणड्ढे सत्तरसमुहुत्ते दिवसे भवइ तयाणं उत्तरड्डेदुवालसमुहुत्ता राई भवति, जया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवइ तया णं दाहिणड्ढे दुवालसमुहुत्ता राई भवति, जयाणंजंबुद्दीवे दीवेदाहिणड्ढे सत्तरसमुहुत्ताणंतरे दिवसेहवइतयाणंउत्तरड्डेदुवालसमुहुत्ता राई भवति, जया णं उत्तरड्ढे सत्तर समुहुत्ताणंतरे दिवसे हवइ तया णं दाहिणड्ढे दुवालसमुहुत्ता राई भवइ' एवं षोडशमुहूर्तषोड शमुहूर्तानन्तरपञचदशमुहूर्तपञ्चदशमुहूर्तानन्तरचतुर्दशमुहूर्तचतुर्दशमुहूर्तानन्तरत्रयोदशमुहूर्त त्रयोदशमुहूर्तानन्तरद्वादशमुहूर्तगताअपिनवआलापका वक्तव्याः, द्वादशमुहूर्तानन्तरगतं आलापकं साक्षादाह-'जया ण'मित्यादि, यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्ध द्वादशमुहूर्तानन्तरो दिवसो भवति तदा उत्तरार्द्धद्वादशमुहूर्तारात्रिभवति, यदाचोत्तरार्द्ध Page #98 -------------------------------------------------------------------------- ________________ प्रामृतं ८, प्राभृतप्राभृतंद्वादशमुहूर्ता रात्रिभवति (तदा दक्षिणार्धे द्वादशमुहूर्तानन्तरो दिवसो भवति) यदा चोत्तरार्द्ध द्वादशमुहूर्तानन्तरो दिवसो भवति तदा दक्षिणार्द्ध द्वादशमुहर्ता रात्रि, तदा चाटादशमुहूर्तानन्तरादिदिवसकाले जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपञ्चत्थिमे णं'ति पूर्वस्यां पश्चिमायांच दिशि नैवास्त्येतत् यदुत पञ्चद शमुहूर्तो दिवसो भवति, ताप्यस्येतत्यथा-- पञ्चदशमुहूर्ता रात्रिर्भवतीति, कुत इत्याह-'वोच्छिन्नान'मित्यादि, व्यवच्छिन्नानिणमिति वाक्यालंकारे खलु तत्र मन्दरस्य पर्वतस्य पूर्वस्यां पश्चिमायां च दिशि रात्रिन्दिवानि प्रज्ञप्तानि, हे श्रमण हे आयुष्मन् !, अत्रैवोपसंहारः ‘एगे एवमाहंसु ३' । एताश्च तिम्रोऽपि प्रतिपत्तयो मिथ्यारूपाः, भगवतोऽननुमतत्वात्, अपिच-ये तृतीया वादिनः सदैव रात्रिं द्वादशमुहूर्तप्रमाणामिच्छन्ति तेषां प्रत्यक्षविरोधः, प्रत्यक्षत एव हीनाधिकरूपाया रात्रेरुपलभ्यमानत्वात्। सम्प्रति स्वमतंभगवानुपदर्शयति-'वयं पुण'इत्यादि, वयंपुनरेवं-वक्ष्यमाणेन प्रकारेण वदासः, तमेव प्रकारमाह-'ता जंबुद्दीवे दीवे' इत्यादि, 'ता' इति पूर्ववत् जम्बूद्वीपे २ सूर्यो यथायोगंमण्डलपरिभ्रम्या भ्रमन्तौ मेरोरुदकप्राच्यां-उत्तरपूर्वस्यां दिशिउद्गच्छतः, तत्र चोद्गत्य प्राग्दक्षिणस्यां-दक्षिणपूर्वस्यामागच्छतः, ततो भरतादिक्षेत्रापेक्षया प्रारदक्षिणस्यां-दक्षिणपूर्वस्यामुद्गत्य दक्षिणापाच्यां-दक्षिणापरस्यामागच्छतस्तत्रापि च दक्षिणापरस्यामपरविदेहक्षेत्रापेक्षया उद्गत्यापागुदीच्यां-अपरोत्तरस्यामागच्छतः, तत्रापिचापरोत्तरस्यामैरावतादिक्षेत्रापेक्षया उद्गत्य उदकप्राच्यां-उत्तरपूर्वस्यामागच्छतः, एवं तावत्सामान्यतो द्वयोरपि सूर्ययोरुदयविधिरुपदर्शितो, विशेषतः पुनरयं-यदैकः सूर्यपूर्वदक्षिणस्यामुदगच्छति तदाअपरोऽपरोत्तरस्यां दिशि समुदगच्छति, दक्षिणपूर्वोद्गतश्च सूर्यो भरतादीनि क्षेत्राणि मेरूदक्षिणदिग्वीति मण्डलभ्रम्या परिभ्रमन्प्रकाशयति, अपरोऽपरोत्तरस्यामुद्गतः सन्तत ऊर्ध्वं मण्डलपरिभ्रम्या परिभ्रमन् ऐरावतादीनिक्षेत्राणि मेरोरुत्तरदिग्भावीनिप्रकाशयति, भारतश्चसूर्यो दक्षिणापरस्यामागतः सन्नपरविदेहक्षेत्रापेक्षया उदयमासादयति, ऐरावतः सूर्य पुनरुत्तरपूर्वस्यामागतः पूर्वविदेहापेक्षया समुदगच्छति, ततो दक्षिणापरस्यामुदगतःसन्तत ऊर्ध्वंमण्डलभ्रम्या परिभ्रमन् अपरविदेहान् प्रकाशयति, उत्तरपूर्वस्यामुद्गतस्तु तत ऊर्ध्व मण्डलगत्या चरन् पूर्वविदेहानवबासयति, तत एष पूर्वविदेहप्रकाशको भूयो दक्षिणपूर्वस्यां भरतादिक्षेत्रापेक्षयोदयमासादयति, अपरविदेहप्रकाशकस्त्वपरोत्तरस्यामिति । तदेवं जम्बूद्वीपे सूर्ययोरुदयविधिरुक्तः, । सम्प्रतिक्षेत्रविभागेन दिवसरात्रिविभागमाह-'ताजयाणं०' तत्र यदा णमितिवाक्यालङ्कारे जम्बूद्वीपे द्वीपे दक्षिणार्द्ध दिवसो भवति तदा उत्तरार्द्धऽपि एकस्य सूर्यस्य दक्षिणदिशि परिभ्रमणसम्भवे अपरस्य सूर्यस्यावश्य- मुत्तरदिशि परिभ्रमणसंभवात्, यदा चोत्तरार्धेऽपि दिवसस्तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'पुरच्छिमपञ्चस्थिमे णंति पूर्वस्यां पश्चिमायां च दिशि रात्रिभवति, तदानीमेकस्यापि सूर्यस्य तत्राभावात् ‘ता जया णं०' तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यां दिशि दिवसो भवति तदा पश्चिमायामपि दिशि दिवसो भवति, एकस्य सूर्यस्य पूर्वदिग्भावसम्भवे अपरस्य सूर्यस्यावश्यमपरस्यां दिशि भावात्, एतच्च प्रागेव भावितं, यदाच पश्चिमायामपि दिशि दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य ‘उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च रात्रिर्भवति, ‘ता जयाणं०'तत्र यदा णमिति प्राग्वत्, जम्बूद्वीपे द्वीपे Page #99 -------------------------------------------------------------------------- ________________ ९६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ दक्षिणार्द्ध उत्कर्षकः - उत्कृष्टोऽष्टादशमुहूर्त्तप्रमा दिवसो भवति तदा उत्तरार्द्धेऽपि उत्कृष्टोऽष्टादशमुहूर्त्तप्रमाणो दिवसः, उत्कृष्टो ह्यष्टादशमुहूर्त्तप्रमाणो दिवसः सर्वाभ्यन्तरमण्डलचारित्वे, तत्र च यदैकः सूर्य सर्वाभ्यन्तरमण्डलचारी भवति तदा अपरोऽप्यवश्यं तत्समया श्रेण्या सर्वाभ्यन्तरमण्डलचारी भवतीति दक्षिणार्द्धे उत्कृष्टदिवस-सम्भवे उतरार्द्धेऽप्युत्कृष्टदिवससम्भवः, यदा उत्तरार्द्धे उत्कृष्टोऽष्टादशमुहूर्त्त प्रमाण दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य । 'पुरत्थिमपञ्च्चत्थिमे णं'ति पूर्वस्यामपरस्यां च दिशि जघन्या द्वादशमुहूर्त्ता रात्रिर्भवति, सर्वाभ्यन्तरे मण्डले चारं चरतोः सूर्ययोः सर्वत्रापि रात्रेर्द्वादशमुहूर्त्तप्रमाणाया एव भावात्, तया 'जया ण' मित्यादि, तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस् पर्वतस्य पूर्वस्यां दिशि उत्कर्षकःउत्कृष्टोऽटादशमुहूर्ती दिवसो भवति तदा मन्तरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहूर्तो दिवसः, कारणं दक्षिणोत्तरार्द्धगतं प्रागुक्तमनुसरणीयं, यदा च मन्दरपर्वतस्य पश्चिमायामपि दिशि उत्कृष्टोऽष्टादशमुहूर्तो दिवसो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च जघन्या द्वादशमुहूर्त्ता रात्रि, अत्रापि कारणं पूर्वपश्चिमार्द्धरात्रिगतं प्रागुक्तमनुसरणीयं, 'एव'मित्यादि, एवम् उक्तेन प्रकारेण एतेनानन्तरोदितेन गमेन-आलापकगमेन वक्ष्यमाणमपि नेतव्यं, किं तद् वक्ष्यमाणमित्याह - 'अट्ठारसमुहुत्ताणंतर' इत्यादि, यदा मन्दरस्य पर्वतस्य दक्षिणोत्तरार्द्धयोः पूर्वपश्चिमयोर्वा अष्टादशमुहूर्त्तानन्तरः - सप्तदशभ्यो मुहूर्तेभ्य ऊर्ध्वं किञ्चिन्यूनाष्टादशमुहूर्तप्रमाणो दिवसः तदा पूर्वपश्चिमयोर्दक्षिणोत्तरार्द्धयोर्वा सातिरेकद्वादशमुहूर्त्ता रात्रिर्भवतीति, एवं शेषाण्यपि पदानि भावनीयानि, सूत्रपाठोऽपि प्रागुक्तालापकगमानुसारेण स्वयं परिभावनीयः, स चैवम्- 'ता जया णं जंबुद्दीवे दीवे दाहिणड्ढे अट्ठारसमुहुत्तानंतरे दिवसे हवइ तया णं उत्तरङ्गेवि अट्ठारसमुहुत्ताणंतरेदिवसे भवइ, जया णं उत्तरढे अट्ठारसमुहुत्तानंतरे दिवसे हवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमे णं सातिरेगदुवालसमुहुत्ता राई भवइ, ता जया णं जंबुद्दवे दीवे मंदरस्स पव्वयस्स पुरच्छिमेणं अट्ठारसमुहुत्ताणंतरे दिवसे हवइ तयाणं पञ्च्चत्थिमेणं अट्ठारसमुहुत्तानंतरे दिवसे हवइ, जयाणं पञ्च्चत्थिमेणवि अट्ठारसमुहुत्तानंतरे दिवसे भवइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणे णं साइरेगदुवालसमुहुत्ता राई भवइ, एवं सप्तदशमुहूर्त्तदिवसादि- प्रतिपादका अपि सूत्रालापका भाव० । 'ता जया ण' मित्यादि तत्र यदा जम्बूद्वीपे द्वीपे दक्षिणार्द्धे वर्षाणां वर्षाकालस्य प्रथमः समयः प्रतिपद्यते भवति तदा उत्तरार्द्धेऽपि वर्षाणां प्रथमः समयो भवति, समकालनैयत्येन दक्षिणार्द्धे उत्तरार्द्धे च सूर्ययोश्चारभावात्, यदा चोत्तरार्द्धे वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य ' पुरच्छिमपच्चत्थिमे णं' पूर्वस्यामपरस्यां च दिशि 'अनंतरपुरक्खडे ' त्ति अनन्तरं - अव्यवधानेन पुरष्कृतः - अग्रेकृतो यः सोऽनन्तरपुरस्कृतोऽनन्तरं द्वितीय इत्यर्थः, तस्मिन् 'कालसमयंसि 'त्ति समयः सङ्केतादिरपि भवति ततस्तदव्यवच्छेदार्थं कालग्रहणं, कालश्चासौ समयश्च कालसमयः, तत्र वर्षाकालस्य प्रथमः समयः प्रतिपद्यते भवति, किमुक्तं भवति? –यस्मिन् समये दक्षिणार्द्धात्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवति तस्मादूर्ध्वमनन्तरे द्वितीये समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति । 'ता जया ण' तत्र यदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्या पूर्वस्या दिशि वर्षाकालस्य Page #100 -------------------------------------------------------------------------- ________________ प्राभृतं ८, प्राभृतप्राभृतं - ९७ प्रथमः समयो भवति तदा मन्दरस्य पर्वतस्य पश्चिमायामपि भवति, सर्वकालनैयत्येन पूर्वपश्चिमयोरपि सूर्ययोश्चारचरणात, यदा च पश्चिमायामपि दिशि वर्षाकालस्य प्रथमः समयो भवति तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य 'उत्तरदाहिणे णं'ति उत्तरतो दक्षिणतश्च अनन्तरः-अव्यवधानेन पश्चात्कृतोऽनन्तरपश्चात्कृतः तस्मिन् कालसमयो वर्षाकालस्य प्रथमः समयः प्रतिपन्नो भवति, भूत इत्यर्थः, इह यस्मिन् समये दक्षिणार्द्ध उत्तरार्द्ध च वर्षाकालस्य प्रथमः समयो भवति तदनन्तरेअग्रेतने द्वितीयेसमयेपूर्वपश्चिमयोर्वर्षाणांप्रथमःसमयो भवतीति, एतावन्मात्रोक्तावपि यस्मिन् समये पूर्वपश्चिमयोर्वर्षाकालस्य प्रथमः समयो भवति ततोऽनन्तरे पश्चाद्भाविनि समये दक्षिणोत्तरार्द्धयोर्वर्षाकालस्य प्रथमः समयो भवतीति गम्यते तत्किमर्थमस्योपादानं ?, उच्यते, इह क्रमोत्क्रमाभ्यामभिहितोऽर्थ प्रपञ्चितज्ञानां शिष्याणमतिसुनिश्चितो भवति ततस्तेषामनुग्रहाय तदुक्तमित्यदोषः। 'जहा समय' इत्यादि, यथा समय उक्तः तथा आवलिका प्राणापानौ स्तोको लवो मुहूर्तोऽहोरात्रः पक्षो मास ऋतुश्च-प्रावडादिरूपो वक्तव्यः, एवं च समयगतमालापकमादि कृत्वादशआलापका एते भवन्ति, तेच समयगतालापकरीत्या स्वयंपरिभावनीयाः, तद्यथा-'जया गंजंबुद्दीवेद्दीवेवासाणं पढमाआवलियापडिवाइतयाणं उत्तरद्धेविवासाणंपढमा आवलिया पडिवज्जइ, जया णं उत्तरड्ढे वासाणं पढमा आवलिया पडिवज्जइ तया णं जंबुद्दीवे दीवे मंदरस्स पव्वयस्सपुरच्छिमपच्चस्थिमेणंअणंतसुरक्खडकालसमयंसिवासाणंपढमाआवलिया पडिवाइ, ताजया णंजंबुद्दीवे मंदरस्स पव्वयस्स पुरच्छिमेणंवासाणं पढमाआवलियापडिवजइ [तयाणं पञ्चत्थिमेणं पढमाआवलिया पडिवज्जइ२] तयाणंजंबुद्दीवेदीवे मंदरस्सपव्वयस्स उत्तरदाहिणे णं अनंतरपच्छाकडकालसमयंसिवासाणंपढमाआवलियापडिवन्ना भवइ' इदंचप्रागुक्तव्याख्यानुसारेण व्याख्येयं, नवरं 'आवलियापडिवाइ'त्ति आवलिका परिपूर्णा भवति, शेषं तथैव, एवं प्राणापानादिका अप्यालापका भणनीयाः । एए'इत्यादि, यथा वर्षाणां-वर्षाकालस्य एते अनन्तरोदिताः समयादिगताअत्रआलापका भणिताः ‘एवंहेमंताणं'ति शीतकालस्य, गिम्हाणं ति ग्रीष्मकालस्योष्णकालस्येत्यर्थ, प्रत्येकं समयादिगता दश दशाआलापका भणितव्याः, अयनगतं त्वालापकं साक्षात्पठति-'ता जया न मित्यादि सुगमं । ___'जहाअयणे' इत्यादि, यथाअयने आलापको भणितः तथा संवत्सरे युगे-वक्ष्यमाणस्वरूपे चन्द्रादिसंवत्सरपञ्चात्मके वर्षशते वर्षसहस्रो वर्षशतसहने पूर्वाङ्गे पूर्वे एवं 'जाव सीसपहेलिय'त्ति, एवं यावत्करणादमून्यपान्तराले पदानि द्रष्टव्यानि, 'तुडियंगे तुडिए अडडंगेअडडे अववंगेअववे हूहूयंगे हूहूये उप्पलंगे उप्पले पउमंगे पउमे नलिणंगे नलिणे अत्थनिउरंगे अत्थनिउरे अउयंगे अउए नउअंगे नउए चूलियंगे चूलिए सीसपहेलियंगे' इति, अत्र चतुरशीतिवर्षलक्षाण्येकंपूर्वाङ्ग, चतुरशीतिपूर्वाङ्गलक्षाणि एकंपूर्वमेवंपूर्व पूर्वो राशिश्चतुरशीतिल१र्गुणित उत्तरोत्तरो राशिर्भवति, यावच्चतुरशीतिशीर्षप्रहेलिकाङ्गलक्षाणि एकाशीर्षप्रहेलिका, एतावान् ाशिर्गणितविषयोऽत ऊर्ध्वं गणनातीतः, सचपल्योपमादि, 'पलिओवमे सागरोवमे' अनयोः स्वरूपंसङ्ग्रहणीटीकायामुक्तं, आलापकास्तु स्वयं वक्तव्याः, अवसर्पिण्युत्सर्पिणीविषयमालापकं साक्षादाह[12]7 Page #101 -------------------------------------------------------------------------- ________________ ९८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ८/-/३९ 'ता जयाण'मित्यादि, तत्र यदा जम्बद्वीपे द्वीपे मन्दरस्य पर्वतस्य दक्षिणार्द्धऽवसर्पिणी प्रतिपद्यते-परिपूर्णाभवति तदा उत्तरार्द्धऽपिअवसर्पिणी प्रतिपद्यते, यदाउत्तरार्द्ध अवसर्पिणी प्रतिपद्यते-परिपूर्णा भवति, तदा दक्षिणार्धेऽपि अवसर्पिणी प्रतिपद्यते-प्रतिपूर्णा भवति, यदा उत्तरार्द्धऽपि अवसर्पिणी प्रतिपद्यते तदा जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य पूर्वस्यामपरस्यां च दिशिनैवास्त्यवसर्पिणीनाप्युत्सर्पिणी, कुत इत्याह-अवस्थितोणमितिखलु तत्र पूर्वस्यामपरस्यां चदिशिकालः प्रज्ञप्तो मया शेषैश्च तीर्थकरैः है श्रमणायुष्मन्! ततस्तत्रावसर्पिण्युत्सपिण्यभावः ___‘एवमुस्सप्पिणीवित्ति, एवमुक्तेन प्रकारेणोत्सपिण्यपि-उत्सर्पिण्यालापकोऽपि वक्तव्यः, स चैवम्-'ता जया णं जंबुद्दीवे दीवे दाहिणद्धे पढमा उस्सप्पिणी पडिवज्जइ तया णं उत्तरद्धेविपढमा उस्सप्पिणी पडिवज्जइ, जयाणं उत्तरद्धेविपढमाओसप्पिणी पडिवज्जइतयाणं जंबुद्दीवे दीवेमंदरस्स पव्वयस्स पुरथिमपञ्चत्थिमेणंनेव अस्थि अवसप्पिणी णेवत्थि उस्सप्पिणी अवट्ठिए णं तत्थ काले पनत्ते समणाउसो !' तदेवं जंबूद्वीपवक्तव्यतोक्ता, सम्प्रति लवणसमुद्रवक्तव्यतामाह - ‘लवणेणं समुद्दे' इत्यादि, तहेव'त्ति यथा जम्बूद्वीपे उद्गमविषये आलापक उक्तः तथा लवणसमुद्रेऽपिवक्तव्यः,स चैवम्-'लवणेणंसूरियाउईणपाईणमुग्गच्छ पाईणदाहिणमागच्छंति, पाईणदाहिणमुग्गच्छ दाहिणपाईणमागच्छंति, दाहिणपाईणमुग्गच्छ पाईणउईणमागच्छंति, पाईणुईणमुग्गच्छ उईणपाईणमागच्छंति' इदंच सूत्रं जम्बूद्वीपगतोदगमसूत्रवत् स्वयं परिभावनीयं, नवरमत्रसूर्याश्चत्वारोवेदितव्याः, चत्तारिय सागरेलवणे' इति वचनात्, तेचजम्बूद्वीपगतसूर्याभ्यां सह समश्रेण्या प्रतिबद्धाः, तद्यथा-द्वौ सूर्यौ एकस्य जम्बूद्वीपगतस्य सूर्यस्य श्रेणया प्रतिबद्धौ द्वौ द्वितीयस्य जम्बूद्वीपगतस्य सूर्यस्य, तत्र यदैकः सूर्यो जम्बूद्वीपे दक्षिणपूर्वस्यामुदगच्छति तदा तत्समश्रेण्या प्रतिबद्धौद्वौ सूर्यौ लवणसमुद्रेतस्यामेव दक्षिणपूर्वस्यामुदयमागच्छतस्तदैवजम्बूद्वीपगतेन सूर्येण सह तत्समश्रेण्याप्रतिबद्धौ द्वावपरौलवणसमुद्रेअपरोत्तरस्यां दिशिउदयमासादयतः, तत उदयविधिरपिद्वयोर्द्वयोः सूर्ययोर्जम्बूद्वीपसूर्ययोरिव भावनीयः, तेन दिवसरात्रिविभागोऽपि क्षेत्रविभागेन तथैव द्रष्टव्यः, तथा चाह____ “ता जया ण'मित्यादि सुगम, नवरं 'जहा जंबुद्दीवे दीवे'इत्यादि, यथा जम्बूद्वीपे द्वीपे 'पुरच्छिमपञ्चच्छिमेणंराई भवइ'इत्यादिकंसूत्रमुक्तं यावदुत्सर्पिण्यवसर्पिण्यालापस्तथालवणसमुद्रेऽप्यनातिरिक्तं समस्तं भणितव्यं, नवरं जम्बूद्वीपे द्वीपे इत्यस्य स्थाने लवणसमुद्रे इति वक्तव्यमिति शेषः । तदेवं लवणसमुद्रगताऽपि वक्तव्यतोक्ता, सम्प्रति धातकीखण्डविषयां तामाह- 'धायइसंडेणंसूरिया'इत्यादि, अत्राप्युदगमविधिप्राग्वद् नवरमत्र सूर्याद्वादश, 'धायइसंडे दीवे वारस चंदाय सूराय' इति वचनात्, ततः पटसूर्या दक्षिणदिकचारिभिरजम्बूद्वीप-गतलवणसमुद्रगतैः सूर्यं सह समश्रेण्या प्रतिबद्धाः षट् उत्तरदिक्चारिभिः, सम्प्रत्यत्रापि क्षेत्रविभागेन दिवसरात्रिविभागमाह-'ता जयाण'मित्यादि, यदा धातकीखण्डे द्वीपे दक्षिणार्द्ध दिवसोभवित तदा उत्तरार्द्धऽपि दिवसो भवति, यदा उत्तरार्द्धऽपि दिवसस्तदा धातकीखण्डे मन्दरयोः पर्वतयोः पूवार्द्धपश्चिमार्द्धगतयोःप्रत्येकंपूर्वस्यामपरस्यांच दिशि रात्रिर्भवति, “एव'मित्यादि, एवमुक्तेन प्रकारेण यथा लवणेऽभिहितंतथैवाभिधातव्यं, नवरंकालोदे सूर्या द्विचत्वारिंशत्, तत्रैकविंशति Page #102 -------------------------------------------------------------------------- ________________ प्राभृतं ८, प्राभृतप्राभृतं दक्षिणदिकचारिभिार्जम्बूद्वीपलवणसमुद्रधातकीखण्डगतैः सह समश्रेण्या सम्बद्धा एकविंशतिरुत्तरदिक्चारिभिः, तत उदयविधिर्दिवसरात्रिविभागश्च क्षेत्रविभागेन तथैव वेदितव्यः । साम्प्रतमभ्यन्तरपुष्कवरार्द्धवक्तव्यतामाह-'ताअभितरपुक्खरद्धे' इत्यादि, इदमपिसूत्रं सुगम, तहेव'त्तितथैव जम्बूद्वीप इववक्तव्यं, नवरमत्र सूर्या द्वासप्तति, तत्रषटत्रिंशद्दक्षिणदिक चारिभिर्जम्बूद्वीपादिगतैः सह समश्रेण्या प्रतिबद्धाः षटत्रिंशदुत्तरदिकचारिभि, तत उदयविधिर्दिवस रात्रिविभागश्च क्षेत्रविभागेन प्राग्ववसेयः, तथा चाह-'ता जयाण मित्यादि, सुगमम् ॥ प्राभृतं-८ समाप्तम् (प्राभृतं-९) वृ.तदेवमुक्तमष्टमंप्राभृतं, सम्प्रतिनवममारभ्यते-तस्य चायमाधिकारः-'कतिकाष्ठा पौरुषीच्छायेति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४०) ता कतिकट्ठ ते सूरिए पोरीसीच्छायं निव्वत्तेति आहितेति वदेज्जा ?, तत्थ खलु इमाओ तिन्नि पडिवत्तीओ पन्नत्ताओ। तत्थेगे एवमाहंसु-जेणं पोग्गला सूरियस्सलेसं फुसंति तेणं पोग्गला संतप्पंति, ते णं पोग्गला संतप्पमाणा तदनंतराइं बायराइं पोग्गलाइं संतावेंतीति एसणं से समिते तावक्खेत्ते एगे एवमाहंसु। एगे पुण एवमाहंसु-ताजेणं पोग्गला सूरियस्स लेसंफुसंति तेणं पोग्गला नो संतप्पंति, तेणं पोग्गला असंतप्पमाणा तदनंतराइं बाहिराइं पोग्गलाई नो संतावेंतीति एस णं से समिते तावक्खेत्ते एगे एव०२ । एगे पुण एव० ताजेणं पोग्गला सूरियस्स लेसं फुसंति तेणं पोग्गला अत्थेगतिया नो संतप्पंति अत्थे० संतप्पंति, तत्थ अत्थेग० संतप्पमाणा तदनंतराइं बाहिराई पोग्गलाई अत्थेग० संतावेति अत्थेग० नो संतावेति, एसणंसेसमितेतावखेते, एगेएव०३। वयं पुण एवं वदामो, ता जाओ इमाओ चंदिमसूरियाणं देवाणं विमाणेहिंतो लेसाओ बहित्ता (उच्छूढा) अभिनिसट्ठाओ पतावेति, पताति, एतासिणं लेसाणं अंतरेसु अन्नतरीओ छिन्नलेसाओ संमुच्छंति, तते णं ताओ छिन्नलेस्साओ संमुच्छियाओ समाणीओ तदनंतराइं बाहिराइंपोग्गलाई संतावेंतीति एसणं से समिते तावक्खेते॥ वृ. 'ता कइकट्ठते'इत्यादि पूर्ववत् ‘कति' किंप्रमाणा काष्ठा-प्रकर्षो यस्याः सा कतिकाष्ठा तां कतिकाष्ठां-किंप्रमाणां? 'ते' तव मते सूर्य 'पौरुषी' पुरुषे भवा पौरुषी तां पौरुषी छायां निर्वर्त्तयति, निवर्तयन्नाख्यात इति वदेत् ?, किंप्रमाणां पौरुषीछायामुत्पादयन् सूर्यो भगवान् त्वया आख्यात इति वदेदिति सक्षेपार्थः, एवं प्रश्ने कृते भगवानेतद्विषये वावन्त्यः प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थे'-तस्याः पौरुष्याः छायायाः प्रमाणचिन्तायां मध्ये एके। प्रथमा एवमाहुः– 'ताजेण मित्यादि, ता इतिपूर्ववत्, ये णमिति वाक्यालङ्कारे पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाः सूर्यलेश्यसंस्पर्शतः सन्तप्यन्ते-सन्तापमनुभवन्ति, सन्तप्यन्त इति कर्मकर्तरि प्रयोगः, तेचपुद्गलाः सन्तप्यमानाः तदनन्तरान्-तेषांसन्तप्यमानानांपुद्गलानामव्यवधानेन ये स्थिताः पुद्गलास्ते तदनन्तरास्तान् बाह्यान् पुद्गलान्, सूत्रेच नपुंसकनिर्देशः प्राकृतत्वात्, सन्तापयन्ति, इतिशब्दः प्रस्तुतवक्तव्यतापरिसमाप्तिसूचकः, “एस णमित्यादि Page #103 -------------------------------------------------------------------------- ________________ १०० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-/४० एतत्-एवंस्वरूपं से तस्य सूर्यस्य समितं-उपपन्नतापक्षेत्रं, अत्रोपसंहारमाह-एगेएवमाहंसु'१। एके पुनरेवमाहुः, 'ता' इति पूर्ववत्, येणमिति प्राग्वत् पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति तेपुद्गलान सन्तप्यन्ते-न सन्तापमनुभवन्ति, यश्च पीठफलकादीनांसूर्यलेश्यासंस्पृष्टानां सन्ताप उपलभ्यतेस तदाश्रितानांसूर्यलेश्यापुद्गलानामेव स्वरूपेण, न पीठफलकादिगतानांपुद्गलानामिति न प्रत्यक्षविरोधः, ते णमिति प्राग्वत्, पुद्गला असन्ताप्यमानास्तदनन्तरान् वाह्यान् पुद्गलान्न सन्तापयन्ति-नोष्णीकुर्वन्ति, स्वतस्तेषामसन्तप्तत्वात्, इतिशब्दः प्राग्वत्, पुद्गला असन्ताप्यमानास्तदनन्तरान् बाह्यान् पुद्गलान्न सन्तापयन्ति-नोष्णीकुर्वन्ति, स्वतस्तेषामसन्तप्तत्वात्, इतिशब्दः प्राग्वत् व्यक्तः, ‘एस ण'मित्यादि, एतत्-एवंस्वरूपं 'से' तस्य सूर्यस्य तापक्षेत्रं समितं-उपपन्नमिति, अत्र उपसंहारमाह-‘एगे एवमाहंसु' २। एके पुनरेवमाहुः, 'ता' इति पूर्ववत्, णमिति प्राग्वत् ये पुद्गलाः सूर्यस्य लेश्यां स्पृशन्ति ते पुद्गलाअस्तीति प्राकृतत्वान्निपाततवाद्वा सन्ति एककाः केचनपुद्गलाये सूर्यलेश्यासंस्पर्शतः सन्तप्यन्ते-सन्तापमनुभवन्ति, तथा सन्त्येककाः केचनपुद्गला येन सन्तप्यन्ते, तत्रयेसन्त्येककाः सन्तप्यमानास्ते तदनन्तरान् वाह्यान् पुद्गलान् अस्त्येतत् यत् एककान्-कांश्चित्सन्तापयन्ति, असत्येतद्यदेककान्–कांश्चिन्नसन्तापयन्ति, इतिशब्दःपूर्ववत्, ‘एस ण'मित्यादि, एतत्-एवंस्वरूपं 'से' तस्य सूर्यस्य समितं-उपपन्नं तापक्षेत्रं, अत्रोपसंहारमाह-“एगे एवमाहंसु'३। एतास्तिम्रोऽपिप्रतिपत्तयोमिथ्यारूपास्तथाच एताव्युदस्यभगवान् भिन्नंस्वमतमाह-वयं पुण'इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता जईए' (जाओ इमाओ) इत्यादि, ता इति पूर्ववत्, याइमाः प्रत्यक्षत उपलभ्यमानाश्चन्द्रसूर्याणां देवानां सत्केभ्यो विमानेभ्यो लेश्या उच्छूढाः, एतदेव व्याचप्टे-अभिनिसृतास्ताः प्रतापयन्ति-बाह्यं यथोचितमाकाशवर्ति प्रकाश्यं प्रकाशयन्ति, एतासां चेत्थं विमानेभ्यो निसृतानां लेश्यानामन्तरेषुअपान्तरालेष्वन्यतराश्छिन्नलेश्याः सम्मूर्च्छन्ति, ततस्ता मूलच्छिन्ना लेश्याः सम्मूर्छिताः सत्यस्तदनन्तरान्बाह्यान् पुद्गलान् संतापयन्ति, इतिशब्दः पूर्ववत्, ‘एसन'मित्यादि, एतत्-एवंस्वरूप, 'से' तस्य सूर्यस्य समितं-उपपत्रं तापक्षेत्रमिति । तदेवं तापक्षेत्रस्य स्वरूपसम्भव उक्तः, सम्प्रति किंप्रमाणां पोरुषीछायां निवर्तयतीत्येतत् बोटुकामः पृच्छन्नाह मू. (४१) ता कतिकढे ते सूरिए पोरीसीच्छायं निव्वत्तेति आहितेति वदेज्जा ?, तत्थ खलु इमाओपणवीसं पडिवत्तीओ पन्नत्तओ, तत्थेगे एवमाहंसुताअणुसमयमेव सूरिए पोरिसिच्छायं निव्वत्तेइ आहितेति वदेजा, एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायंनिव्वत्तेतिआहितेति वदेजा । एतेणं अभिलावेणंणेतव्वं, ताजाओचेवओयसंठितीए पणुवीसं पडिवत्तीओ ताओ चेव नेतव्वाओ, जाव अनुउस्सप्पिणीमेव सूरिए पोरिसीए च्छायं निव्वत्तेति आहिताति वदेञ्जा, एगे एवमाहंसु।। वयं पुण एवं वदामो-ता सूरियस्स णं उच्चत्तं च लेसंच पडुच्च छाउद्देसे उच्चत्तं च छायंच पडुच्चं लेसुदेसे लेसं च छायं च पडुच्च उच्चत्तोडेसे, तत्थ खलु इमाओ दुवे पडिवत्तीओ प० । तत्थेगे एवमाहंसु-ता अस्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसीच्छायं निव्वत्तेइ, अस्थिणं से दिवसे जंसिणंदिवसंसि सूरिए दुपरिसीच्छायंनिव्वत्तेति एगेएवमाहंसु१। Page #104 -------------------------------------------------------------------------- ________________ प्राभृतं ९, प्राभृतप्राभृतं - १०१ एगे पुणएवमाहंसुता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसीच्छायं निव्यत्तेति अत्थि णं से दिवसे जंसि दिवसंसि सूरिए नो किंचि पोरिसिच्छायं निव्वत्तेति २ । तत्थ जे ते एवमाहंसु ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए चउपोरिसियं छायं निव्यत्तेति, अस्थि से दिवसे जंसि णं दिवसंसि सूरिए दोपोरिसियं छायं निव्वत्तेइ ते एवमाहंसु, ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, तेसिं णं दिवसंसि सूरिए चउपोरिसीयं छायं निव्वत्तेति, ता उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निव्वुड्डेमाणे, ता जता णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति । तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ, तं० - उग्गमणमुहुत्तंसि य अत्थमणमुहुत्तंसि य, लेसं अभिवड्डेमाणे नो चेव णं निवुड्डेमाणे १, तत्थ णं जे ते एवमाहंसु ता अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेइ अत्थि णं से दिवसे जंसि णं दिवसंसि सूरिए नो किंचि पोरिसियं छायं निव्वत्तेति ते एवमाहंसु, ता जता णं सूरिए सव्वब्भंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसिए अट्ठारसमुहुत्ते दिवसे भवति जहन्मिया दुवालसमुहुत्ता राई भवति । तंसि च णं दिवसंसि सूरिए दुपोरिसियं छायं निव्वत्तेति, तं०-उग्गमणमुहुत्तंसि अत्थमणमुहुत्तंसि य लेसं अभिवड्ढेमाणे नो चेव णं निव्वुड्डेमाणे, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ती राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति तंसि च णं दिवसंसि सूरिए नो किंचि पोरिसीए छायं निव्वत्तेति, तं०–उग्गमणमुहुत्तंसि य अत्थमममुहुत्तंसि य, नो चेव णं लेसं अभिवुड्ढेमाणे वा निवुड्ढेमाणे वा, ता कइकट्ठे ते सूरिए पोरिसीच्छायं निव्वत्तेइ आहियत्तिवइज्जा ?, तत्थ इमाओ छन्नउइ पडिवत्तीओ पन्नत्ताओ । तत्थेगे एवमाहंसु, अत्थि णं ते से देसे जंसि णं देसंसि सूरिए एगपोरिसीयं छायं निव्वत्तेइ एगे एव० एगे पुण एव० ता अत्थि णं से देसे जंसि देसंसि सूरिए दपोरिसियं छायं निव्व० एवं एतेणं अभिलावेणं नेतव्वं, जाव छन्नउतिं पोरिसियं छायं निव्वत्तेति, तत्थ जे ते एव० ता अत्थि णं से देसे जंसि णं देसंसि सूरिए एपपोरिसियं छायं निव्वत्तेति ते एव०ता सूरियस्स णं सव्वट्टिमातो सूरिप्पडिहितो बहित्ता अभिणिसट्टाहिं लेसाहिं ताडिज्ज्रमाणीहिं इमीले रयण० पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ जावतियं सूरिए उवं उच्चत्तेणं एवतियाए एगाए अद्धाए एग छावाणुमाणप्पमाणेणं उमाए तत्थ से सूरिए एगपोरिसीयं छायं निव्वत्तेति । तत्थ जे ते एवमाहंसु, ता अत्थि णं से देसे जंसि णं देसंसि सूरिए दुपोरिसिं छायं निव्वत्तेति, ते एवमाहंसु-ता सूरियस्स णं सव्वहेट्टिमातो सूरिपडिधीतो बहित्ता अभिनिसट्टिताहिं लेसाहिं ताडिज्जमाणीहिं इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं सूरिए उहं उच्चत्तेणं एवतियाहिं दोहिं अद्धाहिं दोहिं छायाणुमाणप्पमाणेहिं उमाए एत्थ णं से सूरिए दुपोरिसियं छायं निव्वत्तेति । एवं णनेयव्वं जाव तत्थ जे ते एव० ता अत्थि णं से देसे जंसि णं देसंसि सूरिए छन्नउतिं पोरिसियं छायं नि० ते एवमाहंसु - ता सूरियस्स णं सव्वहिट्ठिमातो Page #105 -------------------------------------------------------------------------- ________________ १०२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-/४१ सूरप्पडिधीओ बहित्ता अभिनिसट्टाहिं लेसाहिं ताडिज्जमाणीहिं इसीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं सूरिए उड़े उच्चत्तेणं एवतियाहिं छन्नवतीए छायाणुमाणुप्पमाणेहिं उभाए एत्थणं से सूरिएछन्नउतिं पोरिसियंछायंनिव्वत्तेति एगे एवमाहंसु। वयंपुण एवं वदामो, सातिरेगअउणट्ठिपोरिसीणं सूरिए पोरिसीछायं निव्वत्तेति, अवद्धपोरिसीणंछाया दिवसस्स किं गते वा सेसे वा?, ता तिभागे गते वासेसे वा, ता पोरिसीणं छाया दिवसस्स किंगते वा सेसे वा?, ता चउब्भागे गते वा सेसे वा, ता दिवद्धपोरिसीणंछाया दिवसस्स किंगते वा सेसे वा?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोढुं पुच्छा दिवसस्स भागं छोढुं वाकरणं जाव ता अद्धअउणासट्ठिपोरिसीछायादिवसस्स किंगते वा सेसे वा?, ता एगूणवीससतभागे गते वा सेसे वा, ता अउणसट्ठिपोरिसीणं छाया दिवसस्स किंगते वा सेसे वा बावीससहस्सभागे गते वा सेसे वा, ता साति रेगअउणसट्ठिपोरिसीणंछाया दिवसस्स किंगते वा सेसे वा?, ता नत्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीसनिविट्ठा छाया पं०, तं० खंभछाया रज्जछाया पागारछाया पासायछाया उवग्गछाया उच्चत्तछाया अणुलोमछाया आरुभितासमा पडिहताखीलच्छाया पक्खच्छाया पुरतोउदयापुरमकंठभाउवगतापच्छिमकंठभाउवगता छायाणुवादिणी किट्ठाणुवादिणाचाया छायछाया (गोलछाया तत्थ णं गोलच्छाया अट्ठविहा) पं० तं०-गोलच्छाया अवद्धगोलच्छाया गाढलगोलछाया अबद्धगाढलगोलछाया गोलावलिच्छाया अवड्डगोलावलिच्छाया गोलपुंजछाया अवद्धगोलपुंजछाया॥ वृ. ‘ता कइकट्ठ ते इत्यादि, ता इति पूर्ववत्, कतिकाष्ठां-किंप्रमाणां भगवन् ! त्वया सूर्य पौरुषीच्छायां निर्वर्तयन्नाख्यात इति वदेत् ?, एवमुक्ते भगवान् प्रथमतो लेश्यास्वरूपविषये यावन्त्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थ खलु इत्यादि, तत्र-तस्यां पौरुष्यां छायायां विषये लेश्यामधिकृत्य खल्विमाः पञ्चविंशति-प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां पञ्चविंशतेः परतीर्थिकानां मध्ये एके एवमाहुः-ता इति पूर्ववत, अनुसमयमेव-प्रतिक्षणमेव सूर्यपौरुषीछायां, इहलेश्यावशतःपौरुषीछाया भवतीतिततःकारणेकार्योपचारात्पौरुषीछायेति लेश्या द्रष्टव्या, तां निवर्तयति निवर्तयन्नाख्यातइति वदेत्, किमुक्तं भवति?-प्रतिक्षणमन्यामन्यां सूर्यो लेश्यां निवर्तयन् आख्यात इति वदेत्, अत्रोपसंहारः-- __“एगेएवमाहंसु, एवं-उक्तेन प्रकारेण सूर्यपाठगमेन या एवओजःसंस्थितौ पञ्चविंशति प्रतिपत्तयः उक्ताःता एव क्रमेणात्रापि नेतव्याः, तावद्यावच्चरमप्रतिपत्तिप्रतिपादकमिदं सूत्रं-'एगे पुण एव० -ता अणु-ओसप्पिणिउस्सप्पिणि- मेव सूरिए' इत्यादि, मध्यमास्त्वालापका एवं ज्ञातव्याः- “एगे पुण एव० ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं निवत्तेइ आहियत्ति वएज्जा "एगे एव०' इत्यादि, तदेवं लेश्याविषयाः परप्रत्तीरुपदर्य सम्प्रति तद्विषयं स्वमतमाह __'वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथमित्याह- ‘ता सूरियस्स णमित्यादि, ता इति पूर्ववत्, सूर्यस्यणमिति वाक्यालङ्कारे उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः, किमुकतं भवति? -यथा सूर्य उच्चैरुच्चैस्तरामधिरोहति यथा च मध्याह्रादूर्ध्वनीचैस्तरामतिक्रमति एतदपि लौकिकव्यवहारापेक्षया उच्यते, लौकिका हिप्रथमतोदूरतरवर्त्तिनं सूर्य उदयमानमतिनीचैस्तरांपश्यन्ति, ततः प्रत्यासनं प्रत्यासन्नतरं भवन्तमुच्चैरुच्चैस्तरां मध्याह्लादूर्ध्व च क्रमेण दूरं दूरतरं भवन्तं नीचै Page #106 -------------------------------------------------------------------------- ________________ प्राभृतं ९, प्राभृतप्राभृतं १०३ नींचैस्तरामिति, तथा यथा लेश्याः सञ्चरन्ति, तद्यथा अतिनीचैस्तरां वर्तमाने सूर्ये सर्वस्यापि प्रकाश्यस्य वस्तुन उपरि प्लवमाना वस्तुनो दूरतः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो महती महत्तरा छाया भवति, उच्चैरुच्चैस्तरां वर्द्धमाने सूर्ये प्रत्यासन्नाः प्रत्यासन्नतराः परिपतन्ति, ततः प्रकाश्यस्य वस्तुनो हीना हीनतरा छाया भवति, तत एवं तथा तथा वर्तमानं सूर्यस्योच्चत्वं लेश्यां चप्रतीत्य छायायाअन्यथाभवन्त्या उद्देशो ज्ञातव्यः, इह प्रतिक्षणंतत्तत्पुदगलोपचयेन तत्तत्पुद्गलहान्या वायत्छायायाअन्यत्वंतत्केवल्येव जानाति छद्मसत्थस्तूद्देशतस्तत उक्तं छायोद्देश इति। ___'उच्चत्तं च छायं च पडुच्च लेसोद्देस'इति, तथा तथा विवर्त्तमानं सूर्यस्योच्चत्वं छायां च हीनां हीनतरामधिकामधिकतरांच तथा तथा भवन्तींप्रतीत्य-आश्रित्य लेश्यायाः-प्रकाश्यस्य वस्तुनः प्रत्यासन्नं प्रत्यासन्नतरं दूर दूरतरं वा परिपतन्त्या उद्देशो ज्ञातव्यः, तथा 'लेसंच छायंच पडुच्च उच्चत्तोद्देसे' इति, लेश्यां-प्रकाश्यस्य वस्तुवो दूरंदूरतरमासन्नमासन्नतरंपरिपतन्तीं छायां च हीनां हीनतरामधिकामधिकतरांच तथा तथा भवन्तीं प्रतीत्य सूर्यगतस्योच्चत्वस्य तथा तथा विवर्तमानस्योद्देशोज्ञातव्यः, किमुक्तंभवति? -त्रीण्यप्येतानि प्रतिक्षममन्यथान्यथा विवर्तन्ते, ततएकस्य द्वयस्य वा तथा तथा विवर्त्तमानस्योद्देशत उपलम्भादितरस्याप्युद्देशतोऽवगमः कर्त्तव्य इति। तदेवं लेश्यास्वरूपमुक्तं, सम्प्रति पौरुष्याश्छायायाः परिमाणविषये परतीर्थिकप्रतिपत्तिसम्भवं कथयति-तत्थे' त्यादि, तत्र-तस्यां पौरुष्याश्छायायाः परिमाणचिन्तायां विषये खल्विमेद्वेप्रतिपत्ती प्रज्ञप्ते, तद्यथा-तत्र-तेषांद्वयानां परतीथिकानांमध्ये एके एवमाहुः-अस्ति स दिवसो यस्मिन् दिवसे सूर्य उदगमनमुहूर्ते अस्तमयमुहूर्ते च चतुष्पौरुषी-चतुष्पुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं तेन सर्वस्यापि प्रकाश्यस्य वस्तुनश्चतुर्गुणांछांयां निवर्तयति, अस्तिसदिवसोयस्मिन्दिवसेउद्गमनमुहूर्तेअस्तमयमुहूर्तेच द्विपौरुषीं-द्विपुरुषप्रमाणां छायां सूर्यो निवर्तयति, अत्रापि पुरुषग्रहणमुपलक्षणंततः सर्वस्यापि वस्तुनः प्रकाश्यस्य द्विगुणां छायां निवर्तयतीति द्रष्टव्यं, अत्रोपसंहारः ‘एगे एवमाहंसु' १, एके पुनरेवमाहुः-ता इति पूर्ववत्, अस्ति स दिवसो यस्मिन् दिवसे उद्गमनमुहूर्ते अस्तमयमुहूर्ते च सूर्यो द्विपौरुषी-पुरुषद्वयप्रमाणां छायां निवर्तयति, पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि प्रकाश्यवस्तुनो द्विगुणां छायां निवर्तयतीत्यर्थ, तथा अस्ति स दिवसो यस्मिन् दिवसे सूर्योऽस्तमयमुहूर्ते उद्गमनमुहूर्ते च न काञ्चिदपि पौरुषी छायांनिर्वर्त्तयति सम्प्रत्येतेएव मते भावयति-'तत्थे' त्यादि, तत्र-तेषांद्वयानांमध्ये येतेवादिन एवमाहु:अस्ति स दिवसो यस्मिन् दिवसे चतुष्पौरुषी छायां सूर्यो निर्वर्तयति, अस्ति स दिवसो यस्मिन् दिवसे सूर्यो द्विपौरुषी छायां निवर्तयति, एवं स्वमतविभावनार्थमाहुः-‘ता जया ण'मित्यादि, तत्र यदा-यस्मिन् काले णमिति वाकयालङ्कारे सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति तदा उत्तमकाष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्ता रात्रि तस्मिंश्च दिवसे सूर्यश्चतुष्पौरुषी-चतुष्पुरुषप्रमाणांछायां निवर्तयति, तद्यथा-उद्गमनमुहूर्तेऽस्तमयमुहूर्ते च, स चोद्गमनमुहूर्तऽस्तमयमुहूर्तेचचतुष्पौरुषीं छायां निवर्तयति लेश्यामभिवर्द्धयन् प्रकाश्यवस्तुन उपरिप्लवमानांदूर दूरतरंपरिक्षिपन्चैव-नैव निर्वेप्टयन्-प्रकाश्यवस्तुन उपरिप्लवमानां प्रत्यासनं प्रत्यासन्नतरं परिक्षिपन् तथा सति छायाया हीनहीनतरत्वसम्भवात् । Page #107 -------------------------------------------------------------------------- ________________ १०४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-/४१ 'ताजयान'मित्यादि, तत्रयदा सर्वबाजुमण्डलमुपसंक्र म्यचारंचरतितदाउत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टादशमुहूर्ता रात्रिभवति, जघन्यो द्वादशमुहूर्तो दिवसः, तस्मिंश्च दिवसे सूर्यो द्विपौरुषी-पुरुषद्वयप्रमाणां छायां निवर्तयति, तद्यथा-उद्गमनमुहूर्ते अस्तमयमुहूर्ते च, सच तदा द्विपौरुषीं छायां निवर्तयति, लेश्यामभिवर्द्धयन् नो चैव निर्वेष्टयन्, अस्य वाक्यस्य भावार्थ प्राग्वद्भावनीयः । तथा तत्र-तेषां द्वयानां मध्ये येवादिन एवामहु:-अस्ति स दिवसो यस्मिन् दिवसे स सूर्यो द्विपौरुषी छायां निवर्तयति अस्ति स दिवसो यस्मिन् दिवसे सूर्यो न कांचिदपि पौरुषीं छायां निवर्त्तयति त एवं स्वमतविभावनार्थमाचक्षते ताजयाणं० तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपनं म्यचारंचरति तदा उत्तम-काष्ठाप्राप्त उत्कर्षकोऽष्टादशमुहूर्तो दिवसो भवति, जघन्या द्वादशमुहूर्त्तारात्रि, तस्मिंश्चदिवसे सूर्यो द्विपौरुषीं छायां निर्वर्त्तयति, तद्यथा-उद्गमनमुहूर्तेऽस्तमयमुहूर्तेच, सच तदानीं द्विपौरुषी छायांनिर्वर्त्तयति लेश्यामभिवर्द्धयन्नो चैवनिर्वेष्टयन्, तत्रयदाणमितिवाक्यालङ्कारे सूर्य सर्वबाह्यमण्डलमुपसंक्र म्य चारंचरति तदा उत्तमकाष्ठाप्राप्ता उत्कर्षिका अष्टाद-शमुहूर्ता रात्रि, जघन्यो द्वादशमुहूर्त्तप्रमामो दिवसस्तस्मिंश्चदिवसे उद्गमनमुहूर्तेऽस्तमयमुहूर्तेच सूर्योन काञ्चिदपिपौरुषींछायां निवर्तयति, 'नो चेव ण०' न च-नैव तदानीं सूर्यो लेश्यामभिवर्द्धयन् भवति निर्वेष्टयन् वा, अभिवर्द्धयने अधिकाधिकतराया निर्वेष्ट्रयने हीनहीनतरायाश्छायायाः सम्भवप्रसङ्गात् । तदेवं परतीर्थि-कप्रतिपत्तिद्वयं श्रुत्वा भगवान् गौतमः स्वमतं पृच्छति'ता कइकट्ठ'मित्यादि, यद्येवं परतीर्थिकानां प्रतिपत्ती 'ता' तर्हि भगवान् स्वमतेन त्वया कतिकाष्ठां-किंप्रमाणां सूर्य पौरुषी छायां निवर्तयन् आख्यात इति वदेत् ?, तत्र भगवान् स्वमतेन देशविभागतः पौरुषीं छायांतथा तथा अनियतप्रमाणां वक्ष्यति, परतीर्थिकास्तुप्रतिनियतामेव प्रतिदिवसं देशविभागेनेच्छंति ततः प्रथमतस्तन्मतान्येवो- पदर्शयति तत्थे' त्यादि, तत्र-तस्मिन देशविभागेन प्रतिदिवसं प्रतिनियतायाः पौरुष्याश्छायाया विषयेषन्नवतिप्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषांषन्नवतेः परतीर्थिकानांमध्ये एके एवमाहुः, ता इति पूर्ववत्, अस्तिस देशो यस्मिन् देशे सूर्य आगतः सन् एकपौरुषीं-एक पुरुषप्रमाणां पुरुषग्रहणमुपलक्षणं सर्वस्यापि प्रकाश्यवस्तुनःस्वप्रमाणांछायां निर्वर्तयति, अनोपसंहारः- “एगे एवमाहंसु' १, ‘एके पुनरेवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्योद्विपौरुषीं-द्विपुरुषप्रमाणां पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्पिवस्तुनः प्रकाश्यस्य द्विगुणामित्यर्थ, छायां निवर्तयति, अत्रोपसंहारः-‘एगे एवमाहंसु' २, एव'मित्यादि, एवमुक्तेन प्रकारेण एतेनानन्तरो- दितेनाभिलापेन-सूत्रपाठगमेन शेषप्रतिपत्तिगतमपि सूत्रं नेतव्यं तावद्यावच्चरमप्रतिपत्तिगतं सूत्रं, तदेव खण्डशो दर्शयति-'छन्नउ'इत्यादि, एतच्चैवं परिपूर्ण द्रष्टव्यं-'एगे पुण एवमाहंसु, अस्थिणं से देसे जंसिणं देसंसि सूरिएछनउइपोरसिं छायं निव्वत्तइ आहियत्तिवएजाएगेएवमाहंसु' मध्यमप्रतिपत्तिगतास्त्वालापकाःसुगमत्वात्स्वयंपरिभावनीयाः, सम्प्रत्येतासामेव षन्नवतिप्रति- पत्तीनां भावनिकां चिकीर्षुराह_ 'तत्थे' त्यादि, तत्र-तेषां षन्नवतिपरतीथिकानां मध्ये ये ते वादिन एवमाहुः-अस्ति स देशो यस्मिन् देशे समागतः सूर्य एकपौरुषी-प्रकाश्यवस्तुनः स्वप्रमाणां छायां निवर्त्तयति त एवं स्वमतविभावनार्थमाहुः–'ता सूरियस्स णमित्यादि, ता इति पूर्ववत्, सूर्यस्य सर्वाधस्तनात् Page #108 -------------------------------------------------------------------------- ________________ प्राभृतं ९, प्राभृतप्राभृतं १०५ सूर्यप्रतिधेः - सूर्यप्रतिधानात् सूर्यनिवेशादित्यर्थ बहिर्निसृता या लेश्यास्ताभि 'ताडिज्जमाणाहिं 'ति ताड्यमानाभिरस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद् भूमिभागाद्यावति सूर्य ऊर्ध्वमुच्चैस्त्वेन व्यवस्थित एतावताऽध्वना, सूत्रे चाध्वशब्दस्य स्त्रत्वेन निर्देशः प्राकृतत्वात्, एकेन च छायानुमानप्रमाणेन प्रकाश्यस्य वस्तुनो यदुद्देशतः प्रमाणमनुमीयते तेन, इहाकाशदेशे सूर्यसमीपे प्रकाश्यस्य वस्तुनः प्रमाणं नैव साक्षात् परिग्रहीतुं शक्यते किन्तु देशतोऽनुमानेन ततश्छायानुमानप्रमाणेनोत्युक्तं, 'उमाए' त्ति अवमितः परिच्छिन्नो यो देशः- प्रदेशो यस्मिन् प्रदेशे आगतः सन् सूर्य एकपौरुषीं पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्य प्रकाश्यस्य वस्तुनः प्रमाणभूतां छायां निर्वर्तयति, इयमत्र भावना - प्रथमत उदयमाने सूर्ये या लेश्या विनिर्गत्य प्रकाशमाश्रितास्ताभि प्रकाश्य वस्तुदेशे ऊर्द्धक्रयमाणाभिः किञ्चित्पूर्वाभिमुखमवनताभि प्रकाश्येन च वस्तुना यः सम्भाव्यते परिच्छिन्न आकाशप्रदेशः तत्रागतः सूर्य प्रकाश्यवस्तुप्रमाणां छायां निर्वर्त्तयति, एवमुत्तरत्रापि भावना कार्या, 'तत्थे'त्यादि, तत्र ये ते वादिन एवमाहुः - अस्ति स देशो यस्मिन् देशे समागतः सूर्यो द्विपौरुषीं छायां निर्वर्त्तयति त एवं स्वमतविस्फारणार्थमाहुः - 'ता सूरियस्स ण' मित्यादि, ताइति पूर्ववत् सूर्यस्य सर्वाधस्तात् सूर्यप्रतिधेः- सूर्यनिवेशाद्बहिर्निसृताभिर्लेश्याभिस्ताडयमानाभिरस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयाद्भूमिभागादूर्ध्वमुच्चत्वेनव्यवस्थितः एतावद्भयां द्वाभ्यामद्धाभ्यां द्वाभ्यां छायानुमानप्रमाणाभ्यां प्रकाश्यवस्तुप्रमाणाब्यामवमितः- परिच्छिन्नो यो देशस्तत्र समागतः सूर्यो द्विपौरुषीं - प्रकाश्यवस्तुनो द्विगुणां छायां निर्वर्त्तयति, एवमेकैकप्रतिपत्तावेकैकच्छायानुमानप्रमाणवृद्धया तावन्नेतव्यं यावत्षन्नवतितमा प्रतिपत्ति, तद्गतानि च सूत्राणि स्वयं परिभाव-नीयानि, सुगमत्वात्, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः । सम्प्रति स्वमतमुपदर्शयति-‘'वयं पुण' इत्यादि, वयं पुनरेवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'सातिरेगे' त्यादि, सूर्य उद्गमसमये अस्तमनसमये च सातिरेकैकोनषष्टिपुरुषप्रमाणां छायां निर्वर्त्तयति - एतदेव विभावयिषुराह - 'ता अवड्डे' इत्यादि, अपगतमर्द्ध यस्याः सा अपार्द्धा सा चासौ पौरुषी च अपार्द्धपौरुषी छाया पुरुषग्रहणस्योपलक्षणत्वात् सर्वस्यापि वस्तुनः प्रकाश्य स्यार्द्धप्रमाणा छाया, एवमुत्तरत्राप्युपलक्षणव्याख्यानं द्रष्टव्यं दिवसस्य किं गते - कतमे भागे ते शेषे वेति-कतितमे भागे शेषे भवति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, दिवसस्य त्रिभागे गते भवति, दिवसस्य त्रिभागे वा शेषे, 'ता' इत्यादि, पौरुषी पुरुषप्रमाणा, प्रकाश्यस्य वस्तुनः स्वप्रमाणा इत्यर्थ, छाया किं गते - कतितमे भाग गते शेषे वेति-कतितमे वा भागे शेषे भवति ?, दिवसस्य चतुर्भागे गते चतुर्भागे शेषे वा, प्रकाश्यस्य वस्तुनः स्वप्रमाणभूता छाया अन्यत्र ग्रन्थान्तरे सर्वाभ्यन्तरं मण्डलमधिकृत्योक्ता, तथा च नन्दिचूर्णिग्रन्थः- “पुरिसत्ति संकू पुरिससरीरं वा, ततो पुरिसे निप्फन्ना पोरिसी, एवं सव्वरस वत्थुणो यदा स्वप्रमाणा छाया भवति तदा पोरिसी हवइ, एयं पोरिसिप्रमाणं उत्तरायणस्स अंते दक्खिणायणस्स आईए इक्क दिनं भवइ, अतो परं अद्धएगसट्ठिभागा अंगुलस्स दक्खिणयणे वडुंति, उत्तरायणे ह्रस्संति, एवं मंडले २ अन्ना पोरिसी" इति, तत इदं सकलमपि पौरुषीविभागप्रमाणप्रतिपादनं सर्वाभ्यन्तरं मण्डलमधिकृत्यावसेयं, तथा 'ता' इति पूर्ववत्, द्व्यर्द्धपौरुषीसार्द्धपुरुषप्रमाणा छाया दिवसस्य किंभागे-कतितमे भागे गते भवति, किं शेषे वा- कतितमे वा Page #109 -------------------------------------------------------------------------- ________________ १०६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-/४१ भागे शेषे ?, भगवानाह_ 'ता' इति पूर्ववत्, दिवसस्य पञ्चमेभागेगतेवा भवति, शेषेवापञ्चमे भागे, एव'मित्यादि, एवमुक्तेन प्रकारेण अर्द्धपौरुषीं-अर्द्धपुरुषप्रमाणां छायां क्षिप्तवा २ पृच्छा-पृच्छासूत्रं द्रष्टव्यं, 'दिवसभागं'तिपूर्वपूर्वसूत्रापेक्षयाएकैकमधिकं दिवसभां क्षिप्तवा २ व्याकरणं-उत्तरसूत्रज्ञातव्यं, तच्चैवम्-'बिपोरिसीणंछायाकिंगएवासेसेवा?,ता छमागगए वासेसे वा, ताअड्डाइज्जपोरिसी णंछाया किंगए वासेसेवा?, सत्तभागगए वा सेसे वा' इत्यादि, एतच्च एतावत्तावत्यावत् 'ता उगुणट्ठी'त्यादिसुगम, सातिरेकैकोनषष्टिपौरुषीतुछाया दिवसस्य प्रारम्भसमयेपर्यन्तसमये वा, तत आह-‘ता नस्थि किंचि गए वा सेसे वा' इति, सम्प्रति छायाभेदान् व्याचप्टे __ 'तत्थे त्यादि, तत्र तस्यांछायायांविचार्यमाणायांखल्वियंपञ्चविंशतिविधाःछायाः प्रज्ञप्ताः तद्यथा 'खंभछाये'त्यादि, प्रायः सुगम, विशेषव्याख्यानंचामीषां पदानांशास्त्रान्तराद्यथासम्प्रदायं वाच्यं, गोलछायेत्युक्तं ततस्तामेव गोलछायांभेदत आह-'तत्थे' त्यादि, तत्र-तासांपञ्चविंशतिच्छायानांमध्ये खल्वियंगोलछायाअष्टविधा प्रज्ञप्ता, तद्यथा-'गोलछाया' गोलमात्रस्यछायागोलछाया, अपार्द्धस्य-अर्द्धमात्रस्य गोलस्य छाया अपार्द्धगोलछाया, गोलानामावलिर्गोलावलिस्तस्याछाया गोलावलिच्छायाअपार्द्धायाः-अपार्द्धमात्राया गोलावलेश्छायाअपार्द्धगोलावलिच्छाया, गोलानां पुजोगोलपुञ्जो गोलोत्कर इत्यर्थतस्य छाया गोलपुञ्चछाया, अपार्द्धस्य-अर्द्धमात्रस्य गोलपुञ्जस्य चाया अपार्द्धगोलवलिच्छाया, गोलानांपओगोलपुओ गोलोत्करइत्यर्थतस्यछाया गोलपुञ्जछाया, अपार्द्धस्य-अर्द्धमात्रस्य गोलपुञ्जस्य छाया अपार्द्धगोल पुअच्छाया॥ __ प्राभृतं-९ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता प्रज्ञापनाउपाङ्ग सूत्रे नवमप्रामृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता। (प्राभृतं-१०) वृ. तदेवमुक्तं नवमं प्राभृतं, सम्प्रति दशममारभ्यते, तस्य चामयमर्थाधिकारो यथा योग इति किं भगवन् ! त्वया समाख्यायते' इति, तत्स्तद्विषयनिर्वचनसूत्रमाह __ -प्राभृतं-१० प्राभृत प्राभृतं-१:मू. (४२) ता जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेजा, ता कहं ते जोगेति वत्थुस्स आवलियाणिवाते आहितेति वदेजा ! तत्थ खलु इमाओ पंच पडिवत्तीओ पन्नत्ताओ। तत्थेगे एवमाहंसुता सव्वेविणं नक्खत्ता कत्तियादिया भरणिपज्जवसाणा एगे एवमाहंसु एगे पुण एवमाहंसु, ता सव्वेविणं नक्खत्ता महादीया अस्सेसपज्जवसाणा पन्नत्ता, एगे एवमाहंसु, एगे पुण एवमाहंसु, ता सव्वेविणं नक्खत्ताधणिट्ठादीया सवणपजवसाणा पन्नत्ता, एगे एवमाहंसु ३, एगे पुण एवमाहंसु, ता सव्वेविणं नक्खत्ता अस्सिणीआदीया रेवतिपज्जवसाणा प०, एगे एवमाहंसु४, एगे पुण एवमाहंसु-सव्वेविणं नक्खत्ता भरणीआदिया अस्मिणीपज्जवसाणा एगे एवमाहंसु। वयं पुण एवं वदामो, सव्वेविणं नक्खत्ताअभिईआदीयाउत्तरासाढापज्जवसाणा पं० Page #110 -------------------------------------------------------------------------- ________________ १०७ प्राभृतं १०, प्राभृतप्राभृतं १ तं०-अभिई सवणो जाव उत्तरासाढा ।। वृ. ताजोगेतिवत्थुस्से'त्यादि, ताइतिआस्तांतावदन्यत्कथनीयंसम्प्रत्येतावदेव कथ्यतेयोगइति वस्तुनो-नक्षत्रजातस्य आवलिकानिवायो'तिआवलिकयाक्रमेण निपातः-चन्द्रसूर्यै सह सम्पात आख्यातो मयेति वदेत् स्वशिष्येभ्यः, एवमुक्तेभगवान् गौतमः पृच्छति-'ता कहते' इत्यादि, ता इति पूर्ववत्, कथं-केनप्रकारेण भगवान् त्वया योग इति योगवस्तुनो-नक्षत्रजातस्यावलिकानिपातः सआख्यात इति वदेत् ?, भगवानाह तत्थ खलु', तत्र-तस्मिनक्षत्रजातस्यावलिकानिपातविषये खल्विमाः पञ्च प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तेषां पञ्चानांपरतीर्थिकानांमध्ये एकेपरतीर्थिकाएवमाहुःता इतिपूर्ववत्सर्वाण्यपिनक्षत्राणि कृत्तिकादीनि भरणिपर्यवसानानि प्रज्ञप्तानि, सूत्रेपुंस्त्वनिर्देशः प्राकृतत्वात्, अत्रैवोपसंहारः- ‘एगे एवमाहंसु' १, एवं शेषप्रतिपत्तिचतुष्टयगतान्यपि सूत्राणि परिभावनीयानि, तदेवं परप्रतिपत्तीरुपदर्य सम्प्रति स्वमतमुपदर्शयति___'वयं पुण' इत्यादि, वयं पुनरेवं-वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह-'ता सव्वेऽविण'मित्यादि, ता इति पूर्ववत्, सर्वाण्यपिनक्षत्राणिअभिजिदादीनिउत्तराषाढापर्यवसानानि प्रज्ञप्तानि, कस्मादिति चेत् ?, उच्यते, इह सर्वेषामपि सुषमसुषमादिरूपाणां कालविशेषाणामादि युगं 'एए उ सुसमसुसमादयो अद्धाविसेसा जुगादिणा सह पवत्तंति जुगंतेण सह समप्पंती'तिश्रीपादलिप्तसूरिवचनप्रामाण्यात्, युगस्यचादिप्रवर्ततेश्रावणमासिबहुलपक्षेप्रतिपदि तिथौ बालवकरणे अभिजन्नक्षत्रे चन्द्रेण सह योगमुपागच्छति, तथा चोक्तं ज्योतिष्करण्डके॥१॥ “सावणबहुलपडिवए बालवकरणे अभीइनक्खत्ते। __ सव्वत्थ पढमसमये जुगस्स आइं वियाणाहि ॥" अत्रसर्वत्र भरतैरवते महाविदेहे च, शेषं सुगम, ततः इत्थं सर्वेषामपिकालविशेषाणामादौ चन्द्रयोगमधिकृत्याभिजिन्नक्षत्रस्य वर्तमानत्वादभिजिदादीनि नक्षत्राणि प्रज्ञप्तानि, तान्येव तद्यथेत्यादिनोपदर्शयति-'अभिई सवणे'त्यादि । प्राभृतं-१० प्राभृतप्राभृतं-१ समाप्तम् -प्राभृत प्राभृतं-२:इ. तदेवमुक्तं दशमस्य प्राभृतस्य प्रथमं प्राभृतप्राभृतं, सम्प्रति द्वितीयमारभ्यते, तस्य चायमर्थाधिकारो ‘नक्षत्रविषयं मुहूर्तपरिमाणं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४३) ता कहं ते मुहुत्ताय आहितेति वदेज्जा?, ता एतेसिणं अट्ठावीसाए नक्खत्ताणं अस्थि नक्खत्ते जेणं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स चंदेणं सद्धिं जोयं जोएंति, अन्थि नक्खत्ता जे णं पन्नरसमुहुत्ते चंदेणं जोयं पजोएंति, अस्थि नक्खत्ता जे णं पणतालीसे मुहुत्ते चंदेणं सद्धिं जोएंति, ता एएसिणं अट्ठावीसाए नक्खत्ताणं कयरे नक्खत्ते जेणं नवमुत्ते सत्तावीसं च सत्तट्ठिभाए मुहुत्तस्स चंदेणं सद्धिं जोएं, कयरे नक्खत्ता जे णं पन्नरसमुहत्ते चंदेणं सद्धिं जोगं जोएंति, कतरे नक्खत्ता जेणं तीसं मुहुत्ते चंदेण सद्धिं जोगं जोइंति, कतरे नक्खत्ता जेणं पणयालीसं मुहत्ते चंदेण सद्धिं जोयं जोइंति? Page #111 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२/४३ ता एएसि णं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते नक्खत्ते जे णं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयं जोएंति से णं एगे अभीयी, तत्थ जे ते नक्खत्ता जे गं पन्नरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति ते णंछ, तं० - सतभिसया भरणी अद्दा अस्सेसा साति जेट्ठा, तत्थ जे ते नक्खत्ता जे णं तीसं मुहुत्तं चंदेण सद्धिं जोयं जोयंति ते पन्नरस, तं० - सवणे धणिठ्ठापुव्वा भद्दवता रेवति अस्सिणी कत्तिया मग्गसिर पुस्सामहा पुव्वाफग्गुणी हत्थो चित्ता अणुराहा मूलो पुव्वआसाढा, तत्थ जे ते नक्खत्ता जे णं पणतालीसं मुहुत्ते चंदेण सद्धिं जो गं जोएंति ते णं छ, तंजहा १०८ उत्तराभद्दपद रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ॥ वृ. 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं भगवन् ! प्रतिनक्षत्रं मुहूर्त्ताग्रं - मुहूर्त्तपरिमाणमाख्यातमिति वदेत् ?, एवमुक्ते भगवानाह - ‘ता एएसि न’मित्यादि, ‘ता' मित्यादि, 'ता' इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्येऽस्ति तन्नक्षत्रं यन्नव मुहूर्तान एकस्य च मुहूर्तस्य सप्तविंशतिं सप्तषष्टिभागान् यावत् चन्द्रेण सार्द्धं योगं युनक्ति-उपैति तथा अस्ति-निपातत्वाद् व्यत्ययाद्वा सन्ति तानि नक्षत्राणि यानि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगमुपयान्ति, तथा स्ति तानि नक्षत्राणि यानि त्रिंशतं मुहूर्तान् यावच्चन्द्रेण सहयोगमन्श्रुवते, तथा सन्ति तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहूर्त्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति, एवं सामान्येन भगवतोक्ते विशेषनिर्द्धारणार्थं भगवान् पृच्छति गौतमः 'ता एएसि ण' - मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये कतरन्नक्षत्रं यन्नव मुहूर्त्तानेकस्यच मुहूर्त्तस्य सप्तविंशतिं सप्तषष्टिभागान् यावच्चन्द्रेण सह योगं युनक्ति, तथा कतराणि तानि नक्षत्राणि यानि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति, तथा कतराणि तानि नक्षत्राणि यानि त्रिंशतं मुहूर्त्तान् यावच्चन्द्रेण सह योगमन्नवे, तथा कतराणि तानि नक्षत्राणि यानि पञ्चचत्वारिंशतं मुहूर्त्तान् यावच्चन्द्रेण सार्द्धयोगमुपयन्ति, एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता एएसिण' मित्यादि, 'ता' इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणां मध्ये यन्नक्षत्रंनव मुहूर्त्तानिकस्य च मुहूर्त्तस्य सप्तविंशतिं सप्तषष्टिभागान् यावच्चन्द्रेण सहयोगं युनक्ति तदेकमभिजिन्नक्षत्रमवसेयं, कथमिति चेत् ?, उच्यते, इह अभिजिन्नक्षत्रं सप्तषष्टिखण्डीकृतस्याहोरात्रस्यैकविंशतिं भागान् चन्द्रेण सह योगमुपैति, तेच एकविंशतिरपि भागा मुहूर्त्तगतभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि त्रिंशदधिकानि, तथा च एतावान् कालमधिकृत्य सीमाविस्तारोऽभिजिन्नक्षत्रस्यान्यत्राप्युक्तः । “छ च्चेव सया तीसा भागाण अभिइ सीमविक्खंभो । 11911 दिट्ठो सव्वडहरगो सव्वेहिं अणंतनाणीहिं ॥” तेषां सप्तषष्टया भागो हियते, लब्धा नव मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तविंशति सप्तषष्टिभागाः 119 11 उक्तं च- “अभिइस्स चंदजोगो सत्तट्ठीखंडिओ अहोरत्तो । भोगा य एगवीसं ते पुण अहिया नव मुहुत्ता ||" तथा 'तत्थे' त्यादि, तत्र - तेषामष्टाविंशति नक्षत्राणां मध्ये यानि नक्षत्राणि पञ्चदश मुहूर्त्तान् यावच्चन्द्रेण सह योगमश्नुवते तानि षट्, तद्यथाशतभिषक् इत्यादि, तथाहि - एतेषां षन्नामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतस्याहोरात्रस्य सत्कान् सार्द्धान् त्रयस्त्रशद्भागान् यावच्चन्द्रेण Page #112 -------------------------------------------------------------------------- ________________ प्राभृतं २, प्राभृतप्राभृतं - २ १०९ सहयोगो भवति, ततो मुहूर्त्तगतसप्तषष्टिभागकरणार्थं त्रयस्त्रशता गुण्यन्ते, जातानि नव शतानि नवत्यधिकानि, यदपि सार्द्धं तदपि त्रिंशता गुणयित्वा द्विकेन भज्यते लब्धाः पञ्चदश मुहूर्त्तस्य सप्तषष्टिभागास्ते पूर्वराशौ प्रक्षिप्यन्ते, जातः पूर्वराशि सहनां पञ्चोत्तरं, तथा चैतेषां प्रत्येकं कालमधिकृत्य सीमाविस्तारोमुहूर्त्तगतसप्तषष्टिभागानां पञ्चोत्तरं सहस्रा, उक्तं च“सयभिसयाभरणीए अद्दा अस्सेस साइ जिट्ठाए । पंचोत्तरं सहस्सं भागाणं सीमविक्खंभो ॥" 119 11 अस्य पञ्चोत्तरसहस्रास्य सप्तषष्टया भागो ह्रियते, लब्धाः पञ्चदश मुहूर्त्ताः, उक्तं च॥२॥ "सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठाय । एएछन्नक्खत्ता पन्नरसमुहुत्तसंजोगा ।" तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि त्रिंशतं मुहूर्त्तान् यावच्चन्द्रेण सह योगं युञ्जन्ति तानि पञ्चदश, तद्यथा - 'सवणो' इत्यादि, तथाहि - एतेषां कालमधिकृत्य प्रत्येकं सीमाविष्कम्भ मुहूर्त - गतसप्तषष्टिभागानां दशोत्तरे द्वे सहस्रो, ततस्तयोः सप्तषष्टया भागे हते लब्धाः त्रिंशन्मुहूर्त्ताः, तथा तत्र यानि नक्षत्राणि पञ्च चत्वारिंशतं मुहूर्त्तान् यावच्चन्द्रेण सार्द्ध योगं युञ्जन्ति तानि षट्, तद्यथा - 'उत्तरभद्रपदा' इत्यादि, तेषां हि प्रत्येकं कालमधिकृत्य सीमाविष्कम्भो मुहूर्तगत - सप्तषष्टिभागानां त्रीणि सहस्राणि पञ्चदशोत्तराणि ततस्तेषां सप्तषष्टया भागे हते लब्धाः पञ्चचत्वारिंशदेव मुहूर्त्ता लभ्यन्ते, उक्तं च 119 11 ॥२॥ 1 “तिन्नेव उत्तराई पुनव्वसू रोहिणी विसाहा य । एए छन्नक्खत्ता पणयालमुहुत्तसंजोगा ॥ अवसेसा नक्खत्ता पनरस ए हुति तीसइमुहुत्ता । चंदंमि एस जोगो नक्खत्ताणं समक्खाओ ।। तदेवमुक्तो नक्षत्राणां चन्द्रेण सह योगः, सम्प्रति सूर्येण सह तमभिधित्सुराह मू. (४४) ता एतेसि णं अट्ठावीसाए नक्खत्ताणं अत्थि नक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि नक्खत्ता जे णं छ अहोरत्ते एक्कवीसं च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि नक्खत्ता जे णं तेरस अहोरत्ते बारस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अत्थि नक्खत्ता जे णं वीसं अहोरत्ते तिन्निय मुहुत्ते सूरेण सद्धिं जोयं जोएंति । तातेसिणं अट्ठावीसाए नक्खत्ताणं कतरे नक्खत्ते जं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति, कतरे नक्खत्ते जे णं छ अहोरत्ते एक्कवीसमुहुत्ते सूरेणं सद्धिं जोयं जोएंति, कतरे नक्खत्ता जे णं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति कतरे नक्खत्ता जे गं वीसं अहोरत्ते सूरेण सद्धिं जोयं जोएंति । ता एतेसि णं अट्ठावीसाए नक्खत्ताणं तत्थ जे से नक्खत्ते जेणं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरेण सद्धिं जोयं जोएंति से णं अभीयी, तत्थ जे ते नक्खत्ता जे णं छ अहोरत्ते एकवीसं च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति ते मंछ, तं० सतभिसया भरणी अद्दा अस्सेसा साती जेट्ठा, तत्थ जे ते तेरस अहोरत्ते दुवालस य मुहुत्ते सूरेण सद्धिं जोयं जोएंति ते णं पणरस, तं०- सवणो धनिट्टा पुव्वा भद्दवता रेवती अस्सिणी कत्तिया मग्गसिरं पूसो महा पुव्वाफग्गुणी हत्थो चित्ता अनुराधा मूलो पुव्वाआसाढा, तत्थ जे ते Page #113 -------------------------------------------------------------------------- ________________ ११० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२/४४ नक्खत्ताजे णं वीसं अहोरत्ते तिन्निय मुहुत्ते सूरेण सद्धिं जोयंजोएंति तेणंछ, तं० उत्तराभद्दवता रोहिणी पुनव्वसू उत्तरफग्गुणी विसाहा उत्तरासाढा। वृ. ‘ता एएसिण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽस्ति तनक्षत्रं यच्चतुरोऽहोरात्रान् षट् च मुहूर्तान् यावत् सूर्येण सांर्द्ध योगमुपैति, तथा अस्तीति सन्ति तानि यानि षट् अहोरात्रान् एकविंशतिं च मुहूर्तान् सूर्येण सार्द्ध योगंयुञ्जन्ति, तथा सन्तितानिनक्षत्राणियानित्रयोदशअहोरात्रान्द्वादश मुहूर्तान्यावत्सूर्येण सहयोगमुपयान्ति, तथा सन्तितानि नक्षत्राणियानि विंशतिमहोरात्रान् त्रीन् मुहूर्तान्यावत्सूर्येण समंयोगंयुञ्जन्ति, एवं भगवता सामान्येनोक्ते विशेषावगमनिमित्तं भूयोऽपि भगवान् गौतमः पृच्छति_ 'ता एएसि णमित्यादि, सुगम, भगवान् निर्वचनमाह-'ता एएसि न'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेनक्षत्राणांमध्ये यन्नक्षत्रं चतुरोऽहोरात्रान् षट्च मुहूर्तान् सूर्येण सार्द्ध योगंयुनक्ति तदेकमभिजिनक्षत्रमवसेयं, तथाहि-सूर्ययोगविषयंपूर्वाचार्यप्रदर्शितमिदंप्रकरणं॥१॥ “जंरिक्खं जावइए वच्चइ चंदेण भाग सत्तट्ठी। तंपणभागे राइंदियस्स सूरेण तावइए॥" । अस्या अक्षरगमनिका-यत् ऋक्षं-नक्षत्रंयावतो रात्रिन्दिवस्य–अहोरात्रस्य सम्बन्धिनः सप्तषष्टिभागान् चन्द्रेण सह योगं व्रजति तनक्षत्रं रात्रिन्दिवस्य पञ्चभागान् तावतः सूर्येण समं व्रजति, तत्राभिजिदेकविंशतिंसप्तषष्टिभागान्चन्द्रेण समंवर्तते, ततएतावतः पञ्चभागानहोरात्रस्य सूर्येण समंवर्तमानमवसेयं, एकविंशतिश्च पञ्चभिर्भागे हृते लब्धाश्चत्वारोऽहोरात्राः एकः पञ्चमो भागोऽवतिष्ठते, स मुहूर्तानयनाय त्रिंशता गुण्यते, जाता त्रिंशत्तस्याः पञ्चभिर्भागे हृते लब्धाः षण्मुहूर्ता इति, उक्तंच॥१॥ “अभिई छच्च मुहुत्ते चत्तारिय केवले अहोरत्ते। सूरण समं वच्चइ इत्तो सेसाण वुच्छामि।।" तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि षट् अहोरात्रानेकविंशतिंच मुहूर्तान्यावत् सूर्येणसमं योगमुपयन्तितानिषट्, तद्यथा-'सयभिसया' इत्यादि, तथाहि-एतानि नक्षत्राणि प्रत्येकं चन्द्रेण समं सार्द्धान् त्रयस्त्रिंशत्ङ्ख्याकान् सप्तषष्टिभागानहोरात्रस्य व्रजन्ति अपार्द्धक्षेत्रत्वादेतेषां, तत एतावतः पञ्चभागानहोरात्रस्य सूर्येण समंव्रजन्तीति प्रत्येयं,प्रागुक्तकरणप्रामाण्यात्, त्रयस्त्रिंशतश्चपञ्चभिर्भागेहते लब्धाः षटअहोरात्राः, पश्चादवतिष्ठन्तेसा स्त्रयः पञ्चभागाः, ते सवर्णनायां जाताः सप्त, मुहूर्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते दशोत्तरे, एते च मुहूर्तार्द्धगते, ततः परिपूर्णमुहूर्तानयनाय दशभिर्भागो ह्रियते, लब्धा एकविंशतिर्मुहूत्ताः, उक्तं च॥१॥ “सयभिसया भरणीओ अद्दा अस्सेस साइ जिट्ठाय। वच्चंति मुहुत्ते इक्कवीस छच्चेवऽहोरत्ते ।।" तथा तत्र-तेषामष्टाविंशते त्रत्राणांमध्ये यानि नक्षत्राणित्रयोदश अहोरात्रान् द्वादश च मुहूर्तान् यावत् सूर्येण समंयोगं युञ्जन्तितानिपञ्चदश तद्यथा-'सवणो'इत्यादि, तथाहि-अमूनि परिपूर्णान् सप्तषष्टिभागान् चन्द्रेण समंव्रजन्ति, ततः सूर्येण सह एतानि पञ्चभागानप्यहोरात्रस्य Page #114 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं-३ १११ सप्तषष्टिसङ्क्षयान् गच्छन्ति, सप्तषप्टेश्च पञ्चभिर्भागे लब्धास्त्रयोदश अहोरात्राः, शेषौ च द्वौ भागौ तिष्ठतः, तौ त्रिंशता गुण्येते, जाताःषष्टि, तस्याः पञ्चमिभगिहृतेलब्धा द्वादश मुहूताः, उक्तंच॥१॥ “अवसेसा नक्खत्ता पन्नरसवि सूर सहगया जंति । ___ बारस चेव मुहुत्ते तेरस य समे अहोरत्ते ।।" तथा तत्र-तेषामष्टाविंशतिर्नक्षत्राणां मध्येयानि नक्षत्राणिविंशतिमहोरात्रान्त्रीन्मुहूर्तान् यावत्सूर्येण समं योगमश्रूवते तानि षट्, तद्यथा- 'उत्तरभद्दवया'इत्यादि, एतानि हि षडपि नक्षत्राणि प्रत्येकं चन्द्रेण समं सप्तषष्टिभागानां शतमेकस्य च सप्तषष्टिभागस्याईव्रजन्ति, तत एतावतः पञ्चभागान् अहोरात्रस्य सूर्येणसमंव्रजनमवगन्तव्यं, शतस्य च पञ्चभिर्भागे हृते लब्धा विंशति अहोरात्राः, यदपि चैकस्य पञ्चभागस्यार्द्धमुद्धरति तदपि त्रिंशता गुण्यते, जाता त्रिंशत्, तस्या दशभिर्भागे हृते लब्धास्त्रयो मुहूर्ता इति । प्राभृतं-१० प्रामृतप्राभृतं-२ समाप्तम् - प्राभृतप्राभृतं-३:वृ. उक्तं दशमस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं, सम्प्रति तृतीयमारभ्यते, तस्य चायमर्थाधिकारः-‘एवंभागानि नक्षत्राणि वक्तव्यानी' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४५)ता कहं ते एवंभागा आहितातिवदेज्जा?, ता एतेसिणं अट्ठावीसाए नक्खत्ताणं अस्थि नक्खत्ता एवं भागा समखेत्ता पं०, अत्थिनक्खत्ता पच्छंभागा समक्खेतातीसमुहुत्ता प०, अस्थि नक्खत्ता नत्तंभागा अवड्डखेत्ता पन्नरसमुहत्तापं०, अत्थिनक्खत्ता उभयंभागा दिवड्डखेत्ता पणतालीसंमुहुत्ता पं०।ताएएसिणं अट्ठावीसाए नक्खत्ताणं कतरहे नक्खत्ता पुव्वंभागासमंखेत्ता तीसतिमुहुत्ता पं० कतरे०२ कतरे नक्खत्ता उभयंभागा दिवड्डखेत्ता पणतालीसतिमुहुत्ता पं०, ताएतेसिणं अट्ठावीसाए नक्खत्ताणं तत्थ जे ते नक्खत्ता पुव्वंभागा समखेत्ता तीसतिमुहुत्ता पं० तेणं छ, तंजहा-पुव्वापोट्ठवता कत्तिया मघा पुव्वाफग्गुणी मूलो पुव्वासाढा, तत्थ जे नखत्ता पच्छंभागा समखेत्ता तीसतिमुत्ता पं०, ते णं दस, तंजहा ___ अभिई सवणो धणिट्ठा रेवती अस्सिण मिगसिरं पूसो हत्थो चित्ता अनुराधा, तत्थ जे ते नखत्ताणत्तंभागा अद्धद्धखेत्ता पन्नरसमुहुत्ता पं० ते णंछ, तंजहा सयभिसया भरहणी अद्दा अस्सेसासातीजेट्ठा, तत्थजेते नक्खत्ता उभयंभागादिवड्डखेत्ता पन्नतालीसं मुहुत्ता पं० तेणंछ, तंजहा उत्तरापोट्ठवता रोहिणी पुणव्वसू उत्तराफग्गुणी विसाहा उत्तरासाढा ॥ वृ. ‘ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? -केन प्रकारेण भगवन् ! त्वया एवंभागानि-वक्ष्यमाणप्रकारभागानि नक्षत्राणिआख्यातानिइतिभगवान् वदेत्?,एवमुक्तेभगवानाह ___ 'ताएएसिण'मित्यादि, 'ता' इति पूर्ववत, एतेषामष्टाविंशतेर्नक्षत्राणांमध्येऽस्तीतिसन्ति तानि नक्षत्राणि यानि पूर्वभागानि-दिवसस्य पूर्वभागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषांतानि पूर्वभागानि । 'समक्खेत्ता' इति समं-पूर्णमहोरात्रप्रमितं क्षेत्रं चन्द्रयोगमधिकृत्यास्ति येषां तानि समक्षेत्राणि अत एव त्रिंशन्मुहूर्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि Page #115 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/३/४५ पश्चाद्भागानि - दिवसस्य पश्चात्तनो भागश्चन्द्रयोगस्यादिमधिकृत्य विद्यते येषां तानि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि 'नक्तंभागानि' नक्तं- रात्रौ चन्द्रयोगस्यादिमधिकृत्य भाग:-अवकाशो येषां तानि तथा । ११२ 'अपार्द्धक्षेत्राणी 'ति अपगतमर्द्धं यस्य तदपार्द्धं, अर्द्धमात्रमित्यर्थः, अपार्द्धमर्द्धमात्रं क्षेत्रमहोरात्रप्रमितं येषां चन्द्रयोगमधिकृत्य तानि अपार्द्धक्षेत्राणि, अत एव पञ्चदशमुहूर्त्तानि, पञ्चदश चन्द्रयोगमधिकृत्य मुहूर्त्ता विद्यन्ते येषां तानि तथा प्रज्ञप्तानि, तथा सन्ति तानि नक्षत्राणि यानि नक्षत्राणि । 'उभयभागानि' उभयं - दिवसरात्री तस्य दिवसस्य रात्रेश्चेत्यर्थ, चन्द्रयोगस्यादिमधिकृत्य भागो येषां तानि तथा, तथाहि - द्व्यर्द्धक्षेत्राणि, द्वितीयमर्द्धयस्य तद् द्व्यर्धं सार्द्धमित्यर्थः, द्वयर्द्ध- सार्द्धमहोरात्रप्रमितं क्षेत्रं येषां तानि तथा, अत एव पञ्चचत्वारिंशन्मुहूर्त्तानि प्रज्ञप्तानि, एवं भगवता सामान्येनोक्ते विशेषावबोधनार्थं भगवान् गौतमः पृच्छति - 'ता एएसि ण' मित्यादि सुगमं ; भगवान् प्रतिवचनमाह - 'ता एएसिणं', एतेषामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि पूर्वभागानि समक्षेत्राणि त्रिंशन्मुहूर्तानि प्रज्ञप्तानि तानि षट्, तद्यथा - 'पुव्वपुट्ठवया' इत्यादि, एतच्चानन्तरे एव प्राभृतप्राभृते योगस्यादौ चिन्त्यमाने भावयिष्यते, तथा तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि पश्चाद्भागानि समक्षेत्राणि त्रिंशन्मुहूर्त्तानि प्रज्ञप्तानि तानि दश, तद्यथा - 'अभिई' इत्यादि, तथा तत्र तेषां अष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राणि नक्तंभागानि अपार्द्धक्षेत्राणि पञ्चदशमुहूर्त्तानि प्रज्ञप्तानि तानि षट्, तद्यथा - 'सयभिसया' इत्यादि, तथा तत्र - तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि नक्षत्राण्युभयभागानि तानि द्व्यर्द्धक्षेत्राणि पञ्चत्वारिंशन्मुहूर्त्तानि तानि षट्, तद्यथा - 'उत्तरापुट्ठवया' इत्यादि, सर्वत्रापि च भावना अग्रेऽनन्तरमेव भावयिष्यते ॥ प्राभृतं - १० प्राभृतप्राभृतं - ३ समाप्तम् -: प्राभृतप्राभृतं -४ : वृ. तदेवमुक्तं तृतीयं प्राभृतप्राभृतं सम्प्रति चतुर्थमारभ्यते तस्य चायमर्थाधिकारो ‘योगस्यादिर्वक्तव्य' इति, किञ्च - पूर्वमनन्तरप्राभृतप्राभृते नक्षत्राणां पूर्वभागगताद्युक्तं, तच्च योगस्यादिपरिज्ञानमन्तरेण नावगन्तुं शक्यते ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४६) ता कहं ते जोगस्स आदी आहिताति वदेज्जा ?, ता अभियीसवणा खलु दुवे नक्खत्ता पच्छाभागा समखित्ता सातिरेगऊतालीसतिमुहुत्ता तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएंति, ततो पच्छा अवरं सातिरेयं दिवसं, एवं खलु अभिईसवणा दुवे नक्खत्ता एगराई एगं च सातिरेगं दिवसं चंदेण सद्धिं जोगं जोएंति, जोयं जोएत्ता जोयं अणुपरियद्वंति जोयं अणुपरियट्टित्ता सायं चंदं धनिट्ठाणं समप्पंति, ता धनिट्ठा खलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसतिमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जएति, २ त्ता चंदेणं सद्धिं जोगं जोएत्ता ततो पच्छाराइं अवरं च दिवसं । एवं खलु धनिट्टानक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति जोएत्ता जोयं अणुपरियट्टिति जोयं अणुपरियट्टित्ता सागं चंदं सतभिसयाणं समप्पेति ता समभिसया खलु Page #116 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ४ ११३ नक्खत्ते नत्तंभागे अवड्ढे खेत्ते पन्नरसमुहुत्ते पढमताए सागं चंदेण सद्धिं जोएति नो लभति अवरं दिवसं । एवं खलु सयभिसया नक्खत्ते एगं च राई चंदेण सद्धिं जोयं जोएति, जोयं जोएत्ता जोयं अणुपरियट्टति, जोयं अणुपरियट्टित्ता तो चंदं पुव्वाणं पोट्टवताणं समप्पेति ता पुव्वापोट्टवता खलु नक्खत्ते पुव्वंभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए पातो चंदेणं सद्धि जोयं जोएति, ततो पच्छा अवरराई, एवं खलु पुव्वापोट्ठवता नक्खत्ते एगं च दिवसं एगं च राई चंदेणं सद्धिं जोयं जोएति २ त्ता जोयं अणुपरियट्टति २ पातो चंदं उत्तरापोट्ठवताणं समप्पेति, ता उत्तरपोट्टवता खलु नक्खत्ते उभयंभागे दिवढ्ढखेत्ते पणतालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएति अवरं च रातिं ततो पच्छा अवरं दिवसं । एवं खलु उत्तरापोट्ठवतानक्खत्ते दो दिवसे एगं च राइं चंदेण सद्धिं जोयं जोएति अवरं च रातिं, ततो पच्छा अवरं दिवसं, एवं खलु उत्तरापोट्टवतानक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जोयं जोएति जोइत्ता जोयं अणुपरियट्टति त्ता सागं चंदं रेवतीणं समप्पेति, ता रेवती खलु नक्खत्ते पच्छभागे समखेत्ते तीसतिमुहुत्त तप्पढमताए सागं चंदेणं सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं, एवं खलु रेवतीनक्खत्ते एगं राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति २ त्ता जोयं अणुपरियट्टति २ त्ता सागं चंदं अस्सिपीणं समप्पेति, ता अस्सिणी खलु नक्खत्ते पच्छिमभागे समखेत्ते तीसतिमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, ततो पच्छा अवरं दिवसं । एवं खलु अस्सिणीनक्खत्ते एगं च राई एगं च दिवसं चंदेण सद्धिं जोयं जोएति २ त्ता जोगं अणुपरिट्ट २त्ता सागं चंदं भरणीणं समप्पेति, ता भरणी खलु नक्खत्ते नत्तंभागे अवड्डखेत्ते पन्नरसमुहुत्ते तप्पढमताए सागं चंदेण सद्धिं जोयं जोएति, नो लभति अवरं दिवसो, एवं खलु भरणीनक्खत्ते एगं राई चंदेणं सद्धिं जोयं जोएति २ त्ता जोयं अणुपरियट्टति २ त्ता पादो चंद कत्तियाणं समप्पेति, ता कत्तिया खलु नक्खत्ते पुव्वंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमताए सागं चंदेणं सद्धिं जोगं जोएति २ त्ता जोयं अणुपरियट्टइ २ ट्टित्ता पादो चंदं रोहिणीणं समप्पेति रोहिणी जहा उत्तरभद्दवता मगसिरं जहा धणिट्ठा अद्दा जहा सतभिसया पुनव्वसु जहा उत्तराभद्दवता पुस्सो जहा धनिट्ठा अस्सेसा जहा सतभिसया मघा जहा पुव्वाफग्गुणी पुव्वाफग्गुणी जहा पुव्वाभद्दवया उत्तराफग्गुणी जहा उत्तराभद्दवता हत्थो चित्ता य जहा धनिट्ठा साती जहा सतभिसया विसाहा जहा उत्तरभद्दवदा अनुराहा जहा धणिट्ठा सयभिसया मूला पुव्वासाढा य जहा पुव्वभद्दपदा उत्तरासाढा जहा उत्तराभद्दवता ॥ दृ. 'ता कहं ते' इत्यादि, ता इत पूर्ववत्, कथं त्वया भगवन् योगस्यादिराख्यात इति वदेत् इह निश्चयनयमतेन चन्द्रयोगस्यादि सर्वेषामपि नक्षत्राणामप्रतिनियतकालप्रमाणा, ततः सा करणवशादवगन्तव्या, तच्च करणं ज्योतिष्करण्डके समस्तीति तट्टीकां कुर्वता तत्रैव सप्रपञ्चं भावितं अतस्ततोऽवधार्यं, अत्र तु व्यवहारनयमधिकृत्य बाहुल्येन यस्य नक्षत्रस्य यदा चन्द्रयोगस्यादिर्भवति तमभिधित्सुराह 'अभीइ' इत्यादि, ता इति पूर्ववत्, द्वे अभिजिच्छ्रवणाख्ये नक्षत्रे पश्चाद्भागे समक्षेत्रे, इहाभिजिन्नक्षत्रं न समक्षेत्रं नाप्यपार्द्धक्षेत्रं नापि द्वयर्द्धक्षेत्रं, केवलं श्रवणनक्षत्रेण सह सम्बद्धमुपात्त 128 Page #117 -------------------------------------------------------------------------- ________________ ११४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/४/४६ मित्यभेदोपचारात्तदपिसमक्षेत्रमुपकल्प्य समक्षेत्रमित्युक्तं, सातिरेकैकोनचत्वारिंशन्मुहूर्तप्रमाणे, तथाहि-सातिरेका नव मुहूर्ता अभिजितास्त्रिशन्मुहूर्ताः श्रवणस्येत्युभयमीलने यथोक्तं मुहूर्तपरिमाणंभवति, तत्प्रथमतया-चन्द्रयोगस्य प्रथमतयासायं-विकालवेलायां, इह दिवसस्य कतित- माच्चरमाद्भागादारभ्य यावद्रात्रेः कतितमो भागो यावन्नाद्यापि परिस्फुटनक्षत्रमम्डलालोकस्तावान् कालविशेषःसायमिति विवक्षितो द्रष्टव्यः, तस्मिन् सायंसमये चन्द्रेण सार्द्ध योगंयुङ्कतः, इहाभिजिन्नक्षत्रं यद्यपि युगस्यादौ प्रातश्चन्द्रेण सहयोगमुपैति तथापि श्रवणेन सह सम्बद्धमिह तद्विवक्षितं, श्रवणनक्षत्रं च मध्याह्नादूर्ध्वमपसरति दिवसे चन्द्रेण सह योगमुपादत्ते ततस्तत्साहचर्यात् तदपि सायंसमये चन्द्रेण युज्यमानं विक्षित्वा सामान्यतः सायं चन्द्रेण 'सद्धिं जोगंजुंजंति' इत्युक्तं, अथवायुगस्यादिमतिरिच्यान्यदा बाहुल्यमधिकृत्येदमुक्तंततोन कश्चिद्दोषः, 'ततो पच्छा' इत्यादि, पश्चात्-तत ऊर्ध्वं अपरमन्यसातिरेकंदिवसंयावत्, एतदेवोपसंहारव्याजेन व्यक्तीकरोति एवं खलु'इत्यादि, एवमुक्तेन प्रकारेण खल्विति निश्चये अभिजिच्छ्रवणे द्वे नक्षत्रे सायंसमयादारभ्य एकां रात्रि एकंच सातिरेक दिवसं चन्द्रेण सार्द्ध योगं युङ्कतः, एतावन्तं च कालं योगं युक्त्वा तदनन्तरं योगमनुपरिवर्तयते, आत्मनश्चयावयत इत्यर्थः, योगं चानुपरिवर्त्य सायं दिवसस्य कतितमे पश्चाद्भागे चन्द्रं धनिष्ठायाः समर्पयतस्तदवमभिजिच्छ्रवणधनिष्ठाः सायंसमये चन्द्रेण सह प्रथमतो योगं युञ्जन्ति, तेनामूनि त्रीण्यपि पश्चाद्भागान्यवगन्तव्यानि, 'ता' इत्यादि, ततः समर्पणादनन्तरंधनिष्ठा खलु नक्षत्रं पश्चाद्भाग, सायंसमये तस्य प्रथमतश्चन्द्रेण सह युज्यमानत्वात्, समक्षेत्रंत्रिंशन्मुहूर्ततप्रथमतया सायंसमयेचन्द्रेण सहयोगंयुनक्ति, चन्द्रेण सह योगं युक्त्वा ततः सायंसमयादूर्ध्वं ततः पश्चाद्रात्रिमपरं च दिवसं यावद्योगं युनक्ति, एतदेवोपसंहारव्याजेन व्याचष्टे- “एवं खल्वि'त्यादि सुगम, यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रं शतभिषजः समर्पयति प्रायः परिस्फुटनक्षत्रमण्डलावलोके, तत इदं नक्षत्रं नक्तंभागं द्रष्टव्यं, तथा चाह-'ता' इत्यादि, ता इति ततः समर्पणादनन्तरंशतभिषक् नक्षत्रंखलु नक्तंभागमपार्द्धक्षेत्रं पञ्चदशमुहूर्ततप्रथमतया चन्द्रेण सार्द्ध योगंयुनक्ति, तच्चतधायुक्तंच सन्न लभते अपरं दिवसं, पञ्चदशमुहूर्त्तप्रमाणत्वात्, किन्तु रात्र्यन्तरेव योगमधिकृत्य परिसमाप्तिमुपैति, तथा चाह “एवं खल्वि'त्यादि सुगम, यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रंपूर्वयोः प्रोष्ठपदयोः-भाद्रपदयोः समर्पयति, इह पूर्वप्रोष्ठपदानक्षत्रस्य प्रातश्चन्द्रेण सह प्रथमतया योगः प्रवृत्त इतीदंपूर्वभागमुच्यते, तथा चाह-'ता पुवे'त्यादि, ततः समर्पणादनन्तरं पूर्वप्रोष्ठपदानक्षत्रं खलु पूर्वभागं समक्षेत्रं त्रिंशन्मुहूर्ततप्रथमतया प्रातश्चन्द्रेण सहयोगंयुनक्ति, तच्च तथायुक्तं सत्ततः प्रातः समयादूज़ तं सकलं दिवसमपरांच रात्रिं यावद्वर्त्तते, एतदेवोपसंहारव्याजेनाह__‘एवं खल्वि'त्यादि सुगमयावद्योगमनुपरिवर्त्य प्रातश्चन्द्रमुत्तरयोः प्रोष्ठपदयोः समर्पयति, इदं किलोत्तराभद्रपदाख्यं-नक्षत्रमुक्तप्रकारेण प्रातश्चन्द्रेण सह योगमधिगच्छति, केवलं प्रथमान् पञ्चदश मुहूर्तान् अधिकानपनीय समक्षेत्रं कल्पयित्वा यदा योगश्चिन्त्यते तदा नक्तमपि योगोऽस्तीत्युभयभागमवसेयं, तथा चाह--'ता'इत्यादि, ततः समर्पणादनन्तरं (उत्तरं) प्रोष्ठपदानक्षत्रं खलूभयभागं व्यर्द्धक्षेत्रं पञ्चचत्वारिंशन्मुहूर्त तप्रथमतया-योगप्रथमतया प्रातश्चन्द्रेण सार्द्ध Page #118 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ४ ११५ योगं युनक्ति, तच्च तथायुक्तं सत् तं सकलमपि दिवसमपरां च रात्रिं ततः पश्चादपरं दिवसं यावद् वर्त्तते, एतदेवोपसंहारव्याजेन व्यक्तीकरोति यावद्योगमनुपरिवर्त्य सायंसमये चन्द्रं रेवत्याः समर्पयति, तत्र रेवतीनक्षत्रं सायंसमये चन्द्रेण सह योगमधिगच्छति, ततस्तत्पश्चाद्भागमवसेसं, तथा चाह - 'ता रेवई', 'ता' इति ततः समर्पणादनन्तरं शेषं सुगमं, इदं च चन्द्रेण सह युक्तं सत्सायंसमयादूर्द्धं सकलां रात्रिं अपरं च दिवसं यावच्चन्द्रेण सह युक्तमतिष्ठते, तत इदमप्यश्विनीनक्षत्रं सायंसमये चन्द्रेण सह युज्यमानत्वात् पश्चाद्भागमवसेयं, तथा चाह - 'ता' इत्यादि सुगमं, नवरमिदमपि अश्विनीनक्षत्रं समक्षेत्रत्वात् सायंसमयादारभ्य तां सकलां रात्रिमपरं च दिवसं यावच्चन्द्रेण सह युक्तम, एतदेवोपसंहारव्याजेनाह 'एवं खल्वि’त्यादि सुगमं, यावद्योगमनुपरिवर्त्य सायं प्रायः परिस्फुटनक्षत्रमण्डलालोकसमये चन्द्रं भरण्याः समर्पयति, इदं च भरणीनक्षत्रमुक्तयुक्त्या रात्रौ चन्द्रेण सह योगमुपैति, ततो नक्तंभागमवसेयं, तथा चाह - 'ता भरणी' त्यादि, पाठसिद्धं, नवरमिदमपार्द्धक्षेत्रत्वाद्रात्रावेव योगं परिसमापयति, ततो न लभते चन्द्रेण सह युक्तमपरं दिवसं, एतदेवोपसंहारव्याजेन परिस्फुटयति- 'एवं खल्वि' त्यादि सुगमं, यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रं कृत्तिकानां समर्पयति, इदं च कृत्तिकानत्रमुक्तयुक्त्या प्रातश्चन्द्रेण सह योगमुपैति, ततः पूर्वभागमवसेयं, एतदेवाह - 'ता कत्तिये 'त्यादि सुगमं, नवरमिदं समक्षेत्रत्वात् प्रातः समयादूर्ध्वं सकलं दिवसं ततः पश्चाद्रात्रिं परिपूर्णां चन्द्रेण सह युक्तं वर्त्तते, एतदेवोपसंहारव्याजेन व्यक्तीकरोति 'एवं खलु' इत्यादि सुगमं, यावद्योगमनुपरिवर्त्य प्रातश्चन्द्रं रोहिण्याः समर्पयति, इदं च कृत्तिकानक्षत्रं द्व्यर्द्धक्षेत्रं, अतः प्रागुक्तयुक्तिवशादुभयभागं प्रतिपत्तव्यं, 'रोहिणी जहा उत्तरभद्दवय'त्ति रोहिणी यथा प्रागुत्तरभाद्रपदा उक्ता तथा वक्तव्या, सा चैवम्- 'ता रोहिणी खु नक्खत्ते उभयभागे विड्ढखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइ अवरंच राई ततो पच्छा अवरं दिवसं, एवं खलु रोहिणीनक्खत्ते दो दिवसे एगं च राई चंदेण सद्धिं जो जोएइ, २ त्ता, जोगं अणुपरियट्टेइ, २ त्ता, सायं चंदं मिगसिरस्स समप्पेइ' 'मिगसिरं जहा धणिट्ठ' त्ति मृगशिरो नक्षत्रं यथा प्राग् धनिष्ठोक्ता तथा वक्तव्या, तद्यथा 'ता मिगसिरे नक्खत्ते पच्छंभागे तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगं जोएइ, सायं चंदेण सद्धिं जोगं जोएत्ता ततो पच्छा अवरं दिवसं, एवं खलु मिगसिरे नक्खत्ते एगं राई एगं च दिवसं चन्देण सद्धिं जोयं जोएइ, २ त्ता जोगं अणपरियट्टेइ, २ त्ता सायं चंदं अद्दाए समप्पेइ' अत्र सायमिति प्रायः परिस्फुटनक्षत्रमण्डलालोकसमये अत एवैतन्नक्तंभागं, तथा चाह - 'अद्दा जहा सय भिसया' आर्द्रा यथा प्राक् शतभिषगभिहिता तथाऽभिधातव्या, सा चैवम् 'ता अद्दा खलु नक्खत्ते नत्तंभागे अवड्ढखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोअं जोएइ, नो भेइ अवरं दिवसं, एवं खलु अद्दा एगं राई चंदेण सद्धिं जोगं जोएइ, जोयं जोएत्ता जोयं अणुपरियट्टेइ, जोयं अणुपरियट्टित्ता पाओ चंदं पुणव्वसूणं समप्पेइ' इदं च पुनर्वसुनक्षत्रं द्व्यर्द्धक्षेत्रत्वात् प्रागुक्तयुक्तेः उभयभागमवसेयं, तथा चाह - 'पुनव्वसू जहा उत्तरभद्दवया' पुनर्वसु नक्षत्रं यथा प्राक् उत्तरभद्रपदानक्षत्रमुक्तं तथा वक्तव्यं, तच्चैवम् 'ता पुनव्वसू खलु नक्खत्ते उभयभागे दिवढ्ढखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पाओ Page #119 -------------------------------------------------------------------------- ________________ ११६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/४/४६ चंदेण सद्धिं जोयंजोएइ, अवरं च राइं ततो पच्छा अवरं दिवसं, एवं खलु पुनव्वसू नक्खत्ते दो दिवसे एगंच राइंचंदेण सद्धिं जोअंजोएइ, २ त्ता जोगं अणुपरियट्टेइ, २ ता सायं चंदं पुस्सस्स समप्पेइ' इदं च पुष्यनक्षत्रं सायंसमये दिवसावसानरूपे चन्द्रेण सह योगमधि- गच्छति, ततः पश्चाद्भागमवसेयं, तथा चाह- पुष्यो यथा पूर्वं धनिष्ठाऽभिहिता तथाऽभिधातव्या, तद्यथा ___'तु पुस्से खलु नक्खत्ते पच्छंभागे समक्खेते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयंजोएइजोयंजोएत्ता ततोपच्छा अवरं दिवसं, एवं खलु पुस्से नक्खत्ते एगंराइंएगंच दिवसं चंदेण सद्धिं जोयंजोएइ, २ त्ता जोगं अणुपरियट्टेइ २ त्ता सायं चंदं असिलेसाए समप्पेइ,' इदं चाश्लेषानक्षत्रं सायंसमये-परिस्फुटनक्षत्रमण्डलालोकरूपे प्रायश्चन्द्रेण सह योगमुपैति, तत इदं नक्तंभागमवसेयं, अपार्द्धक्षेत्रत्वाच्च तस्यामेव रात्रौ योगंपरिसमापयति, तथा चाह- ‘असलेसा जहा सयभिसया' यथा शतमिषक् प्रागभिहिता तथा अश्लेषापि वक्तव्या, सा चैवम् ‘ता असिलेसा खलु नक्खत्ते नत्तंभागे अवड्डखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयं जोएइ, जोअं जोएत्ता नो लभइ अवरं दिवसं, एवं खलु असिलेसानक्खत्ते एगं राई चंदेण सद्धिं जोगं जोएइ जोयं जोइत्ता जोगं अणुपरियट्टेइ, जोगं अणपरियट्टित्ता पाओ चंदं मघाणंसमप्पेइ,' इदंचमघानक्षत्रमुक्तयुक्त्याप्रातश्चन्द्रेण सह योगमश्रुते, ततः पूर्वभागमवसातव्यं, तथाचाह-मघा यथापूर्वफाल्गुनी तथा द्रष्टव्या, तद्यथा-‘ता मघा खलु नक्खत्तेपुवभागेसमक्खेत्ते तीसइमुहुत्तेतप्पढमयाए पाओ चंदेणसद्धिंजोयंजोएइततोपच्छाअवरं राई, एवं खलुमघानक्खत्ते एगंदिवसंएगंचराईचंदेणसद्धिंजोयंजोएइ, जोगंजोइत्ताजोगंअणुपरियट्टेइ जोगंअणुपरियट्टित्ता पाओ चंदं पुव्वफग्गुणीणं समप्पेइ,' इदमपि पूर्वफाल्गुनीनक्षत्रं प्रातश्चन्द्रेण सह योगमुक्तनीत्या समधिगच्छति, ततः पूर्वभागप्रत्येतव्यं, तथा चाह-'पुव्वाफग्गुणी जहा पुव्वभद्दवया, यथा प्राक् पूर्वभाद्रपदाऽभिहिता तथा पूर्वफाल्गुन्य- प्यभिधातव्या, तद्यथा_ 'तापुव्वफग्गुणी खलु नक्खत्तेपुवभागे समखित्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोइंजोएइ, ततो पच्छा अवरं राई, एवं खलु पुव्वाफग्गुणीनक्खत्ते एगं च दिवसं एगंच राइं चंदेण सद्धिं जोयं जोएइ, २ त्ता जोगं अणुपरियट्टेइ २ त्ता पाओ चंदं उत्तराणं फग्गुणीणं समप्पेइ' एतच्चोत्तराफाल्गुनीनक्षत्रं द्वयर्द्धक्षेत्रमतः प्रागुक्तयुक्तिवशादुभयभागंवेदितव्यं, तथा चाह- यथा प्रागुत्तरभद्रपदोक्ता तथोत्तरफा- लगुन्यपि वक्तव्या, साचैवम्___'उत्तरफग्गुणी खलु नक्खत्तेपणयालीसइमुहुत्तेतप्पढमाए पातो चंदेण सद्धिं जोयंजोएइ अवरं च राई, ततो पच्छा अवरं च दिवसं, एवं खलु उत्तरफग्गुणीनक्खत्ते दो दिवसे एगंच राई चंदेण सद्धिं जोयं जोएइ, २ त्ता जोगं अणुपरियट्टेइ २ त्ता सायं चंदं हत्थस्स समप्पेइ,' इदं च हस्तनक्षत्रं सायं-दिवसावसानसमये चन्द्रेण सह योगमधिरोहति, तेन पश्चाद्भागमवसेयं, चित्रानक्षत्रंतुकिञ्चित्समधिके दिवसावसाने चन्द्रयोगमधिगच्छति, ततस्तदपिपश्चाद्भागंमन्तव्यं, एतदेवाह-'हत्थो चित्ता' यथा धनिष्ठा तथा हस्तं चित्रा च वक्तव्या, तद्यथा .ता हत्थे खलु नक्खत्ते पच्छंभागे समक्खित्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोयंजोएइ, ततो पच्छा अवरं दिवसं, एवं खलु हत्थनक्खत्ते एगं राई एगंच दिवसं चंदेण सद्धिं जोगंजोएइ, जोगंजोएइ, ततो पच्छा अवरंदिवसं, एवं खलु हत्थनक्खत्ते एगराईएगंच दिवसं Page #120 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -४ ११७ चंदेण सद्धिं जोगंजोएइ, जोगंजोइत्ता जोगं अणुपरियट्टेइजोगंअणुपरियट्टित्ता सायंचंदं चित्ताए समप्पेइ'त्ति, ‘ता चित्ताखलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगंजोएइ, ततो पच्छा अवरं दिवसं, एवं खलु चित्ता नक्खत्ते एगं राइंएगंच दिवसं सद्धिं जोयं जोएइ, जोयं जोइत्ता जोगं अणुपरियट्टेइ जोयं अणुपरियट्टित्ता सायं चंदं साईए समप्पेइ' स्वातिश्च सायं-प्रायः परिस्फुटद्रश्यमाननक्षत्रमण्डलरूपेचन्द्रेण सहयोगमुपैति, ततइयं नक्तंभागा प्रत्येया, तथा चाह-“साई जहा सयभिसया' यथा शतभिषक् तथा वक्तव्या, सा चैवम्_ 'साईखलु नक्खत्ते नत्तंभागे अवड्डखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायंचंदेण सद्धिं जोयं जोएइ, नो लभेइ अवरं दिवसं, एवं खलु साई नक्खत्ते एगं राइं चंदेण सद्धिं जोयं जोएइ, २ त्ता जोगं अणुपरियट्टेइ २ ता पातो चंदं विसाहाणं समप्पेइ' इदं च विशाखानक्षत्रं व्यर्द्धक्षेत्रं, अतः प्रागुक्तयुक्तिवशादुभयभागमवगन्तव्यं, तथा चाह-यथा उत्तरभद्रपदा तथा विशाखा वक्तव्या, तद्यथा- 'ता विसाहा खलु नक्खत्ते उभयंभागे दिवड्वखित्ते पणयालीसमुहुत्तेतप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइअवरंच राई, तओ पच्छा अवरंदिवसं, एवं खलु विसाहानक्खत्ते दो दिवसं एगंच राइंचंदेण सद्धिं जोगंजोएइ, २ ताजोगं अणुपरियट्टेइ २ त्ता सायंचंदं अणुराहाए समप्पेइ', तत एवमनुराधानक्षत्रं सायंसमये-दिवसावसानरूपे चन्द्रेण सह योगमुपैतीति पश्चाभागमवसेयं, तथा चाह-'अणुराहा' यथा धनिष्ठा तथाऽनुराधा वक्तव्या, सा चैवम् ___ ‘अनुराधा खलु नक्खत्ते पच्छंभागे समक्खेत्त तीसइमुहुत्ते तप्पढमाए सायं चंदेण सद्धिं जोयंजोएति, तओ पच्छा अवरं दिवसं, एवं खलु अनुराहा नक्खत्ते एगराईएगंच दिवसं चंदेण सद्धिं जोगं जोएइ जोइत्ता जोगं अणुपरियट्टेइ २ त्ता सायं चंदं जिट्ठाए समप्पेइ' ज्येष्ठायाश्च सायंसमयेसमर्पयति,प्रायः परिस्फुटं द्रश्यमाने नक्षत्रमण्डले, ततइदंज्येष्ठानक्षत्रंनक्तंभागमवसेयं, तथा चाह-'जिट्ठा जहा' यथा शतभिषक् तथा ज्येष्ठा वक्तव्या, तद्यथा 'ता जेट्टा खलु नक्खत्ते नत्तंभागे अवड्डखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोअंजोएइ, नो लभइ अवरं दिवसं, एवं खलु जिठानक्खत्ते एगं राइंचंदेण सद्धिं जोगंजोएइ, २त्ताजोगंअणुपरियट्टेइ, २ त्तापातो चदंमूलस्स समप्पेइ' मूलनक्षत्रंचेदमुक्तयुक्त्याप्रातश्चन्द्रेण सहयोगमुपागच्छत् पूर्वभागमवसेयं, तथा चाह-यथा पूर्वभद्रपदा तथा मूलनक्षत्रमभिधातव्यं, तच्चैवम्-‘ता मूले खलु नक्खत्ते पुव्वंभागे समक्खित्ते तीसइमुहुत्तेतप्पढमयाए पातो चंदेण सद्धिं जोगंजोएइ, तओ पच्छा अवरं च राई, एवं खलु मूलनकखत्तं एगंच दिवसं एगं च राइं चंदेण सद्धिं जोगं जोएइ, २ त्ता जोगं अणुपरियट्टेइ २ त्ता पातो चंदं पुव्वासाढाणं समप्पेइ' इदमपि पूर्वाषाढानक्षत्रं प्रातश्चन्द्रेण सह योगमुक्तयुक्त्या समुपैति इति पूर्वभागं विज्ञेयं, एतदेवाहयथा पूर्वभद्रपदा तथा पूर्वाषाढा वक्तव्या, सा चैवम्___ता पुब्बासाढा खलु नक्खत्ते पुव्वभागे समकूखेत्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगं जोएइ, अवरं च राइं, एवं खलु पुव्वासाढानक्खत्ते एगं च दिवसं एगं च राइं चंदेण सद्धिं जोगंजोएइ, जोगंजोइत्ताजोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता पाओ चंदं उत्तरासाढाणं समप्पेइ', उत्तराषाढानक्षत्रं च द्व्यर्द्धक्षेत्रत्वादुभयभागमवसेयं, तथा चाह–'उत्तरासाढा जहा उत्तरभद्दवया' यथा उत्तरभद्रपदा तथा उत्तराषाढा वक्तव्या, तद्यथा Page #121 -------------------------------------------------------------------------- ________________ ११८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/४/४६ 'उत्तरासाढा खलु नक्खत्ते उभयंभागे दिवड्डखेत्ते पणयालीसमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगंजोएइअवरंच राइं तओ पच्छा अवरं दिवसं, एवं खलु उत्तरासाढनक्खत्ते दो दिवसे एगं च राइं चंदेण सद्धिं जोगं जोएइ, जोगं जोइत्ता सायं चंदमभिईसवणाणं समप्पेइ,' तदेवं वाहुल्यमधिकृत्योक्तप्रकारेण यथोक्तेषु कालेषु नक्षत्राणि चन्द्रेण सह योगमुपयन्ति, ततः कानिचित्पूर्वभागानिकानिचित्पश्चाद्भागानि कानिचिन्नक्तंभागानिकानिचिदुभयभागान्युक्तानीति प्राभृतं-१० प्राभृतप्राभृतं-४ समाप्तम् - प्राभृतं-१० प्राभृतप्राभृतं-५ :वृ. तदेवमुक्तं दशमस्य प्राभृतस्य चतुर्थं प्राभृतप्राभृतं, सम्प्रति पञ्चममारभ्यते, तस्य चायमर्थाधिकारो-यथा 'कुलानि वक्तव्यानीति,' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४७) ता कहं ते कुला आहिताति वदेजा ?, तत्थ खलु इमे बारस कुला बारस उवकुला चत्तारि कुलोवकुला, बारस कुला, तंजहा धनिट्ठाकुलं उत्तराभद्दवताकुलं अस्सिणीकुलं कत्तियाकुलं संठाणाकुलं पुस्साकुलं महाकुलं उत्तराफग्गुणीकुलं चित्ताकुलं विसाहाकुलं मूलाकुलं उत्तरासाढाकुलं, बारस उवकुला, तंजहा सवणो उवकुलं पुव्वपट्ठवताउवकुलं रेवतीउवकुलं भरणीउवकुलं पुनव्वसुउवकुलं अस्सेसाउ पुव्वाफग्गुणीउ हत्थाउ सातीउ जेट्ठा उ पुव्वासाढाउ, चत्तारि कुलोवकुला तं०· अभीयीकुलोवकुलं सतभिसयाकुलोवकुलं अद्धाकुलोवकुलं अणुराधाकुलोवकुलं । वृ. 'ता कहते इत्यादि, ताइतिपूर्ववत्, कथं?-केनप्रकारेणभगवन्! त्वया कुलान्याख्यातानीति वदेत्, एवमुक्ते भगवानाह-'तत्थे' त्यादि, इह न केवलं भगवता कुलान्येवाख्यातातानि किंतूपकुलानि कुलोपकुलानि च, ततो निर्धारणार्थप्रतिपत्यर्थंतत्रेति, भगवान् ब्रूते-'तत्र' तेषां कुलादीनांमध्ये खल्विमानि द्वादश कुलानि, सूत्रे पुस्त्वनिर्देश प्राकृतत्वात्, इमे इति च प्रतिपदमभिसम्बध्यते, इमानि वक्ष्यमाणस्वरूपाणि द्वादश उपकुलानि, इमानि-वक्ष्यमाणस्वरूपाणि चत्वारि कुलोपकुलानि प्रज्ञप्तानि, अथ किं कुलादीनां लक्षणम् ?, उच्यते, इह यैर्नक्षत्रैः प्रायः सदा मासानां परिसमाप्तय उपजायन्तेमाससद्दशनामानि च तानिनक्षत्राणि कुलानीतिप्रसिद्धानि, तद्यथा-श्राविष्ठो मासः प्रायः श्रविष्ठयाधनिष्ठापर्यायया परिसमाप्तिमुपैति १ भाद्रपद उत्तरभाद्रपदया २ अश्वयुक्अश्विन्या इति ३, धनिष्ठादीनि प्रायो मासपरिसमापकानि माससद्रशनामानि कुलानि यानि च कुलानामुपकुलानांचाधस्तनानि तानि कुलोपकुलानि अभिजिदादीनि चत्वारि नक्षत्राणि, उक्तंच॥१॥ “मासाणं परिमाणा हुँति कुला उवकुला उ हिटिमगा। हुंति पुण कुलोवकुला अभिईसयभद्दअनुराहा ।।" अत्र ‘मासाणंपरिमाणा' इतिप्रायोमासानां परिसमापकानि कचित 'मासाणसरिसनामा' इति पाठः, तत्र मासानां सद्रशनामानीति व्याख्येयं, 'सय'त्ति शतभिषक्, शेषं सुगम, सम्प्रति यानि द्वादश कुलानि यानि च द्वादश उपकुलानि यानि च चत्वारि कुलोपकुलानि तानि क्रमेण Page #122 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -५ ११९ कथयति-'वारस कुला तंजहा इत्यादि सुगमं ॥ प्राभृतं-१० प्राभृतप्राभृतं-५ समाप्तम् प्राभृतप्राभृतं-६ :वृ. तदेवमुक्तं दशमस्य प्राभृतस्य पञ्चमं प्राभृतप्राभृतं, सम्प्रति षष्ठमारभ्यते, तस्य चायमर्थाधिकारः-'यथा पौर्णमास्योऽमावास्यश्च वक्तव्या' इति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (४८) ता कहं ते पुन्निमासिणी आहितेति वदेज्जा ?, तत्थ खलु इमाओ वारस पुन्निमासिणीओ बारस अभावासाओ पन्नत्ताओ, तंजहा साविट्ठी पोट्ठवती आसोया कत्तिया मगसिरी पोसी माही फग्गुणी चेती विसाही जेट्ठामूली आसाढी । ता साविछिन्नं पुन्नमासिं कति नक्खत्ता जोएति?, ता तिन्नि नक्खत्ता जोइंति, तं०-अभिई सवणो धणिट्ठा, ता पुट्ठवती, पुट्टवतीन्नं पुन्निमं कति नक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोयंति, तं०-सतिभिसया पुव्वासाढवती उत्तरापुट्ठवता, ताआसोदिन्नं पुन्निमंकति नखत्ताजोएंति?, ता दोन्नि नखत्ता जोएंति, तं०-रेवती य अस्सिणी य, कत्तियन्नं पुन्निमं कति नक्खत्ता जोएंति ?, ता दोन्नि नखत्ता जोएंति तं०-भरणी कत्तिया य, ता मागसिरीपुनिमं कति नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, तं०-अद्दा पुनव्वसू पुस्सो । ता माहिन्नं पुन्निमंकति नक्खत्ता जोएंति?, ता दोन्नि नक्खत्ता जोयंति, तं०-अस्सेसा महा य, ता फग्गुणीनं पुन्निमं कति नक्खत्ता जोएंति ?, ता दुन्नि नक्खत्ता जोएंति, तं०पुवाफग्गुणी उत्तराफग्गुणी य, ता चित्तिन्नं पुन्निमं कति नक्खत्ता जोएंति ?, ता दोन्नि० तं०-हत्थो चित्ता य, ता विसाहिन्नं पुन्निमं कति नक्खत्ता जोएंति ?, दोन्नि नक्खत्ता जोएंति तं०-साती विसाहा य, ताजेट्टामूलिन्नं पुन्निमासिन्नंकति नक्खत्ता जोएंति?, ता तिन्नि नक्खत्ता जोयंति, तं०-अनुराहाजेट्ठामूलो, आसाढिनंपुन्निमंकति नक्खत्ता जोएंति?, ता दो नखत्ता जोएंति, तं०-पुव्वासाढा उत्तरासाढा । वृ. ‘ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं? केनप्रकारेण केन नक्षत्रेण परिसमाप्यमाना इत्यर्थ, पौर्णामास्य आख्याताः, अत्र पौर्णामीसाग्रहणममावास्योपलक्षणं, तेन कथममावास्या अप्पाख्याता इति वदेत्, एवमुक्ते भगवानाह 'तत्थे' त्यादि, तत्र-तासां पौर्णामासीनाममावास्यानांच मध्ये जातिभेदमधिकृत्य खल्विमा द्वादश पौर्णमास्यो द्वादश चेमा अमावास्याः प्रज्ञप्ताः, तद्यथा-'श्राविष्टी प्रौष्ठपदी' इत्यादि । तत्र श्रविष्ठा-धनिष्ठा तस्यां भवा श्राविष्ठी-श्रावणमासभाविनी प्रोष्ठपदा-उत्तरभाद्रपदा तस्यां भवा प्रौष्ठपदी-भाद्रपदमासभाविनी, अश्वयुजिभवा आश्वयुजी अश्वयुगमासभाविनी, एवं मासक्रमेण तत्तन्नामानुरूपनक्षत्रयोगात् शेषा अपि वक्तव्याः । सम्प्रति वैनक्षत्रैरेकैका पूर्णमासी परिसमाप्यतेतानि पिपृच्छिषुराह-'तासावठ्ठिन्न मित्यादि, ता इति पूर्ववत्, श्राविष्ठी पौर्णमासी कति नक्षत्राणि युऑति ? -कति नक्षत्राणि चन्द्रेण सह संयुज्य परिसमापयन्ति, भगवानाह--‘ता तिन्नि' इत्यादि, ताइतिपूर्ववत्, त्रीणि नक्षत्राणियुञ्जन्तित्रीणि नक्षत्राणि चन्द्रेण सह यथायोगं संयुज्य परिसमापयन्ति, तद्यथा-अभिजित् श्रवणो धनिष्ठा Page #123 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ 119 11 च, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठीं पौर्णमासीं परिसमापयतः, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तं, कथमेतदवसीयते इति चेत्, उच्यते । इह प्रवचनप्रसिद्धममावास्यापौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थमिदं करणम्नामिह अमावासं जइ इच्छसि कम्मि होइ रिक्खम्मि । अवहारं ठाविज्जा तत्तियरूवेहि संगुणए । छावट्ठी य मुहुत्ता बिसट्ठिभागा य पंच पडिपुन्ना । बासट्टिभागसत्तट्ठिगो य इक्क हवइ भागो ॥ एयमवहाररासि इच्छअमावाससंगुणं कुज्जा । नक्खत्ताणं एत्तो सोहणगविहिं निसामेह ॥ बावीसं च मुहुत्ता छायालीसं बिसट्ठिभागा य । एयं पुणव्वसुरस य सोहेयव्वं हवइ वुच्छं ॥ बावत्तरं सयं फग्गुणीणं बानउइय बे विसाहासु । चत्तारि अ बायाला सोज्झा अह उत्तरासाढा ।। एवं पुनव्वरस य विसट्ठिभासहियं तु सोहणगं । १२० ॥२॥ ॥३॥ 118 11 ॥५॥ ॥६॥ इत्तो अभिईआई बिइयं वच्छामि सोहणगं ॥ अभिइस्स नव मुहुत्ता बिसट्ठिभागा य हुंति चउवीसं । छावट्टी असमत्ता भागा सत्तट्ठिछे अकया ॥ उगु पोट्ठवयाति चेव नवोत्तरं च रोहिणिया । तिसु नवनवएसु भवे पुनव्वसू फग्गुणीओ य ॥ पंचेव उगुणपन्नं सयाइ उगुणुत्तराई छच्चेव । सोज्झाणि विसाहासुं मूले सत्तेव चोआला ॥ अट्ठसय उगुणवीसा सोहणगं उत्तराण साढाणं । चउवीसं खलु भागा छावट्ठी चुन्निआओ य ॥ एआइ सोहइत्ता जं सेसं तं हवेइ नक्खत्तं । इत्थं करेइ उडुवइ सूरेण समं अमावासं ॥ इच्छापुन्निमगुणिओ अवहारो सोत्थ होइ कायव्वो । तं चेव य सोहणगं अभिई अ इं तु कायव्वं ॥ सुद्धमि अ सोहणगे जं सेसं तं भविज नक्खत्तं । तत्थ य करेइ उडुवइ पडिपुन्नो पुन्निमं विउलं ॥ ॥१३॥ वृ. एतासां गाथानां क्रमेण व्याख्या याममावास्यामिह - युगे ज्ञातुमिच्छसि, यथा कस्मिन्नक्षत्रे वर्त्तमाना परिसमाप्ता भवतीति तावद्रूपैर्यावत्योऽमावास्या अतिक्रन्तास्तावत्याः सङ्ख्याया इत्यर्थ, वक्ष्यमाणस्वरूपं अवधार्यते - प्रथमतया स्थाप्यते इत्यवधार्यो ध्रुवराशिस्तमवधार्यराशिं पट्टिकादौ स्थापयित्वा चतुर्विंशत्यधिकेन पर्वशतेन सगुणयेत्, अथ किंप्रमाणोऽसाववधार्यो राशिरिति तत्प्रमाणनिरूपणार्थमाह- 'छावट्ठी' गाहा, षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा 11011 112 11 ॥९॥ 1190 11 1199 11 ॥ १२ ॥ Page #124 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -६ १२१ द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टितमो भागः, एतावत्प्रमाणोऽवधार्यराशि, कथमेतावप्रमाणस्या-स्योत्पत्तिरिति चेत्?, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ?, अत्रान्त्येन राशिना द्विकलक्षणेन मध्यो राशि पञ्चलक्षणो गुण्यते, जाता दश, तेषां चतुर्विंशत्यधिकेन शतेन भागहरणं, तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना क्रियते, जात उपरितनश्छेद्यो राशि पञ्चकरूपोऽऽधस्तन द्वाषष्टिरूपः, लब्धाः पञ्चद्वाषष्टिभागाः, एतेन नक्षत्राणि कर्त्तव्यानीति नक्षत्रकरणार्थमष्टादशभिः शतैस्त्रिंशदधिकैः सप्त,प्टिभागरूपैर्गुण्यन्ते, जातान्येकवतिशतानि पञ्चाशदधिकानि, छेदराशिरपि द्वाषष्टिप्रमाणः सप्तषष्टया गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, उपरितनराशिमुहूर्तानयानय भूयस्त्रशता गुण्यते, जाते द्वेलक्षेचतुःसप्तति सहस्राणिपञ्चशतानि, तेषां चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतैर्भागहरणं, लब्धाः षट्षष्टिर्मुहूत्ताः,शेषाअंशास्तिष्ठन्ति त्रीणि शतानि षट्त्रिंशदधिकानि, ततो द्वाषष्टिभागानयनार्थं तानि द्वाषष्ट्या गुण्यन्ते, जातानि विंशति सहस्राणि अष्टौ शतानि द्वात्रिंशदधिकानि, तेषामन्तरोक्तेन छेदराशिना ४१५४ भागो ह्रियते, लब्धाः पञ्चद्वाषष्टिभागाः, शेषास्तिष्ठन्ति द्वाषष्टि, ततस्तस्याद्वाषष्ट्या अपवर्तना क्रियते, जात एककः, छेदराशेरपि द्वाषष्ट्याऽपवर्तनायां लब्धाः सप्तषष्टिः, तत आगतं षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति, तदेवमुक्तमवधायुराशिप्रमाणं, सम्प्रति शेषविधिमाह “एयमवहारे' त्यादि, एतं-अनन्तरोदितस्वरूपमवधार्यराशिमिच्छाऽमावास्यासंगुणंयाममावास्यां ज्ञातुमिच्छसि तत्सङ्ख्यया गुणितं कुर्यात्, अत ऊर्ध्व च नक्षत्राणि शोधनीयानि, ततोऽत ऊर्ध्वं नक्षत्राणां शोधनकविधिं-शोधनकप्रकारं वक्ष्यमाणं निशमयत-आकर्णयत । तत्रप्रथमतः पुनर्वसुशोधनकमाह- 'बावीसं'चेत्यादिगाथा, द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य षटचत्वारिंशद् द्वाषष्टिभागाः एतद्-एतावप्रमाणं पुनर्वसुनक्षत्रस्य परिपूर्णं भवति शोद्धव्यं, कथमेवं प्रमाणस्य शोदनकस्योत्प-त्तिरिति चेत् ?, उच्यते, इह यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्चसूर्यनक्षत्रपर्याया लभ्यन्ते तदैकंपर्वातिक्रम्य कतिपयास्तेनैकेन पर्वणा लभ्यन्ते?, अत्रान्त्येन राशिना एकलक्षणेन मध्यराशि पञ्चकरूपो गुण्यते, जाताः पञ्चैव, “एकेन गुणितंतदेव भवतीति वचनात्, तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते, लब्धाः पञ्च चतुर्विंशत्यधिकशतभागाः, ततो नक्षत्रानयनार्थमेतेऽष्टादशभि शतैस्त्रिंशदधिकैः सप्तषष्टिभागरूपैः गुणयितव्या इति, गुणकारच्छेदराश्योर्द्विकेनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि, छेदराशिषष्टिः, ततः पञ्च नवभि पञ्चदशोत्तरैः शतैर्गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि, छेदराशिौषष्टिलक्षणः सप्तषष्टया गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुःपञ्चाशदधिकानि, तथा पुष्यस्य ये त्रयोविंशति सप्तपष्टिभागाः प्राक्तनयुगचरमपर्वणि सूर्येण सह योगमायान्ति ते द्वाषष्टया गुण्यन्ते, जातानि चतुर्दश शतानि षड्विंशत्यधिकानि, एतानि प्राक्तनात् पञ्चसप्तत्यधिकपञ्चचत्वारिंशच्छतप्रमाणात् शोध्यन्ते, शेषं तिष्ठन्ति एकत्रिंशच्छतानि एकोनपञ्चाशदधिकानि, तत एतानि मुहूर्तानयनार्थंत्रिंशता गुण्यन्ते, जातानि चतुर्णवति सहस्राणि चत्वारिशतानि सप्तत्यधिकानि, तेषांछेदराशिना चतुष्पञ्चाशदधिकैकचत्वारिंशच्छतरूपेण भागो Page #125 -------------------------------------------------------------------------- ________________ १२२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ ह्रियते, लब्धा द्वाविंशतिर्मुहूत्ताः, शेषं तिष्ठन्ति त्रीणि सहस्राणि द्व्यशीत्यधिकानि, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्टया गुण्यन्ते, जातमेकं लक्षमेकनवति सहस्राणि चतुरशीत्यधिकानि, तेषां छेदराशिना भागो ह्रियते, लब्धाः षट्चत्वारिंशन्मुहूर्तस्य द्वाषष्टिभागाः, एषा पुनर्वसुनक्षत्रस्य शोधनकनिष्पत्ति। शेषनक्षत्राणां शोधनकान्याह___'बावत्तरंसय मित्यादि, द्वासप्ततं-द्विसप्तत्यधिकंशतंफाल्गुनीनां-उत्तरफाल्गुनीनांशोध्यं, किमुक्तं भवति?-द्विसप्तत्यधिकेनशतेनपुनवुप्रभृतीन्युत्तरफाल्गुनीपर्यन्तानिनक्षत्राणिशुद्धयन्ति, एवमुत्तरत्रापि भावार्थो भावनीयः, तथा विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषुशोधनकं द्वेशते द्विनवत्यधिके, अथानन्तमुत्तराषाढापर्यन्तानि नक्षत्राण्यधिकृत्य शोध्यानि चत्वारि शतानि द्विचत्वारिंशदधिकानि । “एयं पुणे'त्यादिगाथा, एतदनन्तरोक्तं शोधनकं सकलमपि पुनर्वसुसत्कद्वाषष्टिभाग-सहितमवसेयं, एतदुक्तं भवति-ये पुनर्वसुसत्का द्वाविंशतिर्मुहूर्तास्ते सर्वेऽप्युत्तरस्मिन्शोधन-केऽन्तःप्रविष्टाःप्रवर्तन्ते, नतुद्वाषष्टिभागाः, ततो यद्यच्छोधनकंशोध्यते तत्र तत्र पुनर्वसुसत्काः षटचत्वारिंशद् द्वाषष्टिभागा उपरितना शोधनीया इति, एतच्च पुनर्वसुप्रभृत्युत्तराषाढापर्यन्तं प्रथमंशोधनकं, अत ऊर्ध्वमभिजितमादिं कृत्वा द्वितीयंशोधनकं वक्ष्यामि, तत्र प्रतिज्ञातमेव निर्वाहयति 'अभिइस्से'त्यादिगाथाचतुष्टयं, अभिजितोनक्षत्रस्य शोधनकंनव मुहूर्ताएकस्यच मुहूर्तस्य सत्काश्चतुर्विंशतिषष्टिभागाः,एकस्य चद्वाषष्टिभागस्यसप्तषष्टिश्छेदकृताः परिपूर्णाषटषष्टिभागाः, तथा एकोनषष्ट-एकोनषष्टयधिकंशतं।प्रोष्ठपदानां-उत्तरभद्रपदानांशोधनकं, किमुक्तंभवति? -एकोनषष्टयधिकेनशतेनाभिजिदादीन्युत्तरभद्रपदापर्यन्तानि नक्षत्राणिशुद्धयन्ति, एवमुत्तरत्रापि भावना कर्तव्या, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिका-रोहिणिपर्यन्तानि शुद्धयन्ति, तथा त्रिषु नवनवतेषु- नवनवत्यधिकेषु शतेषु शोधितेषु पुनर्वसुपर्यन्तं नक्षत्रजातं शुद्धयति, तता एकोनपञ्चाशदधिकानिपञ्चशतानिप्राप्य फाल्गुन्यश्च-उत्तरफाल्गुनीपर्यन्तानिनक्षत्राणिशुद्धयन्ति । विशाखासु-विशाखापर्यन्तेषु नक्षत्रेषु एकोनसप्तत्यधिकानिषट्शतानि शोध्यानि, मूलपर्यन्ते नक्षत्रजते सप्त शतानि चतुश्चत्वारिंशदधिकानि शोध्यानि । उत्तराषाढानां-उत्तराषाढापर्यन्तानांनक्षत्राणांशोधनकमष्टौ शतानिएकोनविंशत्यधिकानि, सर्वेष्वपि च शोधनेषूपरि अभिजितो नक्षत्रस्य सम्बन्धिनो मुहूर्तस्य द्वाषष्टिभागाश्चतुर्विंशति षटषष्टिश्च चूर्णिकाभागा एकस्य द्वाषष्टिभागस्य सप्तषष्टिभागाः शोधनीयाः। ___ “एयाई'इत्यादि, एतान्यनन्तरोदितानिशोधनकानि यथायोगंशोधयित्वा यच्छेषमवतिष्ठते तद्भवति नक्षत्रं, एतस्मिंश्च नक्षत्रे करोति सूर्येण सममुडुपतिरमावास्यामिति। तदेवममावास्याविषयचन्द्रयोगपरिज्ञानार्थ करणमुक्तं, सम्प्रति पौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थंकरणमाह _ 'इच्छापुनिमे'त्यादि, यः पूर्वममावास्याचन्द्रनक्षत्रपरिज्ञानार्थमवधार्यराशिरुक्तः स एवात्रापि पौर्णमासीचन्द्रनक्षत्रपरिज्ञानविधौ ईप्सितपौर्णमासीगुणितो-यांपौर्णमासी ज्ञातुमिच्छति तत्सङ्ख्यया गुणितः कर्त्तव्यः, गुणितेच सति तदेव पूर्वोक्तंशोधनं कर्त्तव्यं, केवलमभिजिदादिकं नतु पुनर्वसुप्रभृतिकं। शुद्धे च शोधनके यत् शेषमवतिष्ठतेतद्भवेन्नक्षत्रं पौर्णमासीयुक्तं, तस्मिंश्च नक्षत्रे करोति उडुपति-चन्द्रमाः परिपूर्ण पूर्णमासी विमलामिति । Page #126 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ६ १२३ एष पौर्णमासीचन्द्रनक्षत्र परिज्ञानविषयकरणगाथाद्वयाक्षरार्थः, सम्प्रत्यस्यैव भावना क्रियते कोऽपि पृच्छति - युगस्यादौ प्रथमा पौर्णमासी श्राविष्ठी कस्मिंश्चन्द्रनक्षत्रे परिसमाप्तिमुपैति ? तत्र षटषष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंरूपोऽवधार्यराशिर्ध्रयते, प्रथमायां किल पौर्णमास्यां पृष्टमित्येकेन गुण्यते, एकेन गुणितं तदेव भवति, ततस्तस्मादभिजितो न मुहूर्त्ता एकस्य च मुहूर्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य षटषष्टि सप्तषष्टिभागा इत्येवंपरिमाणं शोधनकं शोधनीयं, तत्र षटषष्टेर्नव मुहूताः शुद्धाः स्थिताः पश्चात्सप्तपञ्चाशत्, तेभ्य एको मुहूर्ती गृहीत्वा द्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि द्वाषष्टिभागराशौ पञ्चकरूपे प्रक्षिप्यन्ते, जाताः सप्तषष्टि द्वाषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात्रिचत्वारिंशत्, तेभ्य एकं रूपमादाय सप्तषष्टि भागीक्रयते, ते च सप्तषष्टिरपि भागाः सप्तषष्टिभागैकमध्ये प्रक्षिप्यन्ते, जाता अष्टषष्टि सप्तषष्टिभागास्तेभ्यः षट्षष्टि शुद्धा स्थितौ पश्चाद् द्वौ सप्तषष्टिभागौ, ततस्त्रशता मुहूतैः श्रवणः शुद्धः स्थिताः पश्चान्मुहूताः षड्विंशति, तत इदमागतं–धनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेष्वेकस्य मुहूत्तस्य मुहूर्त्तस्य एकोनविंशतिसङ्घयेषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसङ्घयेषु सप्तषष्टिभागेषु शेषेषु प्रथमा श्राविष्ठी पौर्णमासी परिसमाप्तिमेति । यदा तु द्वितीया श्राविष्ठीपौर्णमासी चिन्त्यते तदा सा युगस्यादित आरभ्य त्रयोदशी, ध्रुवराशि त्रयोदशभिर्गुण्यते, जाता मुहूर्तानामष्टी शतानि अष्टापञ्चाशदधिकानि, एकस्य च मुहूर्त्तस्य पञ्चषष्टिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः । तत्राष्टभि शतैरेकोनविंशत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य चद्वाषष्टिभागस्य सत्कैः षटषष्टया सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धः, ततः स्थिताः पश्चादेकनचत्वारिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य चत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्द्दश सप्तषष्टिभागाः । ततो नवभिर्मुहूर्तेरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्टया सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धयति, स्थिताः पश्चात्रिंशन्मुहूर्त्ताः पञ्चदश मुहूर्त्तस्य द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चदश सप्तषष्टिभागाः । तेभ्यस्त्रंशता श्रवणः शुद्धः, आगतं एकोनत्रिंशतिमुहूर्तेषु एकस्य च मुहूर्त्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु शेपेषु धनिष्ठायां द्वितीया श्राविष्ठीपौर्णमासी परिसमाप्तिमेति यदा तु तृतीया श्राविष्टी पौर्णमासी चिन्त्यते तदा सा युगस्यादितः पञ्चविंशतितमेति पूर्वोक्तो ध्रुवराशि । पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि पञ्चाशदधिकानि, एकस्य च मुहूर्तस्य पञ्चविंशंशतं द्वाषष्टिभागानां एकस्य च द्वाषष्टिभागस्य पञ्चविंशति सप्तषष्टिभागाः, तत्र पोडशभिः शतैरष्टात्रिंशदधिकैः मुहूर्तानामेकस्य च मुहूर्तस्याष्टाचत्वारिंशता द्वापष्टिभागैः एकस्य च द्वापष्टिभागस्य द्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्यायौ शुद्धयतः स्थिताः पश्चाद् द्वादश मुहूर्त्ताः एकस्य च मुहूर्त्तस्य पञ्चसप्ततिर्द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, ततो नवभिर्मुहूर्तेरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षटषष्टया सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धयति, स्थिताः पश्चात्रयोदश मुहूर्त्ताः एकस्य च मुहूर्तस्य पञ्चाशद् Page #127 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ द्वाषष्टिभागाः एकस्य च द्वाषष्टिभाग-स्याष्टाविंशति सप्तषष्टिभागाः, आगतं श्रवणनक्षत्रं षड्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु शेषेषु तृतीयां श्राविष्ठीं पौर्णमासीं परिसमापयति, एवं चतुर्थी श्राविष्ठी पौर्णमासीं धनिष्ठानक्षत्रं षोडशसु मुहूर्तेषु एकस्य च समुहुरूत्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य पञ्चविंशती सप्तषष्टिभागेषु शेषेषु परिसमापयति, पञ्चमीं श्राविष्ठीं पौर्णमासी श्रवणनक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च सुमुहूर्तस्य षष्टिसङ्घयेषु द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयतीति । १२४ तदेवं यानि नक्षत्राणि श्राविष्ठीं पौर्णमासीपरिसमापयन्ति तान्युक्तानि, सम्प्रति यानि प्रोष्ठपदीं समापयन्ति तान्याह - 'ता पोट्ठवइन्नं' इत्यादि, ता इति पूर्ववत्, प्रोष्ठपदीं - भाद्रपदीं णमिति वाक्यालङ्कारे पौर्ममासीं कति नक्षत्राणि युञ्जन्ति-कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य परिसमापयन्तीत्यर्थः, एवं सर्वत्रापि युञ्जन्तीत्यस्य पदस्य भावना कर्त्तव्या, भगवानाह - 'ता' इत्यादि, 'ता' इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा- शतभिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदाच, तत्र प्रथमां प्रोष्ठपदीं पौर्णमासीमुत्तरभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्द्दशसु द्वाषष्टिभागेषु चतुःषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयति, द्वितीयां प्रौष्ठपदीं पौर्णमासीं पूर्वभद्रपदानक्षत्रमष्टसु मुहूर्तेषु शेषेष्वेकस्य च मुहूर्तस्यैकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिणमयति, तृतीयां प्रौष्ठपदीं पौर्णमासीं शतभिषक् पञ्चसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षटसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु शेषेषु । चतुर्थी प्रोष्ठपदीं पौर्णमासी उत्तरभद्रपदानक्षत्रं चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्विंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमीं प्रौष्ठपदीं पौर्णमासीं पूर्वभद्रपदानक्षत्रमेकविंशतौ मुहूर्त्तष्वेकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकादशसु सप्तषष्टिभागेषु शेषेषु परिणमयति, आश्वयुजीं पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - ता इति पूर्ववत् द्वे नक्षत्रे युङ्क्तः, तद्यथा - रेवती अश्विनी च, इहोत्तरभद्रपदानक्षत्रमपि कांचिदाश्वयुजीं पौर्णमासीं परिसमापयति, परं तट्प्रौष्ठपदीमपि पौर्णमासीं परिसमापयति, तत्रैव च लोके तस्य प्राधान्यं तन्नाम्ना तस्याः पौर्णमास्याः अभिधानादतस्तदिह न विवक्षितमित्यदोषः । तथाहि - प्रथमामाश्वयुजीं पौर्णमासीमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषु परिसमापयति, द्वितीयामाश्वयुजी पौर्णमासी रेवतीनक्षत्रं सप्तदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य पटत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु शेपेषु, तृतीयामाश्वयुजीं पौर्णमासीमुत्तरभद्रपदानक्षत्रं चर्तुदशसु मुहूर्त्तेषु एकस्य च मुहूर्तस्य एकस्मिन् द्वापष्टिभागे एकस्य च द्वापटिभागस्य सप्तत्रिंशति सप्तपष्टिभागेषु शेषेषु, चतुर्थीमाश्वयुजी पौर्णमासी रेवतीनक्षत्रं चतुर्षु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु शेषेषु पञ्चमीमाश्वयुजीं पौर्णमासीमुत्तरभद्रपदानक्षत्रमेकस्य च मुहूर्त्तस्य पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य Page #128 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -६ १२५ दशसु सप्तषष्टिभागेषु शेषेषु परिसमापयति। _ 'कत्तियन्न मित्यादि, कार्तिकी पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-द्वे नक्षत्रे युङ्कतेः, तद्यथा-भरणी कृत्तिकावा, इहाप्यश्विनीनक्षत्रमपि काञ्चित् कार्तिकी पौर्णमासी परिसमापयति परं तदाश्वयुज्यां पौर्णमास्यां प्रधानमितीह तन्न विवक्षितं, तत्र प्रथमां कार्तिकी पौर्णमासींकृत्तिकानक्षत्रमेकस्य च मुहूर्तस्य चतुषु द्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य द्वाषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां कार्तिकी पौर्णमासी कृत्तिकानक्षत्रंषड्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्त्रिंशति सप्तषष्टिभागेषुशेषेषु, चतुर्थी कार्तिकी पौर्णमासी कृत्तिकानक्षत्रं षोडशसु मुहूर्तेष्वेकस्य चमुहूर्तस्याष्टापञ्चाशतिद्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्यद्वाविशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी कार्तिकी पौर्णमासी भरणीनक्षत्रं नव मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य नवसु सप्तषष्टिभागेषु शेषेषु परिसमापयति । _ 'तामग्गसिरंणंपुन्निमंकइनक्खत्ता जोइंति'त्तिताइतिपूर्ववत्, कतिनक्षत्राणि मार्गशीर्षी पौर्णमासी युञ्जन्ति ?, भगवानाह-'ता दोन्नी'त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युङ्कतः, तद्यथा-रोहिणिका मृगशिरश्च, सत्र प्रथमां मार्गशीर्षी पौर्णमासी मृगशिरोऽष्टसु मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वाषष्टिभागस्य सत्केष्वेकषष्टौ सप्तषष्टिभागेषु शेषेषु, तृतीयां मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रंमेकविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिपञ्चाशंतिद्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य पञ्चत्वारिंशति सप्तषष्टिभागेषुशेषेषु, चतुर्थी मार्गशीर्षी पौर्णमासी मृगशिरेनक्षत्रं द्वाविंशतौ मुहूर्तेषुएकस्य च मुहर्तस्य त्रयोदशसुद्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकविंशतौ सप्तषष्टिभागेषु शेषेषु, पञ्चमी मार्गशीर्षी पौर्णमासी रोहिणीनक्षत्रं अष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्यचद्वाषष्टिभागस्याष्टसुसप्तषष्टिभागेषुशेषेषुपरिणमयति 'तापोसींणं'मित्यादि, ताइतिपूर्ववत्, पौषींणमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणियुञ्जन्ति?, भगवानाह-'ता' इत्यादि, ता इतिपूर्ववत्, त्रीणि नक्षत्राणियुञ्जन्ति, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, तत्रप्रथमां पौषीं पौर्णमासी पुनर्वसुनक्षत्रं द्वयोर्मुहूर्त्तयोरेकस्य च मुहूर्तस्यषट्पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु, द्वितीयां पौषीं पौर्णमासी एकोनविंशति मुहूर्तेषु एकस्य च मुहूर्तस्यैकविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषुशेषेषु, तृतीयां पौषीं पौर्णमासीमधिकमासादस्तिनीमार्दानक्षत्रं दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याप्टाचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वापष्टिभागस्य चतुस्त्रिंशति सप्तपष्टिभागेषु शेषेषु, अधिकमासभाविनीं पुनस्तामेव तृतीयां पौर्णमासीं पुष्यनक्षत्रमेकोनविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वापष्टिभागस्य त्रयस्त्रिंशति सप्तपष्टिभागेषु शेषेषु, चतुर्थी पौषीं पौर्णमासी पुनर्वसुनक्षत्रं षोडशसु मुहूर्तेषु एकस्य च मुहूर्तस्य अष्टसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तपष्टिभागेषुशेषेषु, पञ्चमी पौषी पौर्णमासी पुनर्वसुनक्षत्रं दविचत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तसु सप्तषष्टिभागेषु शेषेषु परिसमाप्तिं नयति। ___ता माहीण्ण'मित्यादि, माघी पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह-, द्वे Page #129 -------------------------------------------------------------------------- ________________ १२६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ नक्षत्रे युङ्कः, तद्यथा-अश्लेषा मघा च, चशब्दात्काञ्चिन्माघीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं काञ्चित्पुष्यनक्षत्रं च, तद्यथा - प्रथमां माघी पौर्णमांसी मघानक्षत्रमेकादशसु मुहूर्त्तेषु एकस्य च मुहूत्तस्य एकपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनषष्टौ सप्तषष्टिभागेषु शेषेषु, द्वितीयां माघीं पौर्णमासीमश्लेषानक्षत्रमष्टसु मुहूर्तेषु एकस्य च मुहूर्तस्य षोडशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां माघीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रमष्टाविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य अष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी माघी पौर्णमासीं मघानक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्तस्य त्रिषु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनविंशती सप्तषष्टिभागेषु शेषेषु, पञ्चमीं माघीं पौर्णमासीं पुष्यनक्षत्रं षट्सु मुहूर्तेषु एक्सय च मुहूर्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु परिसमापयति । 'ता फग्गुणीन्न' मित्यादि, ता इति पूर्ववत् फाल्गुनीं णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्रामि युञ्जन्ति ?, भगवानाह - 'ता दोन्नी' त्यादि, ता इति प्राग्वत्, नक्षत्रे, तद्यथा - पूर्वाफाल्गुनी उत्तरफाल्गुनी च, तत्र प्रथमां फाल्गुनीं पौर्णमासीमुत्तराफाल्गुनीनक्षत्रं विंशतौ मुहूर्त्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टापञ्चाशति सप्तषष्टि-भागेषु शेषेषु, द्वितीयां फाल्गुनी पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं द्वयोर्मुहूर्त्तयोरेकस्य च मुहूर्त्तस्य एकादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां फाल्गुनीं पौर्णमासीमुत्तराफाल्गुनी नक्षत्रं सप्तसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य त्रयस्त्रशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनीं पौर्णमासीमुत्तर- फाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्त्तेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी फाल्गुनीं पौर्णमासीमुत्तरफाल्गुनीनक्षत्रं त्रयस्त्रिंशति मुहूर्तेषु एकस्य च मुहूर्त्तस्य षष्टो द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमी फाल्गुनीं पौर्णमासीं पूर्वफाल्गुनीनक्षत्रं पञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चविंशतौ द्वाषष्टिसङ्घयेषु भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चसु सप्तषष्टिभागेषु शेषेषु परिसमापयति । ‘ताचित्तिण्णं०’चैत्रीं पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, भगवानाह, द्वे नक्षत्रे युङ्क्तः, तद्यथा-हस्तः चित्रा च, तत्र प्रथमां चैत्रीं पौर्णमासीं चित्रानक्षत्रं चतुर्द्दशसु मुहूर्तेष्वेकस्य च मुहूर्ततस्य एकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां चैत्रीं पौर्णमासीं हस्तनक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्सु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तष-टिभागेषु शेषेषु, तृतीयां चैत्रीं पौर्णमासीं चित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य च मुहूर्त्तस्य अष्टाविंशती द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी चैत्रीं पौर्णमासीं चित्रानक्षत्रं सप्तविंशतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य पञ्चपञ्चाशति द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तदशसु सतपष्टिभागेषु शेषेषु, पञ्चमी चैत्रीं पौर्णमासीं हस्तनक्षत्रं चतुर्विंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टिभागेषु शेषेषु परिणमयति । 'ता वइसाहिन्न' - मित्यादि, ता इति पूर्ववत्, वैशाखीं णमिति वाक्यालङ्कारे पौर्णमासी Page #130 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ६ १२७ कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता दोन्नी' त्यादि, ता इति प्राग्वत्, द्वे नक्षत्रे युङ्क्तः, तद्यथा - स्वाति विशाखा च, चशब्दादनुराधाच, इदं हि अनुराधानक्षत्रं विशाखातः परं, विशाखा चास्यां पौर्णमास्यां प्रधाना, ततः परस्यामेव पौर्णमास्यां तत्साक्षादुपात्तं नेहेति, तत्र प्रथमां वैशाखीं पौर्णमासीं विशाखानक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य षट्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्पञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां वैशाखीं पौर्णमासीं विशाखानक्षत्रं पञ्चविंशतौ मुहूर्त्तेषु एकस्यच मुहूर्त्तस्यैकस्मिन् द्वाषष्टिभागे एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु शेषेषु, तृतीयां वैशाखीं पौर्णमासीं अनुराधानक्षत्रं पञ्चविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रयोविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्यैकोनत्रिंशति सप्तषष्टिभागेषु शेषेषु, चतुर्थी वैशाखी पौर्णमासी विशाखानक्षत्रमेकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षोडशसु सप्तषष्टिभागेषु शषेषु, पञ्चमीं वैशाखीं पौर्णमासीं स्वातिनक्षत्रं त्रिषु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य पञ्चदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु शेषेषु परिणमयति । ‘ता जेट्ठामूलिं न’मित्यादि, ता इति पूर्ववत्, ज्येष्ठामौलीं णमिति वाक्यभूषणे पौर्णमासीं कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-अनुराधा ज्येष्ठा मूलं च, तत्र प्रथमां ज्येष्ठामौलीं पौर्णमासीं मूलनक्षत्रं सप्तदशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्यैकत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयां ज्येष्ठामौली पौर्णमासीं ज्येष्ठा नक्षत्रं त्रोयदशसु मुहूर्तेषु एकस्म च मुहूर्तस्य अष्टपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याटाविंशती सप्तषष्टिभागेषु शेषेषु, चतुर्थी ज्येष्ठामौलीं पौर्णमासीं ज्येष्ठानत्रमेकस्य च मुहूर्त्तस्य पञ्चचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु शेषेषु, पञ्चमीं ज्येष्टामूली पौर्णमासी अनुराधानक्षत्रं द्वादशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य दशसु द्वापष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः परिसमाप्तिमुपनयति । 'आसाढिन्न' मित्यादि, ता इति पूर्ववत्, आषाढी णमिति वाक्यालङ्कारे पौर्णमासी कति नक्षत्राणि युञ्जन्ति ?, भगवानाह - 'ता दो' इत्यादि, ता इत पूर्ववत्, द्वे नक्षत्रे युङ्कः, तद्यथा - पूर्वाषाढा उत्तराषाढाच, तत्र प्रथमामाषाढी पौर्णमासीमुत्तराषाढानक्षत्रं षडविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य पविशतौ द्वाषष्टिभागेषु एखस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु शेषेषु, द्वितीयामापाठी पौर्णमासीं पूर्वापादानक्षत्रं सप्तसु मुहूर्तेप्येकस्य च मुहूर्त्तस्य त्रिपञ्चाशति द्वापष्टिभागेप्येकस्य च द्वापष्टिभागस्येकचत्वारिंशति सप्तषष्टिभागेषु शेपेषु तृतीयामापाढी पौर्णमासी उत्तरापाढानक्षत्रं त्रयोदशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य त्रयोदशसु द्वापष्टिभागेषु एकस्य च द्वापटिभागस्य सप्तविंशती सप्तषष्टिभागेषु शेषेषु चतुर्थीमाषाढी पौर्णमासीमुत्तराषाढानक्षत्रमेकोनचत्वारिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य चत्वारिंशति द्वापटिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्द्दशसु सप्तषष्टिभागेषु शेपेषु परिसमापयति, पञ्चमीमापाढी पौर्णमासीमुत्तराषाढानक्षत्रं स्वयं परिसमाप्नुवम् परिसमापयति, किमुक्तं भवति ? – एकत्र पञ्चमी आषाढी पौर्णमासी समाप्तिमेति अन्यत्र चन्द्रयोगमधिकृत्योत्तराषाढानक्षत्रमिति । Page #131 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ इह सूत्रकृत एव शैलीयं यद् यद् नक्षत्रं पौर्णमासीममावास्यां वा परिसमापयति तद्यावतशेषे परिसमापयति तावत्तस्य शेषं कथयति, ततस्तदनुरोधेनास्माभिरप्यत्र तथैवोक्तम्, यावता पुनर्यावत्यतिक्रान्ते परिसमापयति तावदेव प्रागुक्तकरणवशात् कथनीयं, चन्द्रप्रज्ञप्तावपि तथैव वक्ष्यामि, अमावास्याधिकारमपि अनन्तरं तथैव वक्ष्यामः, तदेवं यानि नक्षत्राणियां पौर्णमासी युञ्जन्ति तान्युक्तानि, सम्प्रति गतार्थामपि मन्दमतिविबोधनार्थं कुलादियोजनामाह मू. (४९) ता सविट्ठिन्नं पुन्निमासिं णं किं कुलं जोएति उवकुलं जो० कुलोवकुलं जोएति ता कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे धनिट्ठानकखत्ते० उवकुलं जोएमाणो सवणे नक्खत्ते जोएति, कुलोवकुलं जोएमाणे अभिईनक्खत्ते जोएति, साविट्ठि पुन्निमं कुलं वा जोएति उवकुलं वा जोएति कुलोववकुलं वा जोएति, कुलेण वा (उवकुलेण वा कुलोवकुलेण वा) जुत्ता साविट्ठी पुन्निमा जुत्ताति वत्तव्वं सिया । ता पोट्ठवतिन्नं पुन्निमं किं कुलं जोएति उवकुलं जोएति कुलोवकुलं वा जोएति ?, ता कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति, कुलं जोएमाणे उत्तरापोट्ठवया नक्खत्ते जोएति, उबकुलं जोएमाणे पुव्वाट्ठवता नक्खत्ते जोएति, कुलोवकुलं जोएमाणे सतभिसया नक्खत्ते जोएति, पोट्ठवतिन्नं पुन्नमासिं णं कुलं वा जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएति, कुलेण वा जुत्ता ३ पुट्ठ वता पुन्निमा जुत्ताति वत्तव्वं सिया, ता आसोइ णं पुन्निमासिणं किं कुलं जोएति उवकुलं जोएति कुलोवकुलं जोएति, नो लभति कुलोवकुलं, कुलं जोएमाणे अस्सिणीनक्खत्ते जोएति, उवकुलं जोएमाणे रेवतीनक्खत्ते जोएति, आसोइं णं पुन्निमं च कुलं वा जोएति उवकुलं वा जोएति, कुलेण वा जुत्ता उवकुलेण वा जुत्ता अस्सादिणं पुन्निमा जुत्तति वत्तव्वं सिया, एवं नेतव्वाउ, पोसं पुन्निमं जेट्ठामूलं पुन्निमं च कुलोवकुलंपि जोएति, अवसेसासु नत्थि कुलोवकुलं । ता साविट्ठिणं अमावासं कति नक्खत्ता जोएंति ?, दुन्नि नक्खत्ता जोएंति, तं० - अस्सेसा य महा य, एवं एतेणं अभिलावेणं नेतव्वं, पोट्ठवतं दो नक्खत्ता जोएंति, तं० - पुव्वाफग्गुणी उत्तराफग्गुणी, अस्सोइं हत्थो चित्ता य, कत्तियं साती विसा हा य, मग्गसिरं अनुराधा जेट्ठामूलो, पोसिं पुव्वासाढा उत्तरासाढा, माहिं अभियी सवणो धणिट्टा, फग्गुणीं सतभिसया पुव्वपोट्ठवता उत्तरापोट्ठवता, चेतिं रेवती अस्सिणी, विसाहिं भरणी कत्तिया य, जेट्ठामूलं रोहिणी मगसिरंच । ता आसाढिं णं अमावासिं कति नक्खत्ता जोएंति ?, ता तिन्नि नक्खत्ता जोएंति, तं०-, अद्दा पुनव्वसू पुरसो, ता साविट्ठि णं अमावासं किं कुलं जोएति उवकुलं वा जोएति कुलोवकुलं वा जोएइ ?, कुलं वा जोएइ उबकुलं वा जोएइ नो लव्भइ कुलोवकुलं, कुलं जोएमाणे महानक्खत्ते जोएति, उवकुलं वा जीएमाणे असिलेसा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता साविट्ठी अमावासा जुत्ताति वत्तव्वं सिया ?, एवं नेतव्वं, नवरं भग्गसिराए माहीए आसाढीए य अमावासाए कुलोवकुलंपि जोएति, सेसेसु नत्थि । वृ. 'ता साविट्टिन्नमित्यादि, ता इति पूर्ववत्, श्राविष्ठीं पौर्णमासीं किं कुलं युनक्ति उपकुलं युनक्ति कुलोपकुलं वा युनक्ति ?, भगवानाह - 'ता कुलं वा' इत्यादि, कुलं वा युनक्ति, वाशब्दः समुच्चये, ततः कुलमपि युनक्तीत्यर्थः, एवं उपकुलमपि कुलोपकुलमपि, तत्र कुलं युञ्जन धनिष्ठानक्षत्रं युनक्ति, तस्यैव कुलं (लतया) प्रसिद्धस्य सतः श्राविष्ठयां पौर्णमास्यां भावात्, उपकुलं युञ्जन् १२८ Page #132 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -६ १२९ श्रवणनक्षत्रं युनक्ति, कुलोपकुलं युञ्जन् अभिजिन्नक्षत्रं युनक्ति, तद्धि तृतीयायां श्राविष्ठयां पौर्णमास्यां द्वादशसु मुहूर्तेषु किञ्चित्समधिकेषु शेषेषु चन्द्रेण सह योगमुपैति, ततः श्रवणेन सह सहचरत्वात्स्वयमपि तस्याः पौर्णमास्याः पर्यन्तवर्तित्वात्तदपितांपरिसमापयतीति विवक्षितत्वाद् युनक्तीत्युक्तं, सम्प्रतिउपसंहारमाह-'साविठ्ठिन्न'मित्यादि, यतएवं त्रिभिरपिकुलादिभिश्राविष्ठयाः पौर्णमास्या योजनाऽस्ति ततः श्राविष्ठी पौर्णमासी कुलं वायुनक्ति उपकुलं वायुनक्ति कुलोपकुलं वा युनक्तीति वक्तव्यं स्यात्-इति स्वशिष्येभ्यः प्रतिपादनं कुर्यात्, यदिवा कुलेन वा युक्ता सती श्राविष्ठी पौर्णमासी उपकुलेन वा युक्ता कुलोपकुलेन वा युक्ता युक्तेति वक्तव्यं स्यात्, एवं शेषमपि सूत्रं निगमनीयं, यावत् । ____‘एवं नेयव्वाओ'इत्यादि, एवमुक्तेनप्रकारेण शेषा अपि पौर्णमास्यो नेतव्याः-पाठक्रमेण वक्तव्याः, नवरं पौषीं पौर्णमासी ज्येष्ठामूलीं च पौर्णमासी कुलोपकुलमपि युनक्ति, अवशेषासु च पौर्णमासीषुकुलोपकुल नास्तीति परिभाव्य वक्तव्याः, ताश्चैवम्-'ता कत्तियन्नं पुनिमासिणी किं कुलं वा जोएइ उवकुलं वाजोएइ?, ता कुलंपिजोएइ उवकुलंपि जोएइ, नोलभेइ कुलोवकुलं, कुलं जोएमाणे कत्तिआनक्खत्ते जोए, उवकुलं जोएमाणे भरणीनक्खत्ते जोएइ, ता कत्तिअन्नं पुन्निमं कुलं वा जोएइ उवकुलं वा जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कत्तियपुन्निमा जुत्तत्ति वत्तव्वं सिआ'इत्यादि, तावद्वक्तव्यं यावदाषाढीपौर्णमासीसूत्रपर्यन्तः, तथा चाह-जाव आसाढीपुन्निमा जुत्तत्तिवत्तव् सिया' । तदेवं पौर्णमासीवक्तव्यतोक्ता, सम्प्रति अमावास्यावक्तव्यतामाह-'दवालसे'त्यादि, द्वादश अमावास्याः प्रज्ञप्ताः, तद्यथा-श्राविष्ठीप्रौष्ठपदी इत्यादि, तत्रमासपरिसमापकेन श्रविष्ठान-क्षत्रेणोपलक्षितोयः श्रावणो मासः सोऽप्युपचारात् श्राविष्ठा तत्रभवा श्राविष्ठी, किमुक्तंभवति? श्रविष्ठानक्षत्रपरिसमाप्यमानश्रावणमासभाविनीति,प्रोष्ठपदी प्रोष्ठपदानक्षत्रपरिसमाप्य-मानभाद्रपदमासभाविनी, एवं सर्वत्रापि वाक्यार्थो भावनीयः । ‘ता साविहिन्न'मित्यादि, श्राविष्ठीममावास्यां कति नक्षत्राणि युअन्ति कति नक्षत्राणि यथायोगं चन्द्रेण सह संयुज्य श्राविष्ठीं अमावास्यां परिसमापयन्त, भगवानाहद्वेनक्षत्रे युङ्कतः, तद्यथा-अश्लेषा मधा च, इह व्यवहारनयमते यस्मिनक्षत्रे पौर्णमासी भवति तत आरभ्याक्तिने पञ्चदशे नक्षत्रे अमावास्या भवति, यस्मिंश्च नक्षत्रे अमावास्या तत आरभ्य परतः पञ्चदशे नक्षत्रे पौर्णमासी, तत्र श्राविष्ठी पौर्णमासी किल श्रवणे धनिष्ठायां वोक्ता ततोऽमावास्यायामप्यस्यां श्राविष्ठयां अश्लेषा मघाश्चोक्ताः, लोके च तिथिगणितानुसारतो गतायामप्यमावास्यायां वर्तमानायामपिच प्रतिपदि यस्मिन्नहोरात्रे प्रथमतोऽ-मावास्याऽभूत् स सकलोऽप्यहोरात्रो अमावास्येति व्यवह्रियते, ततो मघानक्षत्रमप्येवं व्यवहारतोऽ- मावास्यायां प्राप्यत इति न कश्चिद्विरोधः, परमार्थतः पुनरिमाममावास्यां श्राविष्ठीमिमानि त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-पुनर्वसुः पुष्योऽश्लेषा च, तथाहि-अमावास्याचन्द्रयोग- परिज्ञानार्थं करणं प्रागेवोक्तं, तत्र तद्भावना क्रियते-कोऽपि पृच्छति युगस्यादौ प्रथमा श्राविष्ठयमावास्या केन चन्द्रयुक्तेन नक्षत्रेणोपेता सती समाप्तिमुपयाति तत्र पूर्वोदितस्वरूपोऽवधार्यराशि षटषष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य Page #133 -------------------------------------------------------------------------- ________________ १३० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इति प्रमाणो ध्रियते, धृत्वा चैकेन गुण्यते, प्रथमाया अमावास्यायाः पृष्टत्वात्, एकेन गुणितं तदेव भवतीति राशिस्तावानेव जातः, ततस्तस्माद् द्वाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य षटचत्वारिंशद् द्वाषष्टिभागा इत्येवंपरिमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्षष्टेर्मुहूर्तेभ्यो द्वाविंशतिर्मुहूताः शुद्धाः स्थिताः पश्चाच्चतुश्चत्वारशत्, तेभ्य एक मुहूर्त्तमपकृष्य तस्या द्वाषष्टिर्भागाः क्रियन्ते, कृत्वा च ते द्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टि, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्त्येकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रिंशता मुहूतैः पुष्यः शुद्धः स्थिताः पश्चात् त्रयोदश मुहूर्त्ताः, अश्लेषानक्षत्रं च द्विक्षेत्रमिति पञ्चदश मुहूर्त्तप्रमाणं, तत इदमागतं – अश्लेषानक्षत्रमेकस्मिन् मुहूर्त्ते एकस्य च मुहूर्त्तस्य चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधाछिन्नस्य षटषष्टिसङ्घयेषु भागेषु शेषेषु प्रथमाऽमावास्या समाप्तिमुपगच्छति, तथा च वक्ष्यति - 'ता एएसिं पंचण्हं संवच्छराणं पढमं अमावासं चंदे केणं नक्खत्तेणं जोएइ ?, ता असिलेसाहि, असिलेसाणं एक्को मुहुत्तो चत्तालीसं बावठ्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता छावट्ठी चुन्नि आभागा सेसा' इति, यदा तु द्वितीयामावास्या चिन्त्यते तदा सा युगस्यादित आरभ्य त्रयोदशीति स ध्रुवराशि । त्रयोदशभिर्गुण्यते, जातानि मुहूर्त्तानामष्टौ शतन्यष्टापञ्चाशदधिकानि एकस्य च मुहूर्त्तस्य पञ्चषष्टिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः, तत्र 'चत्तारिय बायाला अहसोज्झा उत्तरासाढा' इति वचनात् चतुर्भिर्द्विचत्वारिंशदधि - कैर्मुहूर्त्तशतैः षट्चत्वारिंशता चद्वाषष्टिभागैरुत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चत्वारि शतानि षोडशोत्तराणि एकस्य च मुहूर्त्तस्य एकोनविंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्कास्त्रयोदश सप्तषष्टिभागाः । तत एतस्मात् त्रीणि शतानि नवनवत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षटषष्टि सप्तषष्टिभागाः इति शोधनीयं, तत्र षोडशोत्तरेभ्यश्चतुःशतेभ्यः त्रीणि शतानि नवनवत्यधिकानि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूत्ता, तेभ्यः एकं मुहूर्त्त गृहीत्वा तस्य द्वाषष्टिर्भागाः क्रियन्ते, कृत्वा च द्वाषष्टिभागराशी प्रक्षिप्यन्ते, जाता एकाशीति, तस्याश्चतुर्विंशति शुद्धाः स्थिताः पश्चात् सप्तपञ्चाशत्, तस्या रूपमेकमादाय सप्तषष्टिर्भागाः क्रियन्ते, तेभ्यः षट्षष्टि शुद्धाः, पश्चादेकोऽवतिष्ठते, स सप्तषष्टिभागराशौप्रक्षिप्यते, जाताश्चतुर्द्दश सप्तषष्टिभागाः आगतं पुष्यनक्षत्रं - षोडशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य षट्पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुर्द्दशसु सप्तषष्टिभागेष्वतिक्रन्तेषु द्वितीयंश्राविष्ठीममावास्यां परिसमापयति, यदा तु तृतीया श्राविष्ठयमावास्या चिन्त्यते सा युगादित आरभ्य पञ्चविंशतितमेति स ध्रुवराशि | 2 पञ्चविंशत्या गुण्यते, जातानि षोडश शतानि पञ्चाशदधिकानि मुहूर्त्तानां एकस्य च मुहूर्त्तस्य पञ्चविंशं द्वाषष्टिभागशतं । एकस्य द्वापष्टिभागस्य पञ्चविंशति सप्तषष्टिभागाः । तत्र चतुर्भिर्द्विचत्वारिंशदधिकैर्मुहूर्त शतैरेकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वाषष्टिभागैः प्रथममुत्तराषाढापर्यन्तं शोधनकं शुद्धं स्थितानि पश्चान्मुहूर्त्तानां द्वादश शतान्यष्टोत्तराणि मुहूर्तस्य एकोनाशीति एकस्य च द्वाषष्टिभागस्य पञ्चविंशति सप्तषष्टिभागाः, ततोऽष्टभि शतैरेकोनविंशत्यधिकैः मुहूर्त्तानामेकस्य मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च भ Page #134 -------------------------------------------------------------------------- ________________ प्राभृतं १०,प्राभृतप्राभृतं-६ १३१ द्वाषष्टिभागस्य षट्षष्टया सप्तषष्टिभागैरेको नक्षत्रपर्यायः शुद्धयति, स्थितानि पश्चात्रीणिशतानि नवाशीत्यधिकानिमुहूर्तानां एकस्यच मुहूर्तस्य चतुःपञ्चाशद् वाषष्टिभागाः एकस्यचद्वाषष्टिभागस्य षडविंशति सप्तषष्टिभागाः, ततो भूयस्त्रभिनवोत्तरैर्मुहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वापष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्पटया सप्तषष्टिभागैरभिजिदादीनि रोहिणिकापर्यन्तानि शोध्यन्ते, स्थिताः पश्चान्मुहूर्ताअशीति एकस्य च मुहूर्तस्य एकोनत्रिंशद्वाषष्टिभागा एकस्य च द्वापष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, । ततस्त्रिंशता मुहूतैर्मृगशिरः शुद्धं, स्थिताः पश्चात्पञ्चाशन्मुहूर्ताः , ततः पञ्चदशभिरार्द्रा शुद्धा, स्थिताः पञ्चत्रिंशत्,आगतंपुनर्वसुनक्षत्रंपञ्चविंशतिमुहूर्तेषुएकस्यचमुहूर्तस्यै-कोनविंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तविंशतौ सप्तषष्टिभागेषुगतेषुतृतीयांश्राविष्ठीममावास्यां परिसमापयति, एवं चतुर्थी श्राविष्ठीसमावास्यामश्लेषानक्षत्रं प्रथमस्य मुहूर्तस्य सप्तसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति पञ्चमी श्राविष्ठीममावास्यां पुष्यनक्षत्रंत्रिषुमुहूर्तेष्वेकस्यमुहूर्तस्य द्विचत्वारिंशतिद्वाषष्टिभागेषुएकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषुगतेषु । परिणमयति, ‘एव'मित्यादि, एवमुक्तेन प्रकारेण एतेन–अनन्तरोदितेनअभिलापेन-आलापकेन शेषमप्यमावास्याजातं नेतव्यं, विशेषमाह-'पोट्टवयं दो नक्खत्ता जोएति,' अत्र चैवं सूत्रपाठः-'ता पोट्टवइन्नं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, तंजहापुव्वफग्गुणी उत्तरफग्गुणी य' इदमपि व्यवहारत उच्यते, परमार्थतःपुनस्त्रीणि नक्षत्राणि प्रोष्ठपदीममावास्यांपरिसमापयन्ति, तद्यथा-मघा पूर्वफाल्गुनी उत्तरफाल्गुनी च, तत्रप्रथमां प्रोष्ठपदीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुर्युमुहूर्तेषु एकस्य च मुहूर्तस्य षड्विंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वयोः सप्तषष्टिभागयोः अतिक्रान्तयोः, द्वितीयां प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रं सप्तसुमुहूर्तेष्वेकस्य च मुहूर्तस्य एकषष्टौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चदशसु सप्तषष्टिभागेषु गतेषु तृतीयां प्रोष्ठपदीममावास्यां मधानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुस्त्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टाविंशतौ सप्तषष्टिभागेषु गतेषु , चतुर्थी प्रोष्ठपदीममावास्यां पूर्वफाल्गुनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वादशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्विचत्वारिंशतिसप्तषष्टिभागेषुगतेषु पञ्चमी प्रोष्ठपदीममावास्यांमघानक्षत्रंचतुर्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य पञ्चपञ्चाशति सप्तषष्टिभागेष्वतिक्रन्तेषु । परिसमापयति। ___'आसोइं दोन्नी'त्यादि, अत्राप्येवं पाठः–'ता आसोइन्नं अमावासं कइ नक्खत्ता जोएंति ता दोन्नि नक्खत्ता जोएंति, तंजहा-हत्थो चित्ता य' एतदपि व्यवहारतो, निश्चयतः पुनराश्वयुजीममावास्यां त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-उत्तरफाल्गुनी हस्तः चित्रा च, तत्र प्रथमामाश्वयुजीममावास्यां हस्तनक्षत्रं पञ्चविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य एकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिषु सप्तषष्टिभागेषु गतेषु, द्वितीयामाश्वयुजीममावास्यामुत्तरफाल्गुनीनक्षत्रं चतुश्चत्वारिंशति मुहूर्तेषु एकस्य च मुहूर्तस्य चतुर्षु द्वाषष्टिभागेषुएकस्य चद्वाषष्टिभागस्य षोडशसुसप्तषष्टिभागेषु गतेषु,तृतीया-माश्वयुजीममावास्यां Page #135 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ उत्तरफाल्गुनीनक्षत्रं सप्तदशसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य एकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकोनत्रिंशति सप्तषष्टिभागेषु गतेषु, चतुर्थीमाश्वयुजीममावास्यां हस्तनक्षत्रं द्वादशसु मुहूर्तेषु एकस्य च मुहूर्त्तस्य सप्तदशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिचत्वारिंशति सप्तषष्टिभागेषु । गतेषु, पञ्चमीमाश्वयुजीममावास्यां उत्तरफाल्गुनीनक्षत्रं त्रिंशति मुहूर्त्तेषु एकस्य च मुहूर्तस्य द्विपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषु गतेषु परिसमापयति । १३२ 'कत्तियन्नं साई विसाहा य’त्ति, अत्राप्येवं सूत्रपाठः - 'ता कत्तियन्नं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोइंति, तंजहा - 'साईविसाहा य'त्ति एतदपि व्यवहारनय-मते, निश्चयतः पुनस्त्रणि नक्षत्राणि कार्त्तिकीममावास्यां परिसमापयन्ति, तद्यथा - स्वातिर्विशाखा चित्रा च, तत्र प्रथमां कार्त्तिकीममावास्यां विशाखानक्षत्रं षोडशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षटत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुर्षु सप्तषष्टिभागेषु गतेषु, द्वितीयां कार्त्तिकीममावास्यां स्वातिनक्षत्रं पञ्चसु मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तदशसु सप्तषष्टिभागेषु गतेषु, तृतीयां कार्त्तिकीममावास्यां चित्रानक्षत्रमष्टसु मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य चतुश्चत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषु गतेषु, चतुर्थी कार्तिकीममावास्यां विशाखानक्षत्रं त्रयोदशसु मुहूर्त्तेषु एकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशति सप्तषष्टिभागेषु गतेषु, पञ्चमीं कार्त्तिकीममावास्यां चित्रानक्षत्रं एकविंशतौ मुहूर्त्तेषु एकस्य च मुहूर्त्तस्य सप्तपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तपञ्चाशति सप्तषष्टिभागेषु गतेषु समाप्तिमुपनयति । 'मग्गसिरं तिन्नि, तंजहा – अणुराहा जिट्ठा मूलो' इति, –'ता मग्गसिरं अमावासं कइ नक्खत्ता जएंति ?, ता तिन्नि नक्खत्ता जोएंति, तंजहा - अनुराहा जिट्ठा मूलो य' इति, एतदपि व्यवहारतो निश्चयतः पुनरिमानि त्रीणि नक्षत्राणि मार्गशीर्षीममावास्यां परिसमापयन्ति, तद्यथा - विशाखा अनुराधा ज्योष्ठा च तत्र प्रथमां मार्गशीर्षीममावास्यां ज्येष्ठानक्षत्रं सप्तसु मुहूर्तेषु एकस्य च मुहूर्त्तस्यैकचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च मुहूर्त्तस्य चतुर्द्दशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्याष्टादशसु सप्तषष्टिभागेषु गतेषु, तृतीयां मार्गशीर्षीममावस्यां विशाखानक्षत्रमेकोनत्रिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्य एकोनपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेष्वतिक्रन्तेषु, चतुर्थी मार्गशीर्षीममावास्यामनुराधानक्षत्रं चतुर्विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभा गस्य पञ्चचत्वारिंशति सप्तषष्टिभागेषु गतेषु पञ्चमीं मार्गशीर्षीममावास्यां विशाखानक्षत्रं त्रिचत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सम्बन्धिनो द्वाषष्टिभागस्याष्टापञ्चाशति सप्तषष्टिभागेषु गतेषु । परिस० 'पोसिं च दोन्नि - पुव्वासाढा उत्तरासाढा य'त्ति, अत्रैवं सूत्रालापकः 'ता पोसिं अमावासं कइ नक्खत्ता जोएंति ?, ता दोन्नि नक्खत्ता जोएंति, तंजहा - पुव्वासाढा य उत्तरासाढा य'त्ति, एतदपि व्यवहारत उक्तं, निश्चयतः पुनस्त्रीणि नक्षत्राणि परिसमापयन्ति, तद्यथा-मूलं पूर्वाषाढा उत्तराषाढा च, तथाहि-प्रथमां पौषीममावास्यां पूर्वाषाढानक्षत्रमष्टाविंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य षट्चत्वारिशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु गतेषु द्वितीयां Page #136 -------------------------------------------------------------------------- ________________ १३३ प्राभृतं १०, प्राभृतप्राभृतं -६ पौपीममावास्यां पूर्वाषाढानक्षत्रं द्वयोर्मुहूर्तयोरेकस्य च मुहूर्तस्यैकोनविंशत द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनविंशतौसप्तषष्टिभागेष्वतिक्रन्तेषुतृतीयामधिकमासभाविनी पौषीममावास्यामुत्तराषाढानक्षत्रमेकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्यैकोनषष्टौ द्वाषष्टिभागेषु एकस्य च द्वाषप्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषुगतेषु, चतुर्थी पौषीममावास्यांपूर्वाषाढानक्षत्रंपञ्चदशसु मुहूर्तेषु एकस्य च मुहूत्तस्य षटपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषुगतेषु, पञ्चमी पौषीममावास्यांमूलनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चसु द्वाषप्टिभागेष्वेकस्यच द्वाषप्टिभागस्यैकोनषष्टौ सप्तषष्टिभागेष्वतिक्रन्तेषु परिसमापयति। ‘माहिं तिन्नि अभीईसवणोधणिट्ठा' इति, अत्राप्येवंसूत्रालापकः-'ता माहिन्नंअमावासं कइनक्खत्ता जोएंति?, ता तिन्नि नक्खत्ता जोएंति, तंजहा-अभिई सवणो धणिट्ठा य एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि माघीममावास्यां परिसमापयन्ति, तद्यथाउत्तराषाढा अभिजित् श्रवणश्च, तथाहि-प्रथमांमाघीममावास्यां श्रवणनक्षत्रंदशसुमुहूर्तेष्वेकस्य चमुहूर्त्तस्य षड्विशतौ द्वाषष्टिभागेष्वेकस्य द्वाषप्टिभागस्याष्टसु सप्तषष्टिभागेषु गतेषु, द्वितीयां माघीममावास्यामभिजिन्नक्षत्रं त्रिषुमुहूर्तेष्वेकस्य च मुहूर्तस्य षड्विशतौ द्वाषष्टिभागेष्वेकस्यच द्वापष्टिभागस्य विंशतौ सप्तषष्टिभागेषु गतेषु, तृतीयां माधीममावास्यां श्रवणनक्षत्रंत्रयोविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्यैकोन चत्वारिंशति द्वाषष्टि-भागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चविंशति सप्तषष्टिभागेषु गतेषु , चतर्थी माघीममावास्यां अभिजिन्नक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु व्यतिक्रन्तेषु, पञ्चमी माघीम- मावास्यामुत्तराषाढानक्षत्रं पञ्चविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य दशसु द्वापष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु गतेषु परिसमापयति । ‘फग्गुणी दोन्नितंजहा-सयभिसया पुव्वभद्दवय'त्ति, अत्राप्येवं सूत्रालापकः- “ता फग्गुणी णंअमावासंकइनक्खत्ता जोएंति?, तादोन्निनक्खत्ताजोएंति, तंजहा-सयभिसयापुव्वभद्दवया य, एतदपि व्यवहारतो, निश्चयतः पुनरमूनि त्रीणि नक्षत्राणि फाल्गुनीममावास्यांपरिसमापयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वभद्रपदा च, तत्र प्रथमां फाल्गुनीममावास्यां पूर्वभद्रपदानक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहूर्तस्यैकत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागसय नवसु सप्तषष्टिभागेषुगतेषु, द्वितीयांफाल्गुनीममावास्यां धनिष्ठानक्षत्रं विंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्वाविंशतौ सप्तषष्टिभागेषु व्यतिक्रान्तेषु, तृतीया फाल्गुनीममावास्यां पूर्वापाढानक्षत्रं चतुर्दशसु मुहूर्तेप्वेकस्य च मुहूर्तस्य चतुश्चत्वारिंशति द्वापष्टिभागेष्वेकसय च द्वाषष्टिभागस्य पटत्रिंशति सप्तषष्टिभागेषु गतेषु, चतुर्थी फाल्गुनीममावास्यां शतभिषक् नक्षत्रं त्रिषु मुहूर्तेष्वेकस्य च मुहुर्तस्य सप्दशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभास्य एकोनपञ्चाशति सप्तषष्टिभागेषु गतेषु, पञ्चमी फाल्गुनीममावास्यां धनिष्ठानक्षत्रं षट्सु मुहूर्तेषु एकस्य च मुहूर्तस्य द्विपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यसत्केषुद्वाषष्टौ सप्तषष्टिभागेषु गतेषु परिणमयति । ___'चित्तिं तिन्नि, तंजहा-उत्तरभद्दवया रेवती अस्सिणी य'त्ति० -'ता चित्तिनं अमावासं कइ नक्खत्ता जोएंति?, ता तिन्नि नक्खत्ता जोएंति, तंहा-उत्तरभद्दवया रेवई अस्सिणी य' Page #137 -------------------------------------------------------------------------- ________________ १३४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ एतदपि व्यवहारतो, निश्चयतःपुनरमूनित्रीणि नक्षत्राणि चैत्रीममावास्यांपरि०, तद्यथा-पूर्वभद्रपदा उत्तरभद्रपदारेवतीच, तत्र प्रथमांचैत्रीममावास्या-मुत्तरभदरपदानक्षत्रंसप्तविंशतौ मुहूर्तेष्वेकस्य चमुहूर्तस्यषटत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य दशसु सप्तषष्टिभागेषुगतेषु, द्वितीयां चैत्रीममावास्यामुत्तर- भद्रपदानक्षत्रमेकादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य नवसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु गतेषु, तृतीयां चैत्रीममावास्यां रेवतीनक्षत्रं पञ्चसुमुहूर्तेषुएखस्य च मुहूर्तस्यैकोनपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तत्रिंशति सप्तषष्टिभागेष्वतिक्रन्तेषु, चतुर्थीचैत्रीममावास्यामुत्तरभद्रपदानक्षत्रं त्रयोविंशतौ मुहूर्तेषुएकस्य च मुहूर्तस्य द्वाविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चाशति सप्तषष्टिभागेषु गतेषु , पञ्चमी चैत्रीममावास्यां पूर्वभद्रपदानक्षत्रं सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेष्वतिक्रन्तेषु परिसमापयति। _ 'वइसाही भरणी कत्तिया य'त्ति,-'ता वइसाहिन्नं अमावासंकइ नक्खत्ता जोएन्ति?, ता दोन्नि नक्खत्ता जोएंति, तंजहा-'भरणी कत्तिया य"त्ति, एतदपि व्यवहारतो, निश्चयतः पुनस्त्रीणि नक्षत्राणि वैशाखीममावास्यां परिसमापयन्ति, तानिचामूनि-तद्यथा-रेवती अश्विनी भरणी च, तत्र प्रथमां शाखीममावास्यामश्विनीनक्षत्रमष्टाविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य एकचत्वारिंशति द्वाषष्टिभागेषुएकस्य च द्वाषष्टिभागस्यैकादशसुसप्तषष्टिभागेषु गतेषु, द्वितीयां वैशाखीममावास्यांअश्विनीनक्षत्रं द्वयोर्मुहूर्तयोरेकस्य चमुहूर्तस्यैकोनचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोविंशतौ सप्तषष्टिभागेषु व्यतिक्रान्तेषु, तृतीयां वैशाखीममावास्यां भरणीनक्षत्रमेकादशसु मुहूर्तेषु एखस्य च मुहूर्तस्य चतुःपञ्चाशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्याष्टात्रिंशतिसप्तषष्टिभागेषुगतेषु, चतुर्थी वैशाखीममावास्यामश्विनीनक्षत्रंपञ्चदशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकपञ्चाशति सप्तषष्टिभागेषु गतेषु , पञ्चमी वैशाखीममावास्यां रेवतीनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सम्बन्धिनो द्वाषष्टिभागस्य सत्केषु चतुःषष्टौ सप्तषष्टिभागेषु परि०। “जिट्ठामूलिं रोहिणी मिगसिरंच'त्ति, ‘ताजेट्ठामूलिन्नं अमावासं कइ नक्खत्ताजोएंति? ता दोन्नि नक्खत्ता जोएंति, तंजहा-रोहिणी मिगसिरो यत्ति, एतदपि व्यवहारतः, निश्चयतः पुनर्के नक्षत्रे ज्येष्ठामूलीममावास्यां परिसमापयतः, तद्यथा-रोहिणी कृत्तिका च, तत्र प्रथमां ज्येष्ठामूलाममावास्यां रोहिणीनक्षत्रमेकोनविंशतौ मुहूर्तेष्वेकस्य मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वापटिभागस्य द्वादशसु सप्तषष्टिभागेषुगतेषु, द्वितीयांज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं त्रयोविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चविंशतौ सप्तषष्टिभागेष्वतिक्रान्तेषु, तृतीयांज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं द्वात्रिंशतिमुहूर्तेष्वेकस्य मुहूर्तस्यैकोनषष्टौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्यैकोनचत्वारिंशति सप्तषष्टिभागेषु समतिक्रान्तेषु, चतुर्थी ज्येष्ठामूलीममावास्यां रोहिणीनक्षत्रं षट्सु मुहूर्तेष्वेकस्य च मुहूर्तस्य द्वात्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य द्विपञ्चाशति सप्तषष्टिभागेषु पञ्चमी ज्येष्ठामूलीममावास्यां कृत्तिकानक्षत्रं दशसु मुहूर्तेषु एकस्य मुहूर्तस्य पञ्चसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टौ सप्तषष्टिभागेषु गतेषु परि० । Page #138 -------------------------------------------------------------------------- ________________ १३५ प्राभृतं १०, प्राभृतप्राभृतं -६ 'ता आसाढीन'मित्यादि, ता इति पूर्ववत्, आसाढीणमिति वाक्यालङ्कारे, कति नक्षत्राणि युञ्जन्ति?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, त्रीणि नक्षत्राणि युञ्जन्ति, तद्यथा-आर्द्रा पुनर्वसुः पुष्यश्च, एतदपिव्यवहारत उक्तं, परमार्थतः पुनरमूनि त्रीणिनक्षत्राणि आषाढीममावास्यां परिणमयन्ति, तद्यथा-मृगशिरआर्द्रापुनर्वसुश्च, तत्र प्रथमामाषाढीममावास्यामार्दानक्षत्रंद्वादशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य एकपञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषुगतेषुद्वितीयामाषाढीममावास्यांमृगशिरोनक्षत्रंचतुर्दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्विंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षड्विशतौ सप्तषष्टिभागेष्वतिक्रान्तेषु तृतीयामाषाढीममावास्यांपुनर्वसुनक्षत्रनवसुमुहूर्तेष्वेकस्य चमुहूर्तस्य द्वयोषिष्टिभागयोरेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु गतेषु चतुर्थीमाषाढीममावास्यां मृगशिरोनक्षत्रं सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य सप्तत्रिंशतिद्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु गतेषु पञ्चमीमाषाढीममावास्यांपुनर्वसुनक्षत्रं द्वाविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य षोडशसु द्वाषष्टिभागेषु समतिक्रान्तेषु परिस० । तदेवं द्वादशानामप्यमावास्यानां चन्द्रयोगोपेतनक्षत्रविधिरुक्तः। सम्प्रत्येतासामेव कुलादियोजनामाह___ता साविठ्ठिन्न'मित्यादि, ता इति पूर्ववत्, श्राविष्ठी-श्रावणमासभाविनीममावास्यां किं कुलंयुनक्ति उपकुलं वायुनक्ति कुलोपकुलं वायुनक्ति?, भगवानाह-'कुलं वे'त्यादि, कुलमपि युनक्ति, वासब्दोऽपिशब्दार्थः, उपकुलं वा युनक्ति, न लभते योगमधिकृत्य कुलोपकुलं, तत्र कुलं-कुलसंज्ञं नक्षत्रं श्राविष्ठीममावास्यां युञ्जत् मघानक्षत्रं युनक्ति, एतद् व्यवहारत उच्यते, व्यवहारतो हि गतायामप्यमावास्यायां वर्तमानायामपिच प्रतिपदि योऽहोरात्रो मूलेऽमावस्यया सम्बद्धः स सकलोऽप्यहोरात्रोऽमावास्येति व्यवहियते, तत एवं व्यवहारतः श्राविष्ठयामप्यमावास्यायां मघानक्षत्रसम्भवादुक्तं कुलंयुञ्जन्मघानक्षत्रंयुनक्तीति, परमार्थतः पुनः कुलं युञत्पुष्यनक्षत्रं युनक्तीति प्रतिपत्तव्यं, तस्यैव कुलप्रसिद्धया प्रसिद्धस्य श्राविष्ठयाममावास्यायां सम्भवात्, एतच्च प्रागेवोक्तम्, उत्तरसूत्रमपि व्यवहारनयमधिकृत्य यथायोगं परिभावनीयमिति, उपकुलं युञ्जत् अश्लेषानक्षत्रं युनक्ति, सम्प्रत्युपसंहारमाह- ‘ता साविट्ठिन्न मित्यादि, यत उक्तप्रकारेण द्वाभ्यां कुलोपकुलाभ्यां श्राविष्ठयाममावास्यायांचन्द्रयोगः समस्ति नतु कुलोपकुलेन ततः श्राविष्ठीममावास्यां कुलमपि वाशब्दोऽपिशब्दार्थः युनक्ति उपकुलं वा युनक्ति इति वक्तव्यं स्यात्, यदि कुलेन वा युक्ता उपकुलेन वा युक्ता सती श्राविष्ठयमावास्या युक्तेति वक्तव्यं स्यात्। ‘एवं नेयव्व'मिति एवमुक्तप्रकारेणशेषमप्यमावास्याजातं नेतव्यं, नवरं मार्गशीर्षी माघी फाल्गुनीमाषाढीममावास्यां कुलोपकुलमपियुनक्तीति वक्तव्यं, शेषासुत्वमावास्यासुकुलोपकुलं नास्ति, सम्प्रति पाठकानुग्रहाय सूत्रालापका दर्श्यन्ते ‘ता पुट्ठवइन् अमावासं किं कुलं जोएइ उवकुलंजोएइ कुलोवकुलंजोएइ?, ताकुलं वाजोएइ उवकुलं वाजोएइ, नो लब्मइ कुलोवकुलं, कुलं जोएमाणे उत्तराफग्गुणी जोएइ, उवकुलं जोएमाणे पुव्वाफग्गुणी जोएइ, ता पुट्ठवइन् अमावासं कुलं वा जोएइ उवकुलं वाजोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता पोट्टवया अमावासा जुत्तत्ति वत्तव्वं सिया।ता आसाइन्नं अमावासं किं कुलंजोएइ उवकुलंजोएइ कुलोवकुलं जोएइ?, ताकुलं वाजोएइ, उवकुलं वा जोएइ, नोलब्भइ कुलोवकुलं, कुलंजोएमाणेचित्तानक्खत्ते Page #139 -------------------------------------------------------------------------- ________________ १३६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८ जोएइ, उवकुलं जोएमाणे हत्थनक्खत्ते जोएइ, ता आसाइन्नं अमावासं कुलं जोएइ उवकुलं जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता आसाई अमावासा जुत्तत्ति वत्तव्वं सिया । ता कत्तियन्नं अमावासं किं कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ ?, ता कुलं वा जोएइ उवकुलं वा जोएइ, नो लब्भइ कुलोवकुलं, कुलं जोएमाणे विसाहानक्खत्ते जोएइ, उवकुलं वा जोएमा साइनक्खत्ते जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कत्तिई अमावासा जुत्तत्ति वत्तव्वं सिया । ता मग्गसिरिन्नं अमावासं किं कुलं जोएइ उवकुलं जोएइ कुलोवकुलं वा जोएइ ?, ता कुलं वा जोएइ, उवकुलं वा जोएइ, कुलोवकुलं वा जोएइ, कुलं जोएमाणे मूलनक्खत्ते जोएइ, उवकुलं जोएमाणे जेट्ठानक्खत्ते जोएइ, कुलोवकुलं जोएमाणे अनुराहानक्खत्ते जोएइ, कुलेण वा जुत्ता उवकुलेण वा जुत्ता कुलोवकुलेण वा जुत्ता मागसिरिणं अमावासा जुत्तत्ति वत्तव्वं सिया पोसिन्नं अमावासं किं कुलं वा जोएइ उवकुलं वा जोएइ कुलोवकुलं वा जोएइ ?, कुलं वा जोएइ, उवकुलं वा जोएइ, नो लब्भइ कुलोवकुलं, कुलं जोएमाणे पुव्वासाढा नक्खत्ते जोएइ उवकुलं जोएमाणे उत्तरासाढा नक्खत्ते जोएइ, ता कुलेण वा जुत्ता उवकुलेण वा जुत्ता पोसी णं अमावासा जुत्तत्ति वत्तव्वं सिया' इत्यादि, निश्चयतः पुनः कुलदियोजना प्रागुक्तं चन्द्रयोगमधिकृत्य स्वयं परिभावनीया ॥ प्राभृतं - १०, प्राभृतप्राभृतं -६ समाप्तम् : प्राभृतप्राभृतं -७ : वृ. तदेवमुक्तं दशमस्य प्राभृतस्य षष्ठं प्राभृतप्राभृतं सम्प्रति सप्तममारभ्यते, तस्य चायमर्थाधिकारः-‘पौर्णमास्यमावास्यानां चन्द्रयोगमधिकृत्य सन्निपातो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (५०) ता कहं ते सन्निवाते आहितेति वदेज्जा, ता जया णं साविट्टीपुन्निमा भवति तता णं माही अमावासा भवति, जया णं माही पुन्निमा भवति तता णं साविट्ठी अमावासा भवति, जता णं पुट्ठवती पुन्निमा भवति तता णं फग्गुणी अमावासा भवति, जया णं फग्गुणी पुन्निमा भवति तता णं पुट्टवती अमावासा भवति, जया णं आसाई पुण्णिमा भवति तता णं चेत्ती अमावासा भवति, जया णं चित्ती पुन्निमा भवति तया णं आसोइ अमावासा भवति । जया णं कत्तियी पुन्निमा भवति तता णं वेसाही अमावासा भवति, जता णं वेसाही पुन्निमा भवति तता णं कत्तिया अमावासा भवति, जया णं मग्गसिरी पुन्निमा भवति तताणं जेट्ठामूले अमावासा भवति, जता णं जेट्ठामूले पुन्निमा भवति तता णं मग्गसिरी अमावासा भवति, जता णं पोसी पुन्निमा भवति तता णं आसाढी अमावासा भवति, जता णं आसादी पुन्निमा भवति तता णं पोसी अमावासा भवति । वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण भगवन् ! त्वया चन्द्रयोगमधिकृत्य पौर्णमास्यमावास्यानां सन्निपात आख्यात इति वदेत् ?, एवमुक्ते भगवानाह - 'ता जया णं., इह व्यवहारनयमतेन यस्मिन्नक्षत्रे पौर्णमासी भवति तत आरभ्यार्वाक्तने Page #140 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -७ १३७ पञ्चदशे चतुर्दशे नक्षत्रे नियमतोऽमावास्या, ततो यदा श्राविष्ठी-श्रविष्ठानक्षत्रयुक्ता पौर्णमासी भवति तदा तस्यामक्तिनी अमावास्या माघी-मघानक्षत्रयुक्ता भवति, मघानक्षत्रा- दारभ्य श्रविष्ठानक्षत्रस्यपञ्चदशत्वात्एतच्च श्रावणमासमधिकृत्य भावनीयं, यदातेमाघी-मघानक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या श्राविष्ठी- श्रविष्ठायुक्ता भवति, मघात आरभ्य पूर्वं श्रविष्ठानक्षत्रस्य पञ्चदशत्वात्, एतच्च माघमासमधिकृत्य वेदितव्यं, तथा। 'ता जया ण'मित्यादि, तत्र यदा णमिति वाक्यालङ्कारे प्रोष्ठपदी-उत्तरभद्रपदायुक्ता पौर्णमासी भवति तदा णमिति प्राग्वत् पाश्चात्या अमावास्या फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता भवति, उत्तरभद्रपदात आरभ्य पूर्वमुत्तरफाल्गुनीनक्षत्रस्य पञ्चदशत्वात्, यत्वपान्तराले अभिजिन्नक्षत्रतत्स्तोककालत्वात्प्रायोन व्यवहारपधमवतरति, तथाच समवायाङ्गसूत्रम्-'जंबुद्दीवे दीवे अभिईवजेहिं सत्तावीसाए नक्खत्तेहिं संववहारो वट्टइत्ति, ततः सदपि तन्न गण्यते इति पञ्चदशमेवोत्तरभद्रपदात आरभ्य पूर्वभु तरफाल्गुनीनक्षत्रमिति, एतच्च भाद्रपदमासमधिकृत्योक्तमवसेयं । 'जया णमित्यादि, यदा च फाल्गुनी-उत्तरफाल्गुनीनक्षत्रयुक्ता पौर्णमासी भवति तदा पाश्चात्या अमावास्या प्रौष्ठपदी-उत्तरभद्रपदोपेता भवति, उत्तरफाल्गुन्या आरभ्य पूर्वमुत्तरभद्रपदा-नक्षत्रस्य चतुर्दशत्वात्, इदं च फाल्गुनमासमधिकृत्योक्तं । 'जयाण'मित्यादि, यदा च आश्वयुजी-अश्वयुग्नक्षत्रोपेता पौर्णमासी भवति तदा पाश्चात्यानन्तरामावास्या चैत्री-चित्रानक्षत्रसमन्विता वति, अश्विन्या आरभ्य पूर्वं चित्रानक्षत्रस्य पञ्चदशत्वात्, एतच्च व्यवहारनयमधिकृत्योक्तमवसेयं, निश्चयत एकस्यामप्यश्वयुग्मासभाविन्याम- मावास्यायां चित्रानक्षत्रासम्भाद्, एतच्च प्रागेव दर्शितं, यदाच चैत्री-चित्रानक्षत्रोपेता पौर्णमासी जायते तदा ततःपाश्चात्यानन्तरमावास्या आश्वयुजी-अश्वयुग्नक्षत्रोपेता भवति, एतदपि व्यवहारतो,निश्चयत एकस्यामपिचैत्रमासभाविन्याममावास्यायामश्विनीनक्षत्रस्यासम्भवात्, एतच्च सूत्रमश्वयुकचैत्रमासमधिकृत्य प्रवृत्तं वेदितव्यं । 'जयाण, यदाच कार्तिकी कृत्तिकानक्षत्रोपेता पौर्णमासी भवति तदा वैशाखी-विशाखानक्षत्रोपेता अमावास्या भवति, कृत्तिकातोऽर्वाग्विशाखायाः पञ्चदशत्वात्, यदा वैशाखी-विशाखानक्षत्रोपेतापौर्णमासी भवति तदा ततोऽनन्तरा-पाश्चात्या अमावास्या कार्तिकी कृत्तिकान- क्षत्रोपेता भवति, विशाखातः पूर्वं कृतिकायाश्चतुर्दशत्वात्, एतच्च कार्तिकवैशाखमासाव-धिकृत्योक्तं, एवमुत्तरसूत्रमपि भावनीयम् प्राभृतं-१० प्राभृतप्राभृतं-७ समाप्तम् प्राभृतप्राभृतं-८:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य सप्तमं प्राभृतप्राभृतं, साम्प्रतमष्टममारभ्यते, तस्य चायमर्थाधिकारः-'नक्षत्राणां संस्थानं वक्तव्य'मिति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (५१) ता कहं ते नक्खत्तसंठिती आहितेति वदेजा ?, ता एएसि णं अट्ठावीसाए नक्खत्ताणं अभीयी णं नक्खत्ते किसंठिते पन्नत्ते?, गो० ! गोसीसावलिसंठिते पन्नत्ते, सवणे नक्खत्ते किंसंठिते पन्नत्ते ?, काहारसंठिते पं०, धनिट्ठानक्खत्ते किंसंठिते प०?, सउणिपलीणगसंठिते पं०, सयभिसयानक्खत्ते किंसंठिते पन्नत्ते?, पुप्फोवयारसंठिते पन्नत्ते, पुव्वा ___ Page #141 -------------------------------------------------------------------------- ________________ १३८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/८/५१ पोट्ठवतानक्खत्ते किंसंठिते पन्नते?, अवड्डवाविसंठिते पन्नते, एवं उत्तरावि, रेवतीनखत्ते किंसंठिते पन्नते?, नावासंठिते पं०, अस्सिणीनक्खत्ते किंसंठिते पन्नते?, आसक्खंधसंठिते पन्नत्ते, भरणीनक्खत्ते किंसंठिते पं०?, भगसंठिए पं०, कत्तियानक्खत्ते किंसंठिते पन्नत्ते?, छुरघरगसंठिते पं०, रोहिणीनक्खत्ते किंसंठिते पं०?, सगडुड्विसंठिते पन्नत्ते, मिगसिरानक्खत्ते किंसंठिते प०?, मगसीसावलिसंठिते पं०, अद्दानक्खत्ते किंसंठिते पं०? रुधिरबिंदुसंठिए प० पुनव्वसू नखत्ते किंसंठिते पं०?, तुलासंठिए पं०, पुप्फे नक्खत्ते किंसंठिते पन्नते वद्धमाणसंठिए प०, अस्सेसानक्खत्ते किंसंठिए प०?, पडागसंठिए प०, महानक्खत्ते किंसंठिए प०?, पागारसंठिते प०, पुव्वाफग्गुणीन० किंसंठिएपं०, अद्धपलि-यंकसंठिते पं०, एवं उत्तरावि, हत्थे न० किंसंठिते पं०?, हत्थसंठिते पं०, ता चित्तान० किंसंठिते पं?, मुहफुल्लसंठिते पन्नत्ते, सातीन० किंसंठितेप०?, खीलगसंठितेप०, विसाहान० किंसंठिए प०?, दामणिसंठिते प०अणुराधान० किंसंठितेपं०?, एगावलिसंठिते पं०, जेट्टान० किंसंठिते पं०?,गयदंतसंठिते प०, मूले नक्खत्ते किंसंठिए पं०?, विच्छुयलंगोलसंठिते पं०, पुव्वासाढान० किंसंठिए प०?, गयविक्कमसंठित पं०, उत्तरासाढान० किंसंठिए प०?, साइयसंठिते पं०। वृ. 'ता कहते'इत्यादि, ताइपूर्ववत्, कथं? -केनप्रकारेण भगवन् ! नक्षत्राणां संस्थितिसंस्थानमाख्यातेत वदेत् ?,एवमुक्त्वा भूयःप्रत्येकंप्रश्नं विदधाति-'ता'इत्यादि, ताइतिप्राग्वत, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यदभिजिन्नक्षत्रं तत् ‘किंसंठितं'ति कस्येव संस्थितं-संस्थानं यस्य तत्किंसंस्थितं प्रज्ञप्तं?, भगवानाह ____ 'ता एएसि न'मित्यादि, ता इति प्राग्वत, एतेषाममन्तरोदितानामष्टाविंशतेनक्षत्रामां मध्येऽभिजिन्नक्षत्रं गोशीर्षावलिसंस्थितंप्रज्ञप्तं, गोःशीर्षं गोशीर्षतस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणि तत्समं संस्थानं प्रज्ञप्तं, एवं शेषाण्यपि सूत्राणि भानीयानि, नवरं दामनी-पशुबन्धनं, शेषं प्रायः सुगम, संस्थानसङ्गाहिकाश्चेमा जम्बूद्वीपप्रज्ञप्तिसत्कास्तिस्रो गाथाः॥१॥ ‘गोसीसावलि १ काहार २ सउणि ३ पुष्फोवयार ४ वावी ५ य । नावा ६ आसखंधग ७ मग ८ छुरधरए ९ य सगडुद्धी १०॥ ॥२॥मिगसीसावलि ११ रुधिरबिंदु १२ तुल १३ वद्धमाणग १४ पडागा १५ । पागारे १६ पल्लंके १७ हत्थे १८ मुहफुल्लए १९ चेव ।।' ॥३॥खीलग २० दामणि २१ एगावली २२ य गयदंत २३ विच्छ्यअले २४ य । गयविक्कमे २५ य तत्तो सीहनिसाई २६ य संठाणा ।। इति। प्राभृतं-१० प्राभृतप्राभृतं-८ समाप्तम् प्राभृतप्राभृतं-९:वृ. तदेवमुक्तं दशमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं, सम्प्रति नवममारभ्यते, तस्य चायमर्थाधिकारः-'प्रतिनक्षत्रं ताराप्रमाणं वक्तव्य' मिति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (५२) ता कहं ते तारग्गे आहितेति वदेजा?, ता एतेसिणं अट्ठावीसाए नखत्ताणं अभीईनक्खत्ते कतितारे पं० ?, तितारे पन्नत्ते, सवणेनक्खत्ते कतितारे पं० ? तितारे पन्नत्ते, Page #142 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ९ १३९ धनिट्ठानक्खत्ते कतितारे प० ?, पण तारे पन्नत्ते, समभिसयानक्खत्ते कतितारे पं० ?, सततारे पन्नत्ते, पुव्वापोट्ठवता कतितारे पं० ?, दुतारे पन्नत्ते, एवं उत्तरावि, रेवतीनक्खत्ते कतितारे पन्नत्ते ?, बत्तीसतितारे पन्नत्ते, अस्सिणीनक्खत्ते कतितारे पन्नत्ते ?, तितारे पन्नत्ते । एवं सव्वे पुच्छिन्नंति, भरणी तितारे पं०, कत्तिया छतारे पन्नत्ते, रोहिणी पंचतारे पन्नत्ते, सवणे तितारे पं०, अद्दा एगतारे पं०, पुनव्वसू पंचतारे पन्नत्ते, पुस्से नक्खत्ते तितारे प०, अस्सेसा छत्तारे पन्नत्ते, महा सत्ततारे पन्नत्ते, पुव्वाफग्गुणी दुतारे पन्नत्ते, एवं उत्तरावि, हत्थे पंचतारे प०, चित्ता एकतारे प०, साती एकतारे प०, विसाहा पंचतारे पं०, अणुराहा पंचतारे पं०, जेट्ठा तितारे पं०, मूले एगतारे प०, पुव्वासाढा चउतारे प०, उत्तरासाढान० चउतारे पं० । वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण ते त्वया भगवन् ! नक्षत्राणां ‘ताराग्रं' तारप्रमाणमाख्यातं इति वदेत्, एवं सामान्यतः प्रश्नं कृत्वा सम्प्रति प्रतिनक्षत्रं पृच्छति - 'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणामभिजिन्नक्षत्रं त्रितारं प्रज्ञप्तं, एवं शेषाण्यपि प्रश्ननिर्वचनसूत्राणि भावनीयानि, ताराप्रमाणसङ्ग्राहिके चेमे जम्बूद्वीपप्रज्ञप्तिसत्के गाथे ॥ १ ॥ “तिग १ तिग २ पंचग ३ सय ४ दुग ५ दुग ६ बत्तीसं ७ तिगं ८ तह तिगं ९ च । छ १० प्पंचग ११ तिग १२ इक्कग १३ पंचग १४ तिग १५ इक्क गं १६ चेव ॥ ॥ २ ।। सत्तग १७ दुग १८दुग १९ पंचग २० इक्कि २१ क्वग २२ पंच २३ चउ २४ तिगं२ ५ चैव । इक्करसग २६ चउक्क २७ चउक्कगं २८ चेव तारग्गं ॥ प्राभृतं - १०, प्राभृतप्राभृतं - ९ समाप्तम् -: प्राभृतप्राभृतं - १०: वृ. तदेवमुक्तं दशमस्य प्राभृतस्य नवमं प्राभृतप्राभृतं सम्प्रति दशममारभ्यते- -तस्य चायमर्थाधिकारः-यथा 'कति नक्षत्राणि स्वयमस्तंगमनेनाहो रात्रपरिसमापकतया कं मासं नयन्ती 'ति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (५३) ता कहं ते नेता आहितेति वदेज्जा ?, ता वासाणं पढमं मासं कति नक्खत्ता नेति ?, ता चत्तारि नक्खत्ता निंति, तंजहा - उत्तरासाढा अभिई सवणो धणिट्ठा, उत्तरासाढा चोद्दस अहोरत्ते नेति, अभिई सत्त अहोरत्ते नेति, सवणे अट्ठ अहोरत्ते नेति धणिट्ठा एवं अहोरत्तं इ, तंसि णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पादाइं चत्तारि अंगुलाणि पोरिसी भवति । ता वासाणं दोच्चं मासं कति नक्खत्ता नेति ?, ता चत्तारि नक्खत्ता नेति, तं०-धणिट्ठा सतभिसया पुव्वपुट्ठवता उत्तरपोट्ठवया, धणिट्ठा चोद्दस अहोरत्ते नेति, सयभिसया सत्त अहोरत्ते नेति, पुव्वाभद्दवया अट्ठ अहोरत्ते नेइ, उत्तरापोट्ठवता एगं अहोरत्तं नेति, तंसि णं मासंसि अट्टंगुलपोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति । ता वासाणं ततियं मासं कति नक्खत्ता० नेति ?, ता तिन्नि नक्खत्ता निंति, तं० - उत्तरपोट्ठवता रेवती अस्सिणी, उत्तरापोट्टवता चोद्दस अहोरत्ते नेति, रेवती पन्नरस अहोरत्ते Page #143 -------------------------------------------------------------------------- ________________ १४० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१०/५३ नेति, अस्सिणी एगं अहोरत्तं नेइ, तंसिं च णं मासंसि दुवालसंगुलाए पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्सणं मासस्स चरिमदिवसे लेहत्थाई तिन्नि पदाइं पोरिसी भवति, ता वासाणं चउत्थं मासं कति नक्खत्ता नेति ?, ता तिनि नक्खत्ता नेति, तं०-अस्सिणी भरणी कत्तिया, अस्सिणी चउद्दस अहोरत्ते नेइ, भरणी पन्नरस अहोरत्ते नेइ, कत्तिया एगं अहोरत्तं नेइ, तंसिचणं मासंसि सोलसंगुला पोरिसी छायाए सूरिए अणुपरियट्टइ, तस्स णं मासस्स चरिमे दिवसे तिन्नि पयाइं चत्तारि अंगुलाई पोरिसी भवइ । ता हेमंताणं पढमं मासं कइ नक्खत्ता नेति?, तिन्नि, तं०-कत्तिया रोहिणी संठाणा, कत्तिया चोद्दस अहोरत्ते नेति, रोहिणी पन्नरस अहोरत्ते नेति, संठाणा एगं अहोरत्तं नेति, तंसि च णं मासंसि वीसंगुल पोरिसीए छायाए सूरिए अणुप०, तस्स णं मासस्स चरिमे दिवसे तिन्नि पदाइं अट्ठ अंगुलाई पोरिसी भवति। ता हेमंताणं दोचं मासं कति नक्खत्ता नैति?, चत्तारि नक्खत्ता नेति, तं०-संठाणा अद्दा पुनव्वसू पुस्सो, संठाणा चोद्दस अहोरत्ते नेति अद्दा सत्त अहोरत्ते नेति पुणव्वसू अट्ठ अहोरत्ते नेतिपुस्से एगंअहोरत्तंनेति, तंसिचणं मासंसि चउवीसंगुलपोरिसीए छायाए सूरिए अणुपरियमृति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाणि चत्तारि पदाइं पोरिसी भवति ।। ता हेमंताणं ततियं मासं कति नक्खत्ता नेति ?, ता तिन्नि नक्खत्ता नेति, तं०-पुस्से अस्सेसा महा, पुस्से चोद्दस अहोरत्ते नेति, अस्सेसा पंचदस अहोरत्ते नेति, महा एग अहोरत्तं नेति, तंसि च णं मासंसि वीसंगुलाए पोरिसीए छायाए सूरिए अणुपरियति, तस्स णं मासस्स चरिमे दिवसे तिन्नि पदाइं अटुंगुलाई पोरिसी भवति । ता हेमंताणं चउत्थं मासं कति नक्खत्ता नेति?, ता तिन्नि नक्खत्ता नेति, तं०-महा पुव्वफग्गुणी उत्तराफग्गुणी, महा चोद्दस अहोरत्ते नेति, पुव्वाफग्गुणी पनरस अहोरत्ते नेति, उत्तराफग्गुणी एग अहोरत्तं नेति, तंसिं च णं मासंसि सोलस अंगुलाई पोरिसीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे तिन्नि पदाइं चत्तारि अंगुलाई पोरिसी भवति। ता गिम्हाणं पढममासं कति नक्खत्ता नेति?, तिन्नि, तं०-उत्तराफग्गुणी हत्थो चित्ता, उत्तरफग्गुणीचोद्दस अहोरत्ते नेति, हत्थो पन्नरस अहोरत्ते नेति, चित्ता एगंअहोरत्तंणेइ, तंसिच णमासंसि दुवालसअंगुलपोरिसीए छायाए सूरिए अणुप०, तस्सणंमासस्स चरिमे दिवसे लेहट्ठाइ य तिन्नि पदाइं पोरिसी भवति । ता गिम्हाणं बितियं मासं कति नक्खत्ता नैति?, ता तिन्नि नक्खत्ता नेति, तं०-चित्ता साई विसाहा, चित्ता चोद्दस अहोरत्ते नेति, साती पन्नरस अहोरत्ते नेति, विसाहा एगं अहोरत्तं नेति, तंसि च णं मासंसि अटुंगुलाए पोरिसीए छायाए सूरिएअणुप०, तस्स णं मासस्स चरिमे दिवसे दो पदाइं अट्ठ अंगुलाई पोरिसी भवति। गिम्हाणं ततियं मासंकति नखत्ता नेति?, ताति नक्खत्ता नेति, तं०-विसाहाअनुराधा जेट्टामूलो, विसाहा चोद्दस अहोरत्ते नेति, अणुराधा सत्त (पत्रस), जेट्ठामूलं एगंअहोरत्तं नेति, तंसि च णं मासंसि चउरंगुलपोरिसीए छायाए सूरिए अनुपरियति । तस्सणंमासस्स चरिमे दिवसे दो पादाणि य चत्तारि अंगुलाणि पोरिसीभवति, ता गिम्हाणं चउत्थं मासं कति नक्खत्ता नेति?, ता तिन्नि नक्खत्ता नेति, तं०-मूलो पुव्वासाढा उत्तरासाढा, मूलो चोद्दस अहोरत्ते नेति, पुव्वासाढा पन्नरस अहोरत्ते नेति, उत्तरासाढा एगं अहोरत्तं णेइ, Page #144 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -१० १४१ तंसि चणं मासंसि वट्टाए समचउरंससंठिताए नग्गोधपरिमंडलाए सकायमणुरंगिणीए छायाए सूरिए अणुपरियट्टति, तस्स णं मासस्स चरिमे दिवसे लेहट्ठाइं दो पदाइंपोरिसीए भवति। वृ.'ता कहं ते नेताआहियत्तिवएजा' 'ता' इतिपूर्ववत्, कथं?-केनप्रकारेण भगवंस्तेत्वया स्वयमस्तंगमनेनाहोरात्रपरिसमापको नक्षत्ररूपो नेता आख्यात इति वदेत् ?, एतदेव प्रतिमासं पिपृच्छिषुराह-‘ता वासाण'मित्यादि, ता इतिपूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य प्रथमं मासं श्रावणलक्षणं कति नक्षत्राणि स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयन्ति-गमयन्ति?, भगवानाह___ता चत्तारी'त्यादि, ता इतिपूर्ववत्, चत्वारि नक्षत्राणिस्वयमस्तंगमनेनाहोरात्रपरिसमापकतया क्रमेण नयन्ति, तद्यथा-उत्तरासाढा अभिजित् श्रवणो धनिष्ठा च, तत्रोत्तराषाढाप्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरिपरिसमापकतया नयति, तदनन्तरमभिजिन्नक्षत्रं सप्ताहोरात्रान्नयति, ततः परं श्रवणनक्षत्रमष्टौ अहोरात्रान्नयति, एवं च सर्वसङ्कलनया श्रावणमासस्यैकोनत्रिंशदहोरात्रा गताः, ततः परंश्रावणमासस्यसम्बन्धिनं चरममेकमहोरात्रंधनिष्ठानक्षत्रं स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, एवं चत्वारि नक्षत्राणि श्रावण मासं नयन्ति । 'तस्सिंच न'मित्यादि, तस्मिंश्च श्रावणे मासे चतुरङ्गुलपौरुष्या-चतुरङ्गुलाधिकपौरुष्या छायया सूर्योऽनु-प्रतिदिवसं परावर्तते, किमुक्तं भवति?-श्रावणमासे प्रथमादहोरात्रादारभ्य प्रतिदिनमन्यान्यमण्डलसङ्क्रान्त्या तथा कथञ्चनापि परावर्तते यथा तस्य श्रावणमासस्यपर्यन्ते चतुरङ्गुलाधिका द्विपदा पौरुषी भवति, तदेवाह-'तस्स ण'मित्यादि, तस्य श्रावणमासस्य चरमे दिवसे द्वे पदे चत्वारि चाङ्गुलानि पौरुषी भवति । 'ता वासाण'मित्यादि, ता इति पूर्ववत् वर्षाणां-वर्षाकालस्य चतुर्मासप्रमाणस्य द्वितीयं भाद्रपदलक्षणं मासं कति नक्षत्राणि नयन्ति?, अस्य वाक्यस्य भावार्थ प्रागवद्भावनीयः, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, चत्वारि नक्षत्राणि नयन्ति, तद्यथा-धनिष्ठा शतभिषक् पूर्वप्रोष्ठपदा उत्तरप्रोष्ठपदाच, तत्र धनिष्ठा तस्मिन् भाद्रपदे मासे प्रथमान् चतुर्दश अहोरात्रान् स्वयमस्तंगमनेनाहोरात्रपरिसमापकतया नयति, तदनन्तरंशतभिषकनक्षत्रंसप्ताहोरात्रान्ततः परमष्टावहोरात्रान पूर्वप्रोष्ठापदातदनन्तरमेकमहोरात्रमुत्तरप्रोष्ठपदा, एवमेनं भाद्रपदं मासं चत्वारि नक्षत्राणि नयन्ति ।। 'तस्सिं च णमित्यादि, तस्मिंश्चणमिति वाक्यालङ्कारे, मासे भाद्रपदे अष्टाङ्गुलपौरुष्याअष्टाङ्गुलाधिकपौरुष्याछायया सूर्योऽनु-प्रतिदिवसंपरावर्त्तते, अत्राप्ययं भावार्थ-भाद्रपदे मासे प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङ्कान्त्या तथा कथमपि परावर्त्तते यथा तस्य भाद्रपदस्य मासस्यान्ते अष्टाङ्गुलिका पौरुषी भवति, एतदेवाह- 'तस्स णं सुगमं, एवं शेषमासगतान्यपि सूत्राणि भावनीयानि, नवरं 'लेहत्थाई तिन्नि पयाइ'न्ति रेखा-पादपर्यन्तवार्त्तिनी सीमा तत्स्थानि त्रीणि पदानि पौरुषी भवति, किमुक्तंभवति?-परिपूर्णानि त्रीणि पदानि पौरुषी भवति, एषा चतुरङ्गुला प्रतिमासं वृद्धिस्तावदवसेयायावत्पौषोमासः, तदनन्तरं प्रतिमासंचतुरङ्गुला हानिर्वक्तव्या, सा च तावत् यावदाषाढो मासः, तेनाषाढपर्यन्ते द्विपदा पौरुषी भवति, इदं च पौरुषीपरिमाणं व्यवहारत उक्तं, निश्चयतः सा.स्त्रिंशता अहोरात्रैश्चतुरङ्गुला वृद्धिर्हानिर्वा वेदितव्या, तथा च निश्चयतः पौरुषीपरिमाणप्रतिपादनार्थमिमाः करणगाथाः। Page #145 -------------------------------------------------------------------------- ________________ १४२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१०/५३ ॥१॥ "पव्वे पन्नरसगुणे तिहि सहिए पोरिसीए आणयणे । छलसीयसयविभत्तेजं लद्धं तं वियाणाहि ।। ॥२॥ जइ होइ विसमलद्धं दक्षिणमयणं ठविज नायव्वं । अह हवइ समं लद्धं नायव्वं उत्तरं अयणं । अयणगए तिहिरासी चतुग्गुणे पव्वपाय भइयव्वं । जंलद्धमंगुलाणिखयवुड्डी पोरुसीए उ॥ ॥४॥ दखिणवुड्डी दुपया अंगुलयाणं तु होइ नायव्वा । उत्तर अयणे हामी कायव्वा चउहिं पाएहिं॥ सावणबहुलपडिवया दुपया पुण पोरिसी धुवा होइ। __चत्तारि अंगुलाई मासेणं वड्डए तत्तो।। ॥६॥ इक्कत्तीसइ भागा तिहिए पुण अंगुलस्स चत्तारि। दक्खिणअयने वुड्डी जाव उचत्तारि उपयाई। ॥७॥ उत्तर अयने हाणी चउहिं पायाहि जाव दो पाया। एवं तु पोरिसीए बुड्डिखया हुंति नायव्वा॥ . ॥८॥ वुड्डी वा हाणी वा जावइया पोरिसीए दिट्ठा उ। तत्तो दिवसगएणं जंलद्धं तं खु अयनगयं॥ एतासांक्रमेण व्याख्या-युगमध्ये यस्मिन् पर्वणि यस्यां तिथौ पौरुषीपरिमाणं ज्ञातुमिष्यते ततः पूर्वं युगादित आरभ्य यानि पण्यितिक्रान्तानि तानि ध्रियन्ते, धृत्वा च पञ्चदशभिर्गुण्यन्ते, गुणयित्वा च विवक्षितायास्तिथैर्या प्रागतिक्रन्तास्तिथयस्ताभि सहितानि क्रियन्ते, कृत्वा च षडशीत्यधिकेन शतेन तेषां भागो ह्रियते, इह एकस्मिन्नयने त्र्यशीत्यधिकमण्डलशतपरिमाणे चन्द्रनिष्पादितानां तिथीनां षडशीत्यधिकं शतं भवति, ततस्तेन भागहरणं भागे च हृते यल्लब्धं तद्विजानीहि सम्यगवधारयेत्यर्थः । तत्र यदि लब्धं विषमं भवति यथा एकस्त्रिकः पञ्चकः सप्तको नवको वा तदा तत्पर्यन्तवतिं दक्षिणमयनं ज्ञातव्यं, अथ भवति लब्धं समंतद्यथा-द्विकश्चतुष्कः षट्कोऽटको दशको वा तदा तत्पर्यन्तवर्ति उत्तरयणमवसेयं, तदेवमुक्तो दक्षिणायनोत्तरायणपरिज्ञानोपायः । सम्प्रति षड-शीत्यधिकेन शतेन भागे हृते यच्छेषमवतिष्ठते यदिवा भागासम्भवेन यच्छेषं तिष्ठति तद्गतविधिमाह _ 'अयनगए' इत्यादि, यः पूर्वं भागे हृते भागासम्भवे वा शेषीभूतोऽयनगतस्तिथिराशिर्वर्त्तते स चतुर्भिर्गुण्यते, गुणयित्वा च पर्वपादेनयुगमध्ये यानि सर्वसङ्ख्या पर्वाणि चतुर्विंशत्यधिकशतसङ्ख्यानि तेषां पादेन-चतुर्थेनांशेन एकत्रिंशता इत्यर्थः, तया भागे हृते यल्लब्धं तान्यङ्गुलानि चकारादमुलांशाश्च पौरुष्याःक्षयवृद्धया ज्ञातव्यानि, दक्षिणायने पदध्रुवराशेरुपरिवृद्धौज्ञातव्यानि, उत्तरायणेपदध्रुवराशेः क्षयेज्ञातव्यानीत्यर्थ, अथैवंभूतस्य गुणकारस्य भागहारस्य वा कथमुत्पत्ति?, उच्यते, यदि षडशीत्यधिकेन तिथिशतेन चतुर्विंशतिरङ्गुलानिक्षये वृद्धौ वाप्राप्यन्ते, तत एकस्यां तिथौ का वृद्धि क्षयो वा?, अत्रान्त्येन राशिनाएकलक्षणेन मध्यमो राशिश्चतुर्विंशतिरूपो गुण्यते, जातः स तावानेव, ‘एकेन गुणितं तदेव भवतीति वचनात्, तत आद्येन राशिना षडशीत्य Page #146 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं-१० १४३ धिकशतरूपेणभागो ह्रियते, तत्रोपरित-नराशेः स्तोकत्वाद्भागोनलभ्यते, ततःछेद्यच्छेदकराश्योः षट्केनापवर्तना, जात उपरितनो राशिश्चतुष्करूपोऽधस्तन एकत्रिंशत्, लब्धमेकस्यांतिथौचत्वार एकत्रिंशद्भागाः क्षये वृद्धौ वेति चतुष्को गुणकार उक्त एकत्रिंशद् भागहार इति, इह यल्लब्ध तान्यङ्गुलानि क्षये वृद्धौ वा ज्ञातव्यानि इत्युक्तं, तत्र कस्मिन्नयने कियप्रमाणं ध्रुवराशेरुपरि वृद्धौ कस्मिन् वा अयने किंप्रमाणं ध्रुवराशेः क्षये इत्येतन्निरूपणार्थमाह ___ 'दकिखिणवुड्डी' इत्यादि, दक्षिणायने द्विपदात्-पदद्वयस्योपरि अङ्गुलानां वृद्धिातव्या, उत्तरायणे चतुभ्यः पादेभ्यः सकाशादङ्गुलानां हानि, तत्र युग मध्ये प्रथमे संवत्सरे दक्षिणायने यतो दिवसादारभ्य वृद्धिस्तन्निरूपयति- 'सावणे' त्यादि गाथाद्वयं, युगस्य प्रथमे संवत्सरे श्रावणे मासि बहुलपक्षेप्रतिपदि पौरुषी द्विपदा-पदद्वयप्रमाणाध्रुवा भवति, ततस्तस्याः प्रतिपदआरभ्य प्रतितिथिक्रमेण तावद्वर्द्धतेयावत्मासेन-सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन चन्द्रमासापेक्षया एकत्रिंशत्तिथिभिरित्यर्थ, चत्वारि अङ्गुलानि वर्द्धन्ते, कथमेतदवसीयते यथा मासेन-सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथयात्मकेनेत्यत आह___ “एकतीसे'त्यादि, यत एकस्यां तिथौ चत्वार एकत्रिंशद्भागा वर्द्धन्ते, एतच्च प्रागेवभावितं, परिपूर्णेतु दक्षिणायने वृद्धिपरिपूर्णानिचत्वारि पदानि, ततो मासेन सूर्यमासेन सार्द्धत्रिंशदहोरात्रप्रमाणेन एकत्रिंशत्तिथ्यात्मकेनेत्युक्तं, तदेवमुक्ता वृद्धि । सम्प्रति हानिमाह- 'उत्तरे'त्यादि, युगस्य प्रथमे संवत्सरे मघमासे बहुलपक्षे सप्तम्या आरभ्य चतुभ्यः पादेभ्य-सकाशात् प्रतितिथि एकत्रिंशद्भागचतुष्टयहानिस्तावदवसेया यावदुत्तरायणपर्यन्ते द्वौ पादौ पौरुषीति, एष प्रथमसंवत्सरगतो विधि, द्वितीये संवत्सरे श्रावणे मासि बहुलपक्षे त्रयोदशीमादौ कृत्वा वृद्धि, माघमासे शुक्लपक्षे चतुर्थीमादिं कृत्वा क्षयः, तृतीयसंवत्सरे श्रावणे मासे शुक्ले पक्षे दशमी वृद्ध रादि, माघमासे बहुलपक्षे प्रतिपत् क्षयस्यादि, चतुर्थे संवत्सरे श्रावणमासे बहुलपक्षे सप्तमी। वृद्धेरादि, माघमासे बहुलपक्षेत्रयोदशी क्षयस्यादि, पञ्चमे संवत्सरे श्रावणे मासे शुक्लपक्षे चतुर्थी वृद्धेरादि, माघमासे शुक्लपक्षे दशमी क्षयस्यादि, एतच्च करणगाथानुपात्तमपि पूर्वाचार्यप्रदर्शितव्याख्यानदवसितं, सम्प्रत्युपसंहारमाह- ‘एवंतु', एवम्-उक्तेनप्रकारेणपौरुष्यां-पौरुषीविषये वृद्धिक्षयौ यथाक्रमंदक्षिणायनेषूत्तरायणेषु वेदितव्यौ, तदेवमक्षरार्थमधिकृत्य व्याख्याताः करणगाथाः, सम्प्रत्यस्य करणस्य भावना क्रियते-कोऽपि पृच्छति-युगे आदित आरभ्य पञ्चाशीतितमेपर्वणि पञ्चम्यां तिथौ कतिपदापौरुषीभवति?, तत्र चतुरशीतिर्धियते, तस्याश्चाधस्तात् पञ्चम्यांतिथौ पृष्टमिति पञ्च, चतुरशीतिश्च पञ्चदशभिर्गुण्यतेजातानि द्वादशशतानिषष्ठयधिकानि, एतेषु मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि द्वादश शतानि पञ्चषष्ट्यधिकानि, तेषां षडशीत्यधिकेन शतेन भागो ह्रियते, लब्धाः षट्, आगतं षट् अयनान्यतिक्रान्तानि सप्तममयनं वर्तते, तद्गतंच शेषमेकोनपञ्चाशदधिकंशतं तिष्ठति, ततश्चतुर्भिर्गुण्यते, जातानिपञ्चशतानिषन्नवत्यधिकानि, तेषामेकत्रिंशता भागहरणेलब्धा एकोनविंशति, शेषास्तिष्ठन्ति सप्त, तत्र द्वादशाङ्गुलानि पाद इत्येकोनविंशतेादशभि पदं लब्धं, शेषाणि तिष्ठन्ति सप्त अङ्कलानि, षष्ठं चायनमत्तरायणं तद् गतंसप्तमंतुदक्षिणायनं वर्तते, ततः पदमेकं सप्त अङ्गुलानि पदद्वयप्रमाणे ध्रुवराशौ प्रक्षिप्यन्ते, जातानि त्रीणि पदानि सप्त अङ्गुलानि, ये च सप्त एकत्रिंशद्भागाः शेषीभूता वर्तन्ते तान् यवान् Page #147 -------------------------------------------------------------------------- ________________ १४४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१०/५३ कुर्मः, तत्राष्टौ यवा अङ्गुले इति ते सप्त अष्टभिर्गुण्यन्ते, जाताः षट्पञ्चाशत् , तस्या एकत्रिंशता भागे हृतेलब्धएकोयवः,शेषास्तिष्ठन्ति यवस्यपञ्चविंशतिरेकत्रिंशद्भागाः,आगतंपञ्चाशीतितमे पर्वणिपञ्चम्यांत्रीणि पदानि सप्त अङ्गुलानिएको यव एकस्यच यवस्यपञ्चविंशतिरेकत्रिंशद्भागा इत्येतावती पौरुषीति। तथाऽपरः कोऽपि पृच्छति-सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ कतिपदा पौरुषी?, तत्र षन्नवतिर्धियते, तस्याश्चाधस्तात् पञ्च, षन्नवतिश्च पञ्चदशभिर्गुण्यते, जातानि चतर्दश शतानि चत्वारिंशदधिकानि, तेषां मध्येऽधस्तनाः पञ्च प्रक्षिप्यन्ते, जातानि चतुर्दश शतानि पञ्चचत्वारिंशदधिकानि , तेषां षडशीत्यधिकेन शतेन भागो ह्रियते, लब्धानि सप्त अयनानि, शेषं तिष्ठति त्रिचत्वारिंशदधिकंशतं, तत्चतुर्भिर्गुण्यते,जातानिपञ्च शतानिद्विसप्तत्यधिकानि, तेषामेकत्रिंशता भागो ह्रियते, लब्धान्यष्टादशाङ्गुलानि , तेषां मध्ये द्वादशभिरङ्गुलैः पदमिति लब्धमेकं पदं षट् अङ्गुलानि, उपरिचांशा उद्धरन्ति चतुर्दश, ते यवानयनार्थमष्टभिर्गुण्यन्ते, जातं द्वादशोत्तरं शतं, तस्यैकत्रिंशता भागे हृते लब्धास्त्रयो यवाः, शेषास्तिष्ठन्ति यवस्य एकोनविंशतिरेकत्रिंशद्भागाः, सप्त चायनान्यतिक्रन्तानि अष्टमं वर्तते, अष्टमंचायनमुत्तरायणं, उत्तरायणे च पदचतुष्टयरूपात् ध्रुवराशेर्हानिर्वक्तव्या तत एकं पदं सप्त अङ्गुलानि त्रयो यवा एकस्य च यवस्य एकोनविंशतिरेकत्रिंशद्भागा इति पदचतुष्टयात्पात्यते, शेषं तिष्ठति द्वे पदे पञ्चाङ्गुलानि चत्वारो यवा एकस्य च यवस्य द्वादश एकत्रिंशद्भागाः, एतावती युगे आदित आरभ्य सप्तनवतितमे पर्वणि पञ्चम्यां तिथौ पौरुषीति, एवं सर्वत्र भावनीयं। सम्प्रति पौरुषीपरिमाणतोऽयनगतपरिमाणज्ञापनार्थमियं करणगाथा-'वुड्डी वे'त्यादि, पौरुष्यां यावती वृद्धिर्हानिर्वा दृष्टा ततः सकाशाद् दिवसगतेन प्रवर्त्तमानेन वा त्रैराशिककर्मानुसारणतो यत् लब्धं तत् अयनगतं-अयनस्य तावत्प्रमाणं गतं वेदितव्यं, एष करणगाथाक्षरार्थ भावना त्वयम्-तत्र दक्षिणायने पदद्वयस्योपरि चत्वारि अङ्गुलानि वृद्धौ द्दष्टानि, ततः कोऽपि पृच्छति-कियद् गतं दक्षिणायनस्य?, अत्र त्रैराशिककर्मावतारो-यदि चतुर्भिरङ्गुलस्य एकत्रिंशदभागैरेका तिथिर्लभ्यतेततश्चतुर्भिरङ्गुलैः कति तिथीलभामहे?,अत्रान्त्योराशिरङ्गुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते जातं चतुर्विंशत्यधिकं शतं, तेन मध्यो राशिगुण्यते, जातंतदेव चतुर्विशत्यधिकं शतं, एकगुणनेतदेव भवती तिवचनातू, तस्य चतुष्करूपेणादिराशिना भागो ह्रियते, लब्धा एकत्रिंशत्तिथयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरङ्गुला पौरुष्यां वृद्धिरिति। ___तथाउत्तरायणेपदचतुष्टयादगुलाष्टकंहीनं पौरुष्यामुपलभ्यकोऽपिपृच्छति-किंगतमुत्तरायणस्य?,अत्रापि त्रैराशिकांयदि चतुर्भिरङ्गुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यते ततोऽष्टभिरजुलैीनैः कति तिथयो लभ्यन्ते?, अत्रान्त्यो राशिरेक-त्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यते, जाते द्वे शते अष्टाचत्वारिंशदधिके, ताभ्यां मध्यो राशिरेककरूपो गुण्यते, जाते ते एव द्वे शते अष्टाचत्वारिंशदधिके, तयोराधेन राशिनाचतुष्करूपेण भागहरणं, लब्धा द्वाषष्टि,आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावगुलानि पौरुष्यां हीनानीति। 'तस्सिंचणं मासंसि वट्टाए'इत्यादि, तस्मिन्नाषाढे मासे प्रकाश्यस्य वस्तुनो वृत्तस्य वृत्तया www Page #148 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - १० समचतुरनसंस्थानसंस्थितस्य समचतुरस्रसंस्थानसंस्थितया न्यग्रोधपरिमण्डलसंस्थानस्य न्यग्रोधपरिमण्डलया उपलक्षणमेतत् शेषसंस्थानसंस्थितस्य प्रकाश्यस्य वस्तुनः शेषसंस्थानसंस्थितया, आषाढे हि मासे प्रायः सर्वस्यापि प्रकाश्यस्य वस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वप्रमाणा छाया भवति, निश्चयतः पुनराषाढमासस्य चरमदिवसे तत्रापि सर्वाभ्यन्तरे मण्डले वर्त्तमाने सूर्ये, ततो यत्प्रकाश्यं वस्त यत्संस्थानं भवति तस्य छायाऽपि तथासंस्थानोपजायते, तत उक्तं- 'वत्तस्य वत्तयाए' इत्यादि, एतदेवाह - ‘स्वकायमनुरङ्गिन्या’ स्वस्य–स्वकीयस्य छायानिबन्धनस्य वस्तुनः कायः - शरीरं स्वकायस्तं अनुरज्यते - अनुकारं विदधातीत्येवंशीलाऽनुरङ्गिनी 'द्विषद्गृहे त्यादिना घिनञ्प्रत्ययः, तया स्वकायमनुरङ्गिन्या छायया सूर्योऽनु-प्रतिदिवसं परावर्त्तते, एतदुक्तं भवति - आषाढस्य प्रथमादहोरात्रादारभ्य प्रतिदिवसमन्यान्यमण्डलसङक्रान्त्या तथा कथञ्चनापि सूर्य परावर्त्तते यथा सर्वस्यापि प्रकाश्यवस्तुनो दिवसस्य चतुर्भागेऽतिक्रान्ते शेषे वा स्वानुकारा स्वप्रमाणा च छाया भवतीति, सेषं सुगमम् ॥ १४५ प्राभृतं - १० प्राभृतप्राभृतं - १० समाप्तम् -: प्राभृतप्राभृतं - ११ : तदेवमुक्तं दशमस्य प्राभृतस्य दशमं प्राभृतप्राभृतं, साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्रा ण्यधिकृत्य चन्द्रभार्गा वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाहमू. (५४) ता कहं ते चंदमग्गा अहितेति वदेज्जा ?, ता एएसि णं अट्ठावीसाए नक्खत्ताणं अत्थि नक्खत्ता जेणं सता चंदस्स दाहिणेणं जोअं जोएंति, अत्थि नक्खत्ता जे णं सता चंदस्स उत्तरेणं जोयं जोयंति, अत्थि नक्खत्ता जए णं चंदस्स दाहिणेणवि उत्तरेणवि पमद्दपि जोयं जोति, अत्थि नक्खत्ता जे णं चंदस्स दाहिणेणवि पमद्दपि जोयं जोएंति, अत्थि नक्खत्ते जेणं चंदस्स सदा पमद्दं जोअं जोअं जोएंति । ता एएसि णं अट्ठावीसाए नक्खत्ताणं कतरे नक्खत्ता जे णं सता चंदस्स दाहिणेणं जोयं जोएंति, तहेव जाव कतरे नक्खत्ता जे णं सदा चंदस्स पमद्दं जोयं जोएंति ?, ता एतेसि णं अट्ठावीसाए नक्खत्ताणं जे णं नक्खत्ता सया चंदस्स दाहिणेण जोयं जोएंति ते णं छ, तं० - संठाणा अद्दा पुस्सो अस्सेसा हत्थो मूलो । तत्थ जे ते नक्खत्ता जेणं सदा चंदस्स उत्तरेणं जोयं जोएंति, ते णं बारस, तंजहा-अभिई सवणो धणिट्ठा सतभिसया पुव्वभद्दवया उत्तरापोट्ठवता रेवती अस्सिणी भरणी पुव्वाफग्गुणी उत्तराफग्गुणी साती १२ । तत्थ जे ते नक्खत्ता जे णं चंदस्स दाहिणेणवि उत्तरेणवि पमद्दपि जोयं जोएंति तेणं सत्त, तंजहा- कत्तिया रोहिणी पुनव्वसू महा चित्ता विसाहा अनुराहा । तत्थजे ते नक्खत्ता जेणं चंदस्स दाहिणेणवि पमद्दपि जोयं जोएंति ताओ णं दो आसाढाओ सव्वबाहिरे मंडले जोयं जोएंसु वा जोएंति वा जोएस्संति वा, तत्थ जे ते नक्खत्ते जे णं सदा चंदस्स मद्द जोयं जोएंति, साणं एगा जेट्ठा ॥ वृ. 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण नक्षत्राणां दक्षिणत Page #149 -------------------------------------------------------------------------- ________________ १४६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५४ उत्तरतः प्रमईतोयदिवा सूर्यनक्षत्रैर्विरहिततयाअविरहिततया चन्द्रस्य मार्गा-चन्द्रस्यमण्डलगत्या परिभ्रमणरूप मण्डलरूपा वा मार्गा आख्याता इति वदेत्, भगवानाह 'ताएएसिण'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतिनक्षत्राणांमध्येऽस्तीति निपातत्वादार्षत्वाद् सन्ति तानि नक्षत्राणियानिणमितिवाक्यालङ्कारे सदाचन्द्रस्यदक्षिणेन-दक्षिणस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति-कुर्वन्ति, तता सन्ति तानि नक्षत्राणि यानि सदा चन्द्रस्य उत्तरेण-उत्तरस्यां दिशि व्यवस्थितानि योगं युञ्जन्ति, तथा सन्ति तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशिस्थितानि उत्तरस्यामपिदिशिस्थितानियोगंयुञ्जन्ति, प्रमईमपि-प्रमरूपमपि योगं कुर्वन्ति, तथा सन्ति तानि नक्षत्राणियानिचन्द्रस्य दक्षिणस्यामपिदिशि व्यवस्थितानि योगं युञ्जन्ति प्रमरूपमपि योगं युञ्जन्ति, अस्ति तन्नक्षत्रं यत्सदा चन्द्रस्य प्रमरूपं योगं युनक्ति, एवं सामान्येन भगवतोक्तेभगवान् गौतमोविशेषावगमनिमित्तंभूयःप्रश्नयति–'ताएएसिण'मित्यादि, सुगम, भगवानाह–'ता एएसिण'मित्यादि, ता इति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्षत्राणां मध्ये यानि नक्षत्राणि सदा चन्द्रस्य दक्षिणस्यां दिशि व्यवस्थितानि योगं कुर्वन्ति तानि षट्, तद्यथा-मृगशिर आर्द्रा पुष्योऽश्लेषा हस्तो मूलश्च, एतानि हि सर्वाण्यपि पञ्चदशसय चन्द्रमण्डलस्य बहिश्चारं चरन्ति, तथा चोक्तं करणविभावनायां- ‘पन्नरसमस्स चंदमंडलस्स बाहिरओ मिगसिर अद्दा पुस्सो असिलेहा हत्थ मुलो य' जम्बूद्वीप-प्रज्ञप्तावप्युक्तम्॥१॥ “संठाण अद्द पुस्सोऽसिलेस हत्थो तहेव मूलोय। बाहिरओ बाहिरमंडलस्स छप्पे य नक्खत्ता । । ततः सदैव दक्षिणदिग्व्यवस्थितान्येव तानि चन्द्रेण सह योगं युअन्त्युपपद्यन्ते नान्यथेति, तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणांमध्ये यानि तानि नक्षत्राणियानिसदा-सर्वकालंचन्द्रस्योत्तरेणउत्तरस्यां दिशि व्यवस्थितानि योग युजन्ति-कुर्वन्ति तानि द्वादश, तद्यथा-'अभिई'इत्यादि, एतानि हिद्वादशापिनक्षत्राणिसर्वाभ्यन्तरे चन्द्रमण्डलेचारंचरन्ति, तथा चोक्तंकरणविभावनायां _ “से पढमे सव्वब्भंतरे चंदमंडले नक्खत्ता इमे, तंजहा-अभिईसवणो धणिट्ठा सयभिसया पुव्वभद्दवया उत्तरभद्दवया रेवई अस्सिणी भरणी पुव्वफग्गुणी उत्तरफग्गुणी साई" इति, यदा चैतैः सह चन्द्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु वर्तते, ततः सदैवैतान्युत्तरदिग्व्यवस्थितान्येव चन्द्रमसा सह योगमुपयन्तीति, तथा तत्र तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यानि तानि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि दिशि व्यवस्थितानि योगं युञ्जन्ति उत्तरस्यामपि दिशि व्यवस्थितानि योगंयुञ्जन्ति प्रम रूपमपियोगंयुञ्जन्ति तानि सप्त, तद्यथा-कृत्तिका रोहिणी पुनर्वसुमघा चित्राविशाखा अनुराधा, केचित् पुनज्येष्ठानक्षत्रमपि दक्षिणोत्तरप्रमईयोगि मन्यन्ते, तथा चोक्तं लोकश्रियाम्-'पुणव्वसु रोहिणिचित्तामहजे?णुराह कत्तिय विसाहा'। चंदस्स उभय- जोगी'त्ति, अत्र 'उभयजोगि'त्ति व्याख्यानयता टीकाकृतोक्तं-एतानि नक्षत्राणि उभययोगीनि-चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते, कदाचिद् भेदमप्युपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये येते नक्षत्रे ये सदाचन्द्रस्यदक्षिणेनापि-दक्षिणस्यामपि दिशि व्यवस्थितेयोगंयुक्तः,प्रमईच-प्रमईरूपं च योगंयुक्तः, तेणमिति वाक्यालङ्कारे, द्वेआषाढे पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येकंचतुस्तारे, Page #150 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -११ १४७ तथा च प्रागेवोक्तम्-'पुव्वासाढे चउत्तारे पन्नत्ते' इति, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो द्वे द्वे बहि, तथा चोक्तं करणविभावनायाम्-"पुव्वुत्तराणआसाढाणं दोदो ताराओ अभितरओ दो दो बाहिरओ सव्वबाहिरस्स मंडलस्स" इति, ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छतीति तदपेक्षया प्रमई योगंयुङ्क्तः इत्युच्यते, ये तुद्वे द्वे तारे बहिस्तेचन्द्रस्य पञ्चदशेऽपिमण्डलेचारंचरतः सदा दक्षिणदिगव्यवस्थितेततस्तदपेक्षया दक्षिणेन योगं युङ्क इत्युक्तं, सम्प्रत्येतयोरेव प्रमयोगभावनार्थं किञ्चिदाह ‘ताओय सव्वबाहिरे' त्यादि, तेच-पूर्वाषाढोत्तराषाढारूपेनक्षत्रेचन्द्रेण सहयोगमयुक्तां युक्तौ योक्ष्येते वा सदा सर्वबाह्ये मण्डले व्यवस्थिते, ततो यदा पूर्वाषाढोत्तराषाढाभ्यां सह चन्द्रो योगमुपैति तदा नियमतोऽभ्यन्तरतारकाणांमध्येन गच्छतीति तदपेक्षयाप्रमईमपियोगंयुङ्क्तं इत्युक्तं, तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यत्तन्नक्षत्रं यत्सदा चन्द्रसय प्रमई-प्रमहरूपं योगं युनक्ति सा एका ज्येष्ठा । तदेवं मण्डलगत्या परिभ्रमणरूपाश्चन्द्रमार्गा उक्ताः, सम्प्रति मण्डलरूपान् चन्द्रभाई- नभिधित्सुः प्रथमतस्तद्विषयं प्रश्नसूत्रमाह मू. (५५) ताकतिते चंदमंडला प०?, ता पन्नरस चंदमंडलापं०, ताएएसिणंपन्नरसण्हं चंदमंडलाणं अत्थि चंदमंडलाजेणंसया नक्खत्तेहिं विरहिया, अस्थि चंदमंडलाजेणंरविससिणक्खत्ताणं सामन्ना भवंति, अस्थि मंडला जेणं सया आदि हि विरहिया। ताएतेसिणंपन्नरसण्हं चंदमंडलाणंकयरे चंदमंडलाजेणंसता नक्खत्तेहिं अविरहिया, जाव कयरे चंदमंडला जे णंसदा आदिवविरहिता?,ताएतेसिणं पन्नरसण्हंचंदणंडलाणंतत्थ जे ते चंदमंडलाजेणंसदा नक्खत्तेहिं अविरहिता तेणंअट्ठ, तं०-पढमे चंदमंडले ततिएचंदमंडले छठे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले दसमे चंदमंडले एकादसे चंदमंडले पन्नरसमे चंदमंडले । तत्थ जेते चंदमंडलाजेणंसदा नक्खत्तेहिं विरहिया तेणं सत्त, तं०-बितिएचंदमंडले चउत्थे चंदमंडले पंचमे चंदमंडले नवमे चंदमंडले बारसमे चंदमंडले तेरसमे चंदमंडले चउद्दसे चंदमंडले। तत्थ जे ते चंदमंडले जेणंससिरविनक्खत्ताणं समाणा भवंति, तेणंचत्तारि, तंजहा-पढमे चंदमंडले बीए चंदमंडले इक्करसमे चंदमंडले पन्नरसमे चंदमंडले। तत्थ जे ते चंदमंडला जे णं सदा आदिवविरहिता ते णं पंच, तं०-छठे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले नवमे चंदमंडले दसमे चंदमंडले। वृ.ता कइण'मित्यादि, ताइतिपूर्ववत्, कतिसङ्ख्यानिणमिति वाक्यालङ्कारे, चन्द्रमण्डलानि प्रज्ञप्तानि ?, भगवानाह-'ता पन्नरसे'त्यादि, ता इति प्राग्वत्, पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि, तत्रपञ्च चन्द्रमण्डलानि जम्बूद्वीपे शेषाणि च दश मण्डलानि लवणसमुद्रे, तथा चोक्तं “जंबूद्वीपप्रज्ञप्तौ– 'जंबुद्दीवे णं भंते ! दीवे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता ?, गोयमा! जंबुद्दीवे दीवे असीयं जोयणसयं ओगाहित्ता एत्थ णं पंच चंदमंडला पन्नत्ता, लवणेणं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता?, गोयमा ! लवणे णं समुद्दे तिन्नि तीसाइंजोयणसयाइंओगाहित्ता एत्थणं दस चंदमंडला पन्नत्ता, एवामेव सपुव्वावरेणं जंबुद्दीवे लवणे य पन्नरस चंदमंडला भवन्तीति अक्खायं' 'ता' इत्यादि, 'ता' इति तत्र-एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये 'अत्थि' त्ति सन्ति Page #151 -------------------------------------------------------------------------- ________________ १४८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ तानि चन्द्रमण्डलानि यानि सदा नक्षत्रैरविरहितानि, तथा सन्ति तानि चन्द्रमण्डलानियानि सदा नक्षत्रैर्विरहितानि, तथा सन्ति तानि चन्द्रमण्डलानि यानि रविशशिनक्षत्राणां सामान्यानिसाधारणानि, किमुक्तं भवति?-रविरपि तेषु मण्डलेषु गच्छति शश्यपि नक्षत्राण्यपीति, तथा सन्ति तानि चन्द्रमण्डलानियानि सदाआदित्याभ्यांसूत्रे द्वित्वेऽपिवहुवचनं प्राकृतत्वात् विरहितानि, येषुन कदाचिदपिद्वयोः सूर्ययोर्मध्ये एकोऽपिसूर्योगच्छतीतिभावः, एवं भगवता सामान्येनोक्ते भगवान् गौतमोविशेषावगमननिमित्तंभूयः प्रश्नयति-'ताएएसिणमित्यादिसुगम, भगवानाह'ता एएसिण'मित्यादि, ताइति पूर्ववत् एतेषांपञ्चदशानांचन्द्रमण्डलानांमध्येयानि तानिचन्द्रमण्डलानि यानि णमिति प्राग्वत् सदा नक्षत्रैरविरहितानि तान्यष्टौ, तद्यथा- ‘पढमे चंदमंडले' इत्यादि, तत्र प्रथमे चन्द्रमण्डले अभिजिदादीनि द्वादश नक्षत्राणि, तथा च तत्सङग्रहणिगाथा॥१॥ 'अभिईसवण धनिट्ठा सयभिसया दो य होति भद्दवया। रेवइ अस्सिणी भरणी दो फग्गुणि साइ पढमंमि॥' तृतीयेचन्द्रमण्डले पुनर्वसुमघेषष्ठेचन्द्रमण्डले कृत्तिका सप्तमे रोहिणीचित्रेअष्टमे विशाखा दशमे अनुराधा एकादषे ज्येष्ठा पञ्चदशे मृगशिर आर्द्रापुष्यौ अश्लेषा हस्तो मूलः पूर्वाषाढा उत्तराषाढाच, तत्राद्यानि षट् नक्षत्राणि यद्यपि पञ्चदशस्य मण्डलस्य बहिश्चारं चरन्ति तथापि तानि तस्य प्रत्यासनानीति तत्र गण्यन्ते, ततो न कश्चिद्विरोधः, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि यानि सदा नक्षत्रैविरहितानि तानि सप्त, तद्यथा-द्वितीयं चन्द्रमण्डलमित्यादि, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानि तानि चन्द्रमण्डलानि रविशशिनक्षत्राणां सामान्यानि भवन्ति तानिणमिति प्राग्वत् चत्वारि, तद्यथा- ‘पढमे चंदमंडले' इत्यादि, तथा तत्र-तेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये यानितानि चन्द्रमण्डलानियानिसदा आदित्याभ्यां विरहितानितानिपञ्च, तद्यथा-'छटेचंदमंडले' इत्यादि सुगम, एतद्भणनाच्च यान्यभ्यन्तराणि पञ्च चन्द्रमण्डलानि, तद्यथाप्रथमं द्वितीयं तृतीयं चतुर्थं पञ्चमं, यानि च सर्वबाह्यानि चन्द्रमण्डलानि, तद्यथा-एकादशं द्वादशं त्रयोदशं चतुर्दशं पञ्चद-शमित्येतानि दश सूर्यस्यापि साधारणानीति गम्यते, तथा चोक्तमन्यत्र॥१॥ दस चेव मंडलाइं अभितरवाहिरा रविससीणं । सामन्नाणि उनियमा पत्तेया होंति सेसाणि ।।' अस्याक्षरगमनिकापञ्चाभ्यन्तराणि पञ्च बाह्यानि सर्वसङ्ख्यया दश मण्डलानि नियमाद्रविशशिनोः सामान्यानि-साधारणानि, शेषाणितु यानि चन्द्रमण्डलानि षडादीनि दशपर्यन्तानि तानि प्रत्येकानि-असाधारणानि चन्द्रस्य, तेषुचन्द्र एव गच्छति नतुजातुचिदपि सूर्य इति भावः, इह किंचन्द्रमण्डलं कियता भागेन सूर्यमण्डलेन न स्पृश्यन्ते इति चिन्तायां विभागोपदर्शनं पूर्वाचार्य कृतं, ततस्तद्विनेयजनानुग्रहायोपदीते-तत्रप्रथमत एतद्विभावनार्थं विकम्पक्षेत्रकाष्ठानिरूप्यते, इह सूर्यस्य विकम्पक्षेत्रकाष्ठा पञ्च योजनशतानि दशोत्तराणि, तथाहि-यदि सूर्यस्यैकेनाहोरात्रेण विकम्पो द्वे योजने एकस्यचयोजनस्याष्टाचत्वारिंशदेकषष्टिभागालभ्यन्ते, ततस्त्रयशीत्यधिकेनाहोरात्रशतेन किं लभामहे?, अत्र सवर्णनार्थं द्वे योजने एकषष्ट्या गुण्यते, गुणयित्वा चोपरितना अष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततोजातंसप्तत्यधिकंशतं, एतत्र्यशीत्यधिकेन शतेना Page #152 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ११ न्त्यराशिना गुण्यते, जातान्येकत्रिंशत् सहस्राणि शतमेकं दशोत्तरं, तत एतस्य राशेर्योजनानयनार्थमेकषष्टया भागो ह्रियते, लब्धानि पञ्च योजनशतानि दशोत्तराणि, एतावती सूर्यस्य विकम्प क्षेत्रकाष्ठा, चन्द्रमसः पुनर्विक-म्पक्षेत्रकाष्ठा पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपञ्चाशकषष्टिभागाः । " 1 तथाहि-यदि चन्द्रमस एकेनाहोरात्रेण विकम्पः षट्त्रिंशद्योजनानि एकस्य च योजनस्य पञ्चविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागा लभ्यन्ते ततश्चतुर्द्दशभिरहोरात्रेः किं लभामहे?, अत्र सवर्णनार्थं प्रथमतः षटत्रिंशतं एकषष्ट्या गुण्यते गुणयित्वा चोपरितनाः पञ्चविंशतिरेकषष्टिभागास्तत्र प्रक्षिप्यन्ते, जातानि द्वाविंशति शतानि एकविंशत्यधिकानि, एतानि सप्तभिर्गुण्यन्ते, गुणयित्वा चोपरितनाश्चत्वारः सप्तभागास्तत्र प्रक्षिप्यन्ते, ततो जातानि पञ्चदश सहस्राणि पञ्च शतान्येकपञ्चाशदधिकानि ततो योजनानयनार्थं छेदराशिरप्येकषष्टिलक्षणः सप्तभिर्गुण्यते, जातानि चत्वारि शतानि सप्तविंश- त्यधिकानि तत उपरितनो राशिश्चतुर्दशभिरन्त्यराशिरूपैर्गुण्यते, ततो जातो द्वे लक्षे सप्तदश सहस्राणि सप्तदशानि चतुर्द्दशाधिकानि, ततश्छेद्यच्छेदकराश्योः सप्तभिरपवर्त्तना, जात उपरितनो राशिरेकत्रिंशत्सहस्राणि शतमेकं द्वयुत्तरं छेदराशिरेकषष्टिस्ततस्तया भागे हते लब्धानि पञ्च योजनशतानि नवोत्तराणि एकस्य च योजनस्य त्रिपञ्चाशदेकषष्टिभागाः एतावती चन्द्रमसो विकम्पक्षेत्रकाष्ठा, सूर्यमण्डलस्य २ च परस्परमन्तरं द्वे द्वे योजने चन्द्रमण्डलस्य चन्द्रण्डलस्य च परस्परं अन्तरं पञ्चत्रिंशद् योजनानि एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः, उक्तं च जम्बूद्वीपप्रज्ञप्तौ - “सूरमंडलस्स णं भंते! सूरमंडलस्स एस णं केवइयं अबाहाए अंतरे पन्नत्ते ?, गोअमा दो जोयणाई सूरमंडलस्स सूरमंडलस्स अबाहाए अंतरे पन्नत्ते" तथा "चंदमंडलस्स णं भंते ! चंदमंडलस्स एस णं केवइए अबाहाए अंतरे पन्नत्ते ?, गोयमा ! पन्नत्तीसे जोयणाई तीसं च एगट्टिभागा जो अणस्स एगं च एगट्ठिभागं सत्तहा छित्ता चत्तारि अचुन्निआ भागा सेसा चंदमंडलस्स अबाहाए अंतरे पन्नत्ते” इति एतदेव च सूर्यमण्डलस्य चन्द्रमण्डलस्य च स्वस्वमण्डल - विष्कम्भपरिमाणयुक्तं सूर्यस्य चन्द्रमसश्च विकम्पपरिमाणमवसेयं, तथा चोक्तम्"सूरविकंपो एक्की समंडला होइ मंडलंतरिया । चंदविकंपो य तहा समंडला मंडलंतरिया ॥” ॥१॥ १४९ अस्या गाथाया अक्षरगमनिका - एकः सूर्यविकम्पो भवति 'मंडलंतरिय 'त्ति अन्तरमेव आन्तर्यं, भेषजादित्वात् स्वार्थे यण, ततः स्त्रत्वविक्षायां डीप्रत्यये आन्तरी आन्तर्येव आन्तरिका मण्डलस्य मण्डलस्वान्तरिका मण्डलान्तरिका 'समंडल' त्ति इह मण्डलशब्देन मण्डलविष्कम्भ उच्यते, परिमाणे परिमाणवत उपचारात्, ततः सह मण्डलेन-मण्डलविष्कम्भपरिमाणेन परिमाणेन वर्तते इति समण्डला, किमुक्तं भवति ? - एकस्य सूर्यमण्डलान्तरस्य यत्परिमाणं योजनद्वयलक्षणं तदेकसूर्यमण्डलविष्कम्भपरिमाणेन अष्टाचत्वारिंशदेकपटिभागलक्षणेन सहितमेकस्य सूर्यमण्डलस्यविकम्पपरिमाणमिति, तथा मण्डलान्तरिकाचन्द्रमण्डलान्तरपरिमाणं पञ्चत्रिंशत् योजनानि एकस्य च योजनस्य त्रिंशदेकषष्टिभागा एकस्य चैकषष्टिभागस्य चत्वारः सप्तभागा इत्येवंरूपं ‘समंडल’त्ति मण्डलविष्कम्भपरिमाणेन सहिता एकश्चन्द्रविकम्पो भवति, यस्तु Page #153 -------------------------------------------------------------------------- ________________ १५० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ विकम्पक्षेत्रकाष्ठादर्शनतोविकम्पपरिमाणं ज्ञातुमिच्छति तंप्रतीयंपूवाचार्योपदर्शिता करणगाथा॥१॥ “सगमंडलेहिं लद्धं सगकट्ठाओ हवंति सविकंपा। जे सगविक्खंभजुया हवंति सगमंडलंतरिया ॥" अस्या अक्षरमात्रगमनिका-ये चन्द्रमसः सूर्यस्य वा विकम्पाः, कथम्भूतास्ते इत्याह'स्वकविष्कम्भयुताः स्वकमण्डलान्तरिकाः स्वस्वमण्डलविष्कम्भपरिमाणसहितस्वस्वमण्ड-लान्तरिकारूपा इत्यर्थः, भवन्ति स्वकाष्ठातः-स्वस्वविकम्पयोग्यक्षेत्रपरिमाणस्य स्वकमण्डलैः-स्वस्वमण्डलसङ्ख्यया भागे हृते यल्लब्धं तावत्परिमाणास्ते स्वविकम्पाः-स्वस्वविकम्पा भवन्ति, तथाहि-सूर्यस्य विकम्पक्षत्रकाष्ठापञ्चयोजनशतानिदशोत्तराणि, तान्येकषष्टिभागकरणाथमेकषष्टया गुण्यन्ते, जातान्येकत्रिंशत्सहस्राणिशतमेकंदशोत्तरं,सूर्यस्य मण्डलानिविकम्पक्षेत्र त्र्यशीत्यधिकंशतं, ततो योजनानयनार्थंत्र्यशीत्यधिकंमण्डलशतमेकषष्टयागुण्यते, जातान्येकादश सहस्राणिशतमेकं त्रिषष्टयधिकं, एतेन पूर्वराशेर्भागो ह्रियते, लब्धेद्वे योजने, शेषमुपरिष्टादुद्धरति सप्ताशीतिशतानि चतुरशीत्यधिकानि, ततः सम्प्रत्येकषष्टिभागा आनेतव्या इत्यधस्तात्छेदराशि यशीत्यधिकंशतं, तेनभागेहृतेलब्धा अष्टाचत्वारिंशदेकषष्टिभागाः,एतावदेकैकस्यसूर्यविकम्पस्य परिमाणं, तथा चन्द्रस्य विकम्पक्षेत्रकाष्ठापञ्च योजनशतानि नवोत्तराणि त्रिपञ्चाशच्चैकषष्टिभागा योजनस्य, तत्र योजनान्येकषष्टिभागकरणार्थं एकषष्ट्या गुण्यन्ते, जातान्येकत्रिंशत्सहस्राणि एकोनपञ्चाशदधिकानि, तत उपरितनास्त्रिपञ्चाशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातान्येकत्रिंशत्सहनाणिशतमेकं द्वयुत्तरं, चन्द्रस्य तुविकम्पक्षेत्रमध्ये मण्डलानि चतुर्दश, ततोयोजनानयनार्थं चतुर्दश एकषष्ट्या गुण्यन्ते, जातान्यष्टौ शतानि चतुःपञ्चाशदधिकानि, तैः पूर्वराशेर्भागो ह्रियते, लब्धानि षटत्रिंशन योजनानि, शेषाणि तिष्ठन्ति त्रीणि शतान्यष्टापञ्चाशदधिकानि, अत ऊर्ध्वं एकषष्टिभागा आनेतव्याः, ततश्चतुर्दशरूपोऽधस्तात् छेदराशि, तेन भागेन हृते लब्धाः पञ्चविंशतिरेकषष्टिभागा, शेषास्तिष्ठन्ति अष्टौ, सप्तभागकरणार्थंसप्तभि-गुण्यन्तेजाताः षट्पञ्चाशत्, तस्याश्चतुर्दशभिर्भागे लब्धाश्चत्वारः सप्तभागाः, एतावत्परिमाण एकैकश्चन्द्रविकम्प इति । तदेवंचन्द्रस्य सूर्यस्य च विकम्पक्षेत्रकाष्ठा चन्द्रमण्डलानां सूर्यमण्डलानांच परस्परमन्तरमुक्तं, सम्प्रति प्रस्तुतमभिधीयते-तत्र सर्वाभ्यन्तरे चन्द्रमण्डले सर्वाभ्यन्तरं सूर्यमण्डलं सर्वात्मना प्रविष्टं, केवलमष्टावेकषष्टिभागाश्चन्द्रमण्डलस्य बहि शेषा वर्तन्ते, चन्द्रमण्डलात् सूर्यमण्डलस्याष्टाभिरेकषष्टिभागैर्हीनत्वात्, ततो द्वितीयाच्चन्द्रमण्डलादर्वागपान्तराले द्वादश सूर्यमार्गा, तथाहि-द्वयोश्चन्द्रमण्डलयोरन्तरं पञ्चत्रिंशत् योजनानि त्रिंशचैकषष्टिभागा योजनस्य एकस्य च एकपष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनायेकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनास्त्रशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातान्येकविंशति शतानि पञ्चषष्ट्यधिकानि सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य, तत्र द्वे योजने एकषष्ट्या गुण्येते, जातं द्वाविंशं शतं , तत उपरितना अष्टाचत्वारिंशदेकषष्टिभागा योजनस्य प्रक्षिप्यन्ते जातं सप्तत्यधिकं शतं, तेन पूर्वराशेर्भागो ह्रियते, लब्धा द्वादश, एतावन्तोऽपान्तराले सूर्यमार्गा भवन्ति, शेषं तिष्ठति पञ्चविंशं शतं , तत्र द्वाविंशेन शतेन द्वादशस्य सूर्यमार्गस्योपरि द्वे योजने लब्धे शेषास्तिष्ठन्ति त्रय एकषष्टिभागाः, येऽपि च प्रथमे चन्द्रमण्डले रविमण्डलात् शेषा onal Page #154 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ११ १५१ अष्टावेकषष्टिभागास्तेऽप्यत्र प्रक्षिप्यन्ते इति जाता एकादश एकषष्टिभागाः, तत इदमागतं द्वादशात्सूर्यमार्गात्परतो द्वितीयाच्चन्द्रमण्डलादाक् द्वे योजने एकादशच एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र योजनद्वानन्तरं सूर्यमण्डलमतो द्वितीयाचन्द्रमण्डलादगिभ्यन्तरं प्रविष्टंसूर्यमण्ड एकादश एकषष्टिभागस्य सत्कान् चतुरःसप्तभागान्, ततःपरंषटशिंत्रदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलं चन्द्रमण्लसम्मिश्रं, ततः सूर्यमण्डलात्परतोबहिर्विनिर्गतं चन्द्रमण्डलमेकोनविंशतिमेकषष्टिभागानेकस्य चएकषष्टिभागस्य चतुरः सप्तभागान्, ततः परं भूयस्तृतीयस्य चन्द्रमण्डलादर्वाग् यथोक्तपरिमणमन्तरं। तद्यथा-पञ्चत्रिंशद् योजनानि त्रिंशदेकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, एतावतिचान्तरे द्वादशसूर्यभार्गालभ्यन्ते, उपरिचद्वेयोजनेत्रयश्चैकषष्टिभागा योजनस्य कस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततोऽत्र प्रागुक्ता द्वितीयस्य चन्द्रमण्डलस्य सत्काः सूर्यमण्डलाद बहिर्विनिर्गता एकोनविंशतिरेकषष्टिभागा एकस्यचएकषष्टिभागस्य चत्वारः सप्तभागाः प्रक्षिप्यते, ततो जातास्त्रयोविंशतिरेकषष्टिभागा एकस्यच एकषष्टिभागस्य सत्क एकः सप्तभागः, तत इदमायांत-द्वितीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गा, द्वादशाच्च सूर्यमार्गात्परतोयोजनद्वयातिक्रमेण सूर्यमण्डलं, तच्च तृतीयाच्चन्द्रमण्डलादगभ्यन्तरं प्रविष्टं त्रयोविंशतिमेकषष्टिभागान् एकं च एकषष्टिभागसत्कं सप्तभागं। ततःशेषाश्चतुर्विंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्यषट्सप्तभागाः सूर्यमण्डलस्य तृतीयचन्द्रमण्डलसम्मिश्राः ततस्तृतीयं चन्द्रमण्डलं सूर्यमण्डलाबहिर्विनिर्गतमेकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं, ततो भूयोऽपि यथोक्तं चन्द्रमण्डलान्तरं तस्मिंश्च द्वादशसूयमार्गालभ्यन्ते, द्वादशस्य सूर्यमार्गस्योपरि द्वेयोजनेत्रय एकषष्टिभागायोजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागास्ततो येऽत्र तृतीतमण्डलसत्काः सूर्यमण्डलाबहिर्विनिर्गता एकत्रिशदेकषष्टिभागायोजनस्य एकस्यच एकषष्टिभागस्य सत्कएकः सप्तभागस्तेऽत्र प्रक्षिप्यन्ते, ततो जाताश्चतुस्त्रिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागास्ततइदं वस्तुतत्वंजातं-तृतीयाच्चन्द्रमण्डलात्परतो द्वादश सूर्यमार्गा द्वादशाच्च सूर्यमार्गात् परतो योजनद्वयमतिक्रम्य सूर्यमण्डलं तच्चतुर्थाच्चन्द्रमण्डलादर्वाक् अभ्यन्तरं प्रविष्टं चतुस्त्रिंशतमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान् । ततः शेषं सूर्यमण्डलस्य त्रयोदश एकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ भागौइति, एतावच्चतुर्थचन्द्रमण्डलसम्मिश्रं, चतुर्थस्य च चन्द्रमण्डलस्य सूर्यमण्डलाबहिर्विनिर्गतं द्विचत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, ततः पुनरपि यथोदितपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशस्य च सूर्यमार्गस्योपरि द्वे योजने त्रय एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारः सप्तभागाः, तत्र चाद्यचतुर्थचन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्विनिर्गता द्वाचत्वारिंशदेकषष्टिभागाः एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागास्ते अत्र राशौ प्रक्षिप्यन्ते, ततो जाताः षट्चत्वारिंशदेकषटिभागा द्वौ च एकषष्टिभागस्य सत्कौ सप्तभागा, तत एवं वस्तुस्वरूपमवगन्तव्यं-चतुर्थाच्चन्द्र Page #155 -------------------------------------------------------------------------- ________________ १५२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ मण्डलात् परतो द्वादश सूर्यभागो द्वादशाच्च सूर्यभागोत्परतो योजनद्वयातिक्रमे सूर्यमण्डलं, तच्च पञ्चमाञ्चन्द्रमण्डलादक अभ्यन्तरं प्रविष्टं षट्चत्वारिंशतमकषष्टिभागान् द्वौ च एकस्यैकषष्टिभागस्य सत्कौ सप्तभागौ, शेषं सूर्यमण्डलस्य एक एकषष्टिभाग एकस्य च एकषष्टिभागस्य पञ्च सप्तभागा इत्येतावत्परिमाणं पञ्चमचन्द्रमण्डलसम्मिश्रं । तस्य पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाबहिर्विनिर्गतं चतुःपञ्चाशदेकषष्टिभागा एकस्य चएकषष्टिभागस्य द्वौ सप्तभागौ, तदेवंपञ्चसर्वाभ्यन्तराणिचन्द्रमण्डलानि सूर्यमण्डलसम्मिश्राणि, चतुषुच चन्द्रमण्डलान्तरेषुद्वादश द्वादश सूर्यमार्गा इति जातं, सम्प्रति षष्ठादीनि दशमपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्यमण्डलासंस्पृष्टानि भाव्यन्ते तत्र पञ्चमाञ्चन्द्रमण्डलात्परतो भूयः षष्ठं चन्द्रमण्डलमधिकृत्यान्तरं तच्च पञ्चत्रिंशद् योजनानि त्रिंशच्चैकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काश्चत्वारःस्तभागाः, तत्रच पञ्चत्रिंशद्योजनान्येकषष्टिभागकरणार्थमेकषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनास्त्रशदेकषष्टिभागाः प्रक्षिप्यन्ते, ततो जातान्येकविंति शतानि पञ्चषष्टयधिकानि, येऽपि च पञ्चमस्य चन्द्रमण्डलस्य सूर्यमण्डलाद् बहिर्विनिर्गताश्चतुःपञ्चाशदेकषष्टिभागा द्वौ च एकषष्टिभागस्य सत्कौ सप्तभागौ तेऽत्रप्रक्षिप्यन्ते, जातानि द्वाविंशति शतान्येकोनविंशत्यधिकानि, सूर्यस्य विकम्पो द्वे योजने अष्टाचत्वारिंशदेकषष्टिभागाधिके, तत्र द्वे योजने एकप्टयागुण्येतेजातं द्वाविंशंशतमेकषष्टिभागानां, तत उपरितनाअष्टाचत्वारिंशदेकषष्टिभागाः प्रक्षिप्यन्ते, जातं सप्तत्यधिकं शतं १७०, तेन पूर्वराशेर्भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति नव एकस्य च एकषष्टिभागस्य सत्काः षट्सप्तभागास्तत इदमागतं-पञ्चमाञ्चन्द्रमण्डलात्परतस्त्रयोदश सूर्यमार्गास्त्रयोदशस्य च सूर्यमार्गस्योपरि षष्ठाचन्द्रमण्डलादर्वाक् अन्तरं नव एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्काः षट् सप्तभागाः। ततः परतः षष्ठंचन्द्रमण्डलं, तच्च षट्पञ्चाशदेकषष्टिभागात्मकं, ततः परतः सूर्यमण्डलादर्वागन्तरं षट्पञ्चाशदेकषष्टिभागाएकस्यचएकषष्टिभागस्य एकः सप्तभागस्तदनन्तरंसूर्यमण्डलं तस्माच परत एकषष्टिभागानांचतुरुत्तरेण शतेन एकस्य च एकषष्टिभागस्यसत्केनैकेन सप्तभागेन हीनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं प्राप्यते इति तस्मात्सूर्यमण्डलात्परतोऽन्ये द्वादशसूर्यमार्गा लभ्यन्ते, ततः सर्वसङ्कलनया तस्मिन्नप्यन्तरेत्रयोदशसूर्यमार्गा, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरि सप्तमाञ्चन्द्रमण्डलादर्वाक् अन्तरमेकविंशतिरेकषष्टिभागा एकस्य च एकषष्टिभागस्य त्रयः सप्तभागा, ततः सप्तमंचन्द्रमण्डलं, तस्माच्च सप्तमाञ्चन्द्रमण्डलात्परतः चतुश्चत्वारिंशता एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैश्चतुर्भि सप्तभागैः सूर्यमण्डलं, ततो द्विनवतिसक्यैरेकषष्टिभागैश्चतुर्भिश्च एकस्य एकपष्टिभागस्य सत्कैः सप्तभागः न्यूनं यथोदितप्रमाणं चन्द्रमण्डलान्तरं ततः परमस्तीत्यन्येऽपि द्वादश सूर्यमार्गालभ्यन्ते, ततस्तस्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गास्त्रयोशस्य सूर्यमार्गस्य वहिरप्टमाञ्चन्द्रमण्डलादाक्अन्तरं त्रयस्त्रिंशदेकपटिभागाः, ततोऽष्टमंचन्द्रमण्डलं, तस्माच्चाटमाञ्चन्द्रमण्डलात्परतस्त्रयस्त्रिंशता एकपष्टिभागैः सूर्यमण्डलं, ततः एकाशीतिसङ्खचैरेकपष्टिभागैरूनं यथोदितप्रमाणंचन्द्रमण्डलान्तरंपुरतो विद्यते इति ततः पुरतोऽन्येऽपि द्वादश सूर्यमार्गास्ततस्तस्मिन्नप्यन्तरेसर्वसङ्कलनयात्रयोदशसूर्यमार्गास्त्रयोदशाच्च सूर्यमार्गात्पुरतो नवमाञ्चन्द्रमण्डलदर्वागन्तरं चतुश्चत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य चत्वारः सप्तभागाः। Page #156 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - ११ १५३ ततः परं नवमं चन्द्रमण्डलं तस्माच्च नवमाच्चन्द्रमण्डलात् परत एकविंशत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभि सप्तभागैः सूर्यमण्डलं तत एकोनसप्ततिसङ्घयैरेक षष्टिभागैरेकस्य च एकषष्टिभागस्य त्रिभि सप्तभागैः परिहीणं यथोक्तप्रमाणं चन्द्रमण्डलान्तरं, तत्र चान्ये द्वादश सूर्यमार्गा, एवं चास्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गा, तस्य च त्रयोदशस्य सूर्यमार्गस्योपरिदशमाच्चन्द्रमण्डलादर्वाक् अन्तरं षट्पञ्चाशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य एकः सप्तभागः, ततो दशमं चन्द्रमण्डलं, तस्माच्च दशमाञ्चन्द्रमण्डलात्परतो नवभिरेकषष्टिभागैरेकस् च एकषष्टिभागस्य सत्कैः षड्मि सप्तभागैः सूर्यमण्डलं ततः सप्तपञ्चाशता एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षड्मिः सप्तभागैरूनं प्रागुक्तपरिमाणं चन्द्रमण्डलान्तरं ततो भूयोऽपि द्वादश सूर्यमार्गा लभ्यन्ते इति तस्मिन्नप्यन्तरे सर्वसङ्कलनया त्रयोदश सूर्यमार्गा, ततस्त्रयोदशस्य सूर्यमार्गस्योपरि एकादशाञ्चन्द्रमण्डलादर्वागन्तरं सप्तषष्टि एकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्काः पञ्च सप्तभागाः, तदेवं पञ्च चन्द्रमण्डलानि षष्ठादीनि दशमपर्यन्तानि सूर्यासम्मिश्राणि, षट्सु च चन्द्रमण्डलान्तरेषु त्रयोदश सूर्यमार्गा इति जातं । " सम्प्रत्येतदनन्तरमुच्यते - तत्र एकादशे चन्द्रमण्डले चतुष्पञ्चदशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतावत् सूर्यमण्डलादभ्यन्तरं प्रविष्टं एक एकषष्टिभाग एकस्य च एकषष्टिभागस्य पञ्च सप्तभागाः इत्येतावन्मात्रं सूर्यमण्डलसम्मिश्रं एकादशाच्चन्द्रमण्डलाद्बहिर्विनिर्गतं सूर्यमण्डलं, षट्चत्वारिंशदेकषष्टिभागा एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ तत् एतावता हीनं परतश्चन्द्रमण्डलान्तरमस्तीति द्वादश सूर्यमार्गा लभ्यन्ते, ततः परमेकोनाशीत्या एकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्काभ्यां द्वाभ्यां सप्तभागाभ्यां द्वादशं चन्द्रमण्डलं, तच्च द्वादशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं द्वाचत्वारिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, शेषं च त्रयोदश एकषष्टिभागा योजनस्य एकस्य च एकषष्टिभागस्य सत्कौ द्वौ सप्तभागौ इत्येतावन्मात्रं सूर्यमण्डलसम्मिश्रं, तस्माच्च द्वादशाच्चन्द्रमण्डलाद्बहिर्विनिर्गतं सूर्यमण्डलं चतुस्त्रिंशतमेकषष्टिभागान् योजनस्य एकस्य च एकषष्टिभागस्य सत्कान् पञ्च सप्तभागान्, तत एतावन्मात्रेण हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा लभ्यन्ते, द्वादशाच्च सूर्यमार्गात्परतो नवतिसङ्ख्यैरेकषष्टिभागैरेकस्य च एकषष्टिभागस्य सत्कैः षड्भिः सप्तभागैस्त्रयोदशं चन्द्रमण्डलं, तच्च त्रयोदशं चन्द्रमण्डलं सूर्यमण्डलादभ्यन्तरं प्रविष्टं, एकत्रिंशतमेकषष्टिभागान् एकस्य च एकषष्टिभागस्य सत्कमेकं सप्तभागं । तत एतावता हीनं परतश्चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा, द्वादशाच्च सूर्यमार्गात् परत एकषष्टिभागानां द्वयुत्तरेण शतेन एकस्य च एकषष्टिभागस्य सत्कैस्त्रिभिः सप्तभागैश्चतुर्द्दशं चन्द्रमण्डलं, तच्च चतुर्द्दशं चन्द्रमण्डलं सूर्यमण्डदभ्यन्तरं प्रविष्टमेकोनविंशतिमेकषष्टिभागानेकस्य च एकषष्टिभागस्य सत्कान् चतुरः सप्तभागान्, शेषं षट्त्रिंशदेकषष्टिभागा एकस्यच एकषष्टिभागस्य सत्कास्त्रयः सप्तभागा इत्येतावत्परिमाणं सूर्यमण्डलसम्मिश्रं तस्माच्चतुर्द्दशाच्चन्द्रमण्डलाद् बहिर्विनिर्गतं सूर्यमण्डलमेकादश एकषष्टिभागान् एकस्य च एकषष्टिभाग्य चतुरः सप्तभागान्, तत एतावता हीनं यथोक्तपरिमाणं चन्द्रमण्डलान्तरं, तत्र च द्वादश सूर्यमार्गा, द्वादशाच्च सूर्यमार्गात् परतः एकषष्टिभागानां चतुर्दशोत्तरेण शतेन पञ्चदशं चन्द्रमण्डलं, तच्च पञ्चदशं चन्द्रमण्डलं Page #157 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/११/५५ सर्वान्तिमात्सूर्यमण्डलादर्वागभ्यन्तरं प्रविष्टमष्टावेकषष्टिभागानु, शेषा अष्टाचत्वारिंशदेकषष्टिभागाः सूर्यमण्डसम्मिश्राः, तदेवमेतान्येकादशादीनि पञ्चदशपर्यन्तानि पञ्च चन्द्रमण्डलानि सूर्यमण्डल - सम्मिश्राणि भवन्ति,चतुर्षु च चरमेषु चन्द्रमण्डलान्तरेषु द्वादश द्वादश सूर्यमार्गा, एवं तु यदन्यत्र चन्द्रमण्डलान्तरेषु सूर्यमार्गप्रतिप्रादनमकारि यथा 119 11 'चंदंतरेसु अट्ठसु अभितर बाहिरेसु सूरस्स । बारस बारसमग्गा छसु तेरस तेरस भवंति ॥' तदपि संवादि द्रष्टव्यम् ॥ प्राभृतं - १०, प्राभृतप्राभृतं - ११ सम्पाप्तम् १५४ -: प्राभृतप्राभृतं - १२: वृ. तदेवमुक्तं दशमस्यप्राभृतस्य एकादशं प्राभृतप्राभृतं सम्प्रति द्वादशमारभ्यते, तस्य चायमर्थाधिकारः - 'देवतानामध्ययनानि वक्तव्यानि ' ततस्तद्विषयं प्रश्नसूत्रमाह --- मू. (५६) ता कहं ते देवताणं अज्झयणा आहिताति वदेज्जा ?, ता एएणं अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते किंदेवताए पन्नत्ते ?, बंभदेवयाए पं०, सवणे नक्खत्ते किंदेवयाए पन्नत्ते ?, ता विण्हुदेवयाए पन्नत्ते, धनिट्ठानक्खत्ते किंदेवताए पं० ?, तावसुदेवयाए पन्नत्ते, सयभिसयानक्खत्ते किंदेवयाए पन्नत्ते ?, ता वरुणदेवयाए पन्नत्ते, (पुव्वपोट्ट० अजदे०) उत्तरापोट्ठवयानक्खत्ते किं देवयाए पन्नत्ते ?, ता अहिवड्ढिदैवताएपन्नत्ते, एवं सव्वेवि पुच्छिज्जति रेवती पुस्सदेवता अस्सिणी अस्सदेवता भरणी जमदेवता कत्तिया अग्गिदेवता रोहिणी पयावइदेव या सट्टाणा सोमदेवयाए अद्दा रुद्ददेवयाए पुनव्वसू अदितिदेवयाए पुंस्सो बहस्सइ देवयाए अस्सेसा सप्पदेवयाए महा पतिदेवताए पं० पुव्वाफग्गुणी भगदेवयाए उत्तराफग्गुणी अज्जमदेवताए हत्थे सवियादेवताए चित्ता तट्टदेवताए साती वायुदेवताए विसाहा इंदग्गीदेवयाए अनुराहा मित्तदेवताए जेट्ठा इंददेवताए मूले निरितिदेवताए पुव्वासाढा आउदेवताए उत्तरासाढा विस्सदेवयाए पन्नत्ते ॥ वृ. ‘ता कहं ते देवयाण’मित्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण भगवन् ! त्वया नक्षत्राधिपतीनां देवतानामध्ययनानि - अधीयन्ते ज्ञायन्ते यौस्तान्यध्ययनानि नामानीत्यर्थः, आख्यातानीति वदेत्, एवं प्रश्ने कृते भगवानाह - 'ता एएसि णं, ता इति पूर्ववत्, एतेषां - अनन्तरोदितानामष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिन्नक्षत्रं किंदेवताकंकिंनामधेयदेवताकं प्रज्ञप्तम् ?, भगवानाह -‘ता' इत्यादि, ता इति प्राग्वत्, ब्रह्मदेवताकं - ब्रह्माभिधदेवताकं प्रज्ञप्तं, श्रवणनक्षत्रं किंदेवताकं प्रज्ञप्तं ?, भगवानाह - 'ता' इत्यादि, विष्णुनामदेवताकं प्रज्ञप्तं, एवं शेषाण्यपि भावनीयानि, देवताभिधान सङग्राहिकाश्चेमास्तिम्नः प्रवचनप्रसिद्धाः सङ्ग्राहणिगाथाः"बम्हा विण्हू य वसू वरुणो तह ऽजो अनंतरं होइ । अभिवड्ढि पूस गंधव्व चेव परतो जमो होइ ॥ अग्ग पयावइ सोमे रुद्दे अदिई बहस्सई चेव । नागे पिइ भग अजम सविया तट्ठा य वाऊ य ॥ 119 11 ॥२॥ Page #158 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - १२ १५५ इंदग्गी मित्तोवि य इंदे निरई य आउविस्सो य। नामाणि देवयाणं देवयाणं हवंति रिक्खाण जहकमसो॥ प्राभृतं-१०, प्राभृतप्राभृतं-१२ समाप्तम् प्राभृतप्राभृत-१३:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य द्वादशं प्राभृतप्राभृतं, सम्प्रति त्रयोदशमारभ्यते, तस्य चायमर्थाधिकारः-'मूहूर्तानां नामधेयानि वक्तव्यानि' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (५७) ता कहं ते मुहूत्ताणंनामधेजा आहिताति वदेज्जा?, ता एगमेगस्सणं अहोरत्तस्स तीसं मुहुत्ता तं० वृ. ‘ता कहं ते मुहुत्ताण'मित्यादि, ता इति पूर्ववत्, कथं? -केन प्रकारेण भगवन् ! त्वया मुहूर्तानां नामधेयानि-नामान्येव नामधेयानि, 'नामरूपभागाद्धेय' इति स्वार्थे धेयप्रत्ययः, आख्यातानीति वदेत्, भगवानाह-‘ता एगमेगस्सण'मित्यादि, ताइतिपूर्ववत्, एकैकस्याहोरात्रस्य त्रिंशन्मुहूर्ता वक्ष्यमाणनामधेययुक्ता इति शेषः, तान्येव नामधेयान्याहमू. (५८) “रोहे सेते मित्ते, वायु सुगीए (पी) त अभिचंदे । महिंदबलवं बंभो, बहुसच्चे चेव ईसाणे॥ मू. (५९) तढे य भावियप्पा वेसमणे वरुणे य आणंदे । विजए (य) वीससेणे पयावई चेव उवसमे य ।। मू. (६०) गंधव्व अग्गिवेसे सयरिसहे आयवं च अममे य। अणवं च भोग रिसहे सव्वढे रक्खसे चेव ॥ वृ. 'तंजहा-रोद्दे'त्यादिगाथात्रयं,तत्रप्रथमोमुहूर्तो रुद्रोद्वितीयः श्रेयान् तृतीयो मित्रश्चतुर्थो वायुः पञ्चमः सुपीतः षष्ठोऽभिचन्द्रः सप्तमःमाहेन्द्रोऽष्टमः बलवान् नवमः ब्रह्मा दशमः बहुसत्यः एकादश ईशानो द्वादशः त्वष्टा त्रयोदशः भावितात्मा चतुर्दशः वैश्रमणः पञ्चदशः वारुणः षोडशः आनन्दः सप्तदशोविजयःअष्टादशो विश्वसेनः एकोनविंशतितमःप्राजापत्यः विंशतितमः उपशमः एकविंशतितमो गन्धर्व द्वाविंशतितमोऽग्निवेश्यःत्रयोविंशतितमः शतवृषभः चतुर्विशतितमः आतपवान् पञ्चविंशतितमोऽममः षड्विंशतितमःऋणवान् सप्तविंशतितमो भौमः अष्टाविंशतितमो वृषभः एकोनत्रिंशत्तमः सर्वार्थ त्रिंशत्तमो राक्षसः ।। प्राभृतं-१० प्राभृत प्राभृतं-१३ समाप्तम् प्राभृतप्राभृतं-१४:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य त्रयोदशं प्राभृतप्राभृतं, सम्प्रति चतुर्दशमारभ्यते, तस्य चायमाधिकारः-दिवसरात्रिप्ररूपणा कर्तव्या, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (६१) ता कहं ते दिवसा आहियत्तिवइज्जा ?, ता एगमेगस्स णं पक्खस्स पनरस दिवसा पं० तं०-पडिवादिवसे बितियदिवसे जाव पन्नरसे दिवसे, ता एतेसि णं पन्नरसण्हं दिवसाणं पन्नरस नामधेजा पं० २०-- Page #159 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१४/६१ वृ. ‘ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण केन क्रमेणेत्यर्थः, भगवन्! त्वया दिवसा आख्याता इति वदेत्, भगवानाह - 'ता एगमेगस्स ण 'मित्यादि, ता इति पूर्ववत्, एकैकस्य अत्रापान्तरालवर्त्ती मकारोऽलाक्षणिकः, णमिति वाक्यालङ्कारे, पक्षस्य पञ्चदश पञ्चदश दिवसाः प्रज्ञप्ताः वक्ष्यमाणक्रमयुक्ताः, तमेव क्रममाह - 'तंज' त्यादि, तद्यथा - प्रतिपत्प्रथमो दिवसो द्वितीया द्वितीयो दिवसः तृतीया तृतीयो दिवसः एवं यावत्पञ्चदशी पञ्चदशो दिवसः । 'ता एएसि ण' मित्यादि, तत् एतेषां पञ्चदशानां दिवसानां क्रमेण पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथामू. (६२) १५६ पुव्वंगे सिद्धमनोरमे य तत्तो मनोरहो (हरो) चेव । जसभद्दे य जसोधर सव्वकामसमिद्धेति य ।। इदं मुद्धाभिसित्ते य सोमनस धनंजए य बोद्धव्वे । अत्थसिद्धे अभिजाते अच्चासणे य सतंजए । मू. (६३) वृ. प्रथमः प्रतिपल्लक्षणः पूर्वाङ्गनामा द्वितीयः सिद्धमनोरमः तृतीयो मनोहरः चतुर्थी यशोभद्रः पञ्चमो यशोधरः षष्ठः सर्वकामसमृद्धः सप्तम इन्द्रमूर्द्धाभिषिक्तः अष्टमः सौमनसः नवमो धनञ्जयः दशमोऽर्थसिद्धः एकादशोऽभिजातः द्वादशोऽत्यशनः त्रयोदशः शतञ्जयः चतुर्द्दशोऽग्निवेश्मा (श्यः) पञ्चदश उपशमः, एतानि दिवसानां क्रमेण नामधेयानि । मू. (६४) अग्गिवेसे उवसमे दिवसाणं नामधेज्जाइं । ता कहं ते रातीओ आहिताति वदेज्जा ता एगमेगस्स णं पक्खस्स पन्नरस राई पन्नत्ताओ, तंजहा- पडिवाराई बिदियाराई जाव पन्नरसा राई, ता एतासि णं पन्नरसण्हं राईणं पन्नरस नामधेज्जा पन्नत्ता, तं० वृ. 'ता कह' मित्यादि, ता इति पूर्ववत्, कथं - केन प्रकारेण केन क्रमेणेत्यर्थः रात्रय आख्याता इति वदेत् ?, भगवानाह - 'ता एगमेगस्स ण' मित्यादि, ता इति प्राग्वत्, एकैकस्य पक्षस्य पञ्चदश पञ्चदश रात्रयः प्रज्ञप्ताः, तद्यथा - प्रतिपत् प्रतिपत्सम्बन्धिनी प्रथमा रात्रि द्वितीयदिवसम्बन्धिनी द्वितीया रात्रि, एवं पञ्चदशदिवसम्बन्धिनी पञ्चदशी रात्रि, एतच्च कर्म्ममासापेक्षया द्रष्टव्यं तत्रैव पक्षे पक्षे परिपूर्णानां पञ्चदशानामहोरात्राणां सम्भवात्, 'ता एएसि ण' मित्यादि, तत्र एतासां पञ्चदशानां रात्रीणां यथाक्रमममूनि पञ्चदश नामधेयानि प्रज्ञप्तानि, तद्यथा मू. (६५) पू. (६६) उत्तमा य सुनक्खत्ता, एलावच्चा जसोधरा । सोमनसा चेव तथा सिरिसंभूता य बोद्धव्वा ।। विजया य विजयंता जयंति अपराजिया य गच्छा य । समाहारा चेव तधा तेया य तहा य अतितेया ।। देवाणंदा निरती रयणीणं नामधेजाई ।। पू. (६७) वृ. प्रथमा प्रतिपत्सम्बन्धिनी रात्रिरुत्तमा- उत्तमनामा द्वितीया सुनक्षत्रा तृतीया एलापत्या चतुर्थी यशोधरा पञ्चमी सौमनसी षष्ठी श्रीसम्भूतासप्तमी विजया अष्टमी वैजयन्ती नवमी जयन्ती दशमी अपराजिता एकादशी इच्छा द्वादशी समाहारा त्रयोदशी तेजा चतुर्दशी अतितेजा पञ्चदशी देवानन्दा, अमूनि क्रमेण रात्रीणां नामधेयानि भवन्ति । प्राभृतं - १० प्राभृतप्राभृतं - १४ समाप्तम् Page #160 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - १५ -: प्राभृतप्राभृतं - १५: वृ. तदेवमुक्तं दशमस्य प्राभृतस्य चतुर्दशं प्राभृतप्राभृतं, सम्प्रति पञ्चदशमारभ्यते, तस्य चायमर्थाधिकारः - 'तिथयो वक्तव्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह १५७ मू. (६८) ता कहं ते तिही आहितेति वदेज्जा ?, तत्थ खलु इमा दुविहा तिही पन्नत्ता, तंजहा-दिवसतिही राईतिही य, ता कहं ते दिवसतिही आहितेति वदेज्जा ?, ता एगमेगस्स णं पन्नरस २ दिवसांतही पन्नत्ता, तं- नंदे भद्दे जए तुच्छे पुन्ने पक्खस्स पंचमी पुनरवि नंदे भद्दे जए तुच्छे पुन्ने पक्खस्स दसमी पुनरवि णंदे भद्दे जये तुच्छे पुन्न पक्खस्स पन्नरस, एवं ते तिगुणा तिहीओ सव्वेसिं दिवसाणं । कहं ते राईतिधी आहितेति वदेज्जा ?, एगमेगस्स णं पक्खस्स पन्नरस रातितिधी पं०, तं०-उग्गवती भोगवती जसवती सव्वसिद्धा सुहनामा पुनरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहनामा पुनरवि उग्गवती भोगवती जसवती सव्वसिद्धा सुहणामा, एते तिगुणा तिहीओ सव्वासिं रातीणं ॥ वृ. 'ता कहं ते तिही 'त्यादि, 'ता' इति पूर्ववत्, कथं ? - केन प्रकारेण केन क्रमेण तिथय आख्याता इति वदेत्, ननु दिवसेभ्यस्तिथीनां कः प्रतिविशेषः येन एताः पृथक् पृछ्यन्ते ?, उच्यते, इह सूर्यनिष्पादिता अहोरात्राः चन्द्रनिष्पादिताः तिथयः, तत्र चन्द्रमसा तिथयो निष्पाद्यन्ते वृद्धिहानिभ्यां तथा चोक्तम् 119 11 "तं रयय कुमुयसिरिसप्पभस्स चंदस्स राइसुरुगस्स । लोए तिहित्ति निययं भण्णइ वुड्डीए हानीए ।”. तत्र वृद्धिहानी चन्द्रमण्डलस्य न स्वरूपतः किन्तु राहुविमानावरानावरणकृते, तथाहि - इह द्विविधो राहुः, तद्यथा-पर्वराहुः ध्रुवराहुश्च तत्र यः पर्वराहुः तद्गता चिन्ताऽत्रानुपयोगिनीत्यग्रे वक्ष्यते क्षेत्रसमासटीकायां वा कृतेति ततोऽवधार्या, यस्तु ध्रुवराहुस्तस्य विमानं कृष्णं, तच्च चन्द्रमण्डलस्याधस्ताच्चतुरङ्गुलमसम्प्राप्तं सत् चारं चरति, तत्र चन्द्रमण्डलं बुद्धया द्वाषष्टिसङ्घयैर्भागैः परिकलप्यते, परिकल्प्य च तेषां भागानां पञ्चदशभिर्भागो हियते, लब्धाश्चत्वारो द्वाषष्टिभागाः शेषौ द्वौ भागौ तिष्ठतः । तौ च सदा ता वृद्धौ (सदानावृतौ ) एषा किल चन्द्रमसः षोडशी कलेति प्रसिद्धि, तत्र कृष्णपक्षे प्रतिपदि ध्रुवराहुविमानं कृष्णं, तच चन्द्रमण्डलस्याधस्ताच्चतुरङ्गुलमसंप्राप्तं सत् चारं चरत् आत्मीयेन पञ्चदशेन भागेन द्वौ द्वाषष्टिभागौ सदाऽनावार्यस्वभावौ मुक्त्वा शेषषष्टिसत्कषष्टिभागात्मकस्य चन्द्रमण्डलस्य एकं चतुर्भागात्मकं पञ्चदशभागमावृणोति । द्वितीयस्यामात्मीयाभ्यां द्वाभ्यां पञ्चदशभागाभ्यां द्वौ पञ्चदशभागौ, तृतीयस्यामात्मीयैस्त्रिभिः पञ्चदशभागैस्त्रिन् पञ्चदशभागान्, एवं यावदमावास्यायां पञ्चदश भागानावृणोति, ततः शुक्लपक्षे प्रतिपदि एकं पञ्चदशभागं प्रकटीकरोति, द्वितीयस्यां द्वी पञ्चदशभागौ तृतीयस्यां त्रीन्पञ्चदशभागान् एवं यावत् पञ्चदश्यां पञ्चदशापि भागाननावृतान् करोति, तदा च सर्वात्मना परिपूर्णं चन्द्रमण्डलं लोके प्रकटं भवति, वक्ष्यति चामुमर्थमग्रेऽपि सूत्रकृत् 'तत्थ णं जे से ध्रुवराहू से णं बहुलपक्खस्स पडिवए पन्नरसभागेण' मित्यादिना ग्रन्थेन, Page #161 -------------------------------------------------------------------------- ________________ १५८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१५/६८ तत्र यावता कालेन कृष्णपक्षे षोडशो भागो द्वाषष्टिभागसत्कचतुर्भागात्मको हानिमुपगच्छति स तावान् कालविशेषस्तिथिरित्युच्यते, तथा यावता कालेन शुक्लपक्षे षोडशभागो द्वाषष्टिभागसत्कभागचतुष्टयप्रमाणः परिवर्द्धते तावत्प्रमाणः कालविशेषस्तिथिर्भवति, उक्तं च“सोलसभागा काऊण उडुवई हायएत्थ पन्नरस । तित्तियमित्ते भागे पुणोऽवि परिवड्ढए जोन्हे ॥ कालेण जेण हायइ सोलस भागो उ सा तिही होइ । तह चेव य वुड्डी एवं तिहिणो समुप्पत्ती ॥ 119 11 ॥२॥ अत्र 'जोन्हे' इति जोत्स्ने शुक्लपक्षे इत्यर्थः, शेषं सुगमं, अयं च पूर्वाचार्यपरम्परायात उपनिषदुपदेशः - अहोरात्रस्य द्वाषष्टिभागप्रविभक्तस्य ये एकषष्टिभागास्तावत्प्रमाणा तिथिरिति, अथाहोरात्रस्त्रिंशन्मुहूर्त्तप्रमाणः सुप्रतीतः, प्रागेव सूत्रकृता तस्य तावत्प्रमाणतयाऽभिधानात्, तिथिस्तु किंमुहूर्त्तप्रमाणेति ?, उच्यते, परिपूर्णा एकोनत्रिंशन्मुहूर्ता एकस्य च मुहूर्त्तस्य द्वात्रिंशद् द्वाषष्टिभागाः, उक्तं च- 119 11 "अउनत्तीसं पुन्ना उ मुहुत्ता सोमओ तिही होइ । भागावि य बत्तीसं बावट्टिकाएण छेएणं ॥ कथमेतदवसीयते इति चेत्, उच्यते, इह अहोरात्रस्य द्वाषष्टिभागीकृतस्य सत्का ये एकषष्टिभागास्तावत्प्रमाणा तिथिरित्युच्यते, तत्रैकषष्टिस्तिरंशता गुण्यते जातानि अष्टादश शतानि त्रिंशदधिकानि १८३०, एते च किल द्वाषष्टिभागीकृतसकतिथिगतमुहूर्त्तसत्का अंशाः, ततो मुहूर्तानयनार्थं तेषां द्वाषष्ट्या भागो हियते, लब्धा एकोनत्रिंश्मुहूर्ता द्वात्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्य, एतावन्मुहूर्त्तप्रमाणा तिथि, एतावता हि कालेन चन्द्रमण्डलगतः पूर्वोदितप्रमाणः षोडशो भागो हानिं वोपगच्छति वर्द्धते वा, तत एतावानेव तिथेः परिमाणकालः, तदेवमहोरात्रादस्ति तिथेः प्रतिविशेष इत्युपपन्नस्तिथिविषये पृथकप्रश्नः, एवं गौतमेन प्रश्ने कृते भगवानाह - 1 'तत्थ खलु' इत्यादि, तत्र - तिथिविचारविषये खल्विमा-- वक्ष्यमाणस्वरूपा द्विविधास्तिथयः प्रज्ञप्ताः, तद्यथा - दिवसतिथयो रात्रितिथयश्च तत्र तिथेर्य पूर्वार्द्धभागः स दिवसतिथिरित्युच्यते, यस्तु पश्चार्द्धभागः स रात्रितिथिरिति, 'ता कह' मित्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण कया नाम्नां परिपाट्या इत्यर्थः, दिवसतिथय आख्याता इति वदेत्, भगवानाह - एगमेगस्स णं, ता इति पूर्ववत्, एकैकस्य णमिति वाक्यालङ्कारे पक्षस्य मध्ये पञ्चदश दिवसतिथयः प्रज्ञप्ताः, –प्रथमा नन्दा द्वितीया भद्रा तृतीया जया चतुर्थी तुच्छा पञ्चमी पक्षस्य पूर्णा, ततः पुनरपि षष्ठी तिथिर्ननन्दा सप्तमी भद्रा अष्टमी जया नवमी तुच्छा दशमी पक्षस्य पूर्णा, ततः पुनरग्येकादशी तिथिर्नन्दा द्वादशी भद्रा त्रयोदशी जया चतुर्द्दशी तुच्छा पक्षस्य पञ्चदशी पूर्णा, 'एव’म०, एवं-उक्तेन प्रकारेण एते इति स्त्रीत्वेऽपि प्राप्ते पुंस्त्वनिर्देशः प्राकृतत्वात्, एता अनन्तरोदितास्तिथयो नन्दाद्याः, नन्दादीन्यनन्तरोदितानि तिथिनामानीत्यर्थः, त्रिगुणाः, त्रिगुणितानीति भावः सर्वेषां पक्षान्तर्वर्त्तिनां दिवसानां सर्वासां पक्षान्तर्वर्त्तिनीनां दिवसतिथीनामित्यर्थः । 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण, कया नाम्नां परिपाट्या Page #162 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - १५ १५९ इत्यर्थः, भगवन्! तेत्वया रात्रितिथयआख्याता इति वदेत्, भगवानाह-'ताएगमेगस्सण मित्यादि, ता इति प्राग्वत्, एकैकस्य पक्षस्य पञ्चदश पञ्चदश रात्रितिथयः प्रज्ञप्ताः, तद्यथा प्रथमा उग्रवती द्वितीया भोगवती तृतीया यशोमती चतुर्थी सर्वसिद्धा पञ्चमी शुभनामा ततः पुनरपि षष्ठी उग्रवती सप्तमी भोगवती अष्टमी यशोमती नव सर्वसिद्धा दशमी शुभनामा ततः पुनरप्येकादशी उग्रवती द्वादशी भोगवती त्रयोदशी यशोमती चतुर्दशी सर्वसिद्धा पञ्चदशी शुभनामा, एवमेतास्त्रगुणास्तिथयः, एवमेतानि त्रिगुणानि तिथिनामानीत्यर्थः, सर्वासां रात्रीणां-रात्रितिथीनां वाचकानीति शेषः ।। प्राभृतं-१०, प्राभृतप्राभृतं-१५ समाप्तम् प्रामृतप्रामृतं-१६:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य पञ्चदशं प्राभृतप्राभृतं, सम्प्रति षोडशमारभ्यते, तस्य चायमर्थाधिकारः-यथा 'गोत्राणि वक्तव्यानिति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (६९) ता कहं ते गोत्ता आहिताति वदेज्जा ?, ता एतेसिणं अट्ठावीसाए नक्खत्ताणं अभियी नक्खत्ते किंगोत्ते? तामोग्गल्लायणसगोत्तेप०, सवणेनक्खत्ते किंगोत्तेप०? संखायणसगोत्ते प०, धनिट्ठानक्खत्ते किंगोत्ते पं०?, अग्गतावसगोत्ते पं०, सतभिसयानक्खत्ते किंगोत्ते प०?, कण्णलोयणसगोते पं०, पुव्वापोट्ठवतानक्खत्त किंगोत्ते प०?, जोउक-ण्णियसगोत्ते प०, उत्तरापोट्टवतानक्खत्ते किंगोत्ते प०?, धणंजयसगोत्ते प०, रेवतीनक्खत्ते किंगोत्ते प०? पुस्सायणसगोत्ते प०। ____ अस्सिणीनक्खत्ते किंगोत्ते पन्नत्ते?, अस्सादणसगोत्ते पन्नत्ते, भरणीनक्खत्ते किंगोत्ते पन्नते ?, भग्गवेससगोत्ते पं०, कत्तियानक्खत्ते किंगोत्ते पन्नते ?, अग्गिवेससगोत्ते पं०, रोहिणीनक्खत्ते किंगोत्तेपं०?, गोतमगोत्ते पन्नत्ते, संठाणानक्खत्तेकिंगोत्ते पं०?, भारदायसगोत्ते पन्नते, अद्दानक्खत्ते किंगोत्ते पं०?, लोहिचायणसगोत्ते पं०, पुनव्वसूनखत्ते किंगोत्ते प०?, वासिट्ठसगोत्ते पं०, पुस्से नक्खत्ते किंगोत्ते पं०, उमज्जायणसगोत्ते पं०, अस्सेसानक्खत्ते किंगोत्ते पं०?, मंडव्वायणसगोत्ते पं०, महानरखत्ते किंगोत्ते पं०?, पिंगायणसगोत्ते पं० । पुवाफग्गुणीनक्खत्ते किंगोत्ते पं०? गोवल्लायणसगोत्तेपं०, उत्तराफगुणीनक्खत्ते किंगोत्ते पं०?, कासवगोत्ते पन्नत्ते, हत्येनक्खत्ते किंगोत्ते पं०?, कोसियगोत्ते पन्नत्ते, चित्तानक्खत्ते किंगोत्ते पं०, दभियाणस्सगोत्ते पन्नत्ते, साईनक्खत्ते किंगोत्ते पन्नत्ते?, चामरछगोत्ते पं०, विसाहानक्खत्ते किंगोत्तेपं०, दभियाणस्सगोत्तेपन्नत्ते, साईनक्खत्ते किंगोत्तेपन्नते?, चामरछगोत्ते पं०, विसाहानक्खत्ते किंगोत्ते पं०?, सुंगायणसगोत्ते पं०, अनुराधानक्खत्ते किंगोते पं०?, गोलब्वायणसगोत्ते पं०, जेट्ठानक्खत्ते किंगोत्ते पं०?, तिगिच्छायणसगोत्ते पं०, मूलेनक्खत्ते किंगोत्ते पं०?, कच्चायणसगोत्ते पन्नत्ते, पुव्वासाढानक्खत्तेकिंगोत्ते पन्नत्ते?, वज्झियायणसगोत्ते प०, उत्तरासाढानक्खत्ते किंगोत्ते पन्नते?, वग्घावच्चसगोत्ते प० वृ. ‘ता कहं ते'इत्यादि, इति (अत्र) नक्षत्राणां स्वरूपतो न गोत्रसम्भवः, यत इदं गोत्रस्य Page #163 -------------------------------------------------------------------------- ________________ १६० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१६/६९ स्वरूपं लोकप्रसिद्धिमुपागमत्-प्रकाशकाद्यपुरुषाभिधानतस्तदपत्यसन्तानोगोत्रं, यथागर्गस्यापत्यं सन्तानो गर्गाभिधानो गोत्रमिति, न चैवंस्वरूपं नक्षत्राणां गोत्रं सम्भवति, तेषामौपपातिकत्वात्, तत इत्थं गोत्रसम्भवो द्रष्टव्यः-यस्मिन्नक्षत्रे शुभैरशुभैर्वा ग्रहैः समानं यस्य गोत्रस्य यथाक्रम शुभमशुभं वा भवति तत्तस्य गोत्रं, ततः प्रश्नोपपत्ति, 'ता' इति पूर्ववत्, कथं त्वया नक्षत्राणां गोत्राणि आख्यातानीति वदेत् ?, भगवानाह- ‘ता एएसि न'मित्यादि, ता इति पूर्ववत्, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये अभिजिन्नक्षत्रं मोदगल्यायनसगोत्रं-मोद्गल्यायनेन सह गोत्रेण वर्त्तते यत्तत्तथा, श्रवणनक्षत्रं शाङ्ग्रायनसगोत्रं, एवं शेषाण्यपि सूत्राणि भावनीयानि, क्रमेण गोत्रसङ्ग्राहिकाश्चेमा जम्बूद्वीपप्रज्ञप्तिसत्काश्चतस्र सङ्गहणिगाथाः॥१॥ “मोग्गल्लायण १ संखायणे २ य तह अग्गभाव ३ कण्णल्ले ४ । तत्तो यजोउकण्णे ५ धणंजए ६ चेव बोद्धव्वे॥ ॥२॥ पुस्सायण ७ अस्सायण ८ मग्गवेसे ९ य अग्गिवेसे १० य। ___ गोयम ११ भारद्दाए १२ लोहिच्चे १३ चेव वासिढे १४॥ ॥३॥ उज्जायण १५ मंडब्वायणे १६य पिंगायणे १७ य गोल्ले १८ । कासव १९ कोसिय २० दब्भिय २१ भाग (चाम) रच्छा य २२ सुंगाए २३॥ ॥४॥ गोलव्वायण २४ तिगिंछायणे य २५ कच्चायणे २६ हवइ मूले। तत्तो य वज्झियावण २७ वग्घावच्चे २८ य गुत्ताई॥ प्राभृतं-१०, प्राभृतप्राभृतं-१६ समाप्तम् प्राभृतप्राभृत-१७: वृ. तदेवमुक्तं दशमस्य प्राभृतस्य षोडशं प्राभृतप्राभृतं, सम्प्रति सप्तदशमारभ्यते, तस्य ___ चायमर्थाधिकारः-'भोजनानि वक्तव्यानि' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (७०) ता कहतेभोयणा आहिताति वदेजा?, ता एएसिणं अट्ठावीसाणं नक्खत्ताणं कत्तियाहिंदधिणा भोच्चा कजंसाधिंति, रोहिणीहिं चसम (मस) मंसंभोच्चा कजंसाधेति, संठाणाहिं मिगमंसं भोच्चा कजं साधिंति, अदाहिं नवनीतेण भोच्चा कजं साधेति, पुनव्वसुणाऽथ घतेण भोच्चा कज्जंसाधेति, पुस्सेणंखीरेण भोच्चा कजंसाधेति, अस्सेसाए दीवगमंसंभोच्चा कजंसाधेति, महाहिं कसोति भोचा कजं साधेति, पुव्वाहिं फग्गुणीहिं मेढकमंसंभोच्चा कजं साधेति, उत्तराहिं फग्गुणीहिं नक्खीमंसं भोच्चा कजं साधेति, हत्थेण वत्थाणीएण भोच्चा कजं साधेति, चित्ताहिं मग्गसूवेणं भोच्चा कजं साधेति। सादिणा फलाइं भोचा कजं साधेति, विसाहाहिं आसित्तियाओ भोचा कजं साधेति, अनुराहाहिं मिस्साकूर भोचा कजंसाधेति, जेट्टाहि लट्ठिएणंभोचा कजंसाधेति, पुव्वाहिं आसाढाहिं आमलगसरीरे भोच्चा कजं साधेति, उत्तराहिं आसाढाहिं बलेहिं भोच्चा कजं साधेति, अभीयिणा पुप्फेहिं भोच्चा कजं साधेति, सवणेणं खीरेणं भोचा कजं साधेति, सयभिसयाए तुवराउ भोच्चा कजं साधेति, पुव्वाहिं पुट्ठवयाहिं कारिल्लएहिं भुच्चा कज्जं साधेति, उत्तराहिं पट्ठवताहिं वराहमंसं Page #164 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - १७ १६१ भोचा कजं साधेति, रवेतीहिं जलयरमंसं भोच्चा कजं साधेति, अस्सिणीहिं तित्तिरमंसं भोचा कजं साधेति वट्टकमंसं वा, भरणीहिं तलं तंदुलकं भोचा कजं साधेति॥ वृ. 'ता कहं ते भोयणे'त्यादि, ता इति पूर्ववत्, कथं ? -केन प्रकारेण नक्षत्रविषयाणि भोजनानि आख्यातानीति वदेत्, भगवानाह-'ता एएसिण'मित्यादि, ताइति पूर्ववत्, एतेषामनन्तरोदितानामष्टाविंशतेर्नक्षत्राणांमध्ये कृत्तिकाभिपुमान् कार्यं साधयति, दना सम्मिश्रमोदनं मुक्त्वा, किमुक्तं भवति? -कृत्तिकासुप्रारब्धं कार्यपनि मुक्तेप्रायोनिर्विजं सिद्धिमासादयतीति, एवं शेषेष्वपि सूत्रेषु भावना द्रष्टव्या॥ प्राभृतं-१०, प्राभृतप्राभृतं-१७ समाप्तम् प्राभृतप्राभृतं-१८:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य सप्तदशं प्राभृतप्राभृतं, सम्प्रत्यष्टादशमारभ्यते, तस्य चायमर्थाधिकारः-'चन्द्रादित्यचारा वक्तव्याः' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (७१)ता कहं ते चारा आहिताति वदेज्जा?, तत्थ खलु इमा दुविहा चारा पं०, तं०आदिचचारा य चन्दचारा य। ता कहं ते चंदचारा आहितेति वदेज्जा ?, ता पंचसंवच्छरिएणं जुगे, अभीइनक्खत्ते सत्तसहिचारे चंदेण सद्धिं जोयं जोएति, सवणेणं नक्खत्ते सत्तढेि चारे चंदेण सद्धिं जोयंजोएति, एवं जाव उत्तरासाढानक्खत्ते सत्तट्ठिचारे चंदेणं सद्धिं जोणं जोएति। ता कहं ते आइच्चचारा आहितेति वदेजा?, ता पंचसंवच्छरिएणं जुगे, अभीयीनक्खत्ते पंचचारे सूरेण सद्धिं जोयंजोएंति, एवंजाव उत्तरासाढानक्खत्ते पंचचारे सूरेण सद्धिं जोयंजोएति॥ वृ. 'ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण किंप्रमाणया सङ्ख्यया इत्यर्थः, चारा आख्याता इति वदत्, भगवानाह–'तत्थे त्यादि, तत्र-चारविचारविषये खल्विमे वक्ष्यमाणस्वरूपा द्विविधा-द्विप्रकाराश्चाराः प्रज्ञप्ताः, द्वैविध्यमेवाह-तद्यथा-आदित्यचाराश्चन्द्रचाराश्च, चशब्दौ परस्परसमुच्चये, तत्र प्रथमतश्चन्द्रचारपरिज्ञानार्थं तद्विषयं प्रश्नसूत्रमाह ___ 'ता कहं ते' इत्यादि, ता इति प्राग्वत, कथं? -केन प्रकारेण, कया सङ्ख्यया इत्यर्थ, त्वया भगवन् ! चन्द्रचारा आख्याता इतिवदेत, भगवानाह-'तापंचेत्यादि, ताइत पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपञ्चसंवत्सरप्रमाणे णमिति वाक्यालङ्कारे युगे अभिजिन्नक्षत्रं सप्तषष्टिं चारान्यावत्चन्द्रेण सार्द्ध योगंयुनक्ति-योगमुपपद्यते, किमुक्तं भवति? -चन्द्रोऽभिजिन्नक्षत्रेण सह संयुक्तो युगमध्ये सप्तषष्टिसङ्घयान्चारान्चरतीति, कथमेतदवसीयते इति चेत्, उच्यते, इह योगमधिकृत्य सकलनक्षत्रमण्डलीपरिसाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तषष्टिरेतच्चाग्रे भावयिष्यते ततः प्रतिनक्षत्रमण्डलीपरिसमाप्तिरेकेन नक्षत्रमासेन भवति, नक्षत्रमासाश्च युगमध्ये सप्तषष्टिरेतच्चाग्रेभावयिष्यते ततः प्रतिनक्षत्रपर्यायमेकैकं चारमभिजिता नक्षत्रेण सह चन्द्रस्य योगसम्भवादुपपद्यते चन्द्रोऽभिजिता नक्षत्रेण सह संयुक्तो युगमध्ये सप्तष,टिसङ्ख्यान् चारान् चरतीति, एवं प्रतिनक्षत्रं भावनीयं । ___ सम्प्रति आदित्यचारविषयं प्रश्नसूत्रमाह-‘ता कहं ते'इत्यादि, ता इति प्राग्वत्, कथं-- |12|11 Page #165 -------------------------------------------------------------------------- ________________ १६२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/१८/७१ किंप्रमाणया सङ्ख्यया भगवन् ! त्वयाआदित्यचाराआख्याता इतिवदेत् ?, भगवानाह- ‘पंचसंवच्छरिए न’मित्यादि, ता इति पूर्ववत्, पञ्चसांवत्सरिके-चन्द्रादिपञ्चसंवत्सरप्रमाणे युगे युगमध्येऽभिजनक्षत्रं पञ्च चारान् यावत् सूर्येण सह योगं युनक्ति, अत्राप्ययं भावार्थ-अभिजिता नक्षत्रेण संयुक्तः सूर्यो युगमध्ये पञ्चसङ्ख्यान्चारान् चरति, कथमेतदवगम्यते इति चेत्, उच्यते, इह योगमधिकृत्य सूर्यस्य सकलनक्षत्रमण्डलीपरिसमाप्तिरेकेन सूर्यसंवत्सरेण, सूर्यसंवत्सराश्च युगे भवन्ति पञ्च, ततः प्रतिनक्षत्रपर्यायमेकैकं वारमभिजिता नक्षत्रेण सह योगस्य सम्भवात् घटतेऽभिजितानक्षत्रेण सह संयुक्तःसूर्योयुगेपञ्च चारान् चरति, एवं शेषनक्षत्रेष्वपि भावनाभा० प्राभृतं-१०, प्राभृतप्राभृतं-१८ समाप्तम् प्राभृतप्राभृतं-१९:वृतदेवमुक्तंदशमस्य प्राभृतस्याप्टादशंप्राभृतप्राभृतं, साम्प्रतमेकोनविंशतितममारभ्यते, तस्य चायमर्थाधिकारः- 'मासप्ररूपणा कर्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (७२)ता कहं ते मासा आहताति वदेजा?, ता एगमेगस्सणं संवच्छस्स बारस मासा पन्नता, तेसिं च दुविहा नामधेजा पन्नत्ता, तं०-लोइया लोउत्तरिया य, तत्थ लोइया नामा सावणे भद्दवते आसोए जाव आसाढे, लोउत्तरिया नामा वृ. ‘ता कहं ते' इत्यादि, पूर्ववत्, कथं ?-केन प्रकारेण कया नाम्नां परिपाट्या इत्यर्थ भगवन् ! त्वया मासानां नामधेयानि आख्यातानीति वदेत्, भगवानाह___ “एगमेगस्स ण मित्यादि, ता इति पूर्ववत्, एकैकस्य संवत्सरस्य द्वादश मासाः प्रज्ञप्ताः, तेषां च द्वादशानामपि मासानां नामधेयानि द्विविधानिप्रज्ञप्तानि-लौकिकानि लोकोत्तराणि च, तत्र लोके प्रसिद्धानि लौकिकानि, लोकादुत्तराणि यानि न लोके प्रसिद्धानि किन्तु प्रवचन एव तानि लोकोत्तराणि, तत् लौकिकलोकोत्तराणांमध्यो लौकिकानि नामान्यमूनि, तद्यथा-'श्रावणो भाद्रपद' इत्यादि, लोकोत्तराणि नामान्यमूनि, तद्यथामू. (७३) अभिनंदे सुपइट्टे य, विजये पीतिवद्धणे। सेजंसे य सिवे यावि, सिसिरेवि य हेमवं॥ मू. (७४) नवमे वसंतमासे, दसमे कुसुमसंभवे। एकासमे निदाहो, वणविरोही य बारसे । वृ.प्रथमः श्रावणरूपोमासोऽभिनन्दः द्वितीयः सुप्रतिष्ठः तृतीयो विजयः चतुर्थप्रीतिवर्द्धनः पञ्चमः श्रेयानुषष्ठः शिवः सप्तमः शिशिरः अष्टमो हैमवान्नवमो वसन्तमासः दशमः कुसुमसम्भवः एकादशो निदाघः द्वादशो वनविरोधी ॥ प्राभृतं-१०, प्राभृतप्राभृतं-१९ समाप्तम् प्राभृतप्राभृतं-२०:वृ. तदेवमुक्तं दशमस्य प्राभृतस्य एकोनविंशतितमं प्राभृतप्राभृतं, सम्प्रति विंशतितममारभ्यते, तस्य चायमर्थाधिकारः--'यथा पञ्च संवत्सराः प्रतिपाद्या' इति, ततस्तद्विषयं प्रश्नसूत्रमाह Page #166 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २० मू. (७५) ता कति णं भंते! संवच्छरे आहिताति वदेज्जा ?, तापंच संवच्छरा आहितेतिवदेज्जा, तं० - नक्खत्तसंवच्छरे जुगसंवच्छरे पमाणसंवच्छरे लक्खणसंवच्छरे सनिच्छरसंवच्छरे । वृ. 'ता कइ 'मित्यादि, ता इति पूर्ववत्, कति - किंसङ्ख्याः णमिति वाक्यालङ्कारे संवत्सरा आख्याता इति वदेत् ? भगवानाह - 'ता' इत्यादि, ता इति प्राग्वत्, पञ्च संवत्सरा आख्याता इति वदेत्, तद्यथा-नक्षत्रसंवत्सर इत्यादि, तत्र यावता कालेनाष्टाविंशत्यापि नक्षत्रैः सह क्रमेण योगपरिसमाप्तिस्तावान् कालविशेषो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः, उक्तं च- "नक्खत्तचंदजोगो बारसगुणिओय नक्खत्तो" अत्र पुनरेकोनितनक्षत्रपर्याययोग एको नक्षत्रमासः सप्तविंशतिरहोरात्रा एकविंशतिश्च सप्तषष्टिभागा सप्तषष्ट्रभागा अहोरात्रस्य, एष राशिर्यदा द्वादशभिर्गुण्यते तदा त्रीण्यहोरात्रशतानि सप्तविंशत्यधिकानि एकपञ्चाशच्च सप्तषष्टिभागा अहोरात्रस्य एतावत्प्रमाणो नक्षत्रसंवत्सरः । युगं पञ्चवर्षात्मकं ततपूरकः संवत्सरो युगसंवत्सरः । युगस्य प्रमाणहेतुः संवत्सरः प्रमाण - संवत्सरः । लक्षणेन यथावस्थितेनोपेतः संवत्सरो लक्षणसंवत्सरः । शनैश्चरनिष्पादितः संवत्सरः शनैश्चरसंवत्सरः शनैश्वर सम्भवः । तदेवं पञ्चापि शनैश्चर संवत्सरान् नामतः प्रतिपाद्य सम्प्रत्येतेषामेव संवत्सराणां यथाक्रमं भेदानाह मू. (७६) ता नक्खत्तसंवच्छरे णं दुवालसविहे पन्नत्ते, सावणे भद्दवए जाव आसाढे, जं वा वहस्सतीमहग्गहे दुवालसहिं संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेति ।। १६३ वृ. 'ता नक्खत्ते' त्यादि, ता इति प्राग्वत् नक्षत्रसंवत्सरो द्वादशविधो- द्वादशप्रकारः, तद्यथा'श्रावणो भाद्रपद' इतयादि, इह एकः समस्तनक्षत्रयोगपर्यायो द्वादशभिर्गुणितो नक्षत्रसंवत्सरः, ततो ये नक्षत्रसंवत्सरस्य पूरका द्वादश समस्तनक्षत्रयोगपर्यायाः श्रावणभाद्रपदादिनामानस्तेऽप्यवयवे समुदायोपचारात् नक्षत्रसंवत्सरः, ततः श्रावणादिभेदात् द्वादशविधो नक्षत्रसंवत्सरः 'जंवे’त्यादि, वाशब्दः पक्षान्तरसूचने, अथवा यत् सर्वं समस्तं नक्षत्रमण्डलं बृहस्पतिर्महाग्रहो योगमधिकृत्य द्वादशभि संवत्सरैः सामनयति--परिभ्रमन् समापयति एष नक्षत्रसंवत्सरः, किमुक्तं भवति ? - यावता कालेन बृहस्पतिनामा भहाग्रहो योगमधिकृत्याभिजिदादीन्यष्टाविंशतिमपि नक्षत्राणि परिसमापयति तावान् कालविशेषो द्वादशवर्षप्रमाणो नक्षत्रसंवत्सरः । मू. (७७) ता जुगसंवच्छरे णं पंचविहे पन्नत्ते, तं० - चंदे चंदे अभिवढिए चंदे अभिवड्डिए चेव, ता पढमस्स णं चंदस्स संवच्छरस्स चउवीसं पव्वा पं०, दोखस्स णं चंदसंवच्छरस्स चउवीसं पव्वा पं० । तच्चस्स णं अभिवड्डितसंवच्छरस्स छव्वीसं पव्वा पं०, चउत्थस्स णं चंदसंवच्छरस्स चउवीसं पव्वा पं०, पंचमस्स णं अभिवड्डियसंवच्छरस्स छब्बीसं पव्वा पन्नत्ता, एवामेव सपुव्वावरेणं पंचसवच्छरिए जुगे एगे चउवीसे पव्वसते भवतीति मक्खातं ॥ वृ. 'ता जुगसंवच्छरे न' मित्यादि, युगसंवत्सरो - युगपूरकः संवत्सरः पञ्चविधः प्रज्ञप्तः, तद्यथा-चान्द्रश्चान्द्रोऽभिवर्द्धितश्चान्द्रोऽभिवर्द्धितश्चैव, उक्तं च 119 11 "चंदो चंदो अभिवडिओ य चंदोऽभिवडिओ चेव । पंचसहियं जुगमिणं दिट्टं तेलोक्क दंसीहिं ।। पढमबिइया उ चंदा तइयं अभिवड्ढियं वियाणाहि । चंदं चेव चउत्थं पंचममभिवड्ढियं जाण ॥ ॥२॥ Page #167 -------------------------------------------------------------------------- ________________ १६४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ तत्र द्वादशपूर्णमासीपरावर्तायावताकालेन परिसमाप्तिमुपयान्तितावान् कालविशेषश्चान्द्रः संवत्सरः, उक्तं च-'पुण्णिमपरियट्टापुण वारस संवच्छरोहवइचंदो।' एकश्च पूर्णमासीपरावर्त एकश्चान्द्रमासः, तस्मिंश्च चान्द्रमासे रात्रिन्दिवपरिमाणचिन्तायामेकोनत्रिंशदहोरात्रा द्वात्रिंशच्च द्वापष्टिभागा रात्रिन्दिवस्य, एतद्वादशभिर्गुण्यते, जातानि त्रीणि शतानिचतुष्पञ्चाशदधिकानि रात्रिन्दिवानां द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, एवं परिमाणश्चान्द्रः संवत्सरः, तथा यस्मिन् संवत्सरेऽधिकमाससम्भवेन त्रयोदश चन्द्रमासा भवन्ति सोऽभिवर्द्धितसंवत्सरः, उक्तंच-"तेरस य चंदमासा एसो अभिवडिओ उ नायव्यो। एकस्मिंश्चन्द्रमासे अहोरात्रा एकोनत्रिंशद्भवति द्वात्रिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतच्चानन्तरमेवोक्तं, तत एष राशिस्त्रयोदशभिर्गुण्यते, जातानित्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतावदहोरात्रप्रमाणोऽभिवर्द्धितसंवत्सर उपजायते । कथमधिकमाससम्भवो येनाभिवर्द्धितरांवत्सर उपजायते ?, कियता वा कालेन सम्भवतीति उच्यते, इहयुगं चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितरूपपञ्चसंवत्सरंसूर्यसंवत्सरापेक्षया परिभाव्यमानमन्यूनातिरिक्तानि पञ्च वर्षाणि भवन्ति, सूर्यमासश्च सार्द्धत्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनत्रिंशद्दिनानि द्वात्रिंशच द्वाषष्टिभागा दिनस्य, ततो गणितसम्भावनया सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकश्चन्द्रमासोऽधिकोलभ्यते, सच यथा लभ्यतेतथा (ज्ञापनाय) पूर्वाचार्यप्रदर्शितेयं करणगाथा॥१॥ 'चंदस्स जो विसेसो आइच्चस्स य हविज मासस्स । तीसइगुणिओ संतो हवइ हु अहिमासगो एक्को। अस्या अक्षरगमनिका आदित्यसंवत्सरसम्बन्धिनोमासस्यमध्यात्चन्द्रस्य-चन्द्रमासस्य यो भवति विश्लेष, इह विश्लेषे कृते सति यदवशिष्यते दप्युपचाराद्विश्लेषः, स त्रिंशता गुणितः सन् भवत्येकोऽधिकमासः, तत्र सूर्यमासपरिमाणात् सार्द्धत्रिंशदहोरात्ररूपाचन्द्रमासपरिमाणमेकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागादिनस्येत्येवंरूपं शोध्यते, ततः स्थितं पश्चाद्दिनमेकमेकेन द्वाषष्टिभागास्ते त्रिंशद्दिनेभ्यः शोध्यन्ते, ततः स्थितानि शेषाणि एकोनत्रिंशद्दिनानि द्वात्रिंशच्च द्वाषष्टिभागा दिनस्य, एतावत्परिमाणश्चान्द्रो मास इतिभवति सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे एकोऽधिकमासो, युगे च सूर्यमासाः षष्टिस्ततो भूयोऽपि सूर्यसंवत्सरसत्कत्रिंशन्मासातिक्रमे द्वितीयोऽधिकमासो भवति, उक्तंच॥१॥ “सठ्ठीए अइयाए हवइ हु अहिमासगो जुगलुमि । बावीसे पव्वसए हवइ य वीओ जुगलुमि ।।" अस्याप्यक्षरगमनिका-एकस्मिन्युगेऽनन्तरोदितस्वरूपेपर्वणां-पक्षाणां षष्टी अतीतायां, षष्टिसङ्ख्येषु पक्षेष्वतिक्रान्तेषु इत्यर्थः, एतस्मिन्नवसरे युगाढेषु-युगार्द्धप्रमाणे एकोऽधिकमासो भवति, द्वितीयस्त्वधिकमासो द्वाविंशे-द्वाविंशत्यधिके पर्वशते-पक्षशतेऽतिक्रान्ते युगस्यान्तेयुगस्य पर्यवसाने भवति, तेन युगमध्ये तृतीयेवत्सरेऽधिकमासः पञ्चमे वेति द्वौ युगेऽभिवर्द्धितसंवत्सरौ । सम्प्रति युगे सर्वसङ्ख्यया यावन्ति पर्वाणि भवन्ति तावन्ति निर्दिदिक्षु प्रतिवर्ष पर्वसबयामाह Page #168 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २० १६५ 'ता पढमस्स ण’मित्यादि, 'ता' इति तत्र युगे प्रथमस्य णमिति वाक्यालङ्कृ तौ चान्द्रस्य संवत्सरस्य चतुर्विंशति पर्वाणि प्रज्ञप्तानि, द्वादशमासात्मको हि चान्द्रः संवत्सरः, एकैकस्मिंश्च मासे द्वे द्वे पर्वणी, ततः सर्वसङ्घयया चान्द्रे संवत्सरे चतुर्विंशति पर्वाणि भवन्ति, द्वितीयस्यापि चान्द्रसंवत्सरस्य चतुर्विंशति पर्वाणि भवन्ति, अभिवर्द्धितसंवत्सरस्य षडविंशति पर्वाणि, तस्य त्रयोदशमासात्मकत्वात्, चतुर्थस्य चान्द्रसंवत्सरस्य चतुर्विंशति पर्वाणि पञ्चमस्य अभिवर्द्धितसंवत्सरस्य षड्विंशति पर्वाणि, कारणमन्तरमेवोक्तं, तत एवमेव-उक्तेनैव प्रकारेण 'सपुव्वावरेणं' ति पूर्वापरगणितमीनेन पञ्चसांवत्सरिके युगे चतुर्विंशत्यधिकं पर्वशतं भवतीत्याख्यातं सर्वैरपि तीर्थकृद्भिर्मया च । इह कस्मिन्नयने कस्मिन् वा मण्डले किं पर्व समाप्तिमुपयातीति चिन्तायां पूर्वाचार्यै पर्वकरणगाथा अभिहिताः, ततस्ता विनेयजनानुग्रहार्थमुपदिश्यन्ते“इच्छापव्वेहि गुणिउं अयणं रूवाहिअं तु कायव्वं । सोज्झं च हवइ एत्तो अयणक्खेत्तं उडुवइस्स ।। जइ अयणा सुज्झंती तइपव्वजुया उरुवसंजुत्ता । तावइयं तं अयणं नत्थि निरंसंमि रूवजुयं ॥ कसिणंमि होइ रूवं पक्खेवो दो य होंति भिन्नंमि । जावया तावइया एते ससिमंडला होंति ।। ओयम्मि उ गुणकारे अब्भितरमंडले हवइ आई । जुग्गंमि य गुणकारे बाहिरगे मंडले आई ।। 119 11 ॥२॥ ॥३॥ ॥ ४ ॥ एषां क्रमेण व्याख्या - यस्मिन् पर्वणि अयनमण्डलादिविषया ज्ञातुमिच्छा तेन ध्रुवुराशिर्गुण्यते, अथ कोऽसौ ध्रुवराशि ?, उच्यते, इह ध्रुवराशिप्रतिपादिकेयं पूर्वाचार्योपदर्शिता गाथा 119 11 “एगं च मंडलं मंडलस्स सत्तट्ठभाग चत्तारि । नव चेव चुण्णियाओ इगतीसकएण छेएण ।। अस्या अक्षरयोजना - एकं मण्डलमेकस्य च मण्डलस्य सप्तषष्टिभागाश्चत्वारः च नव चूर्णिकाभागा एकस्य च सप्तषष्टिभागस्य एकत्रिंशत्कृतेन छेदेन ये चूर्णिका भागास्तेन च, एतावप्रमाणो ध्रुवराशि, अयंच पर्वगतक्षेत्रादयनगतक्षेत्रापगमे शेषीभूतः, एतस्य चोत्पत्तिमात्रं भावयिष्यामः तत एवंभूतं ध्रुवराशिमीप्सितपर्वभिर्गुणयित्वा तदनन्तरमयनं रूपाधिकं कर्त्तव्यं, तथागुणितस्य मण्डलराशेः यदि चन्द्रमसोऽयनक्षेत्रं परिपूर्णमधिकं वा सम्भाव्यते तत एतस्मादीप्सितपर्वसमयागुणितात् मण्डलराशेरुडुपतेः - चन्द्रमसोऽयनक्षेत्रं भवति शोध्यं, यति च - यावत्सङ्ख्यानि चायनानि शुद्धयन्ति ततिभिर्युक्तानि पर्वाणि अयनानि क्रियन्ते, कृत्वा च भूयो रूपसंयुक्तानि विधेयानि, यदि पुनः परिपूर्णानि मण्डलानि शुद्धयन्ति राशिश्च पश्चान्निर्लेपो जयते तदा तदयनसङ्खयानैर्निरंशं सद्रूपयुक्तं नास्ति, न तत्रायनराशौ रूपं प्रक्षिप्यते इति भावः, तथा कृत्स्ने परिपूर्णे राशौ भवत्येकं रूपं मण्डरलाशौ प्रक्षेपणीयं, भिन्ने- खण्डे अंशसहिते राशावित्यर्थः, द्विरूपे मण्डलराशौ प्रक्षेपणीये प्रक्षेपे च कृते सति यावान् मण्डलराशिर्भवति तावन्ति मण्डलानि तावतिथे ईप्सिते पर्वणि भवन्ति तथा यदि ईप्सितेन पर्वणा ओजोरूपेण-विषमलक्षणेन गुणकारो भवति Page #169 -------------------------------------------------------------------------- ________________ १६६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ तत आदिरभ्यन्तरे मण्डले द्रष्टव्यः, युग्मे तु-समे तु गुणकारे आदिर्वाह्ये मण्डलेऽवसेयः, एष करणगाथासमूहाक्षरार्थः, भावना त्वियम्-कोऽपिपृच्छति-युगादौ प्रथमपर्वकस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमुपयाति? तत्र प्रथमं पर्व पृष्टमिति वामपार्वे पर्वसूचक एककः स्थाप्यते, ततस्तस्यानुश्रेणि दक्षिणपार्वे एकमयनं, तस्य चानुश्रेणि एकं मण्डलं, तस्य च मण्डलस् याधस्ताच्चत्वारः सप्तषष्टिभागास्ते-षामद्यधस्तान्नव एकत्रिंशद्भागाः, एष सर्वोऽपि राशिध्रुवराशि, स च ईप्सितेन एकेन पर्वणा गुण्यते, 'एकेन च गुणितं ०'तिजातस्तावानेव राशि, ततः। __ 'अयनं रूपाधिकं च कर्त्तव्य मिति वचनादेकं रूपमयने प्रक्षिप्यते, मण्डलराशौ चायनंन शुद्धयति, ततो 'दो यहोति भिन्नमि' इति वचनात्मण्डलराशौ द्वे रूपे प्रक्षिप्येते, तत आगतमिदं प्रथमं पर्व द्वितीयेऽयने तृतीयस्य मण्डलस्य ओयंमि य गुणकारे अभितरमंडले हवइआई' इति वचनात्, अभ्यन्तरवर्तिनश्चतुर्यु सप्तषष्टिभागेषुएकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तिमुपयातीति, अयनं चेह चन्द्रायणमवसेयं, चन्द्रायणं च युगस्यादौ प्रथममुत्तरायणं द्वितीयं दक्षिणायनमिति द्वितीयेऽयनेऽभ्यन्तरवर्तिनस्तृतीयस्य मण्डलस्येत्युक्तं, तथा कोऽपि पृच्छति-द्वितीयं पर्व कस्मिन्नयने कस्मिन् वा मण्डले समाप्तिमधिगच्छतीति, तत्र द्वितीयं पर्व पृष्टमिति स एव प्रागुक्तो ध्रुवराशि समस्तोऽपि द्वाभ्यां गुम्यते, ततो जाते द्वे अयने द्वे मण्डले अष्टौ सप्तषष्टिभागा अष्टादश एकत्रिंशद्भागास्ततः । 'अयनं रूपाधिकं कर्तव्य मिति वचनात् अयने रूपं प्रक्षिप्यते, मण्डलराशौ चायनं न शुद्धयति, ततो 'दो य होंति भिन्नंमि' इति वचनान्मण्डलराशौ द्वे प्रक्षिप्येते, तत आगतं द्वितीयं पर्वतृतीयेऽयने चतुर्थस्य मण्डलस्य 'जुग्गंमिव गुणकारेबाहिरगेमंडले हवइआई' इति वचनात् बाह्यमण्डलादग्विर्तिनः अष्टसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्याष्टादशस्वे-कत्रिंशभागेष्वतिक्रान्तेषु परिसमाप्तिमुपैति, तथा कोऽपि प्रश्नयति- । चतुर्दशंपर्व कतिसङ्खयेष्वयनेषु मण्डलेषु वा समाप्तिं गच्छतीति, स एव प्रागुक्तो ध्रुवराशि समस्तोऽपि चतुर्दशभिर्गुण्यते, जातानि अयनानिचतुर्दशमण्डलान्यपिचतुर्दश, चत्वारः सप्तषष्टिभागाश्चतुर्दशभिर्गुणिताः षट्पञ्चाशत् , नव एकत्रिंशद्भागाश्चतुर्दशभिर्गुणिता जातं षडविंशत्यधिकं शतं , तत्र षड्विशत्यधिकस्य शतस्य एकत्रिंशता भागो ह्रियते, लब्धाः चत्वारः सप्तषष्टिभागाः, द्वौचूर्णिकाभागौ तिष्ठतः, चत्वारश्च सप्तषष्टिभागाउपरितने सप्तषष्टिभागराशौप्रक्षिप्यन्ते, जाताःषष्टि सप्तषष्टिभागाः, चतुर्दशभ्यश्च मण्डलेभ्यस्त्रयोदशभिर्मण्डलैस्त्रयोदशभिश्च सप्तषष्टिभागैरयनं शुद्धं, तेन पूर्वाण्ययनापि चतुर्दशसङ्ख्यानि युतानि क्रियन्ते। ततः 'अयनं रूपाधिकं कर्त्तव्य'मिति वचनाद्भूयोऽपि तत्रैकं रूपं प्रक्षिप्यते, जातानि षोडशअयनानि, सप्तषष्टिभागाश्च चतुष्पञ्चाशत्सङ्ख्या मण्डलराशावुद्धरितास्तिष्ठन्ति, ते सप्तषष्टिभागराशौ षष्टिरूपे प्रक्षत्रिप्यन्ते, जातंचतुर्दशोत्तरं शतं, तस्य सप्तषष्ट्या भागो ह्रियते, लब्धमेकं मण्डलं, पश्चादवतिष्ठन्ते सप्तचत्वारिंशत् सप्तषष्टिभागाः, ततो 'दो य होति भिन्नंमि' इति वचनान्मण्डलराशौ द्वे रूपे प्रक्षिप्येते, जातानि त्रीणि मण्डलानि, चतुर्दशभिश्चात्र गुणितं कृतं, चतुर्दशराशिश्च यद्यपि युग्मरूपस्तथाऽप्यत्र मण्डलराशेरेकमयनमधिकं प्रविष्टमिति त्रीणि मण्डलान्यभ्यन्तरमण्डलादारभ्य द्रष्टव्यानि, तत आगतं चतुर्दशं पर्व षोडशेऽयनेऽभ्यन्तर Fo Page #170 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २० मण्डलादारभ्य तृतीये मण्डले सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेष्वेकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंशद्भागयोर्गतयोः परिसमाप्नोतीति । १६७ तथा द्वाषष्टितमपर्वजिज्ञासायां स पूर्वोक्तो ध्रुवराशिर्द्वाषष्ट्या गुण्यते, जातानि द्वाषष्टिरयनानि द्वाषष्टिर्मण्डलानि द्वेशते अष्टाचत्वारिंशदधिके सप्तषष्टिभागानां पञ्चशतानि अष्टापञ्चाशदधिकानि एकत्रिंशद्भागानां तेषामेकत्रिंशता भागे लब्धाः परिपूर्णा अष्टादश सप्तषष्टिभागास्ते उपरितने सप्तषष्टिभागराशी प्रक्षिप्यन्ते, जाते द्वे शते षट्षष्ट्यधिके, उपरि च द्वाषष्टिमण्डलानि, तेभ्यो द्विपञ्चाशता मण्डलैर्द्विपञ्चाशता च एकस्य मण्डलस्य सप्तषष्टिभागैश्चत्वारि अयनानि लब्धानि तान्ययनराशौ प्रक्षिप्यन्ते, जातानि षट्षष्टिरयनानि, पश्चादवतिष्ठन्ते नवमण्डलानि पञ्चदश च सप्तषष्टिभागा मण्डलस्य, तत्र पञ्चदश सप्तषष्टिभागाः सप्तषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाते द्वेशते एकाशीत्यधिके, तयोः सप्तषष्ट्या भागे हते लब्धानि चत्वारि मण्डलानि, शेषा अवतिष्ठन्ते त्रयोदश सप्तषष्टिभागा मण्डलस्य, ते च मण्डलाराशौ प्रक्षिप्यन्ते, जातानि त्रयोदश मण्डलानि, त्रयोदशभिर्मण्डलैस्त्रयोदशभिश्च सप्तषष्टिभागैः परिपूर्णमेकमयनं लव्धमिति तदयनराशौ प्रक्षिप्यते, जातानि सप्तषष्टिरयनानि, 'नत्थि निरंसंमि रूवजुय' मिति वचनादयनराशौ रूपं न प्रक्षिप्यते । केवलं 'कसिणंमि होइ रूवं पक्खेवो' इति वचनान्मण्डलस्थाने एकं रूपं न्यस्यते, द्वाषष्ट्या चात्र गुणकारः कृतो द्वाषष्टिरूपश्च राशिर्युग्मो यान्यपि च चत्वार्ययनानि प्रविष्टानि तान्यपि युग्मरूपाणि रूपं चात्राधिकमेकंन प्रक्षिप्तमिति पञ्चममयनं तत्स्थाने द्रष्टव्यमिति बाह्यमण्डलमादिर्द्रष्टव्यं, तत आगतं द्वाषष्टितमं पर्व सप्तषष्ट्रय्वयनेषु परिपूर्णेषु जातेषु बाह्यमण्डले प्रथमरूपे परिसमाप्ते परिसमाप्तिं गतमिति, एवं सर्वाण्यपि पर्वाणि भावनीयानि, केवलं विनेयजनानुग्रहाय पर्वायनप्रस्तारो लेशतोऽक्षरताडित उपदर्श्यते, तत्र प्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशद्भागेषु गतेषु समाप्तमिति ध्रुवराशि कृत्वा पर्वायनमण्डलेषु प्रत्येकमेकैकं रूपं प्रक्षेप्तव्यं, भागे च तावतसङ्ख्याका भागाः, मण्डले चायनक्षेत्रे परिपूर्णे त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा इत्येतावत्प्रमाणमयनक्षेत्रं शोधयित्वाऽयनमयनराशौ प्रक्षेप्तव्यं, अनेन क्रमेण वक्ष्यमाणः प्रस्तारः सम्यक् परिभावनीयः, स च प्रस्तारो ऽयं प्रथमं पर्व द्वितीयेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य चतुर्षु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य नवस्वेकत्रिंशदभागेषु गतेषु समाप्तं, द्वितीयं पर्व तृतीयेऽयने चतुर्थे मण्डले चतुर्थस्य मण्डलस्य अष्टसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य एकत्रिंशद्भागेषु अष्टादशसु, तृतीयं पर्व चतुर्थेऽयने पञ्चमे मण्डले पञ्चमस्य मण्डलस्य द्वादशसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य सप्तविंशतौ एकत्रिंशद्भागेषु, चतुर्थ पर्व पञ्चमेऽयने षष्ठे मण्डले षष्ठस्य मण्डलस्य सप्तदशसु सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य पञ्चस्वेकत्रिंशद्भागेषु, पञ्चमं पर्व षष्ठेऽयने सप्तमे मण्डले सप्तमस्य मण्डलस्य एकविंशती सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य चतुर्द्दश- स्वेकत्रिंशद्भागेषु, षष्ठं पर्व सप्तेऽयनेऽष्टमे मण्डलेऽष्टमस्य मण्डलस्य पञ्चविंशतौ सप्तषष्टिभागेषु एकस्य च सप्तषष्टिभागस्य त्रयोविंशतावेकत्रिंशद्भागेषु, सप्तमं पर्व अष्टमेऽयने नवमे मण्डले नवमस्य मण्डलस्य त्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकस्मिन्नेकत्रिंशद्भागे अष्टमं पर्व नवमेऽयने दशमे " Page #171 -------------------------------------------------------------------------- ________________ १६८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ मण्डले दशमस्य मण्डलस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य दशस्वेकत्रिंशद्भागेषु । नवमं पर्व दशमेऽयने एकादशे मण्डले एकादशस्य मण्डलस्याष्टात्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य एकोनविंशतावेकत्रिंशद्भागेषु, दशमं पर्व एकादशेऽयने द्वादशे मण्डले द्वादशस्य च मण्डलस्य द्वाचत्वारिंशति सप्तषष्टिभागेषु एकस्य च षष्टिभागाविंशती एकत्रिंशद्भागेषु, एकादशं पर्व द्वादशेऽयने त्रयोदशे मण्डले त्रयोदशस्य मण्डलस्य सप्तचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य षट्सु एखत्रिंशद्भागेषु, द्वादशं पर्व चतुर्द्दशेऽयने प्रथमे मण्डले प्रथमस्य मण्डलस्याष्टात्रिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य पञ्चदशस्वेकत्रिंशद्-भागेषु, त्रयोदशं पर्व पञ्चदशेऽयने द्वितीयं मण्डले द्वितीयस्य मण्डलस्य द्वाचत्वारिंशति सप्तषष्टि-भागेष्वेकस्य च सप्तषष्टिभागस्य चतुर्विंशतो एकत्रिंशद्भागेषु, चतुर्दशं पर्व षोडशेऽयने तृतीये मण्डले तृतीयस्य मण्डलस्य सप्तचत्वारिंशति सप्तषष्टिभागेष्वेकस्य च सप्तषष्टिभागस्य द्वयोरेकत्रिंश- द्भागयोः, पञ्चदशं पर्व सप्तदशेऽयने चतुर्थे मण्डले चतुर्थस् मण्डलस्य एकपञ्चाशति सप्तषष्टि-भागेष्वेकस्य च सप्तषष्टिभागस्य एकादशस्वेकत्रिंशद्भागेषु, एवं शेषेष्वपि पर्वस्वयनमण्डलप्रस्तारो भावनीयो, ग्रन्थगौरवभयात्तुन लिख्यते । अथ किं पर्व कस्मिन् चन्द्रनक्षत्रयोगे परिसमाप्तिमुपयातीति चिन्तायां पूर्वाचार्यै करणमुपदर्शितं, सम्प्रति तदप्युपदर्श्यते || 9 || ॥२॥ ॥३॥ 'चउवीससयं काऊण पमाणं सत्तसट्ठिमेव फलं । इच्छापव्वेहिं गुणं काऊणं पज्जया लद्धा ॥ अट्ठारसहिं सएहिं तीसेहिं सेसगम्मि गुणियम्मि । तेरस तिउत्तरेहिं सएहिं अभिइम्मि सुद्धम्मि ।। सत्तट्ठिबिसठ्ठीणं सव्वग्गेणं तओ उ जं सेसं । तं रिक्खं नायव्वं जत्थ समत्तं हवइ पव्वं ॥ त्रैराशिकविधौ तुर्विंशत्यधिकं शतं प्रमाणं प्रमाणराशिं कृत्वा सप्तषष्टिरूपं फलं-फलराशि कुर्यात्, कृत्वा च ईप्सितैः पर्वभिर्गुणं गुणकारं विदध्यात्, विधाय चाद्येन राशिना चतुर्विंशत्यधिकशतेन भागे हते यल्लब्धं ते पर्याया ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशभिः शतैस्त्रशदधिकैः सगुण्यते, सगुणिते च तस्मिन् ततस्त्रयोदशभि शतैद्वर्युत्तरैरभिजित् शोधनीयः, अभिजितो भोग्यानामेकविंशतेः सप्तषष्टिभागानां द्वाषष्ट्या गुणने एतावतः शोधनकस्य लभ्यमानत्वात्, ततस्तस्मिन् शोधने सप्तषष्टिसङ्ख्या या द्वाषष्ट्रयस्तासां सर्वाग्रेण यद्भवति, किमुक्तं भवति, ? - सप्तषष्ट्या द्वगुणितायां यद्भवति तेन भागे हृते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि, यत्पुनस्ततोऽपि भागहरणादपि - शेषमवतिष्ठते ताद्दश नक्षत्रं ज्ञातव्यं यत्र विवक्षितं पर्व समाप्तमिति, एष करणगाथाक्षरार्थ, भावना त्वियम् - यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टि पर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे अत्र चतुर्विंशत्यधिकशतरूपो राशि प्रमाणभूतः, सप्तषष्टिरूपः फलं, तत्रान्त्येन राशिना मध्यराशिर्गुण्यते, जातस्तावानेव, तस्याद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वाद् द्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थमष्टादशभि शतैस्त्रशदधिकैः Page #172 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं -२० १६९ सप्तषष्टिभागरूपैर्गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनव शतानिपञ्चदशोत्तराणि, छेदराशिषष्टि, तत्र सप्तषष्टिर्नवशतैः पञ्चदशोत्तरैर्गुण्यते, जातान्येकषष्टि सहनाणि त्रीणि शतानि पञ्चोत्तराणि, एतस्मादभिजितस्त्रयोदश शतानि द्वयुत्तराणि शुद्धानि, स्थितानि शेषाणि षष्टिसहसणि त्र्यत्तराणि, तत्र छेदराशिषिष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानिचतुष्पञ्चाशदधिकानि,तै गोहियते, लब्धाश्चतुर्दश, तेनश्रवणादीनि पुष्यपर्यन्तानिचतुर्दशनक्षत्राणिशुद्धानि, शेषाणितिष्ठन्ति अष्टादशशतानि सप्तचत्वारिंशदधिकानि। एतानि मुहूर्तानयनार्थंत्रिंशता गुण्यन्ते, जातानि पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि, तेषां भागे हृते लब्धास्त्रयोदश मुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दश शतानि अष्टोत्तराणि , एतानि द्वाषष्टिभागानयनार्थं द्वाषष्ट्य गुणयितव्यानीतिगुणकारच्छेदराश्यो-षष्ट्याऽपवर्तना क्रियते, तत्रगुणकारराशिति एककश्छेदराशि सप्तषष्टि, एकेनचगुणित उपरितनो राशिर्जातस्तावानेव, तस्य सप्तषष्ट्या भागे हृते लब्धा एकविंशति, पश्चादवतिष्ठते एकः सप्तषष्टिभागः एकस्य च द्वापष्टिभागस्य, आगतं प्रथमपर्व अश्लेषाषायास्त्रयोदश मुहूर्तान् एकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागान् एकस्य च द्वाषष्टिभागस्यैकं सप्तषष्टिभागं मुक्त्वा समाप्तमिति। तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तषष्टि पर्याया लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना मध्यराशिगुण्यते, जातं चतुस्त्रिंशदधिकं शतं, तस्यायेन राशिना चतुर्विंशत्यधिकशतरूपेण भागो ह्रियते, लब्ध एको नक्षत्रपर्यायः, स्थिताः शेषा दश, तत एतान् नक्षत्रानयनायाष्टादशभिशतैः त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योरट्टेनापवर्त्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि, छेदराशिभषष्टः, तत्र दश नवभि शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातान्येक-नवति शतानि पञ्चाशदधिकानि, तेभ्यस्त्रयोदशशतानि द्वयुत्तराण्यभिजितः शुद्धानि, स्थितानि पश्चादष्टसप्तति शतानि अष्टाचत्वारिंशदधिकानि, तत्र द्वाषष्टिरूपश्छेदराशि सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि , तैर्भागो ह्रियते, लब्धमेकं श्रवणरूपं नक्षत्रं, शेषाणि तिष्ठन्तिषट्त्रिंशच्छतानिचतुर्नवत्यधिकानि एतानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातमेकंलक्ष दश सहसाणिअष्टौ शतानि विंशत्युत्तराणि, तेषां छेदराशिना भागे हृते लब्धाः षड्विंशतिर्मुहूर्ताः,शेषाणि तिष्ठन्तिषोडशोत्तराणि अष्टाविंशति शतानि, एतानि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानि, तत्र गुणकारच्छेद्यराश्योषिष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपोजातश्छे-दराशि सप्तषष्टि, तत्रैकेन उपरितनो राशिर्गुणितो जातस्तावानेव तस्य सप्तषष्ट्या भागे हृते लब्धा द्वाचत्वारिंशत् द्वापष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ, आगतं द्वितीयं पर्व धनिष्ठानक्षत्रस्य षड्विंशतिं मुहूर्तान् एकस्य च मुहूर्तस्य द्वाचत्वारिंशतं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ मुक्त्वा समाप्तिमुपगच्छति । एवं शेषेष्वपि पर्वसु सर्वाणि नक्षत्राणि भावनीयानि, तत्सङ्ग्रहिकाश्चेमाः पूर्वाचार्यप्रदर्शिताः पञ्च गाथाः॥१॥ “सप्प धाणट्ठा अज्जम अभिवुड्डी चित्त आसइंदग्गि। रोहिणी जिट्ठा मिगसिर विस्साऽदिति सवण पिउदेवा।। अज अज्जम अभिवुड्डी चित्ता आसो तहा विसाहाओ। रोहिणि मूलो अद्दा वीसं पुस्सो धणिट्ठा य ।। Page #173 -------------------------------------------------------------------------- ________________ १७० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ ॥३॥ भग अज अज्जम पूसो साई अग्गी य मित्तदेवा य । रोहिणि पुव्वासाढा पुनव्वसूवीसदेवा य ।। ॥४॥ अहिवसु भगाभिवुड्डी हत्थस्स विसाह कत्तिया जेट्ठा । सोमाउ रवी सवणो पिउ वरुण भगाभिवुड्डी य॥ ॥५॥ चित्तास विसाहग्गी मूलो अद्दा य विस्स पुस्सो अ । ___ एए जुगपुव्वद्धे बिसट्ठिपव्वेसु नक्खत्ता ।। एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सर्पः-सर्पदेवतोपलक्षितं नक्षत्रं (अश्लेषा) १ द्वितीयस्य धनिष्ठा २ तृतीयस्यार्ममा-अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ३ चतुर्थस्याभिवृद्धिअभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा ४ पञ्चमस्य चित्रा ५ षष्ठस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी ६ सप्तमस्य इंद्राग्नि इन्द्राग्निदेवतोपलक्षिता विशाखा ७ अष्टमस्य रोहिणी ८ नवमस्य ज्येष्ठा९ दशमस्य मृगशिरः १० एकादशस्य विश्वदेवतोपलक्षिताउत्तराषाढा ११ द्वादशस्यादितिअदितिदेवतोपलक्षितः पुनर्वसुः १२ त्रयोदशस्य श्रवणः १३ चतुर्दशस्य पितृदेवा-मघाः १४ पञ्चदशस्याजः-अजदेवतोपलक्षिताः पूर्वभद्रपदाः १५ षोडशस्यार्यमा-अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः१६ सप्तदशस्याभिवृद्धि-अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा १७अष्टादशस्य चित्रा १८ एकोनविंशतितमस्याश्वः-अश्वदेवतोपलक्षिताअश्विनी १९ विंशतितमस्य विशाखा २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मूलः २२ त्रयोविंशतितमस्य आर्द्रा २३ चतुर्विंशतितमस्य विष्वक्-विष्वगदेवतोपलक्षिता उत्तराषाढा २४ पञ्चविंशतितमस्य पुष्यः २५षड़ विंशतितमस्यधनिष्ठा २६ सप्तविंशतितमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २७। अष्टाविंशतितमस्याजः-अजदेवतोपलक्षिताः पूर्वभद्रपदाः २८ । एकोनत्रिंशत्तमस्यार्यमा अर्यमदेवता उत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य पुष्यः-पुष्यदेवताका रेवती ३० एकत्रिंशत्तमस्य स्वाति ३१ द्वात्रिंशत्तमस्याग्नि-अग्निदेवतोपलक्षिताः कृत्तिकाः ३२ त्रयस्त्रिंशत्तमस्य मित्रदेवा-मित्रनामा देवो यस्याः सा तथा अनुराधा इत्यर्थः ३३ चतुस्त्रिंशत्तमस्य रोहिणी ३४ पञ्चत्रिंशत्तमस्य पूर्वाषाढा ३५षट्त्रिंशत्तमस्य पुनर्वसुः३६ सप्तत्रिंशत्तमस्य विष्वग्देवाः उत्तराषाढा इत्यर्थः ३७, अष्टात्रिंशत्तमस्याहि-अहिदेवतोपलक्षिता अश्लेषा ३८ एकोनचत्वारिंशत्तमस्य वसुः वसुदेवोपलक्षिताःधनिष्ठा ३९ चत्वारिंशत्तमस्य भगो-भगदेवाः पूर्वफाल्गुन्यः ४० एकचत्वारिंशत्तमस्याभिवृद्धि अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा ४१ द्वाचत्वारिंशत्तमस्य हस्तः ४२ । त्रिचत्वारिंशत्तमस्याश्वः -अश्वदेवाः अश्विनी ४३, चतुश्चत्वारिंशत्तमस्य विशाखा-४४ पञ्चचत्वारिंश तमस्य कृत्तिका ४५। षट्चत्वारिंशत्तमस्य ज्येष्ठा ४६ सत्तचत्वारिंशत्तमस्य सोमः-सोमदेवोपलक्षितं मृगशिरोनक्षत्रं ४७ अष्टाचत्वारिंशत्तमस्यायुः-आयुर्देवाः पूर्वाषाढाः ४८ एकोनपञ्चाशत्तमस्य रवि-रविनामकदेवोपलक्षितं पुनर्वसुनक्षत्रं ४९ पञ्चाशत्तमस्य श्रवणः ५० एकपञ्चाशत्तमस्य पिता-पितदेवा मघाः ५१ द्विपञ्चाशत्तमस्य वरुणो-वरुणदेवोपलक्षितं शतभिषक् नक्षत्रं ५२ त्रिपञ्चाशत्तमस्य भगोभगदेवाः पूर्वफाल्गुन्यः ५३ चतुःपञ्चाशत्तमस्याभिवृद्धि-अभिवृद्धिदेवा उत्तरभद्रपदा ५४ पञ्चपञ्चाशत्तमस्य चित्रा ५५षट्त्तिकाः ५८ एकोनषष्टितमस्य मूलः ५९षष्टितम Page #174 -------------------------------------------------------------------------- ________________ १७१ प्राभृतं १०, प्राभृतप्राभृतं स्य आर्द्रा ६० एकषष्टितमस्य विष्वक्-विष्वग्देवा उत्तराषाढाः ६१ द्वाषष्टितमस्य पुष्यः ६२, एतदुपसंहारमाह- एतानि नक्षत्राणि युगस्य पूर्वार्द्ध यानि द्वाषष्टिसङ्ख्यानि पर्वाणि तेषु क्रमेण वेदितव्यानि, एवंप्रागुक्तकरणवशादुत्तरार्द्धपि द्वाषष्टिसङ्खयेषुपर्वस्ववगन्तव्यानि ।सम्प्रति कस्मिन् सूर्यमण्डले किं पर्व समाप्तिं यातीति चिन्तायां यत्पूर्वाचार्यैरुपदर्शितं करणं तदभिधीयते॥१॥ “सूरस्सवि नायव्वो समेण अयणेण मंडलविभागो। अयणमि उजे दिवसा रूवहिए मंडले हवइ॥" अस्या व्याख्या-सूर्यस्यापि पर्वविषयो मण्डलविभागो ज्ञातव्यः स्वकीयेनायनेन, किमुक्तं भवति?-सूर्यस्य स्वकीयमयनमपेक्ष्य तस्मिन् तस्मिन् मण्डले तस्यनस्यपर्वणः परिसमाप्तिरवधारणीयेति, तत्र अयने शोधिते सति ये दिवसा उद्धरिता वर्तन्ते तत्सङ्खये रूपाधिके मण्डले तदीप्सितंपर्व परिसमाप्तं भवतीति वेदितव्यं, एषा करणगाथाऽक्षरघटना, भावार्थस्त्वयम्-इह यत्पर्व कस्मिन् मण्डले समाप्तमिति ज्ञातुमिष्यते तत्सङ्ख्या ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, गुणयित्वा च रूपाधिका क्रियते, ततः सम्भवन्तोऽवमरात्राः पात्यन्ते, ततो यदि त्र्यशीत्यधिकेन शतेन भागः पतति तर्हि भागेहते यल्लब्धं तान्ययनानि ज्ञातव्यानि, केवलं यापश्चाद्दिवससङ्ख्याऽवतिष्ठते तदन्तिमे मण्डले विवक्षितं पर्व समाप्तमित्यवसेयं, उत्तरायणे वर्तमाने बाह्यमण्डलमादि कर्तव्यं दक्षिणायने च सर्वाभ्यन्तरमिति । सम्प्रति भावना क्रियते ततः कोऽपि पृच्छति-कस्मिन् मण्डले स्थितः सूर्यो युगे प्रथमं पर्व समापयतीति, इह प्रथमं पर्व पृष्टमित्येकको ध्रियते, स पञ्चदशभिर्गुण्यते, जाताः पञ्चदश, अत्रैकोऽप्यवमरात्रो न सम्भवतीति न किमपि पात्यते, तेच पञ्चदशरूपाधिकाः क्रियन्ते, जाता षोडश, युगादौ च प्रथम पर्वदक्षिणायने, तत आगतं सर्वाभ्यन्तरमण्डलमादिं कृत्वा षोडशेमण्डले प्रथमपर्वपरिसमाप्तमिति तथाऽपरः पृच्छति-चतुर्थं पर्व कस्मिन् मण्डले परिसमाप्नोतीति?, तत्र चतुष्को ध्रियते, धृत्वा च पञ्चदशभिर्गुण्यते, जाता षष्टि, अत्रैकोऽवमरात्रः सम्भवतीत्येकः पात्यते, जाता एकोनषष्टि सा भूयोऽप्येकरूपयुता क्रियते, जाता षष्टि, आगतं सर्वाभ्यन्तर- मण्डलमादिं कृत्वा षष्टितमे मण्डले चतुर्थं पर्व समाप्तमिति । तथा पञ्चविंशतितमपर्वजिज्ञासायां पञ्चविंशति स्थाप्यते, सा पञ्चदशभिर्गुण्यते, जातानि त्रीणि शतानि पञ्चसप्तत्यधिकानि, अत्रषडवमरात्रा जाता इति षट् शोध्यन्ते, जातानि त्रीणि शतानि एकोनसप्तत्यधिकानि, तेषांत्र्यशीत्यधिकेन शतेन भागो ह्रियते. लब्धौ द्वौ, पश्चात्तिष्ठन्ति त्रीणि, तानि रूपयुतानि क्रियन्ते, जातानि चत्वारि, यौ च द्वौ लब्धौ ताभ्यां द्वे अयने दक्षिणायनोत्तरायणरूपे शुद्धे, तत आगतं ततीये दक्षिणायनरूपे सर्वाभ्यन्तरमण्डलमादिं कृत्वा चतुर्थे मण्डले पञ्चविंशतितमं पर्व परिसमाप्तमिति। चतुर्विंशत्यधिकशततमपर्वजिज्ञासायांचतुर्विंशत्यधिकंशतंस्थाप्यते, तत्पञ्चदशभिर्गुण्यते, जातान्यष्टादश शतानि षष्ट्यधिकानि , चतुर्विंशत्यधिकपर्वशते च त्रिंशदमवरात्रा भूता इति त्रिंशत्पत्यते, जातानि पश्चादष्टादशशतानि त्रिंशदधिकानि, तानि रूपयुतानिक्रियन्ते, जातानि अष्टादश शतान्येकत्रिंशदधिकानि , तेषां त्र्यशीत्यधिकेन शतेन भागे हृते लब्धानि दशायनानि पश्चादवतिष्ठते एकः, दशमंचअयनं युगपर्यन्ते उत्तरायणं, तत आगतमुत्तरायणपर्यन्ते सर्वाभ्यन्तरे मण्डले चतुर्विंशत्यधिकं शततमं पर्व समाप्तमिति : सम्प्रति किं पर्व कस्मिन् सूर्यनक्षत्रे समाप्तिमधिगच्छति एतन्निरूपणार्थं यत्पूर्वाचार्ये करणमुक्तं तदुपदर्श्यते Page #175 -------------------------------------------------------------------------- ________________ १७२ 119 11 'चउवीससयं काऊण पमाणं पज्जए य पंच फलं । इच्छापव्वेहिं गुणं काऊणं पज्जया लद्धा ॥ अठ्ठारस य सएहिं तीसेहिं सेसगंमि गुणियम्मि । सत्तावीससएस अट्ठावीसेसु पूसंमि ॥ सत्तट्ठबिसकीणं सव्वग्गेणं तओ उजं सेसं । तं रिक्खं सूरस्स उ जत्थ समत्तं हवइ पव्वं ॥ ॥३॥ एतासं तिसृणां गाथानां क्रमेण व्याख्या- त्रैराशिकविधौ चतुर्विंशत्यधिकशतप्रमाणं प्रमाणराशिं कृत्वा पञ्च पर्यायान् फलं कुर्यात्, कृत्वा च ईप्सितैः पर्वभिर्गुणं-गुणकारं विदध्यात्, विधाय चाद्येन राशिना - चतुर्विंशत्यधिकशतरूपेण भागो हर्त्तव्यो, भागे हृते यल्लब्धं ते पर्यायाः शुद्धा ज्ञातव्याः, यत्पुनः शेषमवतिष्ठते तदष्टादशमि शतैः त्रिंशदधिकैर्गुण्यते, गुणिते च तस्मिन् सप्तविंशतिशतेषु अष्टाविंशत्यधिकेषु शुद्धेषु पुष्यः शुद्धयति, तस्मिन् शुद्धे सप्तषष्टिसङ्ख्या या द्वाषष्ट्यस्तासां सर्वाग्रेण यद्भवति, किमुक्तं भवति ? - सप्तषष्ट्या द्वाषष्टी गुणितायां यद् भवति तेन भागे हते यल्लब्धं तावन्ति नक्षत्राणि शुद्धानि द्रष्टव्यानि यत्पुनस्ततोऽपि - भागहरणादपि शेषमवतिष्ठते तद्दक्षं सूर्यस्य सम्बन्धि द्रष्टव्यं यत्र विवक्षितं पर्व समाप्तमिति, एष करणगाथात्रयाक्षरार्थः । भावना त्वियम् - यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते तत एकेन पर्वणा किं लभामहे ? अत्रान्त्येन राशिना मध्यराशिर्गुण्ते, जातस्तावानेव पञ्चकरूपः, तस्याद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, स च स्तोकत्वा द्भागं न प्रयच्छति, ततो नक्षत्रानयनार्थं अष्टादशभि शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुणकारच्छेदराश्योर्द्धेनापवर्त्तना, जातो गुणकारराशिर्नवशानि पञ्चदशोत्तराणि छेदराशिर्द्वाषष्टि, तत्र पञ्चनवभि शतैः पञ्चदशोत्तरैर्गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि, पुष्यस्य चतुश्चत्वारिंशद् भागा द्वाषष्ट्या गुण्यन्ते, जातानि सप्तविंशति शतानि अष्टाविंशत्यधिकानि, एतानि पूर्वराशेः शोध्यन्ते, स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि । तत्र छेदराशिर्द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातानि एकचत्वारिंशत् शतानि चतुष्प - ञ्चाशदधिकानि, तैर्भागो ह्रियते, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो दिवसा आनेतव्याः, तत्र च छेदराशिर्द्वाषष्टिरूपः, परिपूर्णनक्षत्रानयनार्थं हि द्वाषष्टि सप्तषष्ट्या गुणिताः, परिपूर्णं च नक्षत्रमिदानीं नायाति, ततो मूल एव द्वाषष्टिरूपश्छेदराशि, केवलं पञ्चभि सप्तषष्टि-भागैरहोरात्रो भवति, ततो दिवसानयनाय द्वाषष्टि पञ्चभिर्गुण्यते, जातानि त्रीणि शतानि दशोत्तराणि, तैर्भागो हियते, लब्धाः पञ्च दिवसाः, शेषं तिष्ठति द्वे शते सप्तनवत्यधिके, ते मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते । सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ ॥ २ ॥ , 1 -तत्र गुकारच्छेदराश्योः शून्येनावपर्त्तना जातो गुणकारराशिस्त्रकरूपश्चेदराशिरेकत्रिंशत्, तत्र त्रिकेनोपरितनो राशिर्गुण्यते जातान्यष्टौ शतान्येकनवत्यधिकानि तेषामेकत्रिंशता भागो ह्रियते, लब्धा अष्टाविंशतिर्मुहूर्त्ताः एकस्य च मुहूर्त्तस्य त्रयोविंशतिरेकत्रिंशदभागाः आगतं प्रथमं पर्व अश्लेषानक्षत्रस्य पञ्च दिवसानेकस्य च दिवसस्याष्टाविंशतिं मुहूर्त्तानेकस्य च मुहूर्तस्य त्रोयविंशतिमेकत्रिंशद्भागान् भूक्त्वा समाप्तं, अथवा पुष्ये शुद्धे यानि स्थितानि पश्चादष्टादश शतानि सप्तचत्वारिंशदधिकानि तानि सूर्यमुहूर्त्तानयनाय त्रिंशता गुण्यन्ते जातानि Page #176 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २० १७३ पञ्चपञ्चाशत्सहस्राणि चत्वारि शतानि दशोत्तराणि, तेषां प्रागुक्तेन छेदराशिना भागो ह्रियते, लब्धास्त्रयोदशमुहूर्ताः, शेषाणि तिष्ठन्ति चतुर्दशशतान्यष्टोत्तराणि, ततोऽमूनि द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानीति गुणकारच्छेदराश्योषष्ट्याऽपवर्तना, तत्र गुणकारराशिरेककरूपश्छेदराशि सप्तषष्टिरूपस्तत्र एकेन गुणितो राशिस्तावानेव जातः, तस्य सप्तषष्ट्या भागो ह्रियते, लब्धा एकविंशतिः- द्वाषष्टिभागामुहूर्तस्य एकस्य च द्वापष्टिभागस्य एकः सप्तषष्टिभागः, तत आगतं युगस्यादौ प्रथमं पर्व अमावास्यालक्षण-मश्लेपानक्षत्रस्य त्रयोदश मुहूर्तानेकस्य च मुहूर्तस्य एकविंशतिं द्वाषष्टिभागानेकस्य चद्वाषष्टिभागस्य एकंसप्तषष्टिभागंभुक्त्वा सूर्य समापयति, तथा च वक्ष्यति-‘ता एएसिणंपंचण्हंसंवच्छराणं पढमं अमावासं चंदे केण नक्खत्तेणंजोएइ?, ता असिलेसाहि,असिलेसाणं एकमुहुत्ते चत्तालीसं वावट्ठिभागा मुहुत्तस्स वावट्ठिभागंच सत्तव्हिा छित्ता छावट्ठि चुण्णिआ सेसा । . तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता असिलेसाहिं चेव, असिलेसाणं एको मुहुत्तो चत्तालीसं वावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तहिहा छेत्ता छावट्ठी चुण्णिया सेसा' इति, तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्यावा लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशि पञ्चकरूपो गुण्यते, जाता दश, तेषामायेन राशिना भागहरणं, तेच स्तोकत्वाद्भागंन प्रय-च्छन्ति, ततोनक्षत्रानयनार्थमष्टादशभिः शतैस्त्रशदधिकैर्गुणयितव्या इति, गुणकारच्छेदराश्यो-ढेनापवर्त्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि छेदराशिौषष्टि, तत्र नवभिशतैः पञ्चदशोत्तरैः दश गुण्यन्ते, जातानि एकनवति शतानि पञ्चाशदुत्तराणि, तेभ्यः सप्तविंशति शतान्यष्टाविंशत्यधिकानि पुष्यसत्कानि शोध्यन्ते, स्थितानि पश्चाच्चतुःषष्टि शतानि द्वाविंशत्यधिकानि , छेदराशिषिष्टिरूपः सप्तषट्या गुण्यते, जातान्येकच-त्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो ह्रियते, लब्धमेकं नक्षत्रं, तच्चाश्लेषा- रूपमश्लेषानक्षत्रं चार्द्धक्षेत्रं अत एतद्गताः पञ्चदश पञ्चदश सूर्यमुहूर्ता अधिका वेदितव्याः। शेषाणि तिष्ठन्ति द्वाविंशतिशतान्यषष्ट्यधिकानि, ततो मुहूर्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातान्यटषष्टि सहस्राणि चत्वारिंशदधिकानि , तेपां छेदराशिना भागो ह्रियते, लब्धाः पोडशमुहूर्ताः, शेषाण्यवतिष्ठन्ते पञ्चदशशतानिषट्सप्तत्यधिकानि, तानि द्वापष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानीतिगुणकारच्छेदराश्योषष्ट्या-ऽपवर्तना, जातो गुणकारराशिरेकरूपः छेदराशि सप्तषष्टि, तत्रोपरितनो राशिरेकेन गुणित-स्तावानेव जातः, तस्य सप्तषष्ट्या भागे हृते लब्धास्त्रयोविंशतिषष्टिभागाः २३ एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः, तत्र ये लब्धाः षोडश मुहूर्तायेचोद्धरिताः पाश्चात्याः पञ्चदश मुहूर्तास्ते एकत्र मील्यन्ते, जाता एकत्रिंशत्, तत्र त्रिंशता मघा शुद्धा, पश्चादुद्धरत्येकः सूर्यमुहूतः, तत आगतं द्वितीयं पर्व श्रावणमासभावि पौर्णमासीरूपंपूर्वफाल्गनीनक्षत्रस्यैकं मुहूर्तमेकस्यच मुहूर्तस्य त्रयोविंशतिं द्वापटिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतं सप्तषष्टि- भागान् भुक्त्वा सूर्य परिसमापयतीति, तथा च वक्ष्यति“ता एएसिणं पंचण्हं संवच्छराणं पढमं पुण्णमासिं चंदे केणं नक्खत्तेणं जोएइ?, ता धनिट्ठाहिं, धणिट्ठाणं तिन्नि मुहुत्ता एगूणवीसंच वावट्ठिभागा मुहुत्तस्स वावट्ठिभागंच सत्तहिहा छेत्ता पण्णट्ठी Page #177 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ चुण्णिया भागा सेसा, तं समयं च णं सूरे केण नक्खत्तेणं जोएइ ?, ता पुव्वाहिं फग्गुणीहिं पुव्वाणं फग्गुणीणं अट्ठावीसं च मुहुत्ता अठ्ठावी (त्ती) संच बावठ्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता बत्तीसं चुण्णिया भागा सेसा" इति । १७४ तथा यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते ततस्त्रभि किं लभामहे अत्रान्त्येन राशिना त्रिकलक्षणेन मध्यो राशि पञ्चकरूपो गुण्यते, जाताः पञ्चदश, तेषमाद्येन राशिना भागहरणं, तत्र राशेः स्तोकत्वाद् भागो न लभ्यते, ततो नक्षत्रानयनार्थमष्टादशभि शतैस्त्रिंशदधिकैः सप्तषष्टिभागैर्गुणयिष्याम इति गुण- कारच्छेदराश्योरर्खेनापवर्त्तना, जातो गुणकारराशिर्नव शतानि पञ्चदशोत्तराणि, छेदराशिर्द्वाषष्टि, तत्र नवभि शतैः पञ्चदशोत्तरैः पञ्चदश गुण्यन्ते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि, तेभ्यः सप्तविंशति शतान्यष्टाविंशत्यधिकानि पुष्य- सत्कानि शोध्यन्ते, स्थितानि पश्चाद्दश सहस्राणि नव शतानि सप्तनवत्यधिकानि, छेदराशिर्द्वाषष्टिरूपः सप्तषष्ट्या गुणितो जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो हियते लब्धे द्वे नक्षत्रे २, ते चाश्लेषामघारूपे, अश्लेषानक्षत्रं चार्द्धक्षेत्रमित्येतद्गताः पञ्चदश सूर्यमुहूर्त्ता उद्धरिता वेदितव्याः । " शेषाणि तिष्ठन्ति षड्विंशति शतानि नवाशीत्यधिकानि, एतानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातान्यशीतिसहस्राणि षट् शतानि सप्तत्यधिकानि तेषां छेदराशिना भागो हियते, एकोनविंशतिर्मुहूर्त्ताः, शेषाण्यवतिष्ठन्ते सप्तदश शतानि चतुश्चत्वारिंशदधिकानि, एतनि द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यानीति गुणकार च्छेदराश्योर्द्वाषट्याऽपवर्त्तना, जातो गुणकारराशिरेकरूपः छेदराशि सप्तषष्टि, तत्रोपरितनो राशिरेकेन गुणितस्तावानेव जातः, तस्य सप्तषष्ट्या भागो हियते, लब्धाः षड्विंशति- द्वषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ । तत्र ये लब्धा एकोनविंशतिर्मुहूर्ताः ये चोद्धरिताः पाश्चात्याः पञ्चदश मुहूर्त्तास्ते एकत्र मील्यन्ते, जाताश्चतुस्त्रशन्मुहूर्त्ताः, तत्र त्रिंशता पूर्वफाल्गुनी शुद्धा, शेषास्तिष्ठन्ति चत्वारो मुहूर्त्ताः तत आगतं तृतीयं पर्व भाद्रपदगतामावास्यारूपं उत्तराफाल्गुनीनक्षत्रस्य चतुरो मुहूर्त्तानिकस्य च मुहूर्तस्य षडविंशति द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्य परिसमापयति, तथा च वक्ष्यति 'ता एएसि णं पंचहं संवच्छराणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोएइ ?, ता उत्तराहिं फग्गुणीहिं, उत्तरफग्गुणीणं चत्तालीसं मुहुत्ता पन्नत्तीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता पण्णट्ठी चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएइ ?, ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तालीसं मुहुत्ता पणतीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठभागं च सत्तट्टा छेत्ता पण्णठ्ठी चुण्णिया भागा सेसा' इति, एवं शेषपर्वसमापकान्यपि सूर्यनक्षत्राण्यानेतव्यानि । अथवेदं पर्वसु सूर्यनक्षत्रपरिज्ञानार्थं पूर्वाचार्योपदर्शितं करणंतित्तीसं च मुहुत्ता बिसट्ठि भागो य दो मुहुत्तस्स । चुत्ती चुण्णियभागा पव्वीकया रिक्खधुवरासी ॥ इच्छापव्वगुणाओ धुवरासीओ य सोहणं कुणसु । पूसाईणं कमसो जह दिट्ठमणंतनाणीहिं ॥ उगवीसंच मुहुत्ता तेयालीसं बिसट्ठिभागा य । 119 11 ॥२॥ ॥३॥ Page #178 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं-२० १७५ तेत्तीस चुण्णियाओ पूसस्स य सोहणं एवं ॥ ॥४॥ उगुयालसयं उत्तरफगुं उगुणट्ठ दो विसाहासु । चत्तारिनवोत्तर उत्तराण साढाण सोज्झाणि ॥ सव्वत्थ पुस्ससेसं सोझं अभिइस्स चउरउगवीसा। बावट्ठी छटभागा बत्तीसं चुणिया भागा ।। उगुणत्तरपंचसया उत्तरभद्दवय सत्त उगुवीसा । रोहिणि अट्ठनवोत्तर पुनव्वसंतम्मि सोज्झाणि ।। ॥७॥ अट्ठसया उगुवीसा विसट्ठिभागा य होंति चउवीसं । छावठ्ठी सत्तट्ठिभागा पुसस्स सोहणगं ।। एतेसां क्रमेण व्याख्या-त्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वौ द्वाषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशञ्चूर्णिकाभागाः, एष सर्वेष्वपि पर्वसु पर्वीकृतःएकेन पर्वणा निष्पादित ऋक्षध्रुवराशि-सूर्यनक्षत्रविषयोध्रुवराशि, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, त्रैराशिकात्, तच्चेदं त्रैराशिकं यदि चतुर्विंशत्यधिकेन पर्वशतेन पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, तत एकेन पर्वणा किं लभामहे ?, अत्रान्त्वेन राशिना मध्य- राशिगुण्यते, जातः स तावानेव, ‘एकेन गुणितं तदेव भवतीति वचनात्, ततः चतुर्विंशत्यधिकेन पर्वशतेन भागो ह्रियते, तत्रोपरितनराशेः स्तोकत्वाद् भागोन लभ्यते, लब्धा एकस्य सूर्यनक्षत्र-पर्यायस्य पञ्च चतुर्विंशत्यधिकशतभागाः, तत्र नक्षत्राणि कुर्म इत्यष्टादशभि शतैः त्रिंशदधिकैः सप्तषष्टिभागैः पञ्च गुणयिष्याम इति गुणकारच्छेदराश्योरर्द्धनापवर्तना, जातो गुणकारराशिनव शतानि पञ्चदशोत्तराणि , छेदराशिषिष्टि, तत्र नवभि शतैः पञ्चदशोत्तरैः पञ्च गुण्यन्ते, जातानि पञ्चचत्वारिंशच्छतानि पञ्चसप्तत्यधिकानि, एतानि मुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातमेकं लक्षं सप्तत्रिंशत्सहस्राणि द्वे शते पञ्चाशदधिके ,छेदराशिश्च द्वाषष्टिरूपः सप्तषष्ट्या गुण्यते, जातान्येकचत्वारिंशच्छतानि चतुष्पञ्चाशदधिकानि, तैर्भागो ह्रियते लब्धास्त्रियस्त्रशन्मुहूर्ताः, शेषं तिष्ठत्यष्टषष्ट्यधिकंशतं, एतद् वाषष्टिभागानयनार्थं द्वाषष्ट्या गुणयितव्यमिति गुणकारच्छेदराश्योषिष्ट्याऽपवर्तना, जातो गुणकारराशिरेकरूपश्छेदराशि सप्तषष्टिरूपः, एकेन च गुणितं तदेव भवति, ततोऽष्टषठ्यधिकमेव शतं जातं, तस्य सप्तषट्या भागो ह्रियते, लब्धौ द्वौ द्वाषष्टिभागौ, एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागा इति। ___'इच्छापव्वे' त्यादि, इच्छाविषयं यत्पर्व-पर्वसङ्ख्ययानं इच्छापर्वतदगुणो–गुणकारो यस्य ध्रुवराशेस्तस्मात्, किमुक्तं भवति?-ईप्सितं यत्पर्व तत्सङ्ख्यया गुणितात् ध्रुवराशेः पुष्यादीनां नक्षत्राणां क्रमशः-क्रमेण सोधनं कुर्याद्यथा दिष्टं-यथा कथितमनन्तज्ञानिभि, कथं कथितमित्याह-'उगवीसं चे' त्यादि गाथा, एकोनविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयस्त्रिंशचूर्णिकाभागाः एतद्-एतावप्रमाणं पुष्यशोधनकं, कथमेतावतः पुष्यशोधनकस्योत्पत्तिरिति चेत्, उच्यते, इह पाश्चात्ययुगपरिसमाप्तौ पुष्यस्य त्रयोविंशति सप्तषष्टिभागागताश्चतुश्चत्वारिंशदवतिष्ठन्ते, ततस्तेमुहूर्तानयनार्थं त्रिंशता गुण्यन्ते, जातानित्रयोदशशतानि विंशत्यधिकानि,तेषांसप्तषष्ट्या भागोह्रियते, लब्धाएकोनविंशतिर्मुहूर्ताः, शेषास्तिष्ठति सप्तचत्वारिंशत्, सा द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यते, जातान्येकोनत्रिंशत् Page #179 -------------------------------------------------------------------------- ________________ १७६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ शतानि चतुर्दशोत्तराणि, तत एतेषां सप्तषष्ट्या भागोह्रियते, लढ्यास्त्रचत्वारिंशत्द्वाषष्टिभागाःएकस्य च द्वाषष्टिभागसय त्रयस्त्रशत् सप्तषष्टिभागा इति। 'उगुयालसय'मित्यादि, एकोनचत्वारिंशं-एकोनचत्वारिंशदधिकं मुहूर्त्तशतमुत्ताफाल्गुनीनां-उत्तराफाल्गुनीपर्यन्तानां नक्षत्राणां शोध्यम्, द्वे शते एकोनषष्टे-एकोनषष्ट्यधिके विशाखासु-विशाखापर्यन्तेषुशोध्ये, चत्वारि मुहूर्तशतानि नवोत्तराणि उत्तराषाढानां-उत्तराषाढापर्यन्तानां नक्षत्राणांशोध्यानि, ‘सव्वत्थे'त्यादि, एतेषु सर्वेष्वपि शोधनेषु यत्पुष्यस्य मुहूर्तेभ्यः शेषं-त्रिचत्वारिंशन्मुहूर्तस्य द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा ति तत्प्रत्येकं शोदनीयं, तथा अभिजितश्चत्वारि मुहूर्त्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि षट् द्वाषप्टिभागा मुहूर्तस्यैकस्य च द्वापष्टिभागस्य द्वात्रिंशचूर्णिकाभागाः-सप्तषष्टिभागा इति शोध्यम्, एतावता पुष्यादीन्यभिजिदन्तानिनक्षत्राणि शुद्धयन्तीतिभावार्थः । तथा 'उगुणत्तरे' त्यादि, एकोनसप्ततानि-एकोनसप्तत्यधिकानि पञ्च मुहूर्त्तशतानि उत्तर-भाद्रपदानां-उत्तरभाद्रपदान्तानां शोध्यानि, तथा सप्तशतान्येकोनविंशानि-एकोनविंशत्यधि-कानि रोहिणीपर्यन्तानां शोध्यानि, पुनर्वस्वन्ते-पुनर्वसुपर्यन्ते अष्टौ शतानि नवोत्तराणि शोध्यानि। 'अट्टसए'त्यादि, अष्टौ शतान्येकोनविंशानि-एकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस् षट्षष्टि सप्तषष्टिभागा इति पुष्यस्य शोधनकं, एतावता रिपूर्ण एको नक्षत्रपर्यायः शुद्धतीति तात्पर्यार्थः, एष करणगाथाक्षरार्थः । सम्प्रतिकरणभावना क्रियते-तत्र कोऽपि पृच्छति प्रथमं पर्व कस्मिन् सूर्यनक्षत्रे परिसमाप्तिमुपैति ?, तत्र ध्रुवराशिस्त्रयस्त्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्वौ द्विषष्टिभागावेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत् सप्तषष्टिभागा इत्येवंरूपो ध्रियते धृत्वा चैकेन गुण्यते, एकेन गुणितं तदेव भवति, ततः पुष्यशोदनमेकोनविंशतिर्मुहूर्ताः एकस्य चमुहूर्तस्य त्रिचत्वारिंशद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत्सप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, तत स्थितास्त्रयोदश मुहूर्ताएकस्य च मुहूर्तस्य एकविंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः, तत आगतमेतावदश्लेषानक्षत्रस्य सूर्यो भूक्त्वा प्रथमं पर्व श्रावणमासभाव्यमावास्यालक्षणं परिसमापयतीति । द्वितीयपर्वतचिन्तायां स एव ध्रुवराशि द्वाभ्यां गुण्यते, जाता षट्षष्टिर्मुहूर्ताः एकस्य च मुहूर्तस्य पञ्च द्वाषप्टिभागाः एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः, एतस्माद् यथोदितप्रमाणं पुष्यशोधनकं शोध्यन्ते, स्थिताः पश्चात् षट्चत्वारिंशन्मुहूर्ताः त्रयोविंशतिषिष्टिभागाः मुहूर्तस्य एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः ततः पञ्चदशभिर्मुहूर्तरश्लेषाशुद्धा त्रिंशता मघा, स्थितः पश्चादेको मुहूर्त्तः तत आगतं द्वितीयंपर्वपूर्वफाल्गुनीनक्षत्रस्यैकं मुहूर्तमेकस्यच मुहूर्तस्य त्रयोविंशतिं द्वाषष्टिभागानेकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशतंसप्तषष्टिभागन भुक्त्वा सूर्य परिसमाप्ति नयति। ___ तृतीय पर्वचिन्तायां स एव ध्रुवराशिः त्रिभिर्गुण्यते जाता नवनवतिर्मुहूर्ताः एकस्य च मुहूर्तस्य सप्त द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तषष्टिभागाः, एतस्मात्पुष्यशोधनं शोध्यन्ते, स्थिताः पश्चादेकोनसप्ततिर्मुहूर्ताः एकस्य च मुहूर्तस्य षड्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्द्वौ सप्तषष्टिभागौ, ततः पञ्चदशभिर्मुहूर्तेरश्लेषा त्रिंशता मघात्रिंशता पूर्वफाल्गुनी, Page #180 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृत - २० १७७ स्थिताः पश्चात् चत्वारो मुहूर्ताः, आगतंतृतीयं पर्व भाद्रपदामावास्यारूपमुत्तरफाल्गुनीनक्षत्रस्य चतुरोमुहूतनिकस्य च मुहूर्तस्य षड्विंशति द्वाषष्टिभागान्एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ भुक्त्वा सूर्य परिसमापयति, एवं शेषपर्वस्वपि सूर्यनक्षत्राणि वेदितव्यानि । तत्र युगपूर्वार्द्धभाविद्वाषष्टिपर्वगतसूर्यनक्षत्रसूचिका इमाः पूर्वाचार्योपदर्शिता गाथाः॥१॥ “सप्पभग अजमदुगं हत्थो चित्ता विसाह मित्तो य। जेठ्ठाइगंच छक्कं अजाभिवुड्डीदु पूसासा॥ ॥२॥ छक्कं च कत्तियाई पिइभग अज्जमदुगंच चित्ता य । वाउ विसाहा अणुराह जेट्ट आउंच वीसदुगं॥ ॥३॥ सवण धनिट्ठा अजदेव अभिवुड्डी दुअस्स जमबहुला । रोहिणि सोमदिइदुगं पुस्सो पिइ भगजमा हत्थो। ॥४॥ चित्ता य जिट्ठवज्जा अभिईअंताणि अट्ठ रिक्खाणि । ____एए जुगपुव्वद्धे बिसट्ठिपव्वेसु रिक्खाणि ।। एतासां व्याख्या-प्रथमस्य पर्वणः समाप्तौ सूर्यनक्षत्रंसप्पः-सप्पदवतोपलक्षिता अश्लेषा १,द्वितीयस्य भगो-भमदेवतोपलक्षिताः पूर्वफाल्गुन्यः२ ततोऽर्यमद्विकमिति तृतीयस्यपर्वणोऽर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ३ चतुर्थस्याप्युत्तरफाल्गुन्यः ४ पञ्चमस्य हस्तः ५ षष्ठस्य चित्रा ६ सप्तमस्य विशाखा७ अष्टमस्य मित्रो-मित्रदेवतोपलक्षिता अनुराधा ८ ततो ज्येष्ठादिकं षट्कं क्रमेण वक्तव्यम्, तद्यथा-नवमस्यज्येष्ठा ९ दशमस्य मूलं १० एकादशस्य पूर्वाषाढा ११ द्वादशस्योत्तराषाढा १२ त्रयोदशस्य श्रवणः १३ चतुर्दशस्य धनिष्ठा १४ पञ्चदस्य अजःअजदेवतोपलक्षिताः पूर्वाभद्रपदाः १५ षोडशस्याभिवृद्धिः-अभिवृद्धिदेवतोपलक्षिता उत्तरभद्रपदा १६ सप्तदशस्योत्तरभद्रपदा १७ अष्टादशस्य पुष्यः-पुष्यदेवतोपलक्षिता रेवती १८ एकानविंशतितमस्याश्वः-अश्वदेवतोपलक्षिता अश्विनी १९ षट्कं च कृत्तिकादिकमिति, विंशतितमस्य कृत्तिकाः २० एकविंशतितमस्य रोहिणी २१ द्वाविंशतितमस्य मृगशिरः २२ त्रयोविंशतितमस्याा २३ चतुर्विंशतितमस्य पुनर्वसुः २४ पञ्चविंशतितमस्य पुष्यः २५ षड्विंशतितमस्य पितरः-पितृदेवतोपलक्षिता मघाः २६ सप्तविंश-तितमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः २७ अष्टाविंशतितमस्यार्यया-अर्यमदेवा उत्तरफाल्गुन्यः २८एकोनत्रिंशत्त मस्याप्यत्तरफाल्गुन्यः २९ त्रिंशत्तमस्य चित्रा ३० एकत्रिंशत्तमस्य वायु:-वायुदेवतोपलक्षिता स्वाति ३१ द्वात्रिंशत्तमस्य विशाखा ३२ त्रयस्त्रशत्तमस्यानुराधा ३३ चतुस्त्रिंशत्तमस्य ज्येष्ठा ३४।। पञ्चत्रिंशत्तमस्य पुनरायुः-आयुर्देवतोपलक्षिताः पूर्वाषाढाः ३५ षट्त्रिंशत्तमस्य विष्वग् देवा उत्तराषाढा ३६ सप्तत्रिंशतमस्याप्युत्तराषाढा ३७ अष्टात्रिंशत्तमस्य श्रवणः ३८ एकोनचत्वारिंशत्तमस्य धनिष्ठा ३९ चत्वारिंशत्तमस्याजः-अजदेवतोपलक्षिता पूर्वभद्रपदा ४० एकचत्वारिंशत्तम- स्याभिवृद्धि:-अभिवृद्धिदेवा उत्तरभाद्रपदाः ४१ द्वाचत्वारिंशत्तमस्याप्युत्तरभाद्रपदा ४२ त्रिचत्वारिंश- त्तमस्याश्वः-अश्वदेवा अश्विनी ४३ चतुश्चत्वारिंशत्तमस्य यमो-यमदेवा भरणी ४४ पञ्चचत्वारिं- शत्तमस्य बहुलाः-कृत्तिकाः ४५ षट्चत्वारिंशत्तमस्य 12/12 Page #181 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७७ रोहिणी ४६ सप्तचत्वारिंशत्तमस्य सोमः - सोमदेवोपलक्षितं मृगशिरः ४७ अदितिद्विकमिति अष्टचत्वारिंशत्तमस्यादिति- अदितिदेवोपलक्षितं पुनर्वसुनक्षत्रं ४८ एकोनपञ्चाशत्तमस्यापि पुनर्वसुनक्षत्रं ४९ पञ्चाशत्तमस्य पुष्यः ५० । एकपञ्चाशत्तमस्य पिता- पितृदेवा मघाः ५१ द्वापञ्चाशत्तमस्य भगो-भगदेवतोपलक्षिताः पूर्वफाल्गुन्यः ५२ त्रिपञ्चाशत्तमस्यार्यमा - अर्यमदेवतोपलक्षिता उत्तरफाल्गुन्यः ५३ चतुःपञ्चाशतमस्य हस्त ५४ अत ऊरर्ध्वं चित्रादीनि अभिजित्पर्यन्तानि ज्येष्ठावर्जान्यष्टौ नक्षत्राणि क्रमेण वक्तव्यानि, तद्यथा-पञ्चपञ्चाशत्तमस्य चित्रा ५५ षट्पञ्चाशत्तमस्य स्वाति ५६ सप्तपञ्चाशत्तमस्य विशाखा ५७ अष्टपञ्चाशत्तमस्य अनुराधा ५८ एकोनषष्टितमस्य मूलः ५९, षष्टितमस्य पूर्वाषाढाः ६० एक, षष्टितमस्योत्तराषाढा : ६१ द्वाषष्टितमस्याभिजिदिति ६२, एतानि नक्षत्राणि युगस्य पूर्वार्द्ध द्वाषष्टिसङ्घयेषु पर्वसु यथाक्रमं युक्तानि । १७८ एवं करणवशेन युगस्योत्तरार्द्धेऽपि द्वाषष्टिसङ्घयेषु पर्वसु ज्ञातव्यानि । किं पर्व चरमदिवसे कियत्सु मुहूर्त्तेषु गतेष समाप्तिमियर्त्तीत्येतद्विषयं यत्करणमभिहितं पूर्वाचार्यैस्तदभिधीयते'चउहिं हियम्मि पव्वे एक्क सेसंमि होइ कलिओगो । बेसु य दावरजुम्मो तिसु तेया चउसु कडजुम्मो ॥ कलिओगे तेनउई पक्खेवो दावरम्मि बावट्ठी । 119 11 ॥२॥ ऊए एक्कतीसा कडजुम्मे नत्थि पक्खेवो ॥ सेसद्धे तीसगुणे बावट्टी भाइयंमि जं लद्धं. जाणे तइसु मुहत्तेसु अहोरत्तस्स तं पव्वं ॥ ॥३॥ एतासां क्रमेण व्याख्या-पर्वणि-पर्वराशौ चतुभिर्भक्ते सति यद्येकः शेषो भवति तदा स राशि कल्योजो भण्यते द्वयोः शेषयोर्द्वापरयुग्मस्त्रषु शेषेषु त्रेतौजश्चतुर्षु शेषेषु कृतयुग्मः, 'कलिओये' त्यादि, तत्र कल्योजोरूपराशौ त्रिनवति प्रक्षेपः- प्रक्षेपणीयो राशि, द्वापरयुग्ये द्वाषष्टि त्रेतौजसि एकत्रिंशत् कृतयुग्मे नास्ति प्रक्षेपः, एवं प्क्षिप्तप्रक्षेपाण पर्वराशीनां सतां चतुर्विंशत्यधिकेन पर्वशतेन भागो ह्रियते, हृते च भागे यच्छेषमवतिष्ठते तस्यायं विधि- 'सेसद्धे' इत्यादि, शेषश्चतुर्विंशत्यधिकेन शतेन भागे हृते अवशिष्टस्यार्द्ध क्रियते, कृत्वा च त्रिंशता गुण्यते, गुणयित्वा च द्वाषष्ट्या भज्यते, भक्ते सति यल्लब्धं तान् मुहूर्त्तान् जानीहि, लब्धशेषं मुहूर्त्तभागान्, तत एवं स्वशिष्येभ्यः प्ररूपय, तद्विवक्षितं पर्व चरमे अहोरात्रे सूर्योदयात्तावत्सु मुहूर्त्तेषु तावत्सु च मुहूर्त्तभागेषु अतिक्रान्तेषु परिसमाप्तमिति, एष करणगाथाक्षरार्थः । भावना त्वियम्-प्रथमं पर्वचरमेऽहोरात्रे कति मुहूर्त्तानतिक्रम्य समाप्तमिति जिज्ञासायामेको ध्रियते, अयं किल कल्योजो राशिरित्यत्र त्रिनवति प्रक्षिप्यते, जाता चतुर्नवति, अस्य चतुर्विंशत्यधिकेन शतेन भागो हर्त्तव्यः, सच भागो न लभ्यते राशेः स्तोकत्वात्, ततो यथासम्भवं करणलक्षणं कर्त्तव्यं, तत्र चतुर्नवतेरर्द्ध क्रियते, जाता सप्तचत्वारिंशत्, सा त्रिंशता गुण्यते, जातानि चतुर्दश शतानि दशोत्तराणि तेषां द्वाषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ता, शेषा तिष्ठति षटचत्वारिंशत्, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्त्तना, लब्धास्त्रयोविंश-तिरेकत्रिंशभागाः आगतं प्रथमं पर्व चरमे अहोरात्रे द्वाविंशतिं मुहूर्त्तान् एकस्य च मुहूर्त्तस्य त्रयोविंशतिमेकत्रिंशद्भागानतिक्रम्य 9 " Page #182 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं-२० १७९ समाप्तिं गतमिति। द्वितीयपर्वजिज्ञासायां द्विको ध्रियते, स किल द्वापरयुग्मराशिरिति द्वाषष्टि पुरक्षिप्यत, जाता चतुःषष्टि, सा च चतुर्विंशत्यधिकस्यशतस्यभागंन प्रयच्छति ततस्तस्याई क्रियते, जाता द्वात्रिंशत्, सात्रिंशता गुण्यते, जातानि नव शतानि षष्ट्यधिकानि, तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्चदश मुहूर्ताः, पश्चादवतिष्ठते त्रिंशत्, ततश्छेद्यच्छेदकराश्योरर्द्धनापवर्तना, लब्धाः पञ्चदश एकत्रिंशद्भागाः, आगतं द्वितीयं प्वचरमेऽहोरात्रे पञ्चदश मुहूर्तानेकस्य च मुहूर्तस्य पञ्चदश एकत्रिंशद्भागानतिक्रम्य द्वितीयं पर्व समाप्तमिति । तृतीयपर्वजिज्ञासायां त्रिको ध्रियते, स किल त्रेतौजोराशिरिति तत्रैकत्रिंशत् प्रक्षिप्यते, जाता चतुस्त्रिंशत्, सा चतुर्विंशत्यधिकस्यशतस्य भागंनप्रयच्छति ततस्तस्यार्द्धं क्रियते, जाताः सप्तदश, ते त्रिंशता गुण्यन्ते, जातानि पञ्च शतानि देशोत्तराणि, तेषां द्वाषष्ट्या भागो ह्रियते, लब्धा अष्टौ, शेषास्तिष्ठन्ति चतुर्दश, ततश्छेद्यच्छेदकराश्योरद्धेनापवर्तना, लब्धाः सप्त एकत्रिंशद्भागाः, आगतं तृतीयं पर्व चरमेऽहोरात्रे अष्टौ मुहूर्त्तानेकस्य सप्त एकत्रिंशद्भागानतिक्रम्य समाप्तिं गतमिति। चतुर्थपर्वजिज्ञासायां चतुष्कोध्रियते, सकिल कृतयुग्मराशिरितिनकिमपितत्रप्रक्षिप्यते, चत्वारश्चतुर्विंशत्यधिकस्य शतस्य भागंन प्रयच्छति, ततस्तेऽर्द्ध क्रियन्ते, जातौ द्वौ, तौ त्रिंशता गुण्येते, जाताषष्टि६०, तस्याद्वाषष्ट्या भागो ह्रियते,भागश्च न लभ्यते इतिछेद्यच्छेदकराश्योर नापवर्तना, जातास्त्रशदेकत्रिंशद्भागाः, आगतं चतुर्थं पर्व चरमेऽहोरात्रे मुहूर्तस्य त्रिंशतमेकत्रिंशद्भागानतिक्रम्य समाप्तिं गच्छतीत्येवं शेषेष्वपि पर्वसुभावनीयं । चतुर्विंशत्यधिकशततमपर्वजिज्ञासायांचतुर्विंशत्यधिकंशतंध्रियते, तस्य किल चतुर्भिर्भागे हतेन किमपि शेषमवतिष्ठते इति कृतयुग्मोऽयं राशि, ततोऽत्र नकिमपिप्रक्षिप्यते, ततश्चतुर्विंशत्यधिकेन शतेन भागो हियते, जातो राशिर्निर्लेपः, आगतंपरिपूर्णचरममहोरात्रं भुक्त्वा चतुर्विंशतितमं पर्वसमाप्तिं गतमिति। ___ तदेवंयथापूर्वाचार्यैरिदमेव पर्वसूत्रमवलम्ब्यपर्वविषयं व्याख्यानं कृतं तथा मया विनेयजनानुग्रहया स्वमत्यनुसारेणोपदर्शितं, सम्प्रति प्रस्तुतमनुश्रियते-तत्र युगसंवत्सररोऽभिहितः, साम्प्रतं प्रमाणसंवत्सरमाह मू. (७८) ता पमाणसंवच्छरे पंचविहे पं०, तं०-नक्खत्ते चंदे उडू आइच्चे अभिवड्डिए। वृ. 'पमाणे त्यादि, प्रमाणसंवत्सरः पञ्चविधःप्रज्ञप्तः, तद्यथा-नक्षत्रसंवत्सर ऋतुसंवत्सरश्चन्द्रसंवत्सरः आदित्यसंवत्सरोऽभिवर्द्धितसंवत्सरश्च, तत्र नक्षत्रचन्द्राभिवर्द्धितसंवत्सराणां स्वरूपं प्रागेवोक्तमिदानीं ऋतुसंवत्सरादित्यसंवत्सरयोः स्वरूपमुच्यते-तत्र द्वे घटिके एको मुहूर्तस्त्रिंशन्मुहूर्ता अहोरात्रः पञ्चदश परिपूर्णा अहोरात्राः पक्षः द्वौ पक्षौ मासो द्वादश मासाः संवत्सरो, यस्मिंश्च संवत्सरे त्रीणिशतानिषष्ट्यधिकानि परिपूर्णान्यहोरात्राणां भवति एष ऋतुसंवत्सरः, ऋतवो लोकप्रसिद्धाः वसन्तादयः तत्प्रधानः संवत्सर ऋतुसंवत्सरः, अस्य चापरमपि नामद्वयमस्ति, तद्यथा कर्मसंवत्सरः सवनसंवत्सरः, तत्र कर्म-लौकिको व्यवहास्तप्रधानः संवत्सरः कर्मसंवत्सरः, लोको हि प्रायः सर्वोऽप्यनेनैव संवत्सरेण व्यवहरति, तथा चैतद्गतं मासम Page #183 -------------------------------------------------------------------------- ________________ १८० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७८ धिकृत्यान्यत्रोक्तम्॥१॥ “कम्मो निरंसयाए मासो ववहारकारगो लोए । सेसाओ संसयाए ववहारे दुक्करो धित्तुं ॥" तथा सवनं-कर्मसु प्रेरणं 'षू प्रेरणे' इति वचनात् तप्रधानः संवत्सरः सवनसंवत्सर इत्यप्यस्य नाम, तथा चोक्तं॥१॥ "बे नालिय मुहुत्तो सट्ठी उण नालिया अहोरत्तो। पन्नरस अहोरत्ता पक्खो तीसं दिणा मासो॥ ॥२॥ संवच्छरो उ बारस मासा पक्खा य ते चउव्वीसं । तिन्नेव सया सठ्ठा हवंति राइंदियाणंतु॥ ॥३॥ एसो उ कमो भणिओ निअमा संवच्छरस्स कम्मस्स । कम्मोत्ति सावणोतित य उउइत्तिय तस्स नामाणि॥ . तथा यावता कालेनषडपि प्रावृडादयः ऋतवः परिपूर्णाप्रावृत्ताभवन्तितावान्कालविशेष आदित्यसंवत्सरः, उक्तंच- “छप्पि उऊपरियट्टा एसो संवच्छरो उ आइन्चो" तत्र यद्यपि लोके षष्ट्यहोरात्रप्रमाणःप्रावृडादिक ऋतुःप्रसिद्धः तथापिपरमार्थतः स एकषष्ट्यहोरात्रप्रमाणो वेदितव्यः, तथैवोत्तरकालमव्यभिचारदर्शनात्, अत एव चास्मिन् संवत्सरे त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरं भवति, तथा चान्यत्रापि पञ्चस्वपि संवत्सरेषु यथोक्तमेव रात्रिन्दिवानां परिमाणमक्तं। ॥१॥ “तिन्नि अहोरत्तसया छावट्ठा भक्खरो हवइ वासो। __तिन्नि सया पुण सट्ठा कम्मो संवच्छरो होइ॥ ॥२॥ तिन्नि अहोरत्तसया चउपन्ना नियमसो हवइचंदो। __भागो य बारसेव य बावढिकएण छेएण॥ ॥३॥ तिन्नि अहोरत्तसया सत्तावीसा य होंति नक्खत्ता। ___ एक्कावन्नं भागा सत्तट्ठिकएण छेएण॥ ॥४॥ तिन्नि अहोरत्तसया तेसीईचेव होइ अभिवड्डी। ___ चोयालीसं भागा बावठिकएण छेएण॥ एताश्चतस्रोऽपि गाथाः सुगमाः, इदं च प्रतिसंवत्सरं रात्रिन्दिवपरिमाणमग्रेऽपि वक्ष्यति परमिह प्रस्तावादुक्तं । सम्प्रति विनेयजनानुग्रहाय संवत्सरसङ्ख्यातो माससङ्ख्या प्रदर्श्यते तत्र सूर्यसंवत्सरस्य परिमाणं त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवानां द्वादशभिश्च मासैः संवत्सरस्तत्र त्रयाणां शतानां षट्षष्ट्यधिकानां द्वादशभिर्भागो ह्रियते, लब्धाः त्रिंशत् , शेषाणि तिष्ठन्तिषट्, ते अर्द्ध क्रियते, जाता द्वादश, ततो लब्धमेकं दिवसस्यार्द्धमेतोवत्परिमाणः सूर्यमासः, तथा कर्मसंवत्सरस्य परिमाणंत्रीणिशतानि षष्ट्यधिकानिरात्रिन्दिवानां तेषांद्वादशभिर्भागे हृते लब्धास्त्रिंशदहोरात्रा एतावत्कर्ममासपरिमाणं, तथा चन्द्रसंवत्सरस्य परिमाणं त्रीण्यहोरात्रशतानिचतुष्पञ्चाशदधिकानि द्वादशचद्वाषप्टिभागा अहोरात्रस्य, तत्रत्रयाणां शतानां चतुष्पञ्चाशदधिकानांद्वादशभिर्भागहृतेलब्धा एकोनत्रिंशदहोरात्राः,शेषाः तिष्ठन्ति षट्अहोरात्राः, Page #184 -------------------------------------------------------------------------- ________________ १८१ प्राभृतं १०, प्राभृतप्राभृतं - २० ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि, येऽपि द्वादशद्वाषष्टिभागा उपरितनास्तेऽपितत्र प्रक्षिप्यन्तेजातानित्रीणिशतानिचतुरशीत्यधिकानि, तेषां द्वादशभिर्भागे हते लब्धा द्वात्रिंशत् द्वाषष्टिभागाः, एतावच्चन्द्रमासपरिमाणं। तथा नक्षत्रसंवत्सरस्य परिमाणं त्रीणि शतानि सप्तविंशत्यधिकानि रात्रिन्दिवानामेकस्य चरात्रिन्दिवस्य एकपञ्चाशत्सप्तषष्टिभागाः, तत्रत्रयाणांशतानांसप्तविंशत्यधिकानां द्वादशभिभागो ह्रियते, लब्धाः सप्तविंशतिरहोरात्राः, शेषास्त्रयस्तिष्ठन्ति, ततस्तेऽपि सप्तषष्टिभागकरणार्थसप्तषष्ट्या गुण्यन्ते, जाते द्वेशते एकोत्तरे, येऽपिच उपरितनाएकपञ्चाशत्सप्तषष्टिभागास्तेऽपितत्रप्रक्षिप्यन्ते, जाते द्वे शते द्विपञ्चाशदधिके, तेषां द्वादशभिर्भागे हृते लब्धा एकविंशति सप्तषष्टिभागाः, एतवन्नक्षत्रमासपरिमाणं, तथा अभिवर्द्धितसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिव- शतानि त्र्यशीत्यधिकानि चतुश्चत्वारिंशच द्वाषष्टिभागा रात्रिन्दिवस्य, तत्रत्रयाणांशतानांत्र्यशी-त्यधिकानां द्वादशभिर्भागो ह्रियते, लब्धा एकत्रिंशदहोरात्राः सेषास्तिष्ठन्त्यहोरात्रा एकादश, ते च चतुर्विंशत्युत्तरशतभागकरणार्थं चतुर्विंशत्युत्तरशतेन गुण्यन्ते, जातानि त्रयोदश शतानि चतुःषष्ट्यधिकानि , येऽपि चोपरितनाश्चतुश्चत्वारिंशद् द्वाषष्टिभागास्तेऽपि चतुर्विंशत्युत्तरशतभागकरणार्थं द्वाभ्यां गुण्यन्ते, जाताऽष्टाशीति, साऽनन्तरराशौ प्रक्षिप्यते, जातानिचतुर्दश शतानि द्विपञ्चाशदधिकानि, तेषां द्वादशभिर्भागो ह्रियते, लब्धमेकविंशत्युत्तरं शतं चतुर्विंशत्युत्तरशतभागानां, एतावदभिवर्द्धितमासपरिमाणं, तथा चोक्तम्॥१॥ “आइचो खलु मासो तीसं अद्धं च सावणो तीसं। चंदो एगुणतीसं बिसठ्ठिभागा य बत्तीसं ।। ॥२॥ नक्खत्तो खलु मासो सत्तावीसं भवे अहोरत्ता। __ अंसा य एकवीसा सत्तट्ठिकएण छेएण॥ ॥३॥ अभिवड्डिओ य मासो एक्कतीसं भवे अहोरत्ता। ____ भागसयमेगवीसं चउवीससएण छेएणं ।। सम्प्रति एतैरेव पञ्चभिः संवत्सरैः प्रागुक्तस्वरूपं युगं-पञ्चसंवत्सरात्मकंमासानधिकृत्य प्रमीयते, तत्र युगं-प्रागुदितस्वरूपं यदि सूर्यमासैर्विभज्यते ततःषष्टिसूर्यमासे सास्त्रिंशदहोरात्रा युगे चाहोरात्राणामष्टादशशतानि त्रिंशदधिकानि भवन्ति, कथमेतदवसीयते इति चेत्, उच्यते, इह युगे त्रयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरौ, एकैकस्मिंश्च चन्द्रसंवत्सरेऽहोरात्राणां त्रीणि शतानि चतुष्पञ्चाशदधिकानि भवन्ति, द्वादशचद्वाषष्टिभागाअहोरात्रस्य, तत एतत्रिभिर्गुण्यते, जातान्यहोरात्राणां त्रीणि शतानि त्र्यशीत्यधिकानि चतुश्चवारिंशच्च द्वाषष्टिभागा अहोरात्रस्य । (तत एतद्वाभ्यांगुण्यतेजातानि सप्तषष्ट्यधिकानि सप्त शतान्यहोरात्राणांषड्विंशतिश्च द्विषष्टिभागा अहोरात्रस्य, तदेवं चन्द्रसंवत्सरत्र्याभिवर्द्धितसंवत्सरद्वयाहोरात्रमीलने त्रिंशदधिकान्यहोरात्राणामटादशशतानि, सूर्यमासस्य च पूर्वोक्तरीत्या सार्द्धत्रिंशदहोरात्रमानतेति तेन भागे कृते स्पष्टमेव षष्टेलाभः, तथाहि-अष्टादशशत्यास्त्रिंशदधिकाया अर्धीकरणाय द्वाभ्यां गुणने षष्ट्यधिका षट्त्रिंशच्छती त्रिंशतश्चार्धीकरणाय द्वाभ्यां गुणने षष्टि एकप्रक्षेपे एकषष्टिस्तेन पूर्वोक्तराशेः भागे कृते लभ्यते षष्टि, तथा च युगमध्ये सूर्यमासाः षष्टिरिति स्थितं । सावनस्य तु Page #185 -------------------------------------------------------------------------- ________________ १८२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/७८ मासा एकषष्टि, त्रिंशद्दिनमानत्वाद्तस्य त्रिंशदधिकायाअष्टादशशत्यास्त्रिंशता भागेएकषष्टेाभात् चन्द्रमासा द्विषष्टिर्यत एकोनविंशत्या अहोरात्रैरेकोनत्रिंशता द्विषष्टिभागैरधिकैर्मासः, युगदिनानां तैर्भागे च द्वाषष्टे भात्, कथं ? त्रिंशदधिकाया अष्टादशशत्या द्विषटिभागकरणार्थं गुणकारे एकंलक्षं त्रयोदश सहस्राणिषष्ट्यधिकमेकंशतं ,चन्द्रमासस्यापिभाकरणायद्विषष्ट्याएकोनविंशति गुणितेप्रक्षिप्तेचद्वात्रिंशतित्रिंशदधिकाया अष्टादशशत्याभावः तयाभक्तेपूर्वोक्तराशौद्वाषर्भावात् चन्द्रमासा द्वाषष्टिरिति । नक्षत्रमासाः सप्त,टि, कथमिति चेत्, नक्षत्र-मासस्तावत् सप्तविंशत्या अहोरात्रैरेकविंशत्या च सप्तषष्टिभागैः)। तत्र सप्तविंशतिरहोरात्राः सप्तषष्टिभागकरणार्थसप्तषष्ट्यागुण्यन्ते,जातान्यष्टादशशतानि नवोत्तराणि , तत उपरितना एकविंशति सप्तप्टिभागास्तत्र प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि, युगस्यापि सम्बन्धिनस्त्रशदधिकाष्टादशशतप्रमाणा अहोरात्राः सप्तषष्ट्या गुण्यन्ते, जातएको लक्षःद्वाविंशतिसहस्राणिषट् शतानिदशोत्तराणि, एतेषामष्टादशशतैस्त्रशदधिकैनक्षत्र माससत्कसप्तषष्टिभागरूपैर्भागो ह्रियते, लब्धाः सप्तषष्टिर्भागाः।। तथा यदियुगमभिवर्द्धितमासैः परिभज्यतेतदाअभिवर्द्धितमासा युगेभवन्तिसप्तपञ्चाशत् सप्त रात्रिन्दिवानिएकादश मुहूर्ता एकस्यचमुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशति, तथाहि-अभिवर्द्धितमासपरिमाणमेकत्रिंशदहोरात्रा एकविंशत्युत्तरंशतं चतुर्विंशत्यधिकतभागानामहोरात्रस्य, तत एकत्रिंशदहोरात्राश्चतुर्विंशत्त्तरशतभागकरणार्थं चतुर्विंशत्युत्तरेणशतेन गुण्यन्ते, जातान्ययात्रिंशच्छतानिचतुश्चत्वारिंशदधिकानि,तत उपरितनमेकविंशत्युत्तरं शतंभागानांतत्रप्रक्षिप्यते, जातान्येकोनचत्वारिंशच्छतानि पञ्चषष्ट्यधिकानि, यानि च युगेअहोरात्रा- णामष्टादश शतानि त्रिंशदधिकानि तानि चतुर्विंशत्युत्तरेण शतेन गुण्यन्ते, जाते द्वे लक्षे षड्विंशति सहस्राणि नव शतानि विंशत्यधिकानि, तत एतेषामेकोनचत्वारिंशच्छतैः पञ्चषष्ट्यधिकैरभिवर्द्धितमाससत्कच तुर्विंशत्युत्तरशतभागरूपैर्भागो ह्रियते, लब्धाः सप्तपञ्चा-शन्मासाः, शेषाणि तिष्ठन्ति नवशतानि पञ्चदशोत्तराणि , तेषामहोरात्रानयनाय चतुर्विंशत्यधि-केन शतेन भागो ह्रियते, लब्धानि सप्त रात्रिन्दिवानि, शेषास्तिष्ठन्ति चतुर्विंशत्युत्तरशतभागाः सप्तचत्वारिंशत्, तत्र चतुर्भिागैरेकस्य च भागस्य चतुर्भिस्त्रिंशद्भागैर्मुहूर्तो भवति, तथाहि ___ एकस्मिन्नहोरात्रे त्रिंशन्मुहूर्ता अहोरात्रे च चतुर्विंशत्युत्तरं शतं भागानां कल्पितमास्ते, ततस्तस्यचतुर्विंशत्युत्तरशतस्य त्रिंशता भागेहतेलब्धाश्चत्वारोभागाः एकस्यचभागस्य सत्काश्चत्वारस्त्रिंशदभागास्तत्र पञ्चचत्वारिंशद्भागैरेकस्यच भागस्य सत्कैश्चतुर्दशभिस्त्रिंशद्भागैरेकादश मुहूर्ता लब्धाः, शेषस्तिष्ठत्येको भाग एकस्य च भागस्य सत्काः षोडश त्रिंशद्भागाः, किमुक्तं भवति?-षट्चत्वारिंशत्रिंशद्भागा एकस्य भागस्य सत्काः शेषास्तिष्ठन्ति, तेच किल मुहूर्तस्य चतुर्विंशत्युत्तरशतभागरूपास्ततः षट्चत्वारिंशतश्चतुर्विंशत्युत्तरशतस्यचद्विकेनापवर्तना क्रियते, लब्धा मुहूर्तस्य द्वाषष्टिभागास्त्रयोविंशति, उक्तं चैतदन्यत्रापि॥१॥ “तत्थ पडिमिज्जमाणे पंचहिं माणेहिं सव्वगणिएहिं । मासेहिं विभज्जंता जइ मासा होति ते वोच्छं।" अत्र 'तत्थे तितत्र, पंचहिमाणेहि'त्तिपंचभिर्मानः-मानसंवत्सरैः-प्रमाणसंवत्सरैरादित्य Page #186 -------------------------------------------------------------------------- ________________ १८३ प्राभृतं १०, प्राभृतप्राभृतं-२० चन्द्रादिभिरित्यर्थः, पूर्वगणितैः-प्राक्प्रतिसङ्ख्यातस्वरूपैःप्रतिमीयमाने-प्रतिगण्यमानेमासैःसूर्यादिमासैः, शेषं सुगमम्। ॥१॥ "आइच्चेण उ सही मासा उउणो उ होंति एगट्ठी। चंदेण उ वावट्ठी सत्तठ्ठी होति नक्खत्ते॥ ॥२॥ सत्तावण्णं मासा सत्त य राइंदियाइं अभिवड्ढे । इक्कारस यमुहुत्ता बिसट्ठिभागा य तेवीसं ॥ -सम्प्रति लक्षणसंवत्सरमाहमू. (७९) ता लक्खणसंवच्छरे पंचविहे पं०-नक्खत्ति चंदे उडु, आइच्चे अभिवुहिए। ता नक्खत्ते णं संवच्छरेणं पंचविहे पं० वृ. 'लक्खणेसंवच्छरे त्यादि, लक्षणसंवत्सरः पञ्चविधः-पञ्चप्रकारः प्रज्ञप्तः, तच्च पञ्चविधत्वं प्रागुक्तमेव द्रष्टव्यं, तद्यथा-नक्षत्रसंवत्सरःचन्द्रसंवत्सरः ऋतुसंवत्सरः आदित्यसंवत्सरोऽभिवर्द्धितश्च, किमुक्तं भवति? -न केवलमेते नक्षत्रादिसंवत्सरा यथोक्तरात्रिन्दिवपरिमाणा भवन्ति किन्तु तेभ्यः पृथग्भूता अन्येऽपि वक्ष्यमाणलक्षणोपेताः, ततो लक्षणोपपन्नः संवत्सरः पृथक् पञ्चविधो भवतीति, तत्र प्रथमतो नक्षत्रसंवत्सरलक्षणमाह-'ता नक्खत्ते'त्यादि, 'ता' इति तत्र नक्षत्रसंवत्सरो लक्षणमधिकृत्य पञ्चविधः प्रज्ञप्तः, किमुक्तं भवति? -नक्षत्रसंवत्सरस्य पञ्चविधं लक्षणं प्रज्ञप्तमिति, तदेवाहमू. (८०) समगं नक्खत्ता जोयं जोएंति, समगं उदू परिणमंति।. नच्चुण्हं नाइसीए बहुउदए होइ नक्खत्ते ॥ वृ. “समगं नक्खत्ता जोगंजोएंति समगंऊउ परिणमंति। नच्चुण्ह नातिसीतो बहुउदओ होउ नक्खत्तो॥यस्मिन् संवत्सरे समकं-समकमेव एककालमेव ऋतुभिसहेति गम्यतेनक्षत्राणिउत्तराषाढाप्रभृतीनि योगंयुञ्जन्ति-चन्द्रेण सह योगंयुञ्जन्ति सन्ति तांपौर्णमासी परिसमापयन्ति, तथा समकमेव-एककालमेवतया तया परिसमाप्यमानया पौर्णमास्या सहऋतवो निदाघधाद्याः परिणमन्ति-परिसमाप्तिमुपयन्ति, इयमत्र भावना-यस्मिन्संवत्सरे नक्षत्रैर्माससवेशनामकैस्तस्य तस्य ऋतोः पर्यन्तवर्ती मासः परिसमाप्यते, तेषु च तां तां पौर्णमासी परिसमापयत्सु तया तया पौर्णमास्या सह ऋतवोऽपि निदाघादिकाः परिसमाप्तिमुपयन्ति, यथा उत्तराषाढानक्षत्रंआषाढी पौर्णमासी परिसमापयति, तया आषाढपौर्णमास्या सह निदाघोऽपि ऋतुः परिसमाप्तिमुपैति, स नक्षत्रसंवत्सरः, नक्षत्रानुरोधेन तस्य तथा तथा परिणममानत्वात्, एतेन च लक्षणद्वयमभिहितं द्रष्टव्यं, तथा न विद्यतेऽतिशयेन उष्णं-उष्णरूपः परितापो यस्मिन्स नात्युष्णः तथा न विद्यतेऽतिशयेन शीतं यत्र स नातिशीतो बहु उदकं यत्र स बहूदकः एवंरूपैः पश्चिभि समग्रैर्लण्णैरुपेतो भवति नक्षत्रसंवत्सरः। मू. (८१) ससि समग पुनिमासिं जोइंता विसमचारिनक्खत्ता। कडुओ बहुउदवओ य तमाहु संवच्छरं चंदं ।। सम्प्रति चन्द्रसंवत्सरलक्षणमाह“ससिसमगपुण्णमासिंजोएंता विसमचारिनक्खत्ता कडुओबहुउदओया तमाहु संवच्छरचंदं ।। Page #187 -------------------------------------------------------------------------- ________________ १८४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२०/८१ यस्मिन् संवत्सरे नक्षत्राणि विषमचारीणि मासविस- दशनामानीत्यर्थः, राशिना समकं योगमुपगतानि तां तांपौर्णमासी युअन्ति-परिसमापयन्ति, यश्च कटुकः-शीतातपरोगादिदोषबहुलतया परिणामदारुणोबहुदकश्च तमाहुमहर्षयः संवत्सरंचान्द्रं-चन्द्रसम्बन्धिनं चन्द्रानुरोधतस्तत्र मासानां परिसमाप्तिभावान्न माससशनामनक्षत्रानुरोधतः मू. (८२) विसम पवालिणो परिणमंति अणुऊसुदिति पुप्फफलं । वासंन सम्म वासइ तमाहु संवच्छरं कम्म वृ. सम्प्रति कर्मसंवत्सरलक्षणमाह॥१॥ “विसमं पवालिणो परिणमंतिअणुऊसु दिति पुप्फफलं । वासं न सम्म वासइ तमाहु संवच्छरं कम्मं ॥" यस्मिन् संवत्सरे वनस्पतयो विषम-विषमकालं 'प्रवालिनः परिणमन्ति' प्रवालः-पल्लवाङ्कु- रस्तधुक्ततया परिणमन्ति, तथा अनृतुष्वपिस्वस्वऋत्वभावेऽपि पुष्पं फलं च ददतिप्रयच्छन्ति, तथा वर्ष-पानीयं न सम्यक् यस्मिन् संवत्सरे मेघो वर्षति तमाहुमहर्षयः संवत्सरं कम्म-कर्मसंवत्सरमित्यर्थः। मू. (८३) पुढविदगाणं च रसं पुप्फफलाणंच चेइ आइच्चे। अप्पेणवि वासेणं संमं निप्फजए सस्सं॥ वृ. अधुना सूर्यसंवत्सरलक्षणमाह॥१॥ “पुढविदगाणंच रसं पुप्फफलाणंच देइ आइच्चो । अप्पेणवि वासेणं सम्मं निप्फज्जए सस्सं ॥" पृथिव्या उदकस्य तथा पुष्पानां फलानांचरसमादित्यसंवत्सरो ददाति तथा अल्पेनापिस्तोकेनापि वर्षेण-वृष्ट्या सस्यं निष्पद्यते-अन्तर्भूतण्यर्थत्वात्सस्यं निष्पादयति, किमुक्तं भवति यस्मिन् संवत्सरे पृथिवीतथाविधोदकसम्पकार्दतीवसरसाभवति उदकमपि परिणाम-सुन्दररसोपेतं परिणमते पुष्पानां च-मधूकादिसम्बन्धिनां फलानां च-चूतफलादीनां रसः प्रचुरः सम्भवति स्तोकेनापि वर्षेण धान्यं सर्वत्र सम्क् निष्पद्यते तमादित्यसंवत्सरं पूर्वर्षयः उपदिशन्ति । मू. (८४) आइच्चतेयतविया खणलवदिवसा उऊ परिणमंति। पूरेति निणय थलये तमाहु अभिवड्डितं जाण ।। वृ.अभिवर्द्धितसंवत्सरलक्षणमाह-- ॥१॥ “आइच्चतेयततिया खणलवदिवसा उऊ परिणमंति। पूरेइ निण्णथलए तमाहु अभिवड्डियं जाण ॥" यस्मिन् संवत्सरे क्षणलवदिवसा ऋतव आदित्यतेजसा कृत्वा अतीव तप्ताः परिणमन्त यश्च सर्वाण्यपिनिम्नस्थानानि स्थलानिचजलेन पूरयतितं संवत्सरंजानीहि यथातंसंवत्सरमभिवर्द्धितमाहुः पूर्वर्षय इति । तदेवं लक्षणसंवत्सर उक्तः। मू. (८५) ता सनिच्छरसंवच्छरे णं अट्ठावीसतिविहे पं०, तं०-अभियी सवणे जाव उत्तरासाढा, जंवा सणिच्छरे महग्गहे तीसाए संवच्छरेहिं सव्वं नक्खत्तमंडलं समाणेति। वृ. सम्प्रति शनैश्चरसंवत्सरमाह-'ता सनिच्छरे'त्यादि, तत्र शनैश्चरसंवत्सरोऽ टाविंश Page #188 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २० १८५ तिविधः प्रज्ञप्तः, तद्यथा-अभिजित्-अभिजितशनैश्चरसंवत्सरः श्रवणः-श्रवणशनैश्चरसंवत्सरः,एवं यावदुत्तराषाढा-उत्तराषाढाशनैश्चरसंवत्सरः, तत्रयस्मिनसंवत्सरेअभिजिता नक्षत्रेण सह शनैश्चरोयोगमुपादत्ते सोऽभिजिशनैश्चरसंवत्सरः,श्रवणेन सह यस्मिन् संवत्सरे योगमुपादत्ते स श्रवणशनैश्चरसंवत्सरः । एवं सर्वत्र भावनीयं-'जं वे'त्यादि, वाशब्दः प्रकारान्तराद्योतनाय तत्सर्वं-समस्तं नक्षत्र- मण्डलं शनैश्चरो महाग्रहस्त्रिंशता संवत्सरैः समानयति एतावान् कालविशेषस्त्रिंशद्वर्षप्रमाणः शनैश्चरसंवत्सरः ।। प्राभृतं-१०, प्राभृतप्राभृतं-२० समाप्तम् प्राभृतप्राभृतं-२१:वृ.तदेवमुक्तंदशमस्यप्राभृतस्य विंशतितमंप्राभृतप्राभृतं, साम्प्रतंएकविंशतितममारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्रचक्रस्य द्वाराणि वक्तव्यानि,' ततस्तद्विषयं प्रश्नसूत्रमाह मू. (८३)ता कहं तेजोतिसस्स दाराआहितातिवदेजा?, तत्थखलुइमाओपंच पडिवत्तीओ पन्नत्ताओ। तत्थेगे एवमाहंसुता कत्तियादी णं सत्त नक्खत्ता पुव्वादारिया पन्नत्ता एगे एवमाहंसु १, एगे पुण एवमाहंसुता महादीया सत्त नक्खत्ता पुव्वदारिया पन्नत्ता एगे एवमाहंसु २, एगे पुण एवमाहंसु ता धनिट्ठादीया सत्त नक्खत्ता पुव्वदारिआ पन्नत्ता एगे एवमाहंसु ३, एगे पुण एवमाहंसु अस्सिणीयादीयाणं सत्त नक्खत्ता पुव्वादारिया पं० एगे एवमाहंसु४, एगे पुण एवमाहंसु ता भरणीयादीआ णं सत्त नक्खत्ता पुव्वदारिआ पन्नत्ता। तत्थ जे ते एवमाहंसु ता कत्तियादी णं सत्त नक्खत्ता पुव्वदारिया पं० ते एवमाहंसुतं०कत्तिया रोहिणी संठाणा अद्दा पुनव्वसू पुस्सो असिलेसा, सत्त नक्खत्ता पुव्वदारिया पं० ते एवमाहंसु-तं० कत्तिया रोहिणी संठाणा अद्दा पुनव्वसू पुस्सो असिलेसा, सत्त नक्खत्ता दाहिणदारिया पं० तं०-महा पुव्वफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई विसाहा, अनुराधादीया सत्त नरखत्ता पच्छिमदारिया पं० २०-अनुराधा जेट्टा मूलो पुव्वासाढा उत्तरासाढा अभियी सवणो, धणिट्ठादीया सत्त नक्खत्ता उत्तरदारिया पं० तं०-धनिट्ठा सतभिसया पुव्वदारिया पं० ते एवमाहंसु तं०-महा पुव्वाफग्गुणी हत्थो चित्ता साती विसाहा, अनुराधादीया सत्त नक्खत्ता दाहिणदारिया पं० तं०-अनुराधाजेट्ठा मूले पुव्वासाढा उत्तरासाढा अभियी सवणे, धनिट्ठादीया सत्त नक्खत्ता पच्छिमदारिया पं० २०-धणिट्ठा सतभिसया पुव्वापोट्ठवता उत्तरापोट्ठवतारेवती अस्सिणी भरणी, कत्तियादीया सत्त नक्खत्ता उत्तरदारिया पं०, तंजहा-कत्तिया रोहिणी संठाणा अद्दा पूनव्वसूपुस्सो अस्सेसा । तत्थणंजेते एवमाहंसु, ताणिट्ठादीया सत्त नक्खत्ता पुव्वदारिया पं० तेएवमाहंसु, तंजहा-धनिट्ठा सत्तरिसया पुव्वाभद्दवया उत्तराभद्दवता रेवती अस्सिणी भरणी, कत्तियादीया सत्त नक्खत्ता दाहिणदारिया पं० तंजहा-कत्तिया रोहिणी संठाणा अद्दा पुनव्वसू पुस्सोअस्सेसा, महादीयासत्तनखत्ता पच्छिमदारिया पं० तंजहा-महापुवाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साती विसाहा, अणुराधादीया सत्तनक्खत्ता उत्तरदारिया पं० तं०-अनुराधा जेट्टा मूलो पुव्वासाढा उत्तरासाढा अभीयी सवणो । तत्थजेतेएवमाहंसु, ताअस्सिणीआदिया सत्त नक्खत्ता पुव्वदारिया पन्नत्ता, एतेएवमाहंसु, Page #189 -------------------------------------------------------------------------- ________________ १८६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२१/८६ तंजा - अस्सिणी भरणी कत्तिया रोहिणी संठाणा अद्दा पुनव्वसू, पुस्सादिया सत्त नक्खत्ता दाहिणदारिया पन्नत्ता तं०-पुस्सा अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता, सादीयादीया सत्त नक्खत्ता पच्छिमदारिया पं० तंजहा-साती विसाहा अनुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा, अभीयी आदि सत्त नक्खत्ता उत्तरदारिया पं०, तं० - अभिई सवणो धनिट्ठा सतभिसया पुव्व भद्दवया उत्तरभदवया रेवती । तत्थ जे ते एव० ता भरणिआदीया सत्त न० पुव्वदारिया पं० ते एव० भरणी कत्तिया रोहिणी संठाणा अद्दा पुनव्वसू पुस्सो, अस्सेसादीया सत्त न० दाहिणदारिया प० अस्सेसा महा पुव्वाफग्गुणी उत्तराफग्गुणी हत्थो चित्ता साई, बिसाहादीया सत्त न० पच्छिमदारिया पं० तं०-विसाहा अनुराहा जेट्ठा मूलो पुव्वासाढा उत्तरासाढा अभिई, सवणादीया सत्त न० उत्तरदारिया प०-सवणो धणिट्ठा सतभिसया पुव्वापोट्ठवया उत्तरपोट्ठवया रेवती अस्सिणी, एते एव० । वयं पुण एवं वदामो ता अभिईयादि सत्त न० पुव्वदारिया प० - अभियी सवणो धणिट्ठा सतभिसया पुव्वापोट्ठवता उत्तरापोट्ठवया रेवती, अस्सिणीआदिया सत्त न० दाहिणदारिया पं० अस्सिणी भरणी कत्तिया रोहिणी संठाणा अद्दा पुनव्वसू, पुस्सादीया सत्त न० पच्छिमदारिया पं० पुरसो अस्सेसा महा पुव्वाफग्गुणी उत्तरफग्गुणी हत्थो चित्ता, सातिआदीया सत्त न० उत्तरदारिया पं०, साती विसाहा अणुराहा जेट्ठा मूले पुव्वासाढा उत्तरासाढा ॥ वृ. 'ता कहं ते जोइसदारा' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण केन क्रमेणेत्यर्थः ज्योतिषो - नक्षत्रचक्रस्य द्वाराणि आख्यातानीति वदेत् ?, एवमुक्ते भगवानेतद्विषये यावत्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थे 'त्यादि, तत्र - द्वारविचारविषये खल्विमावक्ष्यमाणस्वरूपाः पञ्च परतीर्थिकानां प्रतिपत्तयः प्रज्ञप्ताः, ता एव क्रमेणाह 'तत्थेगे’त्यादि, तत्र-तेषां पञ्चानां परतीर्थिकसङ्घातानां मध्ये एके एवमाहुः - कृत्तिकादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, इह येषु नक्षत्रेषु पूर्वस्यां दिशि गच्छतः प्रायः शुभमुपजायते तानि पूर्वद्वारकाणि, एवं दक्षिणद्वारकादीन्यपि वक्ष्यमाणानि भावनीयानि, अत्रैवोपसंहारमाह- 'एगे एवमाहंसु', एके पुनरेवमाहुः - अनुराधादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, अत्राप्युपसंहारः - 'एगे एवमाहंसु', एवं शेषाण्यप्युपसंहारवाक्यानि योजनीयानि, एके पुनरेवमाहुःधनिष्ठादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, एके पुनरेवमाहुः - अश्विन्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि प्रज्ञप्तानि, एक पुनरेवमाहुर्भरण्यादीनि सप्त नक्षत्राणि पूर्वद्वारकाणि, सम्प्रत्येतेषामेव पञ्चानामपिमतानां भावनिकामाह - 'तत्थ जे ते एवमाहंसु' इत्यादि सुगमं, भगवान् स्वमतमाह - 'वयं पुण' इत्यादि पाठसिद्धम् ॥ प्राभृतं - १०, प्राभृतप्राभृतं - २१ समाप्तम् -: प्राभृतप्राभृतं - २२: वृ. तदेवमुक्तं दशमस्य प्राभृतस्य एकविंशतितमं प्राभृतप्राभृतं, सम्प्रति द्वाविंशतितममारभ्यते, तस्य चायमर्थाधिकारो यथा 'नक्षत्राणां विचयो वक्तव्यः' ततस्तद्विषयं प्रश्नसूत्रमाहमू. (८७) ता कहं ते नक्खत्तविजये आहित्तेति वदेज्जा ?, ता अयण्णं जंबुद्दीवे २ जाव Page #190 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ १८७ परिक्खेवेणं, ता जंबुद्दीवेणं दीवे दो चंदा पभासेंसु वा पभासेंति वा पभासिस्संति वा दो सूरिया तविंसु वातवेंति वातविस्संति वा, छप्पन्नं नक्खत्ता जोयं जोएंसु वा ३, तंजहा-दो अभीयी दो सवणा दो धणिट्ठा दो सतभिसया दो पुव्वापोट्ठवता दो उत्तरापोट्ठवता दो रेवती दो अस्सिणी दो भरणी दो कत्तिया दो रोहिणी दो संठाणा दो अद्दा दो पुनव्वसूदो पुस्सा दोअस्सेसाओ दो महा दो पुव्वाफग्गुणी दो उत्तराफग्गुणी दो हत्था दो चित्ता दो साई दो अनुराधा दो जेट्ठा दो मूला दो पुव्वासाढा दो उत्तरासाढा ता एएसिणं छप्पन्नाए नक्खत्ताणं अत्थि नक्खत्ता जेणं णव मुहत्ते सत्तावीसंच सत्तट्ठिभागे मुहत्तस्सचंदेण सद्धिं जोयंजोएंति, अत्थि नक्खत्ताजेणं पन्नरस मुहुत्ते चंदेण सद्धिं जोयं जोएंति, अस्थि नक्खत्ता जेणं तीसमुहुत्ते चंदेण सद्धिं जोयं जोएंति, अस्थि नक्खत्ता जेणं पणयालीसं मुहुत्ते चंदेण सद्धिं जोयं जोएंति। ताएतेसिणंछप्पन्नाएनक्खत्ताणंकतरे नक्खत्तजेणंनवमुहुत्ते सत्तावीसंचसत्तसट्ठिभागे मुहुत्तस्स चंदेण सद्धिं जोयंजोएंति, कतरे नक्खत्ताजेणं पनरसमुहुत्ते चंदेण सद्धिं जोयंजोएंति, कतरे नक्खत्ता जेणं तीसं मुहुत्ते चंदेणं सद्धिं जोयं जोएंति, कतरे नक्खत्ता जेणं पणतालीसं मुहुत्ते चंदेण सद्धिं जोयंजोएंति। ताएतेसिणं छप्पन्नाए नखत्ताणंतत्थ जे ते नक्खत्ताजेणं नव मुहुत्ते सत्तावीसं च सत्तट्ठिभागे मुहत्तस्स चंदेण सद्धिं जोयंजोएंति तेणं दो अभीयी, तत्थ जे ते न० जेणं पन्न-रस मुहत्ते चंदेण सद्धिं जो० ते णं बारस, तं० दो सतभिसया दो भरणी दो अहा दो अस्सेसा दो साती दो जेट्ठा, तत्थ जेणं तीसं मुहत्तेचंदेण सद्धिं जो० ते मंतीसं, तं० दोसवणा दो धनिट्ठा दो पुव्वभद्दवता दो रेवती दो अस्सिणी दो कत्तिया दो संठाणा दो पुस्सा दो महा दो पुव्वाफग्गुणी दो हत्था दो चित्ता दो अनुराधा दो मूला दो पुव्वासाढा। तत्थजे ते नक्खत्ताजेणं पणतालीसं मुहत्ते चंदेण सद्धिं जोएंति तेणं बारस, तंजहा-दो उत्तरापोट्ठवता दो रोहिणी दो पुनव्वसूदो उत्तराफग्गुणी दो विसाहा दो उत्तरासाढा, ता एएसिणं छप्पन्नाए नक्खत्ताणं अत्थि नक्खत्ते जे णं चत्तारि अहोरत्ते छच्च मुहुत्ते सूरिएण सद्धिं जोयं जोएंति, अस्थि नक्खत्ता जेणं छ अहोरत्ते एकवीसंच मुहुत्ते सूरेण सद्धिं जोयं जोएंति, अस्थि नक्खत्ता जे णं वीसं अहोरत्ते तिन्नि य मुहुत्ते सूरेण सद्धिं जोयं जोएंति, एएसि णं छप्पन्नाए नक्खत्ताणं कयरे नक्खत्ता जेणं तं चेव उच्चारेयव्वं । ता एतेसिणं छप्पन्नाए नक्खत्ताणं तत्थ जे ते नक्खत्ताजेणं चत्तारि अहोरत्ते छच्च मुत्ते सूरेण सद्धिं जोयं जोएंति, ते णं दो अभीयी, तत्थ जे ते नक्खत्ता जे णं छ अहोरत्ते एकवीसंच मुहुत्ते सूरेण सद्धिंजोयं जोएंति, तेणं बारस, तंजहा-दोसतभसया दो अद्दा दोअस्सेसा दो साती दो विसाहा दो जेट्टा, तत्थ जे ते नक्खत्ता जे णं तेरस अहोरत्ते बारस मुहुत्ते सूरेण सद्धिं जोयं जोएंति, तेणं तीसं, तंजहा-दो सवणा जाव दो पुव्वासाढा, तत्थजे ते नक्खत्ताजेणं वीसंअहोरत्ते तिन्निय मुहुत्ते सूरेण जोयंजोएंति, तेणंबारस, तंजहा-दो उत्तरापोट्टवताजाव उत्तरासाढा वृ, 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं !-केन ‘नक्खत्तविजय'ति विपूर्वश्चिड् स्वभावात्स्वरूपनिर्णये वर्तते, तथा चोक्तमन्यत्र "आप्तवचनंप्रवचनं ज्ञात्वा विचयस्तदर्थनिर्णय नम्।" तत्र विचयनं विचयो नक्षत्राणां विचयो नक्षत्रविचयः-नक्षत्राणां स्वरूपनिर्णय आख्यात इति वदेत्?, भगवानाह-‘ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्वत् परिपूर्णं स्वयं कृत्वा ___ Page #191 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/८७ परिभावनीयं, 'ता जंबुद्दीवे ण' मित्यादि, तत्र जम्बूद्वीपे णमिति वाक्यालङ्कारे द्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेते प्रभासिष्येते, द्वौ सूर्यौ तापितवन्तौ तापयतस्तापयिष्यतः, षट्पञ्चाशन्नक्षत्राणि चन्द्रादिभिः सह योगमयुञ्जन् युञ्जन्ति योक्ष्यन्ति, तत्र तान्येव षट्पञ्चाशन्नक्षत्राणि दर्शयति १८८ 'तंजहे' त्यादि सुगमं, इह भरतक्षेत्रे प्रतिदिवसमष्टाविंशतिरेव नक्षत्राणि चारं चरन्ति, ततः पूर्वमस्य दशमस्य प्राभृतस्य द्वितीये प्राभृतप्राभृतेऽष्टाविंशतेर्नक्षत्राणां चन्द्रमसा सूर्येण च सह योगपरिमाणं चिन्तितं, सम्प्रति पूनः सकलमेव जम्बूद्वीपमधिकृत्य नक्षत्राणि चिन्त्यमानानि वर्तन्ते, तानि च सर्वसङ्खयया षट्पञ्चाशत्, ततस्तेषां सर्वेषामपि चन्द्रसूर्याभ्यां सह योगमधिकृत्य मुहूर्तपरिमाणं चिचिन्तयिषुरिदमाह - 'ता एएसि न मित्यादि, एतच्च प्रागुक्तद्वितीयप्राभृतप्राभृतवत्परिभावनीयम् । तदेवं कालमधिकृत्य चन्द्रमसा सूर्येण सह योगपरिमाणं चिन्तितं, सम्प्रति क्षेत्रमधिकृत्य तच्चिचिन्तयिषुः प्रथमतः सीमाविष्कम्भविषयं प्रश्नसूत्रमाह मू. (८८) ता कहं ते सीमाविक्खंभे आहितेते वदेज्जा ?, ता एतेसि णं छप्पन्नाए नक्खत्ताणं अत्थि नक्खत्ता जेसि णं छसया तीसा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि नक्खत्ता जेसि णं सहससं पंचोत्तरं सत्तसट्ठिभागतीसतिभागाणं सीमाविक्खंभो, अत्थि नक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तद्विभागतीसतिभागाणं सीमाविक्खंभो, अत्थि नक्खत्ता जेसिणं तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसतीभागाणं सीमाविक्खंभो, ता एतेसि णं छप्पन्नाए नक्खत्ताणं कतरे नक्खत्ता जेसि णं छसया तीसा तं चैव उच्चारेतव्वं । ता एएसि णं छप्पन्नाए नक्खत्ताणं कयरे नक्खत्ता जेसि णं तिसहस्सं पंचदसुत्तरं सत्तसट्ठिभागतीसइभागाणं सीमाविक्खंभो ?, ता एतेसि णं छप्पन्नाए नक्खत्ता णं तत्थ जे ते नक्खत्ता जेसि णं छ सता तीसा सत्तट्ठिभागतीसतिभागेणं सीमाविक्खंभो ते णं दो अभीयी, तत्थ जे ते नक्खत्ता जेसि णंसहस्सं पंचुत्तरं सत्तसट्टिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तंजहा- दो सतभिसया जाव दो जेट्ठा, तत्थ जे ते नक्खत्ता जेसि णं दो सहस्सा दसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं तीसं, तं०--दो सवणा जाव दो पुव्वासाढा, तत्थ जे ते नक्खत्ता जेसि णं तिन्नि सहस्सा पन्नरसुत्तरा सत्तट्ठिभागतीसतिभागाणं सीमाविक्खंभो ते णं बारस, तं० - दो उत्तरा पोट्ठवता जाव उत्तरासाढा वा । वृ. 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण कियत्या विभागसङ्ख्यया इत्यर्थः, भगवन्! त्वया सीमाविष्कम्भ आख्यात इति वदेत्, भगवानाह - 'ता एएसि ण' मित्यादि, इहाष्टाविंशत्या नक्षत्रैः स्वगत्या स्वस्वकालपरिमाणेन क्रमशो यावत् क्षेत्र बुद्धया व्याप्यमानं सम्भाव्यते तावदेकमर्द्धमण्डलमुपकल्प्यते, एतावठप्रमाणमेव द्वितीयमर्धमण्डलमित्येवंप्रमाणं बुद्धिपरिकल्पितमेकं परिपूर्णमण्डलं । तस्य मण्डलस्य 'मण्डलं सयसहस्सेण अट्ठानउए सएहिं छित्ता इच्चेस नक्खत्ते खेत्तपरिभागे नक्खत्तविजए पाहुडे आहियत्तिबेमि' इति वक्ष्यमाणवचनात् अष्टानवतिशताधिकशतसहस्रविभा- गैर्विभज्यते, किमेवंसङ्ख्यानां भागानां कल्पने निबन्धनमिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तद्यथा-समक्षेत्राणि अर्द्धक्षेत्राणि द्वयर्द्धक्षेत्राणि च तत्र यावत्प्रमाणं क्षेत्रमहोरात्रेण गम्यते नक्षत्रैस्ता - वत्क्षेत्रप्रमाणं चन्द्रेण सह योगं यानि गच्छंति तानि समक्षेत्राणि, तानि च पञ्चदश, तद्यथा - श्रवणो धनिष्ठा पूर्वभद्रपदा रेवती अश्विनी कृत्तिका Page #192 -------------------------------------------------------------------------- ________________ १८९ प्राभृतं १०, प्राभृतप्राभृत - २२ गशिरः पुष्यो मघा पूर्वफाल्गुनी हस्तः चित्राऽनुराधा मूलः पूर्वाषाढा इति, तथा यानि अहोरात्रप्रमितस्य क्षेत्रस्यार्द्ध चन्द्रेण सह योगमश्नुवते तान्यर्द्धक्षेत्रामि, तानि च षट्, तद्यथा-शतभिषक् भरणी आर्द्रा अश्लेषा स्वातिज्येषति, तथा द्वितीयम) यस्य तत् द्वयर्द्ध, सार्धमित्यर्थः। द्वयर्द्धमर्दाधिकं क्षेत्रमहोरात्रप्रमितं चन्द्रयोगयोग्यं येषां तानि यर्द्धक्षेत्राणि, तान्यपि षट्, तद्यथा-उत्तरभद्रपदा उत्तरफाल्गुनी उत्तराषाढा रोहिणीपुनर्वसुविशाखा चेति, तत्रसीमापरिमाणचिन्तायामहोरात्रः सप्तषष्टिभागीक्रयते इति समक्षेत्राणां क्षेत्रं प्रत्येकंसप्तषष्टिभागाः परिकल्प्यन्ते, अर्द्धक्षेत्राणांत्र्यस्त्रिंशत् अर्द्धच, द्वयर्द्धक्षेत्राणांशतमेकमर्द्ध च, अभिजिन्नक्षत्रस्यएकविंशति सप्तषष्टिभागाः, समक्षेत्राणि च नक्षत्राणि पञ्चदशेति सप्तषष्टि पञ्चदशभिर्गुण्यते, जातं सहन पञ्चोत्तरं, अर्द्धक्षेत्राणि षडिति ततः सार्द्धा त्रयस्त्रिंशत् षड्भिर्गुण्यते, जाते द्वे शते एकोत्तरे, द्वयर्द्धक्षेत्राण्यपि षट्, ततः शतमेकमर्द्ध च षड्भिस्ताडयते, जातानि षट् शतानि त्र्युत्तराणि, अभिजिन्नक्षत्रस्य एकविंशति, सर्वसङ्ख्यया जातानि अष्टादश शतानि त्रिंशदधिकानि , एतावद्भागपरिमाणमेकमर्द्धमण्डलमेतावद्भागमेव द्वितीयमिति त्रिंशदधिकान्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि , एकैकस्मिन्नहोरात्रे किल त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्ट्यधिकषट्त्रिंशच्छतसङ्खयेषु भागेषु त्रिंशद्भागकल्पनायां त्रिंशता गुण्यन्ते, जातमेकं शतसहस्रमष्टानवति शतानि, तत इत्थं मण्डलस्य भागान् परिकल्प्य भगवान् प्रतिवचनं ददाति 'ता'इति तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्येऽस्तीति निपातत्वादार्षत्वाद्वा स्तस्ते नक्षत्रे ययोः प्रत्येकं षट् शतानि त्रिंशानि-त्रिंशदधिकानि सप्तषष्टित्रिंशदभागानां सीमाविष्कम्भः-सीमापरिमाणं, तथाऽस्तीति सन्ति तानि नक्षत्राणि येषां प्रत्येकंपञ्चोत्तरंसहस्रंसप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येकं द्वे सहनं दशोत्तरे सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, सन्ति तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, एवं भगवता सामान्येनोक्ते भगवान् गौतमो विशेषावगमनिमित्तं भूयः प्रश्नयति_ 'ता एएसिण'मित्यादि, तत्रएतेषांषट्पञ्चाशतो नक्षत्राणांमध्ये कतराणि तानि नक्षत्राणि येषां षट्शतानि त्रिंशानि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भः, 'तंचेव उच्चारेयव्वं ति तदेवानन्तरोक्तमुक्तप्रकारेणोच्चारयितव्यं, तद्यथा-'कयरे नक्खत्ता जेसिं सहस्सं पंचोत्तरं सत्तट्ठिभागतीसइभागाणंसीमाविक्खंभो, कयरे नक्खत्ताजेसिंदो सहस्सा दसुत्तरा सत्तविभागा तीसइभागाणं सीमाविक्खंभो' इति, चरमंतु सूत्रं साक्षादाह ‘कयरे नक्खत्ता' इत्यादि, एतानि त्रीण्यपि सूत्राणि सुगमानि (च), भगवानाह-‘ता एएसि ण'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषांषट् शतानि त्रिंशानि सप्तषष्टिभागत्रिंशद्भागानां सीमाविष्कम्भः ते द्वे अभिजिन्नक्षत्रे, कथमेतदवसीयते इति चेत्, उच्यते, इह एकैकस्याभिजितो नक्षत्रस्य सप्तषष्टिखण्डीकृतस्याहोरात्रग्यस्य क्षेत्रस्य सत्का एकविंशतिर्भागाश्चन्द्रयोगयोग्याः, एकैकास्मिंश्च भागे त्रिंशद्भागपरिकल्पनादेकविंशतिस्त्रशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि , तथा For Pri Page #193 -------------------------------------------------------------------------- ________________ · सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२ / ८८ तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येकं पञ्चोत्तरं सहस्रं सप्तषष्टित्रिंशद्भागानं सीमाविष्कम्भः तानि द्वादश, तद्यथा - द्वे शतभिषजी 'जाव दो जेट्ठाउ' त्ति यावच्छब्दकरणादेवं द्रष्टव्यं - 'दो भरणीओ दो अद्दाओ दो अस्सेसाओ दो साईओ दो जेट्ठाओ' इति । तथाहि - एतेषां द्वादशानामपि नक्षत्राणां प्रत्येकं सप्तषष्टिखण्डीकृतसयाहोरात्रगम्यस्य क्षेत्रस्य सत्काः सार्द्धास्त्रयस्त्रिंशभागाश्चन्द्रयोगे योग्यास्ततस्त्रयस्त्रशत् त्रिंशता गुण्यते जातानि नव शताति नवत्यधिकानि, अर्द्धस्यापि च त्रिंशता गुणयित्वा द्वाभ्यां भागे हते लब्धाः पञ्चदस, सर्वसङ्ख्यया जातं पञ्चोत्तरं सहस्रं, तथा तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां द्वे सहस्रे दशोत्तरे सप्तषष्टिभागत्रिंशद्भागानां सीमाविष्कम्भस्तानि त्रिंशत्, तद्यथा - द्वौ श्रवणौ 'जाव दो पुव्वासाढा' इति यावच्छब्दादेवं पाठो द्रष्टव्यः - 'दो धणिठ्ठा दो पुव्वभद्दवया दो रेवई दो अस्सिणी दो कत्तिया दो मिगसिरा दो पुस्सा दो मघा दो पुव्वफग्गुणीओ दो हत्था दो चित्ता दो अणुराहा दो मूला दो पुव्वासाढा' इति । तथाहि - एतानि नक्षत्राणि समक्षेत्राणि, तत एतेषां सप्तषष्टिखण्डीकृस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काः परिपूर्णा सप्तषष्ट्रभागाः प्रत्येकं चन्द्रयोगयोग्याः, तेन सप्तषष्टिस्त्रिंशता गुण्यते, जाते द्वे सहस्रे दशोत्तरे इति, तथा तत्र - तेषा षट्पञ्चाशतो नक्षत्राणां मध्ये यानि तानि नक्षत्राणि येषां प्रत्येकं त्रीणि सहस्राणि पञ्चदशोत्तराणि सप्तषष्टित्रिंशद्भागानां सीमाविष्कम्भस्तानि द्वादश, तद्यथा - द्वे उत्तरे प्रोष्ठपदे 'जाव दो उत्तरासाढा' इति यावच्छब्दकरणादेवं द्रष्टव्यं 'दो रोहिणी दो पुनव्वसू दो उत्तरफग्गुणी दो विसाहा दो उत्तरासाढा' इति, एतानि हि नक्षत्राणि द्व्यर्द्धक्षेत्राणि ततः सप्तषष्टिखण्डीकृतस्याहोरात्रगम्यस्य क्षेत्रस्य सत्काश्चन्द्रयोगयोग्या भागाः शतमेकमर्द्धं च प्रतेयमवगन्तव्याः, तत्र शतं त्रिंशता गुण्यते, जातानि त्रीणि सहस्राणि, अर्द्धमपि त्रिंशता गुणयित्वा द्वाभ्यां विभज्यते लब्धाः पञ्चदशेति । १९० मू. (८९) एतेसि णं छप्पन्नाए नक्खत्ताणं किं सता पादो चंदेण सद्धिं जोयं जोएंति, ता एतेसि णं छप्पन्ना नक्खत्ताणं किं सया सायं चंदेण सद्धिं जोयं जोएंति ?, एतेसि णं छप्पन्नाए नक्खत्ताणं किं सया दुहा पविसिय २ चंदेण सद्धिं जोयं जोएंति ?, ता एएसि णं छप्पन्नाए नक्खत्ताणं न किंपि तं जं सया पादो चंदेण सद्धिं जोयं जोएंति, नो सया सागं चंदेण सद्धिं जोयं जोएंति, नो सया दुहओ पविसित्ता २ चंदेण सद्धिं जोयं जोएंति, नन्नत्थ दोहिं अभीयीहिं, ता एतेणं दो अभीयी पायंचिय २ चोत्तालीसं २ अमावासं जोएंति, नो चेव णं पुण्णिमासिणिं । वृ. 'ता एएसि ण' मित्यादि, ता इति तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये किं नक्षत्रं यत् सदा प्रातरेव चन्द्रेण सार्द्ध योगं युनक्ति ?, किं नक्षत्रं यत्सदा सायं-दिवसावसानसमये चन्द्रेण सार्द्ध योगं युनक्ति, किं तन्नक्षत्रं यत्सदा द्विधा - प्रातः सायं च समये प्रविश्य २ चन्द्रेण सार्द्ध योगं युनक्ति ?, भगवानाह - 'ता एएसि ण 'मित्यादि, तत्र एतेषां षट्पञ्चाशतो नक्षत्राणां मध्ये न किमपि तन्नक्षत्रमस्ति यत्सदा प्रातरेव चन्द्रेण सार्द्धयोगं युनक्ति, किं सर्वथा नेत्याह- 'नन्नत्थे'त्यादि, ति प्रतिषेधो ऽन्यत्र द्वाभ्यामभिजिद्भ्यामवसेयः, कस्मादित्याह - 'ता एएसि ण' मित्यादि ता इति तत्र तेषां षट्पञ्चाशतो नक्षत्राणां मध्ये एते - अनन्तरोदिते द्वे अभिजितौ- अभिजिन्नक्षत्रे युगे युगे प्रातरेव प्रातरेव चतुश्चत्वारिंशत्तमाममावास्यां चन्द्रेण सह योगमुपगम्य Page #194 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ १९१ युङ्क्तः - परिसमापयतः, नो चैव पौर्णमासीं, अथ कथमेतदवसीयते, यथा युगे युग चतुश्चत्वारिंशत्तमा २ ममावास्यां सदैव प्रातः समये अभिजिन्नक्षत्रं चन्द्रेण सार्द्धं योगमुपागम्य परिसमापयतीति ?, उच्यते, पूर्वाचार्योपदर्शितकरणवशात्, तथाहि - तिथ्यानयनार्थं तावत्करणमिदं 119 11 ‘तिहिरासिमेव बावट्ठिभाइया सेसमेगसट्ठिगुणणं च । बावट्ठीए विभत्तं सेसा अंसा तिहिसमत्ती ॥' अस्या अक्षरगमनिका -ये युगमध्ये चन्द्रमासा अतिक्रान्तास्ते तिथि राश्यानयनार्थं त्रिंशता गुण्यन्ते, गुणयित्वा च तस्य राशेर्भागो द्वाषष्ट्या हियते, हृते च भागे यदवतिष्ठते तस्मिन्नेकषष्ट्या गुणयित्वा द्वाषष्ट्या विभक्ते ये अंशा उद्धरन्ति सा विवक्षिते दिने विवक्षिततिथिपरिसमाप्ति, ततश्चतुश्चत्वारिंशत्तमायाममावास्यायां चिन्त्यमानायां त्रिचत्वारिंशच्चन्द्रमासा एकं च चन्द्रमासस्य पर्वावाप्यते, ततस्त्रचत्वारिंशत्रिशता गुण्यन्ते, जातानि द्वादश शतानि नवत्यधिकानि तत उपरितनाः पर्वगताः पञ्चदश प्रक्षिप्यन्ते, जातानि त्रयोदश शतानि पञ्चोत्तराणि तेषां द्वाषष्ट्या भागो हियते लब्धा एकविंशति, सा त्यज्यते, शेषास्तिष्ठन्ति त्रयः, ते एकषष्ट्या गुण्यन्ते, जातं त्र्यशीत्यधिकं शतं, तस्य द्वाषष्ट्या भागे ह्वते लब्धौ द्वौ तौ त्यक्तौ, शेषा तिष्ठत्येकोनषष्टि, आगतमेकोनषष्टिर्द्वाषष्टिभागास्तस्मिन् दिनेऽमावास्या । 1 1 , अमावास्यासु पौर्णमासीषु च नक्षत्रानयनार्थं प्रागुक्तमेव करणं, तत्र ध्रुवराशि, षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्त्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभागः तत्र चतुश्चत्वारिंशत्तमा अमावास्या चिन्तयितुमारब्धा, ततश्चतुश्चत्वारिंशता स गुण्यते, जातानि मुहूर्तानामेकोनत्रिंशच्छतानि चतुरुत्तराणि एकस्य च मुहूर्त्तस्य द्वाषष्टिभागानां द्वे शते विंशत्यधिके एकस्य च द्वाषष्टिभागस्य चतुश्चत्वारिंशत्सप्तषष्टिभागाः, तत्र पुनर्वसुप्रभृतिकमुत्तराषाढापर्यन्तं चत्वारि शतानि द्विचत्वारिंशदधिकानि मुहर्त्तानामेकस्य च मुहूर्त्तस्य षट्चत्वारिंशद् द्वाषष्टिभागाः इत्येवंप्रमाणं शोध्यते । जातानि मुहूर्त्तानां चतुर्विंशति शतानि द्वाषष्ट्यधिकानि एकस्य च मुहूर्त्तस्य चतुःसप्तत्यधिकं शतं द्वाषष्टिभागानां, ततोऽभिजिदादिसकलनक्षत्रमण्डलशोधनकमष्टौ शतानि एकोनविंशत्यधिकानि एकस्य च मुहूर्त्तस्य चतुर्विंशतिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः इत्येवंप्रमाणं यावत्सम्भवं शोधनीयं तत्र त्रिगुणमपि शुद्धिमासादयतीति त्रिगुणं कृत्वा शोध्यते, स्थिताः पश्चात् षण्मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तत्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः आगतं चतुश्चत्वारिंशत्तमाममा वास्यायामभिजिन्नक्षत्रं षट्सु मुहूर्त्तेषु सप्तमस्य च मुहूर्त्तस्य सप्तत्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशति सप्तषष्टिभागेषु गतेषु परिसमापयति । 1 सम्प्रत्यमावास्यापौर्णमासीप्रक्रमादेव तत्प्ररूपणां चिकीर्षुरिदमाह मू. (९०) तत्थ खलु इमाओ बावट्ठि पुण्णिमासिणीओ बावट्ठि अमावासाओ पन्नत्ताओ, ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णिमासिणिं चंदं किंसि देसंसि जोएइ ? ताजंसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णिमासिणि जोएति ताए तेणं पूण्णिमासिणिठ्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवातिणावित्ता एत्थ णं से चंदे पढमं पुण्णिमासिणि Page #195 -------------------------------------------------------------------------- ________________ १९२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९० जोएति । ता एएसिणं पंचण्हं संवच्छरामंदोच्चं पुण्णिमासिणिं चंदे कंसि देसंसिजोएति, ताजंसि णं देसंसि चंदे पढमं पुण्णिमासिणिं जोएति, ता तेणं पुण्णिमासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं से चंदे दोच्चं पुण्णिमासिणिं जोएति । ता एएसि णं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणिं चंदे कंसि देसंसि जोएति?, ता जंसिणं देसंसि चंदो दोच्चं पुण्णिमासिणिंजोएति, ताते पुण्णिमासिणीट्ठामातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता । एत्थ णं तचं चंदे पुण्णिमासिणिं जोएति, ता एतेणं पंचण्हं संवच्छराणं दुवालसमंपुण्णिमासिणिं चंदे कंसि देसंसि जोएंति?, ताजंसिणं देसंसि चंदे तचं पुण्णिमासिणिं जोएति, ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणंछेत्ता दोण्णि अट्ठासीते भागसते उवायिणावेत्ता एत्थ णं से चंदे दुवालसमं पुण्णिमासिणिं जोएति, एवं खलु एतेणुवाएणताते २ पुण्णिमासिणिट्ठाणातेमंडलंचउवीसेणंसतेणंछेत्ता दुबत्तीसंभागेउवातिणावेत्ता तंसि २ देसंसितं तं पुण्णिमासिणिं चंदे जोएति। ताएतेसिणं पंचण्हं संवच्छराणंचरमंबावडिं पुण्णिमासिणिं चंदे कसि देसंसिजोएतिता जंबुद्दीवस्स णं २ पाईणपडिमायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणिल्लंसि चउब्भागमंडलंसि सत्तावीसं चउभागे उवायणावेत्ता अट्ठावीसतिभागे वीसहा छेत्ता अट्ठारसभागे उवातिणावेत्ता तिहिं भागेहिं दोहिं य कलाहिं पञ्चस्थिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावडिं पुण्णिमासिणिं जोएति। वृ. 'तत्थ खलु'इत्यादि, तत्रयुगेखलुइमा-वक्ष्यमाणस्वरूपा द्वाषष्टिः पौर्णमास्यो द्वाषष्टिरमावास्याः प्रज्ञप्ताः, एवमुक्ते भगवान् गौतमः पृच्छति-'ता' इतितत्रयुगे एतेषामनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणांमध्ये प्रथमां पौर्णमासींचन्द्रः कस्मिन् देशेयुनक्तिपरिसमापयति भगवानाह-'ताजंसिण'मित्यादि, तत्रयस्मिन्देशचन्द्रश्चरमांपाश्चात्ययुगपर्यन्तवर्तिनी द्वाषष्टितमां पौर्णमासी युनक्ति-परिसमापयति तस्मात् पूर्णमासीस्थानात्-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात्परतोमण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा-विभज्य तद्गतान् द्वात्रिंशतंभागान् उपादाय-गृहीत्वाअत्र द्वात्रिंशद्भागरूपे देशे चन्द्रः प्रथमां पौर्णमासींयुनक्ति-परिसमापयति, भूयः प्रश्नं करोति। _ 'ता एएसि ण मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये या द्वितीया पौर्णमासी तां चन्द्रः कस्मिन् देशे परिसमापयति ?, भगवानाह-'ता जंसि ण'मित्यादि, तत्र यस्मिन् देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति-परिसमापयति तस्मात्पूर्णमासीस्थानात्-प्रथमपौर्णमासीपरिसमाप्तिस्थानात्परतोमण्डलंचतुर्विंशत्यधिकेन शतेन छित्वातद्गतान् द्वात्रिंशतं भागानुपादायात्र प्रदेशे चन्द्रो द्वितीयां पौर्णमासी परिसभापयति, एवं तृतीयपौर्णमासीविषयमपि सूत्रं व्याख्येयम्, एवंद्वादशपौर्णमासीविषयमपि, नवरं दोन्नि अट्ठासीएभागसए'त्ति तृतीयस्याः पौर्णमास्याः परतो द्वादशी किल पौर्णमासी नवमी भवति, ततो नवभित्रिंशतो गुणने द्वे शते अष्टाशीत्यधिके भवतः , सम्प्रत्यतिदेशमाह- ‘एवं खलु' इत्यादि, एवं-उक्तेन प्रकारेण खलु-निश्चितमेतेनानन्तरोदितेनोपायेन यां यां पौर्णमासी यत्र यत्र देशे परिसमापयति तस्यास्तस्याः पौर्णमास्यास्ततोऽनन्तरांपौर्णमासी तस्मात्पाश्चात्यपौर्णमासीपरिसमास्थानात्मण्डलं Page #196 -------------------------------------------------------------------------- ________________ १९३ प्राभृतं १०, प्राभृतप्राभृतं - २२ चतुर्विंशत्यधिकेन शतेन छित्त्वा परतस्तदगतान् द्वात्रिंशतं २ भागानुपादाय तस्मिन् २ देशे चन्द्रः परिसमापयति, स चैवं परिसमापयन्तावद्वेदितव्यो यावद् भूयोऽपिचरमां द्वाषष्टिं पौर्णमासींप तस्मिन् देशे परिसमापयति यस्मिन् देशे पाश्चात्ये युगेचरमां द्वाषष्टिं पौर्णमासी रिसमापितवान्, कथमेतदवसीयते इति चेत्, उच्यते, गणितक्रमवशात्, तथाहि पाश्चात्ययुगचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात्परतोमण्डलस्य चतुर्विंशत्यधिकशतप्रविभक्तस्य सत्कानां द्वात्रिंशतो भागानामतिक्रमे तस्यास्तस्याः पौर्णमास्याः परिसमाप्ति, द्वाषष्टिश्च सर्वसङ्ख्यया युगे पौर्णमास्यः, ततो द्वात्रिंशत् द्वाषष्ट्या गुण्यते, जातान्येकोनविंशत्यधिकानि चतुरशीत्यधिकानि , तेषां चतुर्विंशत्यधिकेन शतेन भागो ह्रियते, लब्धाः षोडश सकलमण्डलपरावर्ताः, समस्तस्यापि च राशेनिलेपीभवनादागतं यस्मिन देशे पाश्चात्ययुगसम्बन्धिचरमद्वाषष्टितपौर्णमासीपरिसमाप्ति, चरमद्वाषष्टितमपरिसमाप्तिदेशं पृच्छति___ता एएसि णं०, ता इति-तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये चरमांद्वाषष्टितमां पौर्णमासींचन्द्रः कस्मिन् देशेयुनक्ति-परिसमापयति?, भगवानाह– 'जंबुद्दीवस्स इत्यादि, ता इतिपूर्ववत्, जम्बूद्वीपस्य द्वीपस्योपरिप्राचीना-पाचीनायतया, इहप्राचीनग्रहणेनोत्तरपूर्वा गृह्यते, अपाचीनग्रहणेन दक्षिणापरा, ततोऽयमर्थ-पूर्वोत्तरदक्षिणापरायतया, एवमुदीचिदक्षिणायतया-पूर्वदक्षिणोत्तरापरायतया जीवया-प्रत्यञ्चया दवरिकया इत्यर्थः। मण्डलंचतुर्विंशेन-चतुर्विंशत्यधिकेनशतेन छित्वा-विभज्य भूयश्चतुर्भिर्विभज्यते, ततो दाक्षिणात्ये चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमंच भागं विंशतिधा छित्वा तद्गतानष्टादश भागानुपादाय शेषैस्त्रभि गश्चतुर्थस् भागस्य द्वाभ्यां कलाभ्या पाश्चात्यं चतुर्भागमण्डलमसम्प्रातः, अस्मिन् प्रदेशे चन्द्रो द्वाषष्टितमां चरमां पौर्णमासी परिसमापयति तदेवं चन्द्रस्य पौर्ममासीपरिसमाप्तिदेश उक्तः, सम्प्रति सूर्यस्य पौर्णमासीपरिसमाप्तिदेशं प्रतिपिपादयिषुस्तद्विषयं प्रश्नसूत्रमाह मू. (९१) ता एएसिणं पंचण्डं संवच्छराणं पढमं पुण्णिमासिणिं सूरे कंसि देसंसिजोएति ताजंसिणं देसंसि सूरे चरिमं बावडिं पुण्णिमासिणिं जोएति ताते पुण्णिमासिणिट्ठाणातो मंडलं चउव्वीसेणं सतेणं छेत्ता चउनवतिं भागे उवातिणावेत्ता एत्थ णं से सूरिए पढमं पुण्णिमासिणिं जोएइ । ता एएसिणं पंचण्हं संवच्छराणं दोच्चं पुण्णिमासिणिं सूरे कसि देसंसि जोएति? ताजंसि णं देसंसि सूरे पढमं पुण्णिमासिणिं जोएइ ताए पुण्णिमासिणीठाणाओ मंडलं चउवीसं सएण छेत्ता दो चउनवइभागे उवाइणावित्ता एत्थ णं से सूरे दोच्चं पुण्णमासिणिं जोएइ। ताएएसि णं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणिं सूरे कंसि देसंसि जोएइ?, ता जंसि णं देसंसि सूरे दोच्चं पुण्णिमासिणिं जोएति ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसं सतेणं छेत्ता चउनउतिभागे उवातिणावेत्ता एत्थ णं से सूरे तच्च पुण्णिमासिणिं जोएति। ता एतेसि णं पंचण्हं संवच्छराणं दुवालसं पुण्णिमासिणिं० जोएति, ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता अट्टछत्ताले भागसते उवाइणावेत्ता, एत्व णं से सूरे दुवालसमं पुण्णिमासिणिं जोएति, एवं खलु एतेणुवाएणं ताते २ पुण्णिमासिणिट्ठाणाते मंडलं |12|13 Page #197 -------------------------------------------------------------------------- ________________ १९४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९१ चउवीसेणं सतेण छेत्ता चउणउति २ भागे उवातिणावेत्ता तंसिणं २ देसंसि तं तं पुण्णिमासिणिं सूरे जोएति । ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावद्धिं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति ता जंबुद्दीवस्स णं पाईणपडिणीयताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिलंसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधाछेत्ता अट्ठारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमंबावडिं पुण्णिमंजोएति। वृ. ‘ता एएसि ण'मित्यादि, ता इति-तत्र युगे एतेषामन्तरोदितानां संवत्सराणां मध्ये प्रथमां पौर्णमासी सूर्य कस्मिन् देशे स्थितः सन् युनक्ति-परिसमापयति?, भगवानाह-'ता जंसि ण'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् सूर्यश्चरमां-पाश्चात्ययुगवर्तिनी द्वाषष्टितमां पौर्णमासी युनक्ति-परिसमापयति तस्मात् पौर्णमासीस्थानात्-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा-विभज्य तद्गतान् चतुर्नवतिभागान् उपादाय सूर्यप्रथमांपौर्णमासी परिसमापयति, किमत्र कारणमितिचेत्, उच्यते, इह परिपूर्णेषु त्रिंशदहोरात्रेषु परिसमाप्तेषु सत्सु स एव सूर्यस्तस्मिन्नेव देशे वर्तमानः प्राप्यते, न कतिपयभागन्यनेषु, पौर्णमासी चचन्द्रमासपर्यन्तेपरिसमाप्तिमुपैति, चन्द्रमासस्य च परिमाणेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागास्ततस्त्रशत्तमेऽहोरात्रे द्वात्रिंशति द्वाषष्टिभागेषुगतेषुसूर्यश्चरमद्वाषष्टितमात् पौर्णमासीपरिसमाप्तिनिबन्धनात्स्थानात् चतुर्नवतौ चतुर्विंशत्यधिकशतभागेष्वतिक्रान्तेषुप्रथमां पौर्णमासी परिसमापयन्नवाप्यते, किमुक्तं भवति त्रिंशता भागैस्तमेव देशमप्राप्तः सन्नवाप्यते इति, त्रिंशतो द्वाषष्टिभागानामहोरात्रसत्कानामद्यापि स्थितत्वात्, भूयः प्रश्नयति 'ताएएसिण'मित्यादि, ता इतितत्रयुगेएतेषांपञ्चानां संवत्सराणांमध्येद्वितीयांपौर्णमासी सूर्यकस्मिन् देशे स्थितः सन् युनक्ति-परिसमापयति?, भगवानाह-'ताजंसिण'मित्यादि, ता इतितत्र यस्मिन् देशे स्थितः सन् सूर्य प्रथमां पौर्णमासी परिसमापयति तस्मात् पौर्णमासीस्थानात्प्रथमात् पौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात्परतो मण्डलंचतुर्विंशत्यधिकेन शतेन छित्वा तद्गतान् चतुर्नवतिभागान् उपादाय अत्र देशे स्थितः सन्सूर्यो द्वितीयां पौर्णमासी परिसमापयति एवं तृतीयपौर्णमासीविषयमपि सूत्रंकर्तव्यं, एवं दवादशपौर्णमासीविषयमपि, नवरं 'अट्टछत्ताले भागसए'त्ति तृतीयस्याः पौर्णमास्याः परतो द्वादशी किल पौर्णमासी नवमी, ततधुर्नवतिर्नवभिर्गुण्यते, जातान्यष्टौ शतानिषट्चत्वारिंशदधिकानि, सम्प्रतिशेषपौर्णमासीविषयमतिदेशमाह“एवं खलु इत्यादि, एवमुक्तेन प्रकारेण खलुनिश्चितमेतेनानन्तरोदितेनोपायेन यां यां पौर्णमासी यत्र यत्र देशे परिसमापयति तस्यास्तस्याः पौर्णमास्यास्तांतामनन्तरामनन्तरांपौर्णमासीं तस्मात् तस्मात् पाश्चात्यपाश्चात्यपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् मण्डलं चतुर्विशत्यधिकेन शतेन छित्वा परतस्तद्गतान् चतुर्नवतिभागानुपादाय तस्मिन् तस्मिन् देशे स्थितः सन् सूर्य परिसमापयति, सचैवंपरिसमापयन् तावद्वेदितव्यो यावत् भूयोऽपिचरमांद्वाषष्टिं-द्वाषष्टितां पौर्णमासी तस्मिन् देशे परिसमापयति यस्मिन् देशे पाश्चात्ययुगसम्बन्धिनी चरमां द्वाषष्टितमां पौर्णमासी परिसमापितवान् एतच्चावसीयते गणितक्रमवशात्, तथाहि Page #198 -------------------------------------------------------------------------- ________________ १९५ पाश्चात्ययुगचरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलस्य चतुर्विंशत्यधिकशतप्रविभक्तस्य सत्कानां चतुर्नवतिचतुर्नवतिभागानामतिक्रमे तस्याः तस्याः पौर्णमास्याः परिसमाप्ति, ततश्चतुर्नवतिर्द्वाषष्ट्या गुण्यते, जातान्यष्टापञ्चाशच्छतानि अष्टाविंशत्यधिकानि, तेषां चतुर्विंशत्यधिकेन शतेन भागो हियते, लब्धाः सप्तचतवारिंशत्सकलमण्डलपरावर्त्ताः, न च तैः प्रयोजनं, केवलं राशेर्निर्लेपीभवनादागतं यस्मिन देशे स्थितः सन् पाश्चात्ययुगसम्बन्धिचरमद्वाषष्टितमपौर्णमासीपरिसमापकस्तस्मिन्नेव देशे विवक्षितस्यापि युगस्य चरमां द्वाषष्टितमां पौर्णमासीं परिसमापयतीति, सम्प्रति चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनं देशं पृच्छति - 'ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता जंबुद्दीवस्स ण' मित्यादि, ता इति पूर्ववत्, जम्बूद्वीपस्य द्वीपस्य प्राचीनापाचीनायतया अत्रापि प्राचीनग्रहणेनोत्तरपूर्वा दिक् गृह्यते अपाची- नग्रहणेन दक्षिणापरा, ततोऽयमर्थ - उत्तरपूर्वदक्षिणापरायतया एवमुदीच्यदक्षिणायतया - उत्तरा-परदक्षिणपूर्वायतया जीवया - दवरिकया मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वाविभज्य भूयश्चतुभिर्भक्त्वा । प्राभृतं १०, प्राभृतप्राभृतं - २२ 'पुरत्थिमिल्लंसि'त्ति पूर्वदिग्वर्त्तिनि चतुर्भागमण्डले एकत्रिंशद्भागप्रमाणे सप्तविंशतिभागानुपादायाष्टाविंशतितमं च भागं विंशतिधा छित्वा तद्गतानष्टादश भागानुपादाय शेषैस्त्रिभिर्भागैश्चतुर्थस्य च भागस्य द्वाभ्यां कलाभ्यां विंशतितमाभ्यामित्यर्थः दाक्षिणात्यं च चतुर्भागमण्डलमसंप्राप्तः सन् तत्र प्रदेशे स सूर्यश्चरमां द्वाषष्टिं - द्वाषष्टितमां पौर्णमासीं परिसमापयति । मू. (९२) ता एएसि णं पंचण्हं संवच्छराणं पढमं अमावासं चंदे कंसि देसंसि जोएति ?, ताजंसि णं देसंसि चंदे चरिमबावट्ठि अमावासं जोएति ताते अमावासट्टाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवादिणावेत्ता एत्थ णं से चंदे पढमं अमावासं जोएति, एवं जेणेव अभिलावेणं चंद पूणिमासिणिओ तेणेव अभिलावेणं अमावासाओ भणितव्वाओ बीइया ततिया दुवालसमी। एवं खलु एतेणुवाएणं ताते २ अमावासाठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता दुवीसं २ भागे उवादिणावेत्ता तंसि २ देसंसि तं तं अमावासं चंदेण जोएति । ता एतेसि णं पंचण्हं संवच्छराणं चरमं अमावासं चंदे कंसि देसंसि जोएति ? ता जंसि णं देसंसि चंदे चरिमं बावट्ठि पुण्णिमासिणि जोएति, ताते पुण्णिमासिणिट्ठाणाए मंडलं चउव्वीसेणं सतेणं छत्तीसोलसभागे उक्कोवइत्ता एत्थ णं से चंदे चरिमं बावट्ठि अमावासं जोएति । वृ. तदेवं सूर्याचन्द्रमसोः पौर्णमासीपरिसमाप्तिदेश उक्तः, सम्प्रति तयोरेवामावास्यापरिसमाप्तिदेशं प्रतिपिपादयिषुः प्रथमतः चन्द्रविषयं प्रश्नसूत्रमाह - 'ता एएसि ण 'मित्यादि, तत्र युगे एतेषमामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये प्रथमाममावास्यां चन्द्रः कस्मिन् देशे स्थितः परिसमापयति ?, भगवानाह - 'ता जंसि ण' मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रश्चरमांद्वाषष्टिं - द्वाषष्टितमामवास्यां परिसमापयति, ततोऽमावास्यास्थानाद् - अमावास्यापरिसमाप्तिस्थानात्परतो मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा तद्गतान् द्वात्रिंशतं भागान् उपादायात्र प्रदेशे स चन्द्रः प्रथमा - ममावास्यां परिसमापयति ‘एव’मित्यादि, एवमुक्तेन प्रकारेण येनैवाभिलापेन चन्द्रस्य पौर्णमास्यो भणितास्तेनैवाभिलापेनामावास्या अपि भणितव्याः, तद्यथा-द्वितीया तृतीया द्वादशी च, ताश्चैवम्- 'ता Page #199 -------------------------------------------------------------------------- ________________ १९६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९१ एएसिणं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे कंसि देसंमि जोएइ?, ताजंसिणं देसंसि चंदे पढमंअमावासंजोएइताओ णं अमावासठ्ठाणाओ मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसभागे उवायिणावेत्ता एत्थ णं से चंदे दोच्चं अमावासंजोएइ।। ता एएसि णं पंचण्हं संवच्छराणं तच्चं अमावासं चंदे कंसि देसंसिजोएइ?, ता जंसिणं देसंसि चंदे दोच्चं अमावासंजोएइ ताओ अमावासट्ठाणाओ मंडलं चउव्वीसएणं सएणं छित्ता दुबत्तीसं भागेउवाइणावेत्ता एत्थणं से चंदे तच्चं अमावासंजोएइ, ताएएसिणंपंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि चंदे तच्चं अमावासंजोएइ ताओणं अमावासट्ठाणाओ मंडलंचउवीसेणंसएणंछेत्तादोन्निअट्ठासीए भागसए उवाइणावेत्ता एत्थणंचंदे दुवालसमं अमावासंजोएइ' सम्प्रति शेषासुअमावास्यास्वतिदेशमाह ___ एवं खलु' इत्यादि, एतत् प्रागवद्वयाख्येयं, सम्प्रति चरमद्वाषष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति-‘ता एएसिण'मित्यादि, सुगम, भगवानाह-'ताजंसिण'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रो द्वाषष्टिं-द्वाषष्टितमांचरमां पौर्णमासी युनक्ति-परिसमापयि तस्मात् पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिस्थानात् मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा-विभज्य पूर्वं षोडशभागानवष्वष्ट्यचरमद्वाषष्टितमामावास्यायाः चरमद्वाषष्टित-मपौर्णमास्याः पक्षण-पश्चातपक्षेण च विवक्षितप्रदेशात् चन्द्रः षोडशभिश्चतुर्विंशत्यधिकशतभागैः परतः प्ररूप्यते, मासेन द्वात्रिंशता भागैः परतो वर्तमानस्य लभ्यमानत्वात्, ततः षोडश भागान् पूर्वमवष्वष्क्येत्युक्तं अत्रअस्मिन्प्रदेशे स्थितःसन्चन्द्रश्चरमांद्वाषष्टितमाममावास्यांपरिसमापयति मू. (९३) ता एतेसिणं पंचण्हं संवच्छराणं पढमंसूरे कंसि देसंसिजोएति?, ताजंसिणं देसंसि सूरे चरिमं बावडिं अमावासं जोएति ता ते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउनउतिभागेउवायिणावेत्ता एत्थणं से सूरे पढमंअमावासंजोएति, एवं जेणेव चउव्वीसेणं सतेणं छेत्ता चउनउति भागे उवायिणावेत्ता एत्थ णं से सूरे पढमं अमावासंजोएति, एवंजेणेव अभिलावेणंसूरियस्स पुण्णिमासिणीओतेणेव अमावासाओवि, तंजहा-बिदियातइया दुवालसमी -एवं खलु एतेणुवाएं ताते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउनउति २ भागे उवायिणावेत्ता ता जंसिणं देसंसि सूरे चरिमंबावढि अमावास जोएति ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता सत्तालीसं भागे उक्कोवइत्ता एत्थ णं से सूरे चरिमं बावढि अमावासंजोएति॥ वृ.सम्प्रतिसूर्यस्यामावास्यापरिसमाप्तिनिबन्धनं देशंपिपृच्छिषुराह-'ताएएसिण'मित्यादि, एतत्याग्वद्वयाख्येयं, ‘एव'मित्यादि, एवमुक्तेनप्रकारेण येनैवाभिलापेन सूर्यस्य पौर्णमास्यउक्तास्तेनैवाभिलापेनामावास्या अपि वक्तव्याः, तद्यथा-द्वितीया ततीया द्वादशीच, ताश्चैवम् “एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरेपढमं अमावासं जोएइताओअमावासट्ठाणाओ मंडलंचउवीसेमंसएणंछेत्ताचउनउई भागे उवाइणावेत्ता एत्थ णं से सूरे दोच्चं अमावासं जोएइ, ता एएसि णं पंचण्हं संवच्छराणं तच्चं अमावासं सूरे कंसि देसंसि जोएइ ?, ताजंसिणं देसंसि दोच्चं अमावासंजोएइ ताओ अमावासट्ठाणाओ मंडलं चउब्बीसेणं सएणं छेत्ता चउणउइभागे उवाइणावेत्ता तच्चं अमावासं जोएइ, Page #200 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ १९७ ता एएसि णं पंचण्हं संवच्छराणं दुवालसं अमावासं सूरे कंसि देसंसि जोएइ ?, ता जंसिणं देसंसि सूरे तच्चं अमावासं जोएइ, ताओ अमावासद्वाणाओ मंडलं चउवीसेणं सएणं छेत्ता अट्टछत्ताले भागसए उवाइणावेत्ता एत्थ णं से सूरे दुवालसमं अमावासं जोएइ' सम्प्रति शेषास्वमावास्यासु अतिदेशमाह-‘एवं खल्वि’त्यादि, एतत् प्राग्वद्वयाख्येयं सम्प्रति चरमद्वाषष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति-‘ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता जंसि ण 'मित्यादि, यस्मिन् देशे स्थितः सन् सूर्यश्चरमां- द्वाषष्टितमां पौर्णमासीं परिसमापयति तस्मात्पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिनिबन्धनात् देशात् मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वाविभज्यार्वाक् सप्तचत्वारिंशतं भागान् अवष्वष्क्य अत्र प्रदेशे स्थितः सन् सूर्यश्चरमां द्वाषष्टितमाममावास्यां युन्कित-परिसमापयति । अथ कां पौर्णमासीं केन नक्षत्रेण युक्तश्चन्द्रः सूर्यो वा परिसमापयतीति प्रष्टुकाम आह मू. (९४) ता एएसि णं पंचण्हं संवच्छराणं पढमं पुण्णमासिणिं चंदे केणं नक्खत्तेणं जोएति ?, ता धणिट्ठाहिं, धणिट्ठाणं तिन्नि मुहुत्ता एकूणवीसं च वावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पण्णट्ठि चुण्णिया भागा सेसा । तं समयं च णं सूरिए केणं नक्खत्तेणं जोएति ?, ता पुव्वाफग्गुणीणं अट्ठावीसं मुहुत्ता अट्ठतीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता दुबत्तीसं चुण्णिया भागा सेसा, ता एएसि णं पंचण्हं संवच्छराणं दोच्चं पुण्णमासिणिं चंदे केणं नक्खत्तेणं जोएति ?, ता उत्तराहिं पोट्ठवताहिं, उत्तराणं पोट्ठवताणं सत्तावीसं मुहुत्ता चोद्दस य बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता बावट्ठिचुण्णिया भागा सेसा । तं समयं च णं सूरेकेणं नक्खत्तेणं जोएति ?, ता उत्तराहिं फग्गुणीहिं उत्तराफग्गुणीणं सत्त मुहुत्ता तेत्तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता एक्कवीसं चुण्णिया भागा सेसा । ता एतेसि णं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणीं चंदे केणं नक्खत्तेणं जोएति ?, ता अस्सिणीहिं अस्सिणीणं एक्कवीसं मुहुत्ता नव य एगट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेवट्ठि चुण्णिया भागा सेसा, तं समयं च णं सूरे केण नक्खत्तेणं जोएति ?, ता चित्ताहिं, चित्ताणं एक्क मुहुत्तो अट्ठावीसं च बावट्ठि भागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ती तीसं चुण्णिया भागा सेसा । ता एतेसि नं पंचण्हं संवच्छराणं दुवालसमं पुण्णिमासिणिं चंदे केणं नक्खत्तेणं जोएति ता उत्तराहिं, उत्तराणं च आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च वावट्ठिभागा मुहुत्तस्स बावट्ठि भागं च सत्तट्ठिधा छेत्ता चउपन्नं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं च आसाढाणं छदुव्वीसं च बावट्ठि भागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता चउपन्नं चुण्णिया भागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता पुनव्वसुणा पुनव्वसुस्स सोलस मुहुत्ता अट्ठ य बावट्ठि भागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ती वीसं चुण्णिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं चरमं बावट्ठि पुण्णिमासिणि चंदे केणं नक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स एकूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेत्तीसं चुण्णिया भागा ।। वृ. 'ता एएसि ण' मित्यादि, 'ता' इति तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां Page #201 -------------------------------------------------------------------------- ________________ १९८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मध्ये प्रथमां पौर्णमासी चन्द्र उपलक्षणमेतत् सूर्यो वा केन नक्षत्रेण सह योगमुपागतः सन् युनक्ति-परिसमापयति ?, भगवानाह- ता इति-तत्र तेषां पञ्चानां संवत्सराणां मध्ये प्रथमां पौर्णमासीं चन्द्रः परिसमापयति धनिष्ठाभि, धनिष्ठानक्षत्रस्य पञ्चतारत्वात्तदपेक्षया बहुवचनं अन्यथा त्वेकवचनं द्रष्टव्यं, तासांच धनिष्ठानांत्रयो मुहूर्ताः एकस्य च मुहूर्तस्य एकोनविंशतिाषष्टिभागा एकं द्वाषष्टिभागं सप्तषष्टिधा छित्वा पञ्चषष्टिश्चूर्णिका भागाः शेषाः, तथाहि पौर्णमासीविषयस्य चन्द्रनक्षत्रयोगस्य परिज्ञानार्थं करणं प्रागेवोक्तं, तत्र षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकः सप्तषष्टिभागः । इत्येवंरूपो ध्रुवराशियते, धृत्वाच प्रथमायां पौर्णमास्यां चन्द्रनक्षत्रयोगो ज्ञातुमिष्ट इत्येकेन गुण्यते, एकेनच गुणितंतदेव भवतीति तावानेव जातः, तस्मादभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य चद्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागा इत्येवंप्रमाणं शोधनकं शोध्यते, तत्र षट्षष्टेनव मुहूर्ताः शुद्धाः,स्थिताः पश्चात् सप्तपञ्चाशत्, तेभ्यएको मुहूर्तांगृहीत्वाद्वाषष्टिभागीकृतस्ते च द्वाषष्टिरपि भागा द्वाषष्टिभागराशौपञ्चकरूपे प्रक्षिप्यन्तेजाताः सप्तषष्टिषष्टिभागास्तेभ्यश्चतुर्विंशति शुद्धाः स्थिताः पश्चात्रिचत्वारिंशत्, एकरूपमादाय सप्तषष्टिभागीक्रयते, तेच सप्तषष्टिरपि भागाः सप्तषष्टिर्भागमध्ये प्रक्षिप्यन्ते, जाताःअष्टषष्टि सप्तषष्टिभागास्तेभ्यः षट्षष्टि शुद्धाःस्थितौ द्वौ पश्चात्सप्तषष्टिभागौ, ततस्त्रशता मुहूत्तैः श्रवणः शुद्धः स्थिताः पश्चान्मुहूर्ताः षड्विंशति, तत इदमागतंधनिष्ठानक्षत्रस्य त्रिषु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनविंशतिसङ्खयेषु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य पञ्चषष्टिसङ्खयेषु सप्तषष्टिभागेषु शेषेषु प्रथमा पौर्णमासी परिसमाप्तिमुपयाति, सम्प्रति सूर्यनक्षत्रयोगपृच्छन्नाह– 'तं समयंचण'मित्यादितं समयमित्यत्र 'कालाध्वनोाप्ता'वित्यधिकरणत्वेऽपि द्वितीया, ततोऽयमर्थः-तस्मिन् समये यस्मिन् समये धनिष्ठानक्षत्रचन्द्रेण युक्तं यथोक्तशेषं परिसमापयति तस्मिन् क्षणे इत्यर्थः, सूर्य केन नक्षत्रेण युक्तः सन् तां प्रथमां पौर्णमासी परिसमापयति, भगवानाह- 'तापुव्वाहि'इत्यादि, ता इति तदा पूर्वाभ्यांफाल्गुनीभ्यां, पूर्वफाल्गुनीनक्षत्रस्य द्वितारत्वात्तदपेक्षया द्विवचनं, द्विवचने च प्राप्ते प्राकृते बहुवचनं, तयोश्च पूर्वफाल्गुन्योस्तदानीमष्टाविंशतिर्मुहूर्ता अष्टात्रिंशच द्वाषप्टिभागा मुहूर्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का द्वात्रिंशचूर्णिका भागाः शेषाः, तथाहि स एव षट्षष्टिर्मुहूर्ता एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य एकः सप्तषष्टिभाग इत्येवंप्रमाणोध्रुवराशिध्रयते। धृत्वा च एकेन गुण्यते, एकेन च गुणितं तदेव भक्तति तावानेव जातः, ततस्तस्मात् पुष्यसोधनकं एकोनविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य त्रिचत्वारिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्र्यस्त्रिशत्सप्तषष्टिभागाः इत्येवंप्रमाणं शोध्यते, अथैतावप्रमाणस्य पुष्यशोधनकस्य कथमुत्पत्तिरिति, उच्यते,इहपूर्वयुगपरिसमाप्तिवेलायां पुष्यस्य त्रयोविंशति सप्तषष्टिभागाः परिसमाप्ताश्चत्वारिंशदवतिष्ठन्ति, ततस्तेचतुश्चत्वारिंशत्सप्तषष्टिभागा मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि , तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा एकोनविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्ति सप्तचत्वारिंशत् , ते (च) द्वाषष्टिभागानयनार्थं द्वाषष्ट्या गुण्यन्ते, जातानि एकोनत्रिंशच्छतानि चतुर्दशोत्तराणि , तेषां सप्तषष्ट्या भागो ह्रियते, लब्धास्त्रचत्वारिंशद् द्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य Page #202 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ १९९ त्रयस्त्रिंशत्सप्तषष्टिभागाः, एतद् ध्रुवराशेः शोध्यते, तद्यथा षट्पटेर्मुहूर्तेभ्यः एकोनविंसतिर्मुहूर्ताः शुद्धाःस्थिताः पश्चात्सप्तचत्वारितेभ्य एको मुहूर्तो गृह्यतेस्थिताः षट्चत्वारिंशद्, गृहीतस्य चमुहूर्तस्य द्वाषष्टिभागाः कृत्वा द्वाषष्टिभागराशौपञ्चकरूपे प्रक्षिप्यन्ते, जाता द्वाषप्टिभागाःसप्तषष्टिस्तेभ्यस्त्रचत्वारिंशत्शोध्यन्तेस्थिताः पश्चाच्चतुर्विंशतिस्तेभ्यः एकरूपमुपादीयतेजाता त्रयोविंशतिगृहीतस्यचरूपस्य सप्तषष्टिभागाः क्रियन्ते कृत्वाच सप्तषष्टिमागैकमध्ये प्रक्षिप्यन्तेजाता अष्टषष्टि सप्तषष्टिभागास्तेभ्यस्त्रयस्त्रशत्शुद्धाः स्थिताः पञ्चत्रिंशत्, ततः पञ्चदशमुहूर्तेरश्लेषा त्रिंशताच मुहूर्तेर्मघाशुद्धा, स्थितः पश्चादेको मुहूर्तएकस्य च मुहूर्तस्य त्रयोविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य पञ्चत्रिंशत्सप्तष,ष्टिभागाः । तत आगतंपूर्वफाल्गुनीनक्षत्रस्याष्टाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्याष्टात्रिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य द्वात्रिंशति सप्तषष्टिभागेषु शेषेषु सूर्य प्रथमां पौर्णमासी परिसमापयति, एतेच सूर्यमुहूर्ताः, एवंभूतैश्च सूर्यमुहूर्तेस्त्रशता त्रयोदश रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वादश व्यावहारिका मुहूर्ता भवन्ति, तत एतदनुसारेण गतैकदिवसभागगणना शेषस्थितदिवसगणना च पूर्वफाल्गुनीनक्षत्रस्य स्वं कर्त्तव्या, एवमुत्तरसत्रेष्वपि सूर्यनक्षत्रयोगे परिभावनीयं । ‘ता एएसि ण'मित्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यां प्रोष्ठपदाभ्यामत्रापि द्विवचनं उत्तरप्रोष्ठपदानक्षत्रस्य द्वितारकत्वात्, बहुवचनं च सूत्रे प्राकृतत्वत्, तयोश्च प्रोष्ठपदयोः सप्तविंशतिर्मुहूर्ताश्चतुर्दश च द्वाषष्टिभागा मुहूर्तस्य एक च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काश्चतुःषष्टि चूर्णिकाभागाः शेषाः, तथाहि-स एव ध्रुवराशि द्वितीयपौर्णमासीचिन्तायां द्वाभ्यां गुण्यते, मुहूर्तानां जातं द्वात्रिंशतं शतं, एकस्य च मुहूर्तस्य दश द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ ततः पूर्वरीत्या अभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य सत्काः षट्षष्टि सप्तषष्टिभागाः शोध्यन्ते नव मुहूर्ता एकस्य च मुहूर्तस्य सप्तचत्वा- रिंशद्दाषष्टिभागा एकस्य च द्वाषष्टिभागस्यत्रयः सप्तषष्टिभागाःततस्त्रिंशतामुहूत्तैःश्रवणस्त्रिंशताधनिष्ठा पञ्चदशभि शतभिषक् त्रिंशता पूर्वभद्रपदा शुद्धेति स्थिताः पश्चात् सप्तदश मुहूर्ताः शेषं तथैव तत आगतं उत्तरभद्रपदानक्षत्रस्य सप्तविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य चतुर्दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुःषष्टौ सप्तषष्टिभागेषुशेषेषु द्वितीया पौर्णमासी परिसमाप्तिमुपैति, सम्प्रत्यस्यामेव पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति 'तं समयं च न मित्यादि, सुगमं, भगवानाह-'ता उत्तराहि'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यां फाल्गुनीभ्यां, तयोश्च उत्तरयोः फाल्गुन्योस्तदानीं द्वितीयपौर्णमासीपरिसमाप्तिवेलायां सप्त मुहूर्तास्त्रयस्त्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागंच एकं सप्तषष्टिधा छित्वा तस्य सत्का एकत्रिंशच्चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशिर्धयते धृत्वा च द्वितीयस्याः पौर्णमास्याः सम्प्रति चिन्तेति द्वाभ्यां गुण्यते जातं द्वात्रिंशं शतं मुहूर्तानामेकस्य च मुहूर्तस्य दश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वौ सप्तषष्टिभागौ तत एतस्मात् पुष्यशोधनकमेकोनविंशतिर्मुहूर्ता एकस्यचमुहूर्तस्य त्रिचत्वारिंशत्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशत् सप्तषष्टिभागाः इत्येवंपरिमाणं पूर्वरीत्या शोध्यते, स्थितं पश्चाद् द्वादशोत्तरं शतं मुहूर्तानामेकस्य च Page #203 -------------------------------------------------------------------------- ________________ २०० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मुहूर्तस्याष्टाविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्त्रिंशत् सप्तषष्टिभागाः ततः पञ्चदशभिर्मुहूर्तेरश्लेषात्रिंशतामघात्रिंशतापूर्वफाल्गुनी शुद्धा,स्थिताः पश्चान्मुहूर्ताः सप्तत्रिंशच्छेषं तथैव, तत आगतं सूर्येण युक्तमुत्तरफाल्गुनीनक्षत्रंसप्तसुमुहूर्तेषु एकस्यचमुहूर्तस्य त्रयस्त्रशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य एकत्रिंशति सप्तषष्टिभागेषु शेषेषु द्वितीयां पौर्णमासी परिसमापयति, अधुना तृतीयपौर्णमासीविषयं चन्द्रनक्षत्रयोगं पृच्छति 'ता एएसिणं०,सुगम, भगवानाह-'अस्सिणीहिं'इत्यादि, अश्विनीनक्षत्रं त्रितार-मिति पदपेक्षया बहुवचनं, तदानीं च-तृतीयपौर्णमासीपरिसमाप्तिवेलायां अश्विनीनक्षत्रस्य एकविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य नव द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कस्त्रिषष्टिश्चूर्णिकाभागाः शेषाः, तथाहि-स एव ध्रुवराशितृतीयपौर्णमासी चिन्त्यमाना वर्तत इति त्रिभिर्गुण्यते, जातमष्टानत्यधिकंशतं मुहूर्तानामेकस्य च मुहूर्तस्य पञ्चदश द्वाषष्टिभागा एकस्यचद्वाषष्टिभागस्य त्रयःसप्तषष्टिभागाःतत उगुणटुंपोट्टवया' इतिवचनात्एकोनषष्ट्यधिकेन मुहूर्तशतेन चतुर्विंशत्या द्वाषष्टिभागैरेकस्यचद्वाषष्टिभाग-स्यषट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्यत्तरभद्रपदापर्यन्तानिषट्नक्षत्राणिशुद्धानि, पश्चादव-तिष्ठन्ते अष्टात्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य द्विपञ्चाशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चत्वारः सप्तषष्टिभागाः, ततस्त्रिंशता मुहूर्त रेवतीनक्षत्रंशुद्धं तिष्ठत्यष्टौ मुहूर्तास्ततआगतंचन्द्रयुक्तमश्विनीनक्षत्रमेकविंशतौ मुहूर्तेष्वेकस्य चमुहूत्तस्य नवसुद्वाषष्टिभागेष्वेकस्य चद्वाषष्टिभागस्य त्रिषष्टौ सप्तषष्टिभागेषु शेषेषुपरिसमापयति । सम्प्रत्यस्यामेव तृतीयस्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छत 'तंसमयंचण० सुगम, भगवानाह-'ता चित्ताहिं०, चित्रयायुक्तः सूर्यपरिसमापयति, तदानीं च-तृतीय पौर्णमासीपरिसमाप्तिवेलायां चित्रायामेको मुहूर्तस्य अष्टाविंश-तिषिष्टिभागा एकंच द्वाषटिभागं सप्तषष्टिधा छित्वा तस्य सत्का त्रिंशत् चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशि सम्प्रति तृतीयपौर्णमासी चिन्तितेति त्रिभिर्गुण्यते, जातमष्टानवत्यधिकंशतंमुहूर्तानामेकस्य च मुहूर्तस्य पञ्चदश द्वाषष्टिभागा एकस्य द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः तत एतस्मापुष्यशोधनकं पूर्वोक्तप्रकारेणशोध्यते स्थितं पश्चादष्टसप्तत्यधकंमुहूर्तानां शतमेकस्य च मुहूर्तस्य त्रयस्त्रशद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तत्रिंशत्सप्तषष्टिभागाः ततः पञ्चाशदधिकेन मुहूर्तशतेनाश्लेषादीनि हस्तपर्यन्तानि पञ्च नक्षत्राणिशुद्धयन्ति, शेषास्तिष्ठन्ति अष्टाविंशतिर्मुहूर्ताः शेषं तथैव तत आगतं सूर्येण सह सम्प्रयुक्तंचित्रानक्षत्रमेकस्मिन् मुहूर्ते एकस्य चमुहूर्तस्याष्टाविंशतौ द्वाषष्टिभागेष्वेकस्यच द्वाषष्टिभागस्य त्रिंशति सप्तषष्टिभागेषुशेषेषुतृतीयांपौर्णमासींपरिसमापयति। सम्प्रति द्वादश्यां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति ‘ता एएसि णमित्यादि सुगम, भगवानाह- ‘ता उत्तराहिं'इत्यादि, ता इति पूर्ववत्, उत्तराभ्यामाषाढाभ्यां द्वादशी पौर्णमासी चन्द्रः परिसमापयति, तदानीं च तयोरुत्तरयोराषाढयोः षडविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य षडविंश-तिषिष्टिभागा एकंच द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काश्चतुःपञ्चाशचूर्णिका भागाः सेषाः, तथाहि-स एव ध्रुवराशि द्वादशी किल पौर्णमासी चिन्त्यते इति द्वादशर्भिर्गुण्यते, जातानि सप्त शतानि तत एतस्मात् 'मूले सत्तेव बायाला' इत्यादिवचनात्, सप्तभिश्च द्विचत्वारिंशदधिकैर्मुहूर्तानांशतैरेकस्यच मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य Page #204 -------------------------------------------------------------------------- ________________ २०१ प्राभृतं १०, प्राभृतप्राभृतं-२२ षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनिमूलपर्यन्तानिनक्षत्राणिशुद्धानि, ततस्त्रशतामुहूतैःपूर्वाषाढा, शेषंतिष्ठन्ति अष्टादशमुहूर्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशत्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदशसप्तषष्टिभागाः तत आगतंचन्द्रेणयुक्तमत्त-राषाढानक्षत्रंद्वादशी पौर्णमीसी षडविंशतौ मुहूर्तेष्वेकस्य च मुहूर्तस्य षडविंशतौ द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुःपञ्चाशति सप्तषष्टिभागेषु शेषेषु परिसमापयति। सम्प्रत्यस्यामेव द्वादश्यां पौर्णमास्यां सूर्यनक्षत्रयोगं पृच्छति-"तं समयं च ण'मित्यादि, सुगम, भगवानाह-,ताइतिपूर्ववत्, पुनर्वसुनायुक्तः सूर्य परिसमापयति, तदानीं च-द्वादशीपौर्णमासीपरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य षोडश मुहूर्ता अष्टौ च द्वाषष्टिभागा मुहूर्तस्य एकंच द्वाषष्टिभागा सप्तषष्टिधा छित्वा तस्यसत्का विंशतिश्चूर्णिका विंशतिश्चूर्णिकाभागाः शेषाः, तथाहि-स एवध्रुवराशि द्वादशभिर्गुण्यते, जातानि सप्तशतानि द्विनवत्यधिकानिमुहूर्तानामेकस्य चमुहूर्तस्य षष्टिषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः , तत एतस्मास्पुष्यशोधनकं पूर्वोक्तप्रकारेणशोध्यते, स्थितानि पश्चात्सप्तशतानि त्रिसप्तत्यधिकानिमुहूर्तानामेकस्य चमुहूर्तस्य षोडश द्वाषष्टिभागाएकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत् सप्तषष्टिभागाः, ततः एतस्मात्सप्तभिः शतैश्चतुश्चत्वारिंशदधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते अष्टाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य त्रिपञ्चाशद्वाषष्टिभागाएकस्य चद्वाषष्टिभागस्य सप्तचत्वारिंशत् सप्तषष्टिभागाः ततआगतंपुनर्वसुनक्षत्रं सूर्येण सह योगमुपागतंषोडशसुमुहूत्तेषु शेषेषु एकस्य च मुहूर्तस्याष्टसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य विंशतौ सप्तषष्टिभागेषु शेषेषु द्वादशी पौर्णमासी परिसमापयति । _ (साम्प्रतमस्यामेव द्वाषष्टितमायां पौर्णमास्यां चन्द्रनक्षत्रयोगं पृच्छति)-'ता एएसि ण'मित्यादि सुगम, भगवानाह-'ता उत्तराहिं'इत्यादि, ता (इति प्राग्वत्) उत्तराभ्यामाषाढाभ्यां युक्तश्चन्द्रश्चरमां द्वाषरितमां पौर्णमासी परिणमयति, तदानीं च-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिवेलायामुत्तरयोराषाढयोश्चरमसमयः, तथाहि-स एव ध्रुवराशि चरमा द्वाषष्टितमा पौर्णमासी सम्प्रति चिन्त्यमाना वर्तते इति द्वाषष्ट्या गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दशोत्तराणि एकस्य च द्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः तत एतस्माद् । ॥१॥ 'अट्ठसयउगुणवीसा सोहणगं उत्तराण साढाणं। चउवीसं खलु भागा छावट्ठी चुण्णियाओ य' । इत्येवंप्रमाणमेकं सकलनक्षत्रपर्यायशोधनकं पञ्चभिर्गुणयित्वा शोध्यते, तच्च पूर्वोक्तेन प्रकारेणशोध्यमानं परिपूर्णां शुद्धिमासादयतीति न किञ्चित्पश्चादवतिष्ठते, तत आगतं उत्तराषाढानक्षत्रं चन्द्रेण सह युक्तं चरमसमये चरमां द्वाषष्टितमां पौर्णमासी परिसमापयति। ___ सम्प्रत्यस्यामेव द्वाषष्टितमायां पौर्णमास्यां सूर्यनक्षत्रयोगपृच्छति--तंसमयंचणं' सुगमम्, भगवानाह-'ता पुस्सेण०, पुष्येण युक्तः सूर्यश्चरमांद्वाषष्टितमां पौर्णमासी परिसमापयति, तदानीं च-द्वाषष्टितमपौर्णमासीपरिसमाप्तिवेलायामेकोनविंशतिर्मुहूर्तास्त्रिच- त्वारिंशच्चद्वाषष्टिभागा Page #205 -------------------------------------------------------------------------- ________________ २०२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९४ मुहूर्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रिंशत् चूर्णि- काभागाः शेषाः, तथाहि-सएव ध्रुवराशि द्वाषष्ट्या गुण्यते, जातानिमुहूर्तानांचत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणि शतानि दसोत्तराणि एकस्य च द्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः इह पुष्यस्य दशमुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वतिक्रान्तेषु पाश्चात्ययुगं परिसमाप्तिमुपैति । तदनन्तरमन्यत् युगप्रवर्तते, पुष्यस्यापिचतावन्मात्रादतिक्रन्तात् परतो यावद्भूयोऽपि तावन्मात्रस्य पुष्यस्यातिक्रम एतावत्प्रमाणः एकः परिपूर्णो नक्षत्रपर्यायः, तस्य च प्रमाणमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्यषट्षष्टिसप्तषष्टिभागाःतत एतत्पञ्चभिर्गुणयित्वा प्रागुक्तात्ध्रुवराशेषष्टिगुणितात् शोध्यते, तच्च परिपूर्ण शुद्धयति, पश्चाच्च राशिर्निर्लेपो जायते, ततआगतंपुष्यस्य सूर्येण युक्तस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेष्वतिक्रन्तेषु एकोनविंशतौ च मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्यचद्वाषष्टिभागस्यत्रयस्त्रिंशतिसप्तषष्टिभागेषुशेषेषुचरमा द्वाषष्टितमापौर्णमासी परिसमाप्तिमगमदिति। तदेवं पौर्णमासीविषयश्चन्द्रनक्षत्रयोगः सूर्यनक्षत्रयोगश्चोक्तः, सम्प्रत्यमावास्याविषयं सूर्यनक्षत्रयोगंचन्द्रनक्षत्रयोगंच प्रतिपिपादयिषुःप्रथमतःप्रथमामावास्याविषयं प्रश्नसूत्रमाह मू. (९५)ताएतेसिणं पंचण्डंसंवच्छराणं पढमअमावासंचंदे केणं नक्खत्तेणंजोएति?, ताअस्सेसाहिं, अस्सेसाणं एक्के मुहत्ते चत्तालीसंच बावट्ठिभागामुहुत्तस्स बावट्ठिभागंच सत्तद्विधा छेत्ता बावडिं चुण्णिया सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता अस्सेसाहिं चेव, अस्सेसाणं एक्को मुहत्तो चत्तालीसंच बावट्ठिभागा मुहत्तस्स बावट्ठिभागं सत्तद्विधा छेत्ता बावट्ठि चुण्णिया भागा सेसा । ता एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे केणं नक्खत्तेणं जोएति?, ता उत्तराहिं फग्गुणीहिं, उत्तराणं फग्गुणीणं चत्तीलीसं मुहुत्ता पणतीसं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता पन्नडिं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणंजोएति?, ता उत्तराहिं चेव फग्गुणीहिं, उत्तराणं फग्गुणीणं जहेव चंदस्स । ता एतेसि णं पंचण्हं संवच्छराणं तच्चं अमावासं चंदे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थस्स चत्तारि मुहुत्ता तीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छत्ता बावट्ठि चुणिया, भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं चेव, हत्थस्स जहा चंदस्स । ता एएसिणं पंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे केणं नक्खत्तेणं जोएति?, अद्दाहिं अद्दाणं चत्तारि मुहत्ता दस य बावट्ठिभागा मुहत्तस्स बावडिं च सत्तद्विधा छेत्ता चउपन्नं चुणिया भागा सेसा । तं समयं च णं सूरे केण नक्खत्तेणं जोएति?, ता अद्दाहिं चेव, अदाणं जहा चंदस्स। ता एएसिणं पंचण्हं संवच्छराणं चरिमंबावढि अमावासं चंदे केणं नक्खत्तेणंजोएति?, तापुनव्वसुणा, पुनव्वसुस्स बावीसं मुहुत्ता बायालीसं च बासट्ठिभागा मुहुत्तस्स सेसा । तं समयं चणं सूरे केणं नक्खत्तेणं जोएति?, ता पुनव्वसुणा व, पुनव्वसुस्स णं जहा चंदस्स। Page #206 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ २०३ वृ. 'ताएएसिण'मित्यादि सुगम, भगवानाह-'ताअसिलेसाहि'इत्यादि, ताइति पूर्ववत्, अश्लेषाभिसह युक्तश्चन्द्रः प्रथमाममावास्यांपरिसमापयति, अश्लेषानक्षत्रस्यषट्तारत्वात्तदपेक्षया बहुवचनं,तदानीं च-प्रथमामावास्यापरिसमाप्तिवेलायामश्लेषानक्षत्रस्य एको मुहूर्तश्चत्वारिंशच्च द्वापष्टिभागा मुहूर्तस्यद्वाषष्टिभागंच सपतषष्टिधा छित्वाषट्षष्टिश्चूर्णिकाभागाःशेषाः, तथाहि-स एवध्रुवराशि प्रथमामावास्या किल सम्प्रति चिन्त्यमाना वर्तते इत्येकेन गुण्यते, एकेन च गुणितं तदेव भवतीति तावानेव जातः, तत एतस्मात् । ॥१॥ 'बावीसंच मुहुत्ता छायालीसं बिसट्ठिभागाय। एयं पुनव्वसुस्स य सोहेयव्वं हवइ पुण्णं ॥' इति वचनात्द्वाविंशतिर्मुहूर्ता एकस्यचमुहूर्तस्य षट्चत्वारिंशत्द्वाषष्टिभागा इत्येवंप्रमाणं पुनर्वसुशोधनकं शोध्यते, तत्र षट्षष्टेर्मुहूर्तेभ्यो द्वाविंशतिर्मुहूर्ताः शुद्धाः, स्थिताः पश्चाच्चतुश्चत्वारिंशत्, तेभ्य एकमुहूर्तमपेक्ष्य तस्य द्वाषष्टिभागाः कृताः,तेद्वाषष्टिभागराशिमध्ये प्रक्षिप्यन्ते, जाताः सप्तषष्टि, तेभ्यः षट्चत्वारिंशत् शुद्धाः, शेषास्तिष्ठन्ति एकविंशति, त्रिचत्वारिंशतो मुहूर्तेभ्यस्त्रशता पुष्यः शुद्धः, स्थिताः पश्चात्रयोदश मुहूर्ता, अश्लेषानक्षत्रं चार्द्धक्षेत्रमिति पञ्चदशमुहूर्तप्रमाणं, तत इदमागतं-अश्लेषानक्षत्रस्य एकस्मिन् मुहूर्ते चत्वारिंशति मुहूर्तस्य द्वाषष्टिभागेषु एकस्यच द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य षट्षष्टिभागेषुशेषेषुप्रथमामावास्या समाप्तिमुपगच्छति । सम्प्रत्यस्यामेव प्रथमायाममावास्यायां सूर्यनक्षत्रं पृच्छति-'तं समयं च न'मित्यादि, सुगम, भगवानाह-‘ता असिलेसाहिं चेवे'त्यादि, इह य एवास्याममावास्यायां चन्द्रनक्षत्रयोगे ध्रुवराशिर्यदेव शोधनकं स एव सूर्यनक्षत्रयोगविषयेऽपि ध्रुवराशिस्तदेव च शोधनकमिति तदेव सूर्यनक्षत्रयोगेऽपि नक्षत्रं तावदेव च तस्य नक्षत्रस्य शेषमिति, तदेवाह-अश्लेषाभिर्युक्तः सूर्य प्रथमाममावास्यां परिसमापयति, तस्यां च परिसमाप्तिवेलायामश्लेषाणामेको मुहूर्त एकस्य च मुहूर्तस्य चत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः शेषाः। द्वितीयामावास्याविषयं प्रश्नसूत्रमाह-'ता एएसि ण'मित्यादि सुगम, भगवानाह-'ता उत्तराहिं' इत्यादि, उत्तराभ्यां फाल्गुनीभ्यांयुक्तःचन्द्रो द्वितीयाममावास्यापरिसमापयति, तदानीं च-अमावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याश्चत्वारिंशन्मुहूर्ताः पञ्चत्रिंशद्वाषष्टिभागाः मुहूर्तस्य द्वाषष्टिभागंचसप्तषष्टिधा छित्वा तस्य सत्काः पञ्चषष्टिश्चूर्णिका भागाः शेषाः, तथाहि-स एवध्रुवराशि द्वाभ्यांगुण्यते, जातंद्वात्रिंशदधिकं मुहूर्तानांशतं, एकस्यचमुहूर्त-स्य द्वाषष्टिभागा दश एकस्य च द्वाषष्टिभागस्य सप्तषष्टिधा छिन्नस्य द्वौ चूर्णिकाभागौ तत्र प्रथमं पुनर्वसुशोधनकं शोध्यते, द्वात्रिंशदधिकमुहूर्तशतात्द्वाविंशतिर्मुहूर्ताः शुद्धाः स्थितं पश्चाद्दशोत्तरंशतं, तेभ्योऽप्येको मुहूर्तो गृहीत्वा द्वाषष्टिभागीक्रयते, कृत्वा च ते द्वाषष्टिभागा द्वाषष्टिभागराशौ प्रक्षिप्यन्ते, जाता द्विसप्ततिषष्टिभागास्तेभ्यः षट्चत्वारिंशत् शुद्धाः स्थिताः पश्चात् षड्विंशति, नवोत्तराच्च मुहूर्तशतात् त्रिंशता पुष्यःशुद्धः, स्थिताः पश्चादे-कोनाशीति, ततोऽपि पञ्चदशभिर्मुहूर्तेरश्लेषा शुद्धा, स्थिता पश्चाच्चतुःषष्टि, ततोऽपि त्रिंशता मघाः शुद्धाः, स्थिता चतुस्त्रिंशत्, ततोऽपि त्रिंशता पूर्वफाल्गुनी शुद्धा, स्थिताः पश्चात् चत्वारः, उत्तरफाल्गुनीनक्षत्रं द्वयर्द्धक्षेत्रमिति Page #207 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९५ पञ्चचत्वारिंशन्मुहूर्त्तप्रमाणं, तत इदमाहगतं - उत्तरफाल्गुनी नक्षत्रस्य चन्द्रयोगमुपागतस्य चत्वारिंशति मुहूर्तेष्वेकस्य च मुहूर्तस्य पञ्चत्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य सप्तषषष्टिधा छिन्नस्य पञ्चषष्टौ चूर्णिकाभागेषु शेषेषु द्वितीयामावास्या समाप्तिं याति । २०४ सम्प्रति अस्यामेव द्वितीयस्याममावास्याया सूर्यनक्षत्रं पृच्छति - 'तं समयं च ण' मित्यादि, सुगमं, भगवानाह ता इति पूर्ववत्, उत्तराभ्यामेव फाल्गुनीभ्यां युक्तः सूर्यो द्वितीयाममावास्यां परिसमापयति, तदानीं च-द्वितीयामावास्यापरिसमाप्तिवेलायामुत्तरायाः फाल्गुन्याः 'तहेव जहा चंदस्स' त्ति यथा चन्द्रस्य विषये उक्तं तथैवात्रापि विषये वक्तव्यं, तद्यथा - 'चत्तालीसं मुहुत्ता पणतीसं च वावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छित्ता पन्नट्ठि चुण्णिआ भागा सेसा' इति एतच्चोभयोरपि चन्द्रसूर्ययोर्नक्षत्रयोः परिज्ञानहेतोः करणस्य समानत्वा-दवसेयम् । तृतीयामावास्याविषयं प्रश्नसूत्रमाह - ' ता एएसि ण०, सुगमं, भगवानाह - हस्तेन युक्तश्चन्द्रस्तृतीयामावास्यां परिसमापयति, तदानीं हस्तस्य चत्वारो मुहूर्त्तास्त्रिंशच्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं चैकं सप्तषष्टिधा छित्वा तस्य सत्काश्चतुःषष्टि चूर्णिकाभागाः शेषाः, तथाहि स एव ध्रुवराशि तृतीयस्या अमावास्यायाः सम्प्रति चिन्तेति त्रिभिर्गुण्यते, जातमष्टानवत्यधिकं शतं मुहूर्त्तानामेकस्य च महूर्त्तस्य पञ्चदश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः तत एतस्माद् द्विसप्तत्यधिकेन मुहूर्त्तशतेन षट्चत्वारिंशता च मुहूर्तस्य द्वाषषष्टिभागैरश्लेषादीनि उत्तराफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, पश्चादवतिष्ठन्ते पञ्चविंशतिर्मुहूर्त्ता एकस्य च मुहूर्त्तस्य एकत्रिंशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयः सप्तषष्टिभागाः तत आगतं हस्तनक्षत्रस्य चन्द्रेण सह योगमुपागतस्य चतुर्षु मुहूर्त्तेषु एकस्य च मुहूर्तस्य त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुःषौ सप्तषष्टिभागेषु शेषेषु तृतीयाममावास्यां परिस० । अत्रैव सूर्यविषयं प्रश्नसूत्रमाह- 'तं समयं च ण० सुगमं, भगवानाह - हस्तेनैव नक्षत्रेण युक्तः सूर्योऽप्यमावास्यां तृतीयां परिसमापयति, एतच्चोभयोरपि करणस्य समानार्थत्वादवसेयं एवमुत्तरसूत्रयोरपि द्रष्टव्यं, शेषपाठविषयेऽतिदेशमाह-- 'हत्थस्स जं चेव चंदस्स' यथा चन्द्रस्य विषये हस्तस्य शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम् -' हत्थस्स चत्तारि मुहुत्ता तीसं चेव बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छित्ता बावट्ठी चुण्णिया भागा सेसा' इति सम्प्रति द्वादशामावास्याविषयं प्रश्नसूत्रमाह - 'ता एएसि णमित्यादि सुगमं, भगवानाह–‘ताअद्दाहिं’इत्यादि, आर्द्रया युक्तश्चन्द्रो द्वादशीममावास्यां परिसमापयति, तदानीं चार्द्रायाश्चत्वारो मुहूर्त्ता दश मुहूर्त्तस्य द्वाषष्टिभागा द्वाषष्टिभागं च सप्तषष्टिधा छित्वा चतुःपञ्चाशच्चूर्णिका भागाः शेषाः, तथाहि - स एव ध्रुवराशि-द्वादश्यमावास्या चिन्त्यमाना वर्त्तते इति द्वादश- भिर्गुण्यते, जातानि सप्त शतानि द्विनवत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षष्टिर्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः एतस्माच्चतुर्भि शतैः द्विचत्वारिंशदधिकैर्मुहूर्तानामेकस्य च मुहूर्त्तस्य षट्चत्वारिंशता द्वाषष्टिभागैरश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि स्थितानि पश्चात्त्रिीणि शतानि पञ्चाशदधिकानि मुहूर्त्तानामेकस्य च मुहूर्तस्य चतुर्द्दश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः ततस्त्रिभिः शतैर्नवोत्तरैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या Page #208 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ २०५ सप्तषष्टिभागैरभिजिदादीनि रोहिणीपर्यन्तानि शुद्धानि, स्थिताः पश्चाच्चत्वारिंशन्मुहूर्ताः एकस्य चमुहूर्तस्य एकपञ्चाशत्द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागा ततस्त्रिंशता मुहूतैर्मृगशिरः शुद्धः, स्थिताः पश्चाद्दश मुहूर्ताः, शेषं तथैव तत आगतं आर्द्रानक्षत्रस्य चन्द्रेण सह संयुक्तस्य चतुर्षु मुहूर्तेषु एकस्य च मुहूर्तस्य दशसु द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य चतुष्पञ्चाशति सप्तषष्टिभागेषु शेषेषु द्वादशी अमावास्या परिसमाप्तिमियति । सम्प्रति सूर्यविषये प्रश्नमाह-'तं समयं च णमित्यादि, सुगमं, भगवानाह-'ता अद्दाए चेव' आर्द्रयैव युक्तः सूर्योऽपि द्वादशीममावास्यां परिसमापयति, सेषपाठविषयेऽतिदेशमाह'अदाए जहा चन्दस्स' यथा चन्द्रविषये आर्द्रायाः शेष उक्तस्तथा सूर्यविषयेऽपि वक्तव्यः, स चैवम्-'अदाए चतारि मुहुत्ता दसय वावठिभागा मुहुत्तस्स बावठिभागंच सत्तहिहाछेत्ताचउप्पन्नं चुण्णिया भागा सेसा' इति। चरमद्वाषष्टितमामावास्याविषयं प्रश्नमाह-‘ता एएसिण'मित्यादि, सुगम, भगवानाह–'ता पुनव्वसुणा' इत्यादि, ता इति पूर्ववत्, पुनर्वसुना युक्तश्चन्द्रश्चरमां द्वाषष्टितमामवास्यां परिसमा- पयति, तदानीं च-चरमद्वाषष्टितमामावास्यापरिसमाप्तिवेलायां पुनर्वसुनक्षत्रस्य द्वाविंशतिर्मुहूर्ताः षट्चत्वारिंशच द्वाषष्टिभागा मुहूर्तस्य शेषाः, तथाहि सएव ध्रुवराशि द्वाषष्ट्य गुण्यते, जातानि मुहूर्तानां चत्वारिंशच्छतानि द्विनवत्यधिकानि एकस्य च मुहूर्तस्य द्वाषष्टिभागानां त्रीणिशतानि दशोत्तराणि एकस्य च द्वाषष्टि-भागस्य द्वाषष्टि सप्तषष्टिभागाः तत एतस्मात् चतुर्भि शतैर्द्विचत्वारिंश- दधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य षट्चत्वारिंशता द्वाषष्टिभागैः प्रथमंशोधनकं शुद्धं, जातानिषट्त्रिंशच्छतानि पञ्चाशदधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य द्वे शते चतुःषष्ट्यधिके द्वाषष्टि- भागानामेकस्य च द्वाषष्टिभागस्य द्वाषष्टि सप्तषष्टिभागाः ततोऽभिजि-दाद्युत्तराषाढापर्यन्तसकलनक्षत्रपर्यायविषयं शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशतिद्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तष-प्टिभागाः इत्येवंप्रमाणंचतुर्भिर्गुणयित्वाशोध्यते, स्थितानिपश्चात्त्रीणि शतानि चतुःसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य चतुःषष्ट्यधिकंशतंद्वाषष्टिभागानामेकस्य चद्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाः ततो भूयस्त्रिभि शतैर्मुहूर्तानां नवोत्तरैरेकस्य चमुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य द्वाषष्टिभागस्य च षट्षष्ट्या सप्तषष्टिभागैः अभिजिदादीनि रोहिणीपर्यन्तातिशुद्धानि, स्थिताः पश्चात्सप्तषष्टिर्मुर्ता एकस्य चमुहूर्तस्य षोडश द्वाषष्टिभागाः ततस्त्रिंशता मुहूर्तेर्मृगशिरः पञ्चदशभिरार्द्रा शुद्धा, स्थिताः शेषा द्वाविंशतिर्मुहूर्ताः एकस्य च मुहूर्तस्य षोडश द्वाषष्टिभागाः, तत आगतं चंद्रेण सह संयुक्तं पुनर्वसुनक्षत्रं द्वाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य षट्चत्वारिंशति द्वाषष्टिभागेषुशेषेषुचरमांद्वाषष्टितमाममावास्यां परिसमापयति। सूर्यविषयं प्रश्नमाह-'तं समयं च णं० सुगम, भगवानाह- सूर्योऽपि पुनर्वसुना चैव सह योगमुपागतःचरमांद्वाषष्टितमाममावास्यां परिणमयति, शेषविषयेऽतिदेशमाह-'पुनव्वसुस्स णं' यथा चन्द्रस्य विषये पुनर्वसोः शेष उक्तः तथा सूर्यस्यापि विषये वक्तव्यः, स चैवम्'पुनव्वसुस्स बावीसं मुहुत्ता छायालीसं च बावट्ठिभागा मुहुत्तस्स सेसा' इति। मू. (९६) ता जेणं अज्झ नक्खत्तेणं चंदे जोयं जोएति जंसि देसंसि से णं इमाणि अट्ठ एकूणवीसाणि मुहुत्तसताइं चउवीसं च बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता Page #209 -------------------------------------------------------------------------- ________________ २०६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९६ बावडिं चुण्णियाभागे उवायिणावेत्ता पुनरवि से चंदे अन्नेणं सरिसएणं चेव नक्खत्तेणं जोयं जोएति अन्नंसि देसंसि। ताजेणं अज्झ नक्खत्तेणं चंदे जोयंजोएति जंसि देसंसि से णं इमाइं सोलस अट्ठतीसे मुहत्तसताइंअउणापन्नंच बावट्ठिभागे मुहत्तस्स बावट्ठिभागंचसत्तट्ठिधाछेत्ता पन्नट्ठिचुण्णियाभागे उवायिणावेत्ता पुनरवि से णं चंदे तेणं चेव नक्खत्तेणं जोयं जोएति अन्नंसि देसंसि । ताजेणं अजनक्खत्तेणंचंदे जोयंजोएतिजंसि देसंसिसेणंइमाइंचउप्पन्नमुहत्तसहस्साई नवय मुहत्तसताई उवादिणावित्ता पुनरवि से चंदे अन्नेणं तारिसएणंजोयंजोएति तंसि देसंसि, ताजेणं अज्जनक्खत्तेणं चंदे जोयं जोएति जंसि २ देसंसि (से णं इमाइंएगं लक्खं नव य सहस्से अट्ठय मुहुत्तसए उवायिणावित्ता पुनरवि से चंदे तेण नक्खत्तेणं जोयंजोएतंसि देसंसि)। ... ता जेणं अजनक्खत्तेणं सूरे जोयं जोएति जसिं देसंसि से णं इमाइं तिन्नि छावट्ठाई राइंदियसताइं उवादिणावेत्ता पुनरवि से सूरिए अन्नेणं तारिसएणं चेव नक्खत्तेण जोयं जोएति तंसि देसंसि, ता जेणं अज्जनक्खत्तेणं सूरे जोयं जोएति तंसि देसंसि से णं इमाइं सत्तदुवीसं राइंदियसताइं उवाइणावेत्ता पुनरवि से सूरे तेणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि । ता जेणं अज्जनक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाइं अट्ठारस वीसाइं राइंदियसताई उवादिणावेत्ता पुनरवि सूरे अन्नेणंचेव नक्खत्तेणंजोयं जोएति तंसि देसंसि, ता जेणं अज्जनक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाइं छत्तीसं सट्ठाइं राइंदियसयाई उवाइणावित्ता पुनरवि से सूरे तेणं चेव नक्खत्तेणंजोयंजोएति तंसि देसंसि॥ वृ. सम्प्रति यन्नक्षत्रं ताशनामकं तदेव वा तस्मिन्नेव देशेऽन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योगमुपागच्छति तावन्तं कालं निर्दिदिक्षुराह-'ताजेणं अज्झनक्खत्तेणं' इत्यादि, ता इति पूर्ववत्, येन नक्षत्रेण सह चन्द्रोऽध-विवक्षिते दिने योगं युनक्ति-करोति यस्मिन् देशे स चन्द्रो णमिति वाक्यालङ्कारे इमानि-वक्ष्यमाणसङ्ख्याकानि तान्येवाह-अष्टौ मुहूर्त्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशतिं द्वाषष्टिभागान् एकस्य चद्वाषष्टिभागस्यषट्षष्टिं सप्तषष्टिभागानुपादाय-गृहीत्वाअतिक्रम्येत्यर्थः पुनरपिसचन्द्रोऽन्येन द्वितीयेन सध्शनाम्ना नक्षत्रेण योगं युनक्ति अन्यस्मिन् देशे, इयमत्र भावना इह चन्द्रसूर्यनक्षत्राणां मध्ये नक्षत्राणि सर्वशीघ्राणि तेभ्यो मन्दगतयः सूर्यास्तेभ्योऽपि मन्दगतयश्चन्द्रमसः, एतच्चाग्रे स्वयमेवप्रपञ्चयिष्यति, षट्पञ्चाशन्नक्षत्राणिप्रतिनियतान्तरालदेशानि चक्रवालमण्डलतया व्यवस्थितानि सदैव एकरूपतयापरिभ्रमन्ति, तत्रकिलयुगस्यादावभिजिता नक्षत्रेण सह योगमधिगच्छति चन्द्रमाः, स च योगमुपागतः सन् शनैः शनैः पश्चादवष्वष्कते तस्य नक्षत्रेभ्योऽतीवमन्द गतित्वात्, ततो नवानां मुहूर्तानामेकस्यच मुहूर्तस्य चतुर्विंशतेषिष्टिभागानामेकस्य च द्वाषष्टिभागस्यषट्षष्टेः सप्तषष्टिभागानामतिक्रमे पुरतः श्रवणेनसहयोगमायाति, ततस्ततोऽपि शनैः शनैः पश्चादवष्वष्कमानस्त्रशता मुहूत्तैः श्रवणेन सह योगं समाप्य पुरतो धनिष्ठया सह योगमुपगच्छति, एवं स्वं स्वं कालमाचक्ष्य सर्वैरपिनक्षत्रैः सहयोगस्तावद्वक्तव्यो यावदुत्तराषाढानक्षत्रयोगपर्यन्तः, एताता चकालेनाष्टौमुहूर्त्तशतानिएकस्य चमुहूर्तस्य चतुर्विंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तत्यधिके, षट् च नक्षत्राणि पञ्चदशमुहूर्ता Page #210 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ २०७ नीति भूयः षण्णां पञ्चदशभिर्गुणने जाता नवति, पञ्चदश त्रिंशन्मुहूर्तानीति पञ्चदश त्रिंशता गुण्यन्ते, जातानि चत्वारिशतानि पञ्चाशदधिकानि, अभिजितो नव मुहूर्ता एकस्य च मुहूर्तस्य चतुर्विंशतिषष्टिभागाएकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तषष्टिभागाइति भवति सर्वेषामेकत्र मीलने यथोक्ता मुहूर्तसङ्ख्या, एष एतावान्नक्षत्रमासः, ततस्तदनन्तरं यदभिजिन्नक्षत्रं अतिक्रन्तं तदपरेण द्वितीयेनाभिजिता नक्षत्रेण सह नव मुहूर्तादिकालं योगमुपागच्छति, ततः परमपरेण द्वितीयाष्टाविंशतिसम्बन्धिना श्रवणेन सह योगमश्रुते, एवं पूर्ववत् तावद्वाच्यं यावदुत्त-राषाढा, तदनन्तरं भूयः प्रथमेनैवाभिजिता नक्षत्रेण सह योगं याति, ततः प्रागुक्तक्रमेण श्रवणादिभिः, एवं सकलकालमपि, ततो विवक्षिते दिने यस्मिन् देशे येन नक्षत्रेण सह योगमगमचन्द्रमाः स यथोक्तमुहूर्त्तसङ्ख्यातिक्रमे भूयः ताद्दशेनैवापरेण नक्षत्रेण सह अन्यस्मिन् देशेयोगमादत्ते न तेनैव नापि तस्मिन् देशे इति। तथा 'ता जे णमित्यादि, अद्य-विवक्षिते दिते येन नक्षत्रेण सह योगं युनक्ति यस्मिन् यस्मिन् देशेचन्द्रमाः सइमानि वक्ष्यमाणसङ्ख्याकानि, तान्येवाह-षोडश मुहूर्तशतानिअष्टात्रिंशदधिकानि एकोनपञ्चाशतं द्वाषष्टिभागान् मुहूर्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कान् पञ्चषष्टिं चूर्णिकाभागानुपादय-अतिक्रम्य पुनरपि स चन्द्रस्तेनैव नक्षत्रेण सह योगो युगद्वयकालातिक्रमे यथा(थ)केवलवेदसा ज्योतिश्चक्रगतरुपलब्धः, जम्बूद्वीपे चषट्पञ्चाशदेव नक्षत्राणि, ततो विवक्षितनक्षत्रयोगे सति तत आरभ्य षट्पञ्चाशन्नक्षत्रातिक्रमे तेन नक्षत्रेण सह योगमादत्ते, षट्पञ्चाशन्नक्षत्रातिक्रमश्च प्रागुक्ताष्टाविंशतिनक्षत्रमुहूर्तसङ्ख्याद्विगुणसङ्ख्यया। तत उक्तं-'सोलस अकृतीस मुहुत्तसया' इत्यादि । तदेवं ताशेन तेन वा नक्षत्रेण सह अन्यस्मिन् देशे यावता कालेन भूयोऽपि योग उपजायते तावान् कालविशेष उक्तः, सम्प्रति तस्मिन्नेव देशे ताशेन तेन वा नक्षत्रेण सह भूयोऽपि योगो यावता कालेन भवति तावन्तं कालविशेषमाह 'ताजेणंअज्ज नक्खत्तेणं इत्यादि, अध-विवक्षिते दिने येन नक्षत्रेण सयोगचन्द्रो युनक्ति यस्मिन् देशे सः-चन्द्रमा इमानि वक्ष्यमाणसङ्ख्याकानि तान्येवाह-चतुष्पञ्चाशन्मुहूर्तसहस्राणि नवमुहूर्तशतान्युपादाय-अतिक्रम्य पुनरपिस चन्द्रोऽन्येन ताद्दशेनैव नक्षत्रेण सह योगंयुनक्ति तस्मिन्नेवदेशे, इयमत्र भावना-विवक्षिते युगे विवक्षितानामष्टाविंशतेनक्षत्राणांमध्येयेन नक्षत्रेण सह यस्मिन् देशे यदा चन्द्रमसो योगो जातो भूयस्तस्मिन्नेव देशे तदैव तेनैव नक्षत्रेण सह योगो विवक्षितयुगादारभ्य तृतीये युगे, न तु द्वितीये, कुत इति चेत्, उच्यते, इह युगादित आरभ्य प्रथमेनक्षत्रमासेयान्येकान्यष्टाविंशतिनक्षत्राणि समतिक्रमति द्वितीयेन नक्षत्रमासेन तेभ्योऽपराणि द्वितीयानि ततोभूयस्तृतीयेननक्षत्रमासेन तान्येव प्रथमान्यष्टाविंशति नक्षत्राणि चतुर्थेन भूयस्तान्येव द्वितीयानि एवं सकलकालं, युगेचनक्षत्रमासाः सप्तषष्टि, साच सप्तषष्टिसङ्घया विषमेति विवक्षितयुगपरिसमाप्तावन्यस्ययुगस्य प्रारम्भेयानि विवक्षितयुगस्यादौभुक्तानि नक्षत्राणि तेभ्योऽपराण्येव - द्वितीयानि भोगमायान्ति, नतुतान्येव, युगद्वयेच चतुस्त्रिंशन्नक्षत्रमासशतंभवति, साचचतुस्त्रिंशन्नक्षत्रमासशतसङ्ख्या समेति द्वितीययुगपरिसमाप्तौ षट्पञ्चाशदपि नक्षत्राणि समाप्तिमुपयान्ति, ततो विवक्षितयुगादारभ्य तृतीये युगे तेनैव नक्षत्रेण तस्मिन्नेव देशे तदा चन्द्रमसो योगः, युगे Page #211 -------------------------------------------------------------------------- ________________ २०८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९६ चाहोरा-त्राणामष्टादशशतानि त्रिंशदधिकानि एकैकस्मिंश्चाहोरात्रे मुहूर्तास्त्रशत्ततोऽष्टादशानां शतानां त्रिंशदधिकानां त्रिंशता गुणने भवति यथोक्ता मुहूर्तसङ्ख्या, यथोक्तमुहूर्तसङ्ख्यातिक्रमे चताशेनैव नक्षत्रेण सह योगः चन्द्रमसस्तस्मिन्नेव देशे न तु तेन नक्षत्रेणान्यस्मिन् वा देशे इति। _ 'ताजेण'मित्यादि, इदं सूत्रमक्षरार्थमधिकृत्य सुगम, भावना तुप्रागेव कृता, नवरंयुगद्वयकालः षट्त्रिंशच्छतानि षष्ट्यधिकानि अहोरात्राणाममेकैकस्मिंश्चाहोरात्रे त्रिंशन्मुहूर्ता इति षट्त्रिंशच्छतानां षष्ट्यधिकानां त्रिंशता गुणने यथोक्ता मुहूर्तसङ्ख्या भवति। तदेवंताशेनतेन वा नक्षत्रेण सहान्यस्मिन् तस्मिन् अन्यस्मिन वा देशे चन्द्रमसो योगकालप्रमाणमुक्तम्। सम्प्रति सूर्यविषये तदाह-'ता जेण'मित्यादि, ता इति पूर्ववत् अद्य-विवक्षिते दिने येन नक्षत्रेण सह सर्यो यस्मिन् देशे योगंयुनक्ति स इमानि त्रीणि षट्षष्ट्यधिकानि रात्रिन्दिवशतानि उपादाय-अतिक्रम्य पुनरपि स सूर्यस्तस्मिन्नेव देशे ताशेनैवान्येन नक्षत्रेण योगं युनक्ति न तु तेनैव, कुत इति चेत्, उच्यते, इह चन्द्रो नक्षत्रमासेनैकेनाष्टाविंशतिं नक्षत्राणि भुङक्ते, सूर्यस्तु त्रिभिरहोरात्रशतैः षट्षष्ट्यधिकैः, त्रीणि चाहोरात्रशतानिषट्षष्ट्यधिकानिएकःसूर्यसंवत्सरः, ततोऽन्यैस्त्रभिरहोरात्रशतैः षट्षष्ट्यधिकैरन्यानि द्वितीयान्यष्टाविंशतिं नक्षत्राणि परिभुङ्क्ते, तदनन्तरं भूयस्तान्येव प्रथमान्यष्टाविंशतिनक्षत्राणि तावत्याहोरात्रसङ्ख्यया क्रमेणयुनक्ति, ततः षट्षष्ट- यधिकरात्रिदिवशतत्रयातिक्रमेण सूर्यस्य तस्मिन्नेव देशे ताशेनैवापरेण नक्षत्रेण सह योगो न तु तेनैव, 'ता जेण'मित्यादि, इदं सूत्रमक्षरार्थं प्रतीत्य सुगमं, भावना तु प्रागेव कृता। 'ताजेण'मित्यादि, ता इति पूर्ववत्, अद्य-विवक्षिते दिने येन नक्षत्रेण सह सूर्यो यस्मिन् देशे योगं युनक्ति स इमानि अष्टादश रात्रिन्दिवशतानि त्रिंशतानि-त्रिंशदधिकानि उपादायअतिक्रम्य पुनरपि तस्मिन्नेव देशेऽन्येनैव तादृशेन सह योगं युनक्ति, न तु तेनैव, कस्मादिति चेत्, उच्यते, इह रात्रिन्दिवानामष्टादशशतानि त्रिंशदधिकानि युगे भवन्ति, तत्र सूर्यो विवक्षिताद्दिनादारभ्य तस्मिन्नेव देशे तदैव दिने तेनैव नक्षत्रेण सहयोगमागच्छतितृतीयसंवत्सरे, युगेच सूर्यवर्षाणिपञ्च, ततस्तृतीये पञ्चमेवा सूर्यसंवत्सरे सूर्यस्यतेनैव नक्षत्रेणतस्मिन्नेव कालेयोगमादत्ते न तु युगातिक्रमे षष्ठे वर्षे इति । ‘ता जेण'मित्यादि, सुगम, नवरं षट्त्रिंशद्रात्रिन्दिवशतानि षष्ट्यधिकानि युगद्वये भवन्ति, युगद्वये च दश सूर्यनक्षत्राणि, ततो युगद्वयातिक्रमे एकादशे वर्षे सूर्यस्य भिन्नो ग्रहादिकः परिवार इतिश्रुत्वा कश्चिदेवमपिमन्येत यथा भिन्नकालंमण्डलेषुचन्द्रादीनां गतिर्भिन्नकालं च तेषां नक्षत्रादिभि सह योग इति, ततस्तदाशङ्कापनोदार्थमाह मू. (९७) ताजयाणं इमे चंदे गतिसमावन्नए भवति तताणं इतरेवि चंदे गतिसमावन्नए भवति, जताणं इतरेविचंदे गतिसमावण्णे भवति तताणंइमेवि चंदे गतिसमावण्णए भवति, ता जया णं इमे सूरिए गइसमावण्णे भवति तया णं तरे सूरिए गइसमावन्ने भवति जता णं इतरे सूरिए गतिसमावन्ने भवति तया णं इमेवि सूरिए गइसमावन्ने भवति, एवं गहेवि नक्खत्तेवि। ___ता जयाणं इमे चंदे जुत्ते जोगेणं भवति तताणं इतरेविचंदे जुत्ते जोगेणं भवति, जया णं इयरे चंदे जुत्ते जोगेणं भवइ तताणं इमेवि चंदे जुत्ते जोगेणं भवति, एवं सूरेवि गहेवि नक्खत्तेवि, सताविणं चंदा जुत्ता जोएहिं सताविणं सूरा जुत्ता जोगेहिं सयाविणं गहा जुत्ता जोगेहिं सयावि णं नक्खत्ता जुत्ता जोगेहिं दुहतोविणं चंदा जुत्ता जोगेहिं दुहतोविणं सूरा जुत्ता जोगेहिं दुहतोवि Page #212 -------------------------------------------------------------------------- ________________ प्राभृतं १०, प्राभृतप्राभृतं - २२ २०९ णंगहा जुत्ता जोगेहिं दुहतोविणं नक्खत्ता जुत्ता जोगेहिं । मंडलं सतसहस्सेणं अट्ठानउताए सतेहिं छेत्ता इच्चेस नक्खत्ते खेत्तपरिभागे नक्खत्तविजए पाहुडेति आहितेत्तिबेमि। वृ. 'ता जया णमित्यादि, ता इति पूर्ववत्, यस्मिन् कालेऽयं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्रं प्रकाशयन् विवक्षितश्चन्द्रो विवक्षिते मण्डले इति गम्यते गतिसमापनो-गतियुक्तो भवति तदा-तस्मिन् काले इतरोऽपि-ऐरावतक्षेत्रं प्रकाशयविवक्षितश्चन्द्रः तस्मिन्नेव विवक्षिते मंडले गतिसमापनोभवति, एवंशेषाण्यपिसूत्राणिभावनीयानि, नवरं ‘एवंगहेविएवं नक्खत्तेवित्ति एवं-उक्तप्रकारेण ग्रहेऽपि द्वावालापको वक्तव्यौ नक्षत्रेऽपि च, तद्यथा 'जया णं इमे गहे गइसमावन्ने हवइ तयाणं इतरे वि गहे गइसमावन्ने भवइ, ता जया णं इयरे गहि गइसमावन्ने भवइ तया णं इमेवि गहे गतिसमावन्ने भवई' एवं नक्षत्रेऽपि वाच्यं, 'ता जया णं इमे चंदे जुत्ते जोगेण मित्यादि, सुगम, नवरं 'दुहतोवि'त्ति उभयतोऽपि दक्षिणोत्तरयोः पूर्वपश्चिमयोर्वा, ‘मण्डलं सयसहस्सेण'मित्यादि। अस्मिन्नक्षत्रविचये-नक्षत्रविचयनाम्नि द्वाविंशततितमे प्राभृतप्राभृते इत्येष नक्षत्रक्षेत्रपरिभाग आख्यातो मण्डलं स्वेन स्वेन कालेन षट्पञ्चाशता नक्षत्रैर्यावन्मात्रं क्षेत्रं व्याप्यमानं सम्भाव्यते तावन्मात्रं बुद्धिपरिकल्पितं शतसहसण-लक्षेण अष्टनवत्या चशतैश्छित्वा-विभज्य व्याख्यातः, एतच्च प्रागेवभावितं, 'इति वेमित्ति' इति-एतत् अनन्तरोक्तं भगवदुपदेशेन ब्रवीमीति ग्रन्थकारवचनमेतत्, यद्वा भगवद्वचनमिदं शिष्याणां प्रत्ययदाढर्योत्पादनार्थं यथा इति-एतत् अनन्तरोक्तमहं ब्रवीमीति, ततः सर्वं सत्यमिति प्रत्येतव्यमिति । प्राभृतं-१०, प्राभृप्राभृतं-२२ समाप्तम् प्राभृतं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे दशमप्राभृतस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता। (प्राभृतं-११) वृ. तदेवमुक्तं दशमं प्राभृतं साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'संवत्सराणामादिर्वक्तव्यः' इति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (९८) ता कहं ते संवच्छराणादी आहितेति वदेजा?, तत्थ खलु इमे पंच संवच्छरे पं० तं०-चंदे २ अभिववितै चंदे अभिवड्डितै, ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आदी आहितेति वदेज्जा?, ता जेणं पंचमस्स अभिवड्डितसंवच्छरस्स पजवसाणं सेणं पढमस्स चंदस्स संवच्छरस्स आदी अनंतरपुरक्खडे समए तीसे णं किंपज्जवसिते आहितेति वदेजा?, ता जे णं दोच्चस्स आदी चंदसंवच्छरस्स से णं पढमस्स चंदसंवच्छरस्स पञवसाणे अनंतरपच्छाकडे समये। तं समयंचणं चंदे केणं नक्खत्तेणंजोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च बावट्ठिभागा मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा छित्ता चउप्पण्णं 12/14 Page #213 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ११/-/९८ चुण्णियाभागा सेसा, तं समयं सूरे केणं नक्खत्तेणं जोएति ?, ता पुनव्वसुणा, पुनव्वसुस्स सोलस मुहुता अट्ठय बावट्टिभागा मुहुत्तस्स वावट्ठिभागं च सत्तट्ठिहा छेत्ता वीसं चुण्णियाभागा सेसा । ता एएसि णं पंचण्हं संवच्छराणं दोच्चस्स णं चंदसंवच्छरस्स के आदी आहितेति वदेज्जा ता जेणं पढमस्स चंदसंवच्छरस्स पजवसाणे से णं दोघस्स णं चंदसंवच्छरस्स आदी अनंतरपुरक्खडे समये, ता सेणं किंपजवसिते आहितेति वदेज्जा ?, ता जे णं तच्चस्स अभिवड्ढियसंवच्छरस्स आदी से णं दोस्स कंवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समये । २१० तं समयं च णं चंदे केणं नक्खत्तेणं जोएति ?, ता पुव्वाहिं आसाढाहिं, पुव्वाणं आसाढाणं सत्त मुहुत्ता तेवन्नंच बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा चेत्ता इगतालीसं चुण्णियाभागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता पुनव्वसुणा, पुनव्वसुस्स णं बायालीसं मुहुत्ता पणतीसंच बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेता सत्त चुण्णिया भागा सेसा । ता एतेसि णं पंचण्हं संवच्छराणं तच्चस्स अभिवड्ढितसंवच्छरस्स के आदी आहिताि वदेज्जा ?, ता जे णं दोच्चस्स चंदसंवच्छरस्स पज्जवसाणे से णं तच्चस्स अभिवड्ढितसंवच्छरस्स आदी अनंतरपुरक्खडे समए, ता से णं किंपज्जवसिते आहितेति वदेज्जा ?, ता जे णं चउत्थस्स चंदसंवच्छरस्स आदी से णं तच्चस्स अभिवड्ढितसंवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समए । तं समयं चणं चंदे केणं नक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं तेरस मुहुत्ता तेरस य बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सत्तावीसं चुण्णिया भागा सेसा, तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता पुनब्वसुणा, पुनव्वसुस्स दो मुहुत्त छप्पन्नं बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सट्ठी चुण्णिया भागा सेसा । ता एएसि णं पंचहं संवचच्छूराणं चउत्थस्स चंदसंवच्छरस्स के आदी आहितेति वदेज्जा ?, ताणं तच्चस अभिवड्ढितसंवच्चरस्स पज्जवसाणे से णं चउत्थस्स चंदसंवच्छरस्स आदी अनंत'रपुरक्खडे समये, ता से णं किंपजवसिते आहितेति वदेज्जा ?, ता जे णं चरिमस्स अभिवढियसंवच्छरस्स आदी से णं चउत्थस्स चंदसंवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समये, तं समयं चणं चंदे केणं नक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बासट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेता चउसट्ठि चुण्णियाभागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता पुनव्वसुणा, पुनव्वसुस्स अउनतीसं मुहुत्ता एकवीसं बावट्ठभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता सीतालीसं चुण्णिया भागा सेसा, ता एतेसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्ढितसंवच्छरस्स के आदी आहिताति वदेज्जा ?, ता जे णं चउत्थस्स चंदसंवच्छरस्स पज्रवसाणे से णं पंचमस्स अभिवड्ढितसंवच्छरस्स आदी अनंतरपुरक्खडे समये । ता सेणं किं पज्जवसिते आहितेति वदेज्जा ?, ता जे णं पढमस्स चंदसंवच्छरस्स आदी से णं पंचमस्स अभिवड्ढित संवच्छरस्स पज्जवसाणे अनंतरपच्छाकडे समये । तं समयं च णं चंदे केणं नक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं चरमसमये, तं समयं च णं सूरेकेण नक्खत्तेणं जोएति ?, ता पुस्सेणं, पुस्सस्स णं एक्कवीसं मुहुत्ता तेतालीसं च बावट्ठभागे मुहुत्तस्स बावट्ठिभागं सत्तट्ठिधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ॥ Page #214 -------------------------------------------------------------------------- ________________ प्राभृतं ११, प्राभृतप्राभृतं - २११ वृ. ‘ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण भगवन् ! त्वया संवत्सराणामादिराख्यात इति वदेत् ?, भगवानाह-'तत्थ खलु'इत्यादि, तत्र-संवत्सरविचारविषये खल्विमे पञ्च संवत्सराः प्रज्ञप्ताः, तद्यथा-चन्द्रश्चन्द्रोऽभिवर्द्धितः चन्द्रोऽभिवर्द्धितः, एतेषां च स्वरूपंप्रागेवोपदर्शितं, भूयः प्रश्नयति-'ता एएसि ण'मित्यादि, ता इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये प्रथमस्य चान्द्रस्य संवत्सरस्य क आदिराख्यात इति वदेत् ?, भगवानाह-'ता जेण'मित्यादि, यत्पाश्चात्ययुगवर्तिनःपञ्चमस्याभिवर्द्धितसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः तस्मादनन्तरं पुरस्कृतो-भावी यः समयः स प्रथमस्य चन्द्रसंवत्सरस्यादि, तदेवं प्रथमसंवत्सरस्यादितिः । सम्प्रति पर्यवसानसमयं पृच्छति-'ता से णमित्यादि, ता इति पूर्ववत् स प्रथमश्चान्द्रसंवत्सरः किंपर्यवसितः-किंपर्यवसान आख्यात इति वदेत् ?, भगवानाह– 'ताजे ण'मित्यादि, यो द्वितीयस्य चान्द्रसंवत्सरस्यादि-आदिसमयस्तस्मादनन्तरो यः पुरस्कृतः -अतीतसमयः स प्रथमचान्द्रसंवत्सरस्य पर्यवसानं-पर्यवसानसमयः। 'तं समयं च ण'मित्यादि, तस्मिंश्चान्द्रसंवत्सरपर्यवसानभूते समये चन्द्रः केन नक्षत्रेण सहयोगंयुनक्ति-करोति?, भगवानाह-'ताउत्तराहिं' इत्यादि, इहद्वादशभिः पौर्णमासीभिश्चान्द्रः संवत्सरोभवति, ततोयदेवप्राक्द्वादश्यां पौर्णमास्यांचन्द्रनक्षत्रयोगपरिमाणंसूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यं, तथैव गणितभावना कर्त्तव्या, एवं शेषसंवत्सरगतान्यादिपर्यवसानसूत्राणि भावनीयानि यावयाभृतपरिसमाप्ति, नवरंगणितभावना क्रियते तत्र द्वितीयसंवत्सरपरिसमाप्तिश्चतुर्विंशतितमपौर्णमासीपरिसमाप्तौ, तत्र ध्रुवराशिषट्षष्टिर्मुहूर्ताएकस्य च मुहूर्तस्यपञ्चद्वाषष्टिभागाएकस्यचद्वाषष्टिभागस्य एकः सप्तषष्टिभागः इत्येवंप्रमाणश्चतुर्विंशत्या गुण्यते ,जातानि पञ्चदश शतानि चतुरशीत्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतमेकसय च द्वाषष्टिभागस्य चतुर्विंशति सप्तषष्टिभागाः तत एतस्मादष्टभिः मुहूर्तशतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरेकः परिपूर्णोनक्षत्रपर्यायःशुद्धयति, ततः स्थितानिपश्चात्सप्तमुहूर्त्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तगतानांच द्वाषष्टिभागानांपञ्चन-वतिरेकस्यचद्वाषष्टिभागस्यपञ्चविंशति सप्तषष्टिभागाः ततो 'मूले सत्तेव चोयाला' इत्यादि वचनात् सप्तभिश्चतुश्चत्वारिंश दधिकैर्मुहूर्तशतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्यच द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि मूलपर्यन्तानि नक्षत्राणिशुद्धानि, ततः स्थिताः पश्चात् द्वाविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्याष्टौ द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षड्विंशति सप्तषष्टिभागाः तत आगतं द्वितीयचान्द्रसंवत्सरस्यपर्यवसानसमयेपूर्वाषाढानक्षत्रस्य सप्त मुहूर्ता एकस्यचमुहूर्तस्य त्रिपञ्चाशद् द्वाषष्टिभागाएकस्य द्वाषष्टिभास्य एकचत्वारिंशत् सप्तषष्टिभागाः शेषाः, तदानींच सूर्येणयुक्तस्य पुनर्वाञचत्वारिंशत् मुहूर्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशत् द्वाषष्टिभागा एकस्यच द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः, तथाहि - स एव ध्रुवराशि चतुर्विंशत्या गुणितो जातानि पञ्चदश शतानि चतुरशी- त्यधिकानि मुहूर्ताना मुहूर्तगतानां च द्वाषष्टिभागानां विंशत्युत्तरं शतं एकस्य च द्वाषष्टिभ गस्य चतुर्विंशति सप्तषष्टिभागाः तत एतस्मादष्टभिशतैरेकोनविंशत्यधिकैर्मुहूर्ता-नामेकस्य च मुहूत्तम्य चतुर्विंशत्या Page #215 -------------------------------------------------------------------------- ________________ २१२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ११/-/९८ द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्यषट्षष्ट्या सप्तषष्टिभागैः एकः परिपूर्णो नक्षत्रपर्यायः शुद्धः, स्थितानि पश्चात् सप्त मुहूर्त्तशतानि पञ्चषष्ट्यधिकानि मुहूर्तानामेकमुहूर्तगताश्च द्वाषष्टिभागाः पञ्चनवति एकस्य च द्वाषष्टिभागस्य पञ्चविंसति सप्तषष्टिभागाः तत एतेभ्य एकोनविंशत्या मुहूत्रेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यःशुद्धः, स्थितानि पश्चान्मुहूर्तानां सप्तशतानिषट्चत्वारिंशदधिकानिएकस्य च मुहूर्तस्य एकपञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यैकोनषष्टि सप्तषष्टिभागाः ततो भूयोऽप्येतस्मात् सप्तभिर्मुहूर्त्तशतैश्चतुश्चत्वारिंशदधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्यषट्षष्ट्या सप्तषष्टिभागैरश्लेषादीनि आर्द्रापर्यन्तानिशुद्धानि। -स्थितौ पश्चाद्वौमुहूर्तावकस्यचमुहूर्तस्यषड्विंशतिषष्टिभागाएकस्यच द्वाषष्टिभागस्य षष्टि सप्तषष्टिभागाः आगतंद्वितीयचान्द्रसंवत्सरपर्यवसानसमयेपुनर्वसुनक्षत्रस्य द्वाचत्वारिंशन्मुहूर्ता एकस्य च मुहूर्तस्य पञ्चत्रिंशवाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः शेषाः, तथा तृतीयाभिवर्द्धितसंज्ञसंवत्सरपरिसमाप्ति सप्तत्रिंशतापौर्णमासीभिस्ततोध्रुवराशिसप्तत्रिंशता गुण्यते, जातानि मुहूर्तानां चतुर्विंशति शतानि द्वाचत्वारिंश- दधिकानि द्वाषष्टिभागानां च पञ्चाशीत्यधिकंशतंसप्तषष्टिभागाः सप्तत्रिंशत् ततएतेभ्योऽष्टौ मुहूर्तशतानिएकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशति- षिष्टिभागा एकस्य च द्वाषष्टिभगस्य षट्षष्टि सप्तषष्टिभागा इत्येकनक्षत्रपर्यायपरिमाणं द्वाभ्यां गुणयित्वा शोध्यते, ततः स्थितानि पश्चादष्टौ मुहूर्तशतानि चतुरुत्तरामि मुहूर्तसत्कानां च द्वाषष्टिभागा- नां पञ्चत्रिंशदधिकं शतं एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः तत एतेभ्यः सप्तभिर्मुहूर्तशतैश्चतुःसप्तत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणिशुद्धानि, स्थिताः पश्चादेकत्रिंशन्मुहूर्ताएकस्यच मुहूर्तस्याप्टचत्वारिंशद द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चत्वारिंशत्सप्तषष्टिभागाः तत आगतंतृतीयाभिवर्द्धित-संज्ञसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य त्रयोदश मुहूर्ताएकस्य चमुहूर्तस्य त्रयोदश द्वाषष्टिभागाः एकस्य चद्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः शेषाः, तदानींच सूर्येण सम्प्र-युक्तस्य पुनर्वसुनक्षत्रस्य द्वौ मुहूतौ एकस्य चमुहूर्तस्यषट्पञ्चाशद् द्वाषष्टिभागाः एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काः षष्टिश्चूर्णिका भागाः शेषाः, तथाहि-स एव ध्रुवराशि सप्तत्रिंशता गुण्यते, जातानि मुहूर्तानां चतुर्विंशति शतानि द्वाचत्वारिंशदधिकानिमुहूर्तसत्कानांच द्वाषष्टिभागानांपञ्चाशीत्यधिकंशतंएकस्य च द्वापष्टिभागस्य सप्तत्रिंशत् सप्तषष्टिभागाः तत एतेभ्यः पूर्ववत्सकलनक्षत्रपर्यायपरिमाणं द्विगुणं कृत्वा शोध्यते, स्थितानिपश्चादष्टौ मुहूर्तशतानि चतुरुत्तराणि मुहूर्तसत्कानां द्वाषष्टिभागानांपञ्चत्रिंशदधिकं शतं एकस्य च द्वाषष्टिभागस्य एकोनचत्वारिंशत्सप्तषष्टिभागाः ततो भूय एतेभ्य एकोन- विंशत्या मुहूत्रेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यः शुद्धः, स्थितानिपश्चान्मुहूर्तानां सप्त शतानि पञ्चाशीत्यधिकानि मुहूर्तसत्कानां च द्वाषष्टिभागानां द्विनवतिरेकस्य च द्वापष्टिभागस्य षट् सप्तषष्टिभागाः ततो भूयोऽप्येतेभ्यः सप्तभिर्मुहूर्तशतैश्चतुश्चत्वारिंशदधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च Page #216 -------------------------------------------------------------------------- ________________ २१३ प्राभृतं ११, प्राभृतप्राभृतं - द्वाषष्टिभागस्य षट्षष्ट्या सप्त,,षष्टिटिभागैरश्लेषादीनि आर्द्रापर्यन्तानि शुद्धानि ___-स्थिताः पश्चान्मुहूर्ता द्वाचत्वारिंशत्, एकस्य च मुहूर्तस्य पञ्च द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः तत आगतं तृतीयाभिवर्द्धितसंज्ञसंवत्सरपर्य-वसानसमये सूर्येण सह संयुक्तस्य पुनर्वसोझै मुहूर्तावेकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यषष्टिश्चूर्णिका भागाः सेषाः, तथा चतुर्थचान्द्रसंवत्सरपर्यवसानमेकोन-पञ्चाशत्तमपौर्णमासीपरिसमाप्तौ ततः स एव ध्रुवराशि एकोनपञ्चाशता गुण्यते, जातानि मुहूर्तानां द्वात्रिंशच्छतानिचतुस्त्रिंशदधिकानि मुहूर्तसत्कानांच द्वाषष्टिभागानां द्वे शते पञ्चचत्वारिंशदधिके एकस्य च द्वाषष्टिभागस्य एकोनपञ्चाशत् सप्तषष्टिभागाः तत एतस्मात् प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वा शोध्यते, ततः स्थितानि सप्तशतानि सप्तसप्तत्यधिकानि मुहूर्तानां मुहूर्तसत्कानांच द्वाषष्टिभागानांसप्तत्यधिकंशतंएकस्य च द्वाषष्टिभागस्य द्विपञ्चाशत्सप्तषष्टिभागाः ततः सप्तभि शतैः चतुःसप्तत्यधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्यषट्षष्ट्या सप्तषष्टिभागैर्भूयोऽभिजिदादीनिपूर्वाषाढापर्यन्तानिनक्षत्राणिशुद्धानि, स्थिताः पश्चात्पञ्च मुहूर्त्ता एकस्य च मुहूर्तस्य एकविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत्सप्तषष्टिभागाः तत आगतं चतुर्थचान्द्रसंवत्सरपर्यवसानसमये उत्तराषाढानक्षत्रस्य चन्द्रयुक्तस्य एकोनचत्वारिंशन्मुहूर्ता एकस्य च मुहूर्तस्य चत्वारिंशदद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः शेषाः, तदानीं च सूर्येण सह युक्तस्य पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहूर्त्ता एकविंशतिषष्टिभागा मुहूर्तस्य एकंच द्वाषष्टिभागंसप्तषष्टिधा छित्वा तस्य सत्का सप्त-चत्वारिंशचूर्णिकाभागाः शषाः, तथाहि -स एव ध्रुवराशिरेकोनपञ्चाशतागुण्यते, गुणयित्वा च ततः प्रागुक्तं सकलनक्षत्रपर्यायपरिमाणं त्रिभिर्गुणयित्वाशोध्यते, स्थितानि सप्त मुहूर्त्तशतानि सप्तसप्तत्यधिकानि मुहूर्त्तसत्कानां च द्वाषष्टिभागानांसप्तत्यधिकंशतमेकस्य च द्वाषष्टिभागस्य द्विपञ्चाशत्सप्तषष्टिभागाः, तत एतेभ्य एकोनविंशत्या मुहूर्तरेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशता सप्तषष्टिभागैः पुष्यःशुद्धः,स्थितानि पश्चान्मुहूर्तानांसप्तशतानि अष्टापञ्चाशदधिकानि मुहूर्तसत्कानांच द्वाषष्टिभागानांसप्तविंशत्यधिकं शतंएकस्य च द्वाष-ष्टिभागस्य एकोनविंशति सप्तषष्टिभागा ततः सप्तभिः शतैश्चतुश्चत्वारिंशद-धिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरश्लेषादीन्याापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् पञ्चदश मुहूर्ता एकस्य च मुहूर्तस्य चत्वारिंशद्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य विंशति- सप्तषष्टिभागाः तत आगतं चतुर्थ चान्द्रसंवत्सरपर्यवसानसमये पुनर्वसुनक्षत्रस्य एकोनत्रिंशन्मुहूर्त्ता एकस्य च मुहूर्तस्य एकविंशतिषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः शेषा इति, पञ्चमाभिवर्द्धितसंवत्सरपर्यवसानं च द्वाषष्टितपौर्णमासीपरिसमाप्तिसमये, ततो यदेव प्राक् द्वाषष्टितमपौर्णमासीपरिसमाप्तिसमये चन्द्रनक्षत्रयोगपरिमाणं सूर्यनक्षत्रयोगपरिमाणं चोक्तं तदेवान्यूनातिरिक्तमत्रापि द्रष्टव्यम्। प्रामृतं-११ समाप्तम् Page #217 -------------------------------------------------------------------------- ________________ २५४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/९९ (प्राभृतं-१२) वृतदेवमुक्तमेकादशं प्राभृतम्, सम्प्रति द्वादशमुच्यते-तस्य चायमर्थाधिकारः, यथा 'कति संवत्सरा भवन्ति' तद्विषयं प्रश्नसूत्रमाह मू. (९९) ता कति णं संवच्छरा आहितातिवदेजा ?, तत्थ खलु इमे पंच संवच्छरा पं० तं०-नक्खत्त चंदे उडू आदिच्चे अभिवहितै, ता एतेसिणं पंचण्डं संवच्छराणं पढमस्स नक्खतसंवच्छरस्सनक्खत्तमासे तीसतिमुहत्तेणं २ अहोरत्तेणं मिजमाणे केवतिएराइंदियग्गेणंआहितेति वदेज्जा ?, ता सत्तावीसं राइंदिदाइं एकवीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहि०। ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेजा ?, ता अट्ठसए एकूणवीसे मुहुत्ताणं सत्तावीसंच सत्तट्ठिभागेमुहत्तस्स मुहत्तग्गेणंआहितेतिवदेजा, ता एएसिणंअद्धादुवालसक्खुत्तकडा नक्खत्ते संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहितातिवदेजा ?, ता तिन्नि सत्तावीसे राइंदियसते एक्कावनं च सत्तट्ठिभागे राइंदियस्स राइंदियग्गेणं आहितेति वदेजा। ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेजा?, ता नव मुहत्तसहस्सा अट्ठ य बत्तीसे मुहत्तसए छप्पन्नं च सत्तट्ठिभागे मुहत्तस्स मुहत्तग्गेण आहितेतिवदेज्जा । ता एएसि णं पंचण्हं संवच्छराणंदोच्चस्स चंदसंवच्छरस्स चंदे मासे तीसतिमुहुत्तेणं २ अहोरत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहि०, ता एगूणतीसं राइंदियाई बत्तीसं बावट्ठिभागा राईदियस्स राइंदियग्गेणं आहितेति वदेजा । ता से णं केवतिए मुहत्तग्गेणं आहितेति वदेजा ?, ता अट्ठपंचासते मुहुत्ते तेत्तीसं च छावट्ठिभागे मुहत्तग्गेणं आहिते, ता एसणं अद्धा दुवालसखुत्तकडा चंदे संवच्छरे, ता से णं केवतिए राइंदियग्गेणं आहितेति वदेज्जा ?, ता तिन्नि चउप्पन्ने राइंदियसते दुवालस य बावट्ठिभागा राइंदियग्गेणं आहि, तीसे णं केवतिए मुहत्तग्गेणं आहितेति वदेजा, ता दस मुहत्तसहस्साइंछच्च पणुवीसे मुहत्तसए पण्णासं च बावट्ठिभागे मुहुत्तेणं आहि। ताएएसिणं पंचण्डंसंवच्छराणंतच्चस्स उडुसंवच्छरस्स उडुमासे तीसतीसमुहुत्तेणं गणिज्जमाणे केवतिए राइंदियग्गेणं आहियाति वदेज्जा ?, ता नव मुहुत्तसताई मुहत्तग्गेणं आहितेति वदेजा, ता एसणं अद्धा दुवालसखुत्तकडाउडूसंवच्छरे, ता सेणं केवतिए राइंदियोणं आहितेति वदेजा, ता एसणं अद्धा दुवालसखुत्तकड उडूसंवच्छरे, ता सेणं केवतिए राइंदियग्गेणं आहितेति वदेजा?, ता तिन्नि सढे राइंदियसते राइंदियग्गेणंआहितेति वदेजा, ता सेणं केवतिए मुहुत्तग्गेणं आहिएतिवदेजा, ता दस मुहत्तसहस्साइं अट्ठ य सयाइं मुहुत्तग्गेणं आहितेति वदेजा। ताएएसिणं पंचण्डंसंवच्छराणंचउत्थस्सआदिच्चसंवच्छरस्सआइच्चे मासे तीसतिमुहुत्तेणं अहोरत्तेणं गणिजमाणे केवइए राइंदियग्गेण आहितेति वदेज्जा?, ता तीसं राइंदियाई अवद्धभागंच राइंदियस्स राइंदियग्गेणं आहितेति वदेजा, तासेणं केवतिए मुहत्तग्गेणं आहितेति वदेजा?, ता नवपन्नरसमुहुत्तसए मुहुत्तग्गेणं आहितेतिवदेजा, ताएसणंअद्धादुवालसखुत्तकडा आदिच्चे संवच्छरे, ता सेणं केवतिए राइंदियग्गेणं आहितेति वदेजा?, ता तिन्नि छावढे राइंदियसए राइंदियग्गेणं आहियत्तिवइजा । ता से णं केवतिए मुहुत्तग्गेणं आहियत्ति वइजा ?, ता दस मुहुत्तस्स सहस्साइं नव असीते मुहत्तसते मुहुत्तग्गेणं आहितेति वदेजा। ता एएसि णं पंचण्हं संवच्छराणं पंचमस्स अभिवड्डियसंवच्छरस्स अभिवडिते मासे Page #218 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २१५ तीसतिमुहुत्तेणं गणिज्ज्रमाणे केवतिए राइंदियग्गेणं आहितेति वदेज्जा ?, ता एकतीस राइंदियाइं एगूणतीसं च मुहुत्ता सत्तरस बावट्टिभागे मुहुत्तस्स राइदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति वदेज्जा ?, ता नव एगूणस्ट्टे मुहुत्तसते सत्तरस बावट्टिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेति वदेज्जा, ता एस णं अद्धा दुवालसखुत्तकडा अभिवड्ढित संवच्छरे । तासे णं केवतिए राइदियग्गेणं आहितेति वदेज्जा ?, तिन्नि तेसीते राइंदियसते एकवीसं च मुहुत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइदियग्गेणं आहितेतिवदेज्जा, तिन्नि तेसीते राइंदियसते एकवीसंमुहुत्ता अट्ठारस बावट्ठिभागे मुहुत्तस्स राइदियग्गेणं आहितेति वदेज्जा, ता से णं केवतिए मुहुत्तग्गेण आहितेति वदेज्जा ?, ता एक्कारस मुहुत्तसहस्साइं पंच य एक्कारस मुहुत्तसते अट्ठारस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहितेतिवदेज्जा ।। वृ. 'ता कइ संवच्छरा' इत्यादि, ता इति पूर्ववत्, कति संवत्सरा भगवन् ! त्वया आख्याता इति वदेत् ?, भगवानाह - 'तत्रे' त्यादि, तत्र - संवत्सरविचारविषये खल्विमे पञ्च संवत्सरा प्रज्ञप्ताः, तद्यथा-'नक्खत्ते'त्यादि, पदैकदेशे पदसमुदायोपचारात् नक्षत्रसंवत्सरश्चन्द्रसंवत्सर ऋतुसंवत्सर आदित्यसंवत्सरोऽभिवर्द्धितसंवत्सरः, एतेषां च पञ्चानामपि संवत्सराणां स्वरूपं प्रागेवोपवर्णितं 'ता एएसि णमित्यादि प्रश्नसूत्रं, 'ता' इति पूर्ववत्, एतेषां पञ्चानां संवत्सराणां मध्ये प्रथमस्यनक्षत्रसंवत्सरस्य सत्को यो नक्षत्रमासः स त्रिंशन्मुहूर्त्तप्रमाणेनाहोरात्रेण गण्यमानः कियान् रात्रिन्दिवाग्रेणरात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, सप्तविंशति रात्रिन्दिवानि एकविंशतिश्च सप्तषष्टिभागा रात्रिन्दिवस्य रात्रिन्दिवाग्रेणाख्यात इति वदेत्, तथाहि युगे नक्षत्रमासाः सप्तषष्टिरेतद्य प्रागेव भावितं, युगे चाहोरात्राणामष्टादश शतानि त्रिंशदधिकानि, ततस्तेषां सप्तषष्ट्या भागे हते लब्धाः सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशति सप्तषष्टिभागाः । ‘ता से ण’मित्यादि, स नक्षत्रमासः कियान् मुहर्त्ताग्रेण - मुहूर्त्तपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता अडसए' इत्यादि, अष्टोत्तरशतान्येकोनविंशत्यधिकानि मुहूर्तानामेकस्य च मुहूर्त्तस्य सप्तविंशति सप्तषष्टिभागाः । मुहूत्तग्रिणाख्यात इति वदेत्, तथाहि 7 नक्षत्रमासपरिमाणं सप्तविंशतिरहोरात्रा एकस्य चाहोरात्रस्य एकविंशति सप्तषष्टिभागाः, ततः सवर्णनार्थं सप्तविंशतिरप्यहोरात्राः सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितना एकविंशति सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि सप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि तानि मुहूर्त्तानयनार्थं त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चशत्सहस्राणि नव शतानि मुहूर्तगतसप्तषष्टि भागानां, तत एतेषां सप्तषष्ट्या भागो हियते, लब्धानि अष्टौ शतान्येकोनविंशत्यधिकानि मुहूर्त्तानामेकस्य मुहूर्त्तस्य सप्तविंशति सप्तषष्टिभागा इति । 'ता एस ण' मित्यादि, एषा- अनन्तरमुक्ता नक्षत्रमासरूपा अद्धा द्वादशकृत्वः कृता, द्वादशभिवरैिर्गुणिता इत्यर्थः, नक्षत्रसंवत्सरो भवति । सकलनक्षत्रसंवत्सरगतरात्रिन्दिवपरिमाणमुहूर्त्तपरिमाणविषयप्रश्ननिर्वचन सम्प्रति सूत्राण्याह-- 'ता से ण' मित्यादि, सुगमं, नवरं रात्रिन्दिवचिन्तायां नक्षत्रमासरात्रिन्दिवपरिमाणं मुहूर्त्तचिन्तायां नक्षत्रमासमुहूर्त्तपरिमाणं द्वादशभिर्गुणितव्यं ततो यथोक्ता रात्रिन्दिवसङ्ख्या मुहूर्तसङ्ख्या च भवति, 'ता एएसिणमित्यादि, सुगमं, भगवानाह - 'ता एगूणतीस 'मित्यादि, एकोनत्रिंशत् Page #219 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/९९ रात्रिन्दिवानि द्वात्रिंशच्च द्वाषष्टिभागा रात्रिन्दिवस्य एतावत्परिमाणश्चन्द्रमासो रात्रिन्दिवाग्रेणाख्यात इति वदेत्, तथाहि - युगे द्वाषष्टिश्चन्द्रमासाः, एतच प्रागपि भावितं, ततो युगसत्कानामष्टादशानामहोरात्रशतानां त्रिंशदधिकानां द्वाषष्ट्या भागो ह्रियते, लब्धा एकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः । २१६ 'ता से ण' मित्यादि, प्रश्नसूत्रं सुमं, भगवानाह - 'ता अट्ठे' त्यादि, अष्टौ मुहूर्त्तशतानि पञ्चाशीत्यधिकानि एकस्य च मुहूर्त्तस्य त्रिंशत् द्वाषष्टिभागाः, एतावत्परिमाणश्चन्द्रमासो मुहूर्त्ताग्रिणाख्यात इति वदेत्, तथाहि - चन्द्रमासपरिमाणमेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशत् द्वाषष्टिभागाः, तत्र सवर्णनार्थमेकोनत्रिंशदप्यहोरात्रा द्वापट्या गुण्यन्ते, गुणयित्वा च उपरितना द्वात्रिंशत् द्वाषष्टिभागाः प्रक्षिप्यन्ते, जातान्यष्टादश शतानि त्रिंशदधिकानि द्वाषष्टिभागानां तत एतानि त्रिंशता गुण्यन्ते, जातानि चतुष्पञ्चाशत्सहस्राणि नव शतानि मुहूर्त्तगतद्वाषष्टिभागानां, तत एतेषां द्वाषष्ट्या भागो हियते, लब्धानि अष्टौ शतानि पञ्चाशीत्यधिकानि मुहूर्त्तानामेकस्य च मुहूर्तस्य त्रिंशद् द्वाषष्टिभागाः । 'ता एस णं अद्धा' इत्यादि, प्राग्वद् भावनीयं । , 'ता एएसिणमित्यादि, तृतीयऋतुसंवत्सरविषयं प्रश्नसूत्रं सुगमं, भगवान् प्रतिवचनमाह'ता तीसे ण' मित्यादि ता इति पूर्ववत् त्रिंशता रात्रिन्दिवाग्रेण ऋतुमास आख्यात इति वदेत्, तथाहिऋतुमासाः युगे एकषष्टिः, ततो युगसत्कानामष्टादशशतसङ्ख्यानां त्रिंशदधिकानामहोरात्राणामेकषष्ट्या भागो ह्रियते, लब्धास्त्रशदहोरात्राः, 'ता से ण'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता नव मुहुत्तसया' इत्यादि, नव मुहूर्त्तशतानि मुहूर्त्ताग्रेणाख्यात इति वदेत्, तथाहि-त्रिंशद्रात्रिन्दिवानि ऋतुमासपरिमाणमेकैकस्मिंश्च रात्रिन्दिवे त्रिंशन्मुहूर्त्तास्ततस्त्रशत स्त्रिंशता गुणने नव शतानि भवन्तीति, 'ता एएसि ण' मित्यादि, प्राग्वद् भावनीयं । 'ता एएसि ण' मित्यादि चतुर्थसूर्यसंवत्सरविषयं प्रश्नसूत्रं, तच्च सुगमं, भगवानाह - 'ता तीस 'मित्यादि, ता इति पूर्ववत्, त्रिंशत् रात्रिन्दिवानि एकस्य रात्रिन्दिवस्य एकमपार्द्धभागं, एक मर्द्धमित्यर्थः, एतावतप्रमाणः सूर्यमासो रात्रिन्दिवाग्रेण आख्यात इति वदेत्, तथाहि - सूर्यमासा युगे पष्टिस्ततो युगसत्कानामहोरात्राणां त्रिंशदधिकाष्टादशशतसङ्ख्यानां पष्ट्या भागो हियते, लब्धाः सार्द्धास्त्रिंशदहोरात्राः, 'ता से ण 'मित्यादि, मुहूर्त्तविषयं प्रश्नसूत्रं सुगमम्, भगवानाह - 'नवपन्नरे' इत्यादि नवम मुहूर्तशतानि पञ्चदशाधिकानि मुहूर्तपरिमाणेनाख्यात इति वदेत्, तथाहि–सूर्यमासपरिमाणं त्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्यार्द्धं, तच्च त्रिंशता गुण्यन्ते, जातानि नव शतानि, रात्रिन्दिवार्द्धे च पञ्चदश मुहूर्त्ता इति, ता एएसि णं मि०, प्राग्वद् भा० । 'ता एएसि ण' मित्यादि, पञ्चमाभिवर्द्धितसंवत्सरविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता एकतीस 'मित्यादि, ता इति पूर्ववत्, एकत्रिंशत् रात्रिन्दिवानि एकोनत्रिंशच्च मुहूर्त्ता एकस्य च मुहूर्त्तस्य सप्तदश द्वाषष्टिभागा रात्रिन्दिवाग्रेणाख्यातइति वदेत्, तथाहि त्रयोदशभिश्चन्द्रमासैरभिवर्द्धितसंवत्सरः, चन्द्रमासस्य च परिमाणमेकोनत्रिंशत् रात्रिन्दिवानि एकस्य च रात्रिन्दिवस्य द्वात्रिंशत् द्वाषष्टिभागाः, एतत्रयोदशभिर्गुण्यते, ततो यथासम्भवं द्वापष्टिभागे रात्रिन्दिवेषु जातेषु जातमिदं त्रीण्यहोरात्रशतानित्र्यशीत्यधिकानि चतुश्चत्वारिंशच्च द्वाषष्टिभागा अहोरात्रस्य, एतदभिवर्द्धितसंवत्सरपरिमाणं, तत एतस्य द्वादशभिर्भागो एकादश, ते च Page #220 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - " मुहूर्तकरणार्थं त्रिंशाता गुण्यन्ते, जातानि त्रिंशदधिकानि त्रीणि शतानि, येऽपि च चतुश्चत्वारिंशत् द्वाषष्टिभागा रात्रिन्दिवस्य ते मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रयोदश शतानि विंशत्यधिकानि तेषां द्वाषष्ट्या भागो हियते, लब्धा एकविंशतिर्मुहूर्त्ताः, शेषास्तिष्ठन्त्यष्टादश, तत्रैकविंशतिर्मुहूर्ता मुहूर्त्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्त्तानां त्रीणि शतान्येक-पञ्चाशदधिकानि, तेषां द्वादशभिर्भागो हियते, लब्धा एकोनत्रिंशन्मुहूर्त्ताः, शेषास्तिष्ठन्ति त्रयः, ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातं षडशीत्यधिकं शतं, ततः प्रागुक्ताः शेषीभूता मुहूर्तस्याष्टादश द्वाषष्टिभागाः । २१७ 'ता से ण' मित्यादि, ता इति पूर्ववत्, सोऽभिवर्द्धितमासः कियान् मुहूर्ताग्रेणाख्यात् इति वदेत्?, भगवानाह-'नवे'त्यादि, नव मुहूर्त्तशतान्योकोनषष्ट्यधिकानि ९५९ सप्तदश च मुहूर्तद्वाषष्टिभागाः, तथाहि एकत्रिंशदप्यहोरात्रास्त्रशता गुण्यन्ते, जातानि नव शतानि त्रिंशदधिकानि मुहूर्तानां तत उपरितना एकोनत्रिंशन्मुहूर्तास्तत्र प्रक्षिप्यन्त, जातानि मुहूर्तानामेकोनषष्ट्यधिकानि नव शतानि । + , 'ता एस ण' मित्यादि, प्राग्वद् व्याख्येयं, 'ता से ण'मित्यादि, रात्रिन्दिवविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता तिन्नी' त्यादि, त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि एकविंशतिर्मुहूर्ता एकस्य च मुहूर्तस्याष्टादश द्वाषष्टिभागा रात्रिन्दिवाग्रेणाख्यात इति वदेत्, तथाहि एकत्रिंशदहोरात्रा द्वादशभिर्गुण्यन्ते, जातानि त्रीणि शतानि द्विसप्तत्यधिकानि अहोरात्राणां तत एकोनत्रिंशन्मुहूर्ता द्वादशभिर्गुण्यन्ते, जातानि त्रीणि शतान्यष्टाचत्वारिंशदधिकानि तेषामहोरात्र करणार्थं त्रिंशता भागो हियते, लब्धा एकादश अहोरात्राः, अष्टादश तिष्ठन्ति येऽपि च सप्तदश द्वाषष्टिभागाः मुहूर्तस्य तेऽपि द्वादशभिर्गुण्यन्ते, जाते द्वे शते चतुरुत्तरे, तयोर्द्वाषिष्ट्या भागो ह्रियते, लब्धास्त्रयो मुहूर्तास्ते प्राक्तनेष्वष्टादशसु मध्ये प्रक्षिप्यन्ते, जाता एकविंशतिर्मुहूर्ताः, शेषास्तिष्ठन्त्यष्टादश पञ्च मुहूर्तशतान्येकादशाधिकानि अष्टादश च द्वाषष्टिभागा मुहूर्त्तस्येति मुहूर्त्ताग्रेणाभिवर्द्धितसंवत्सर आख्यात इति वदेत्, तथाहि - अभिवर्द्धितसंवत्सरपरिमाणं त्रीण्यहोरा-त्रशतानि त्र्यशीत्यधिकानि एकविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य अष्टादश द्वाषष्टिभागाः, तत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्ता इति त्रीण्यहोरात्रशतानि त्र्यशीत्यधिकानि त्रिंशता गुण्यन्ते, गुणयित्वा चोपरितना एकविंशतिर्मुहूर्तास्तत्र प्रक्षिप्यन्ते, ततो यथोक्ता मुहूर्तसङ्ख्या भवतीति । सम्प्रत्येते पञ्चसंवत्सरा एकत्र मीलिता यावत्प्रमाणा रात्रिन्दिवपरिमाणेन भवन्ति तावतो निर्दिदिक्षु प्रथमतः प्रश्नसूत्रमाह मू. (३००) ता केवतियं ते नोजुगे राइंदियग्गेणं आहितेति वदेज्जा ?, ता सत्तरस एकानउते राइंदियसते एगूणत्रीसंच मुहुत्तं च सत्तावन्ने बावट्ठिभागे मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता पण्णपन्नं चुण्णिवाभागे राइदियग्गेणं आहितेति वदेजा, ता से णं केवतिए मुहुत्तग्गेणं आहितेति बदेखा ?, ता तेपन्न मुहुत्तसहस्साइं सत्त य उणापत्रे मुहुतसते सत्तावन्नं बावद्विभागे मुहुतरस बाचट्टिभागं च सत्तद्विधा छेत्ता पणपन्नं चुण्णिया भागा मुहुत्तग्गेणं आहितेति वदेज्जा । ता केवतिए णं ते जुगप्पते राइंद्रियग्गेणं आहितेति वदेजा ?, ता अडतीसं राइंडियाई दस य मुहुत्ता चत्तारिय बावद्विभागे मुहुत्तस्स बाबद्विभागं च सतट्ठिधा छेत्ता दुबालस चुण्णिया भागे राइंद्रियग्गेणं आहिताति वरेज्जा, तास णं केवतिए मुडुत्तग्गेणं आहितेति वदेज्जा ?, ता एकारस Page #221 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०० पन्नासे मुहुत्तसए चत्तारि य बावट्ठिभागे बावट्ठिभागं च सत्तट्ठिहा छेत्ता दुवालस चुण्णिया भागे मुहुत्तग्गेणं आहितेति वदेज्जा, ता केवतियं जुगे राइंदियग्गेणं आहितेति वदेज्जा, ता अट्ठारसतीसे राइदियसते राइदियग्गेणं आहियाति वदेज्जा । ता से णं केवतिए मुहत्तग्गेणं आहियाति वदेखा ?, ता चउप्पन्नं मुहुत्तसहस्साइं नव य मुहुत्तसताइं मुहुत्तग्गेणं आहितेति वदेज्जा, ता से णं केवतिए बावट्ठभागमुहुत्तग्गेणं आहितेति वदेज्जा ?, ता चउत्तीसं सतसहस्साइं अतीसंच बावट्टिभागमुहुत्तसते बावट्ठिभागमुहुत्तग्गे आहितेति वदेज्जा ।। वृ. ता इति पूर्ववत्, कियत्- किंप्रमाणं ते-त्वया भगवन् ! 'नोयुगं' नोशब्दो देशनिषेधवचनः किञ्चिदूनं युगमित्यर्थः, रात्रिन्दिवाग्रेण - रात्रिन्दिवपरिमाणेनाख्यात इति वदेत् ?, भगवानाह - 'ता सत्तरसे' त्यादि, नोयुगं हि किञ्चिदूनं युगं, तच्च नक्षत्रादिपञ्चसंवत्सरपरिमाणमतो नक्षत्रादिपञ्चसंवत्सरपरिमाणानामेकत्र मीलने भवति यथोक्ता रात्रिन्दिवसङ्ख्या, तथाहि - नक्षत्रसंवत्सरस्य परिमाणं त्रीणि रात्रिन्दिवशतानि सप्तविंशत्यधिकानि एकस्य च रात्रिन्दिवस्य एकपञ्चाशत्सप्तषष्टिभागाः, चन्द्रसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि चतुष्पञ्चाशदधिकानि द्वादश च द्वाषष्टिभागा रात्रिन्दिवस्य, ऋतुसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि षष्ट्यधिकानि । जातास्त्रच - सूर्यसंवत्सरस्य त्रीणि शतानि षट्षष्ट्यधिकानि रात्रिन्दिवानां, अभिवर्द्धितसंवत्सरस्य त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि एकविंशतिश्च मुहूर्त्ता एकस्य च मुहूर्त्तस्याष्टादश द्वाषष्टिभागाः, तत्र सर्वेषां रात्रिन्दिवानामेकत्र मीलने जातानि सप्तदश शतानि नवत्यधिकानि, ये च एकपञ्चाशत्सप्तषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि पञ्चदश शतानि त्रिंशदधिकानि, तेषां सप्तषष्ट्या भागो हियते, लब्धा द्वाविंशतिर्मुहूर्त्ता एकस्य च मुहूर्तस्य षट्पञ्चाशत्सप्तषष्टिभागाः। मुहूर्ताश्च लब्धा एकविंशतौ मुहूर्तेष मध्ये प्रक्षिप्यन्ते, त्वारिंशन्मुहूर्तास्तत्र त्रिंशता अहोरात्रो लब्ध इति जातान्यहोरात्राणां सप्तदश शतान्येकनवत्यधिकानि, शेषास्तिष्ठन्ति मुहूर्त्ताम्रायोदश, येऽपि च द्वाषष्टिभागा अहोरात्रस्य द्वादशतेऽपि मुहूर्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्च मुहूर्त्तास्ते प्रागुक्तेषु त्रयोदशसु मुहूर्तेषु मध्ये प्रक्षिप्यन्ते, जाता अष्टादश, शेषास्तिष्ठन्ति पञ्चाशत् द्वाषष्टिभागा मुहूर्त्तस्य, येऽपि च षट्पञ्चाशत्तषष्टिभागा मुहूर्तस्य ते त्रैराशिकेन द्वाषष्टिभागा एवं क्रियन्ते - यदि सप्तषष्ट्या द्वाषष्टिभागा लभ्यन्ते ततः षट्पञ्चाशता सप्तषष्टिभागैः कियन्तो द्वाषष्टिभागा लभ्यन्ते, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि चतुस्त्रिशच्छतानि द्वासप्तत्यधिकानि तेषामादिराशिना सप्तषष्ट्या भागो हियते, लब्धा एकपञ्चाशद् षष्टिभागाः, ते च प्रागुक्तेषु पञ्चाशति द्वाषष्टिभागेष्वन्तः प्रक्षिप्यन्ते, जातमेकोत्तरं शतं, ततस्तन्मध्येऽभिवर्द्धितसंवत्सरसत्का उपरितना अष्टादश द्वाषष्टिभागाः प्रक्षिप्यन्ते, जातमेकोनविंशत्यधिकं शतं द्वाषष्टिभागानां, शेषास्तिष्ठन्ति पञ्चपञ्चाशत् द्वाषष्टिभागस्य सप्तप-टिभागाः, द्वाषष्ट्या च द्वाषष्टिभागैरेको मुहूर्तो लब्धः, स प्रागुक्तेष्वष्टादशसु मुहूर्तेषु मध्ये प्रक्षिप्यते, जाता एकोनविंशतिर्मुहूर्ताः शेषाः सप्तपञ्चाशत् द्वाषष्टिभागा अवतिष्ठन्ते इति । २१८ " 1 'ता से ण 'मित्यादि, मुहूर्तपरिमाणविषयप्रश्नसूत्रं निर्वचनसूत्रं च सुगमं, रात्रिन्दिवपरिमाणस्यत्रिंशता गुणने तदुपरि शेषमुहूर्तप्रक्षेपे च यथोक्तमुहूर्तपरिमाणसमगमात्, 'ता केवइए णं Page #222 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २१९ ते'इत्यादि, ता इति पूर्ववत्, कियता रात्रिन्दिवपरिमाणेन तदेव नोयुगं युगप्राप्तमाख्यातमिति वदेत्?, कियत्सु रात्रिन्दिवेषुप्रक्षिप्तेषुतदेव नोयुगंपरिपूर्ण युगंभवतीति भावः, भगवानाह-'ता अट्टत्तीस'मित्यादि, अष्टात्रिंशद्रात्रिन्दिवानिदशमुहूर्ता एकस्य चमुहूर्तस्य चत्वारो द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का द्वादश चूर्णिका भागा इत्येतावता रात्रिन्दिवपरिमाणेन युगप्राप्तमाख्यातमिति वदेत्, एतावत्सु रात्रिन्दिवादिषु प्रक्षिप्तेषु तत् नोयुगं परिपूर्ण युगं भवति इति भावः। सम्प्रति तदेव नोयुगं मुहूर्तपरिमाणात्मकं यावता मुहूर्तपरिमाणेन प्रक्षिप्तेन परिपूर्ण युगं भवति तद्विषयं प्रश्नसूत्रमाह-'ता से णमित्यादि सुगम, भगवानाह-'ता इक्कारसे'त्यादि, इदं चाप्टात्रिंशतो रात्रिन्दिवानां त्रिंशता गुणने शेषमुहूर्तादिप्रक्षेपे च यथोक्तं भवत, भावार्थश्चायंएतावति मुहूर्तपरिमाणेप्रक्षिप्ते प्रागुक्तं नोयुगमुहूर्तपरिमाण परिपूर्णयुगमुहूर्तपरिमाणं भवतीति सम्प्रति युगस्यैव रात्रिन्दिवपरिमाणं मुहूर्तपरिमाणं च प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्राण्याह-'ता केवइयं ते इत्यादि सुगमं, अधुना समस्तयुगविषये एव मुहूर्तगतद्वाषष्टिभागपरिज्ञानार्थंप्रश्नसूत्रमाह-'तासेण मित्यादि सुगमं, भगवानाह-'ताचोत्तीस'मित्यादि, इदमक्षरार्थमधिकृत्य सुगम, भावार्थ स्वयम्-चतुष्पञ्चाशन्मुहूर्तसहस्राणां नवशताधिकानां द्वाषष्ट्या गुणनं क्रियते ततो यथोक्ता द्वाषष्टिभागसङ्ख्या भवतीति । सम्प्रति कदाऽसौ चन्द्र (द्रादि)संवत्सरः सूर्य (र्यादि)संवत्सरेण सह समादि समपर्यवसानो भवतीति जिज्ञासिषुः प्रश्नं करोति. मू. (१०१) ता कता णं एते आदिचचंदसंवच्छरा समादीया समपज्जवसिया आहितेति वदेजा?, ता सद्धिं एए आदिच्चमासा बावहिँ एतेए चंदमासा, एसणं अद्धा छखुत्तकडा दुवालसभयिता तीसं एते आदिचसंवच्छरा एक्कतीसं एते चंदसंवच्छरा, तताणं एते आदिचचंदसंवच्छरा समादीया समपञ्जवसिया आहि० । ता कता णं एते आदिचउडुचंदनखत्ता संवच्छरा समादीया समपञ्जवसिया आहि० ता सढिं एते आदिच्चा मासा एगठिं एते उडुमासा बावडिं एते चंदमासा सत्तट्टि एते नक्खत्ता मासा एस णं अद्धा दुवालस खुत्तकडा दुवालसभयिता सहिं एते आदिचा संवच्छरा एगहिएते उडुसंवच्छरा वावडिं एते चंदा संवच्छरा सत्तहिँ एते नक्खत्ता संवच्छरा तता णं ते आदिचउडुचंदनक्खत्ता संवच्छरा समादीया सपज्जवसिया आ० वदेजा। ता कता णं एते अभिवडिआदि उडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति वदेजा?, ता सत्तावण्णं मासा सत्त य अहोरत्ता एमरस य मुहुत्ता तेवीसं वावट्टिभागा मुहुत्तस्स एते अभिवड्डिता मासा सर्व्हिएते आदिच्च मासा एगट्टि एते उडूमासा बावट्ठी एते चंदमासा सत्तट्ठी एते नक्खत्तमासा एस णं अद्धा छप्पन्नसत्तखुत्तकडा दुवालसभयिता सत्त सता चोत्ताला एते णं अभिवडिता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेनउता एते णं उडूसंवच्छरा, अट्ठसत्ता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठ सया एए णं नक्खत्ता संवच्छरा । तता णं एते अभिवडितआदिचउड्डचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति वदेजा। ता नयट्ठताएणंचंदे संवच्छरे तिन्नि चउप्पन्ने राइंदियसतेदुवालसय वावट्ठिभागे राइंदियस्स आहितेति वदेजा, ताअहातचेणं चंदे संवच्छरे तिण्णि चउप्पन्ने राइंदियसते पंच य मुहुत्ते पन्नासं Page #223 -------------------------------------------------------------------------- ________________ २२० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०१ चवावट्ठिभागे मुहत्तस्सआहितेति वदेजा। वृ. 'ता कयाण'मित्यादि, सुगमं, भगवानाह-'तासहिमित्यादि, ताइति पूर्ववत्, एतेएकयुगवर्तिनः षष्टिः सूर्यमासाः एते च एकयुगान्तर्वर्तिन एव द्वापष्टिश्चन्द्रमासाः, एतावती अद्धा षट्कृत्वः क्रियते-पड्भिर्गुण्यते, ततो द्वादशभिर्भज्यते, द्वादशभिश्च भागे ह्वते त्रिंशदेते सूर्यसंवत्सरा भवन्ति एकत्रिंशदेते चन्द्रसंवत्सराः, तदा एतावति कालेऽतिक्रान्ते एते आदित्यचन्द्रसंवत्सराः समादयः-समप्रारम्भाः समपर्यवसिताःसमपर्यवसानाआख्याता इति वदेत्, समपर्यवसानेकिमुक्तंभवति?-एते चन्द्रसूर्यसंवत्सरा विवक्षितस्यादौ समाः-समप्रारम्भप्राब्धाः सन्तस्तत आरभ्य षष्टियुगपर्यवसाने समपर्यवसाना भवन्ति, तथाहि एकस्मिन् युगेयश्चन्द्रसंवत्सरा द्वौ चाभिवर्द्धितसंवत्सरौ, तौ च प्रत्येकं त्रयोदशचन्द्रमासात्मकौ, ततः प्रथमयुगेपञ्च चन्द्रसंवत्सरा द्वौ च चन्द्रमासौ, द्वितीये युगेदस चन्द्रसंवत्सराश्चत्वारश्चन्द्रमासाः,एवंप्रतियुगंमासद्विकवृद्धया षष्ठयुगपर्यन्ते परिपूर्णां एकत्रिंशचन्द्रसंवत्सराभवन्ति, ‘ता कया ण'मित्यादि, ता इतिपूर्ववत्, कदा णमिति वाक्यालङ्कारे आदित्यऋतुचन्द्रनक्षत्रसंवत्सरा भवन्ति, ‘ता कया ण'मित्यादि, ता इति पूर्ववत्, कदा णमिति वाक्यालङ्कारे आदित्यऋतुनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत् ?, भगवानाह ‘ता सट्ठी' इत्यादि, षष्टिरेते एकयुगान्तवर्तिनः आदित्यमासा एकषष्टिरेते ऋतुमासाः द्वाषप्टिरेते चन्द्रमासाः सप्तषष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा द्वादशकृत्वः कृता द्वादशभिर्गुणिता इत्यर्थः तदनन्तरं संवत्सरानयनाय द्वादशभिर्भक्तातत एवमेतेषष्टिरादित्यसंवत्सरा एकषष्टिरेते ऋतुसंवत्सराः द्वाषष्टिरेते चन्द्रसंवत्सरा सप्तषष्टिरेते नक्षत्रसंवत्सरास्तदा-द्वादशयुगातिक्रमे इत्यर्थः, एते आदित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत, एतदुक्तं भवति-विवक्षत्रितयुगस्यादावेते चत्वारोऽपि समाः-समारब्धप्रारम्भाः सन्तस्तत आरभ्यद्वादश-युगपर्यन्ते समपर्यवसानाभवन्ति, अर्वाक्चतुर्णामन्यतस्यावश्यंभावेन कतिपयमासानामधिकतया युगपत् सर्वेषां समपर्यवसानत्वासम्भवात्, ‘ता कया ण'मित्यादि प्रश्नसूत्रं सुगम, भगवानाह-मित्यादि, सप्तपञ्चाशन्मासाः वर्द्धितमासाः पप्टिरेते सूर्यमासाः एकपटिरेते ऋतुमासा द्वापष्टिरेते चन्द्रमासाः सप्तपष्टिरेते नक्षत्रमासाः, एतावती प्रत्येकमद्धा पट्पञ्चाशदधिकशतकृत्वः क्रियते, कृत्वा च द्वादशभिर्भज्यते, द्वादशभिश्च भागे हते चतुश्चत्वारिंशदधिकसप्तशतसङ्ख्याः एतेऽभिवद्धितसंवत्सराः, अशीत्यधिकसप्तशतसङ्ख्याः एते आदित्यसंवत्सराः, त्रिनवत्यधिकसप्तशतसङ्ख्याः एते ऋतुसंवत्सराः, पडुत्तराष्टशतसङ्ख्या एते चन्द्रसंव- त्सराः, एकसप्तत्यदिकाप्टशतसङ्ख्या नक्षत्रसंवत्सराः, तदाणमिति वाक्यालङ्कारे एतेऽभि- वर्द्धितादित्यऋतुचन्द्रनक्षत्रसंवत्सराः समादिकाः समपर्यवसिता आख्याता इति वदेत्, अर्वाक्कस्यापि कतिपयमासाधिकत्वेन युगपत्सर्वेषां समपर्यवसानत्वासम्भवात् । सम्प्रति यथोक्तमेव चन्द्रसंत्सरपरिमाणं गणितभेदमधिकृत्य प्रकारद्वयेनाह-'ता नयट्ठयाए' इत्यादि, ता इति पूर्ववत्, नयार्थतया-परतीर्थिकानामपि सम्मतस्य नयस्य चिन्तया चन्द्रसंवत्सरस्त्रीण्यहोरात्रशतानि चतुष्पञ्चशदधिकानि द्वादश च द्वापप्टिभागा अहोरात्रस्येत्यादिराख्यात इति वदेत्, याथातथ्येन पुनश्चिन्त्यमानश्चन्द्रसंवत्सरस्वणि रात्रिन्दिवशतानि Page #224 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २२१ चतुष्पञ्चाशदधिकानि पञ्च च मुहूर्ता एकस्य च मुहूर्तस्य पञ्चाशद् द्वाषष्टिभागा इत्येवंप्रमाण आख्यात इति वदेत्, तत्राहोरात्रपरिमाणमुभयन्नापि तावदेकरूपं, ये तूपरितना द्वादश द्वाषष्टिभागा रात्रिन्दिवस्य ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रीणि शतानि षष्ट्यधिकानि तेषां द्वाषष्ट्या भागो हियते, लब्धाः पञ्च मुहूर्त्ताः, शेषास्तिष्ठन्ति पञ्चाशन्मुहूर्तस्य द्वाषष्टिभागा इति । ? तदेवं संवत्सरवक्तव्यता सप्रपञ्चमुक्ता, साम्प्रतं ऋतुवक्तव्यतामाह मू. (१०२) तत्थ खलु इमे छ उडू पं० तं०- पाउसे वरिसारत्ते सरते हेमंते वसंते गिम्हे, ता सव्वेवि णं एते चंदउडू दुवे २ मासाति उप्पन्नेणं २ आदानेणं गणिञ्जमाणा सातिरेगाई एगूणस २ राइंदियाइं राइंदियग्गेणं आहितेति वदेज्जा । तत्थ खलु इमे छ ओमरत्ता पं० तं०-ततिए पव्वे सत्तमे पव्वे एक्कारसमे पव्वे पन्नरसमे पव्वे एगूणवीसतिमे पव्वे तेवीसतिमे पव्वे । तत्थ खलु इमे छ अतिरत्ता पं० तं० - चउत्थे पव्वे अट्टमे पव्वे बारसमे पव्वे सोलसमे पव्वे वीसतिमे पव्वे चउवीसतिमे पव्वे । वृ. 'तत्थ खलु' इत्यादि, तत्रास्मिन् मनुष्यलोके प्रतिसूर्यायनं प्रतिचन्द्रायनं च खल्विमे षट्ऋतवःप्रज्ञप्ताः, तद्यथा-प्रावृट् वर्षारात्रः शरत् हेमन्तो वसन्तो ग्रीष्म, इह लोकेऽन्यथाभिधाना ऋतवः प्रसिद्धास्तद्यथा-प्रावृट् शरद् हेमन्तः शिशिरो वसन्तो ग्रीष्मश्चेति, जिनमते यथोक्ताभिधाना एव ऋतवः, तथा चोक्तम् तु 119 11 "पाउस वासारत्तो सरओ हेमंत वसंत गिम्हो य । एए खलु छप्पि उऊ जिनवरदिट्ठा मए सिट्टा ॥" , इह ऋतवो द्विधा तद्यथा-सूर्यर्त्तवश्चन्द्रर्त्तवश्च तत्र प्रथमतः सूर्यर्त्तुवक्तव्यता प्रस्तूयते, तत्रैकैकस्य सूर्यर्तोः परिमाणं द्वौ सूर्यमासावेकषष्टिरहोरात्रा इत्यर्थः, एकैकस्य सूर्यमासस्य सार्द्धत्रिंशदहोरात्रप्रमाणत्वात्, उक्तं चैतदन्यत्रापि 119 11 119 11 "वे आइच्चा मासा एगट्ठी ते भवंतहोरत्ता । एयं उउपरिमाणं अवगयमाणा जिना बिंति ।।” इह पूर्वाचार्यैरीप्सितसूर्यर्त्वानयने करणमुक्तं तद्विनेयजनानुग्रहायोपदर्श्यतेसूरउउस्साणवणे पव्वं पन्नरससंगुणं नियमा । तहिं संखित्तं संतं बावट्ठीभागपरिहीणं ॥ दुगुकट्टी जुयं वावीससएण भाइए नियमा । जं द्धं तस्स पुणो छहिं हियसेसं उऊ होइ ॥ साणं अंसाणं वेहि उ भागेहि तेसिं जं लद्धं । ॥२॥ 119 11 ते दिवसा नायव्वा होंति पवत्तस्स अयनस्स ॥ आसां व्याख्या- सूर्यस्य - सूर्यसम्बन्धिन ऋतोरानयने पर्व - पर्वसङ्ख्यानं नियमात् पञ्चदशगुणं कर्त्तव्यं, पर्वणां पञ्चदशतिथ्यात्मकत्वात्, इयमत्र भावना - यद्यपि ऋतवः आषाढादिप्रभवास्तथापि युग प्रवर्त्तते श्रावणवहुलपक्षप्रतिपद आरभ्य ततो युगादितः प्रवृत्तानि यानि पर्वाणि तत्सङ्घया पञ्चदशगुणा क्रियते, कृत्वा च पर्वणामुपरि या विवक्षितं दिनमभिव्याप्य तिथयस्तास्तत्र सङ्क्षिप्यन्ते इत्यर्थः, ततो वावट्ठीभागपरिहीणं ति प्रत्यहोरात्रमेकैकेन द्वाषष्टिभागेन परिहीयमाणेन Page #225 -------------------------------------------------------------------------- ________________ २२२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०२ ये निष्पन्ना अवमरात्रास्तेऽप्युपचारात् द्वाषष्टिभागास्तैः परिहीनं पर्वसङ्ख्यानं कर्त्तव्यं, ततो 'दुगुणे' ति द्वाभ्यां गुण्यते, गुणयित्वा च एकषष्ट्या युतं क्रियते, ततो द्वाविंशेन शतेन भाजिते सति यल्लब्धं तस्य षड्भिर्भागे हृते यच्छेषं स ऋतुरनन्तरातीतो भवति, येऽपि चांशाः शेषा उद्धरितास्तेषां द्वाभ्यां भागेहृते यल्लब्धं ते दिवसाः प्रवर्त्तमानस्य ऋतोर्ज्ञातव्याः, एष करणगाथाक्षरार्थः । सम्प्रति करणभावना क्रियते, तत्र युगे प्रथमे दीपोत्सवे केनापि पृष्टं - कः सूर्यर्तुरनन्तरमतीतः को वा सम्प्रति वर्त्तते ?, तत्र युगादितः सप्त पर्वाण्यभिक्रान्तानीति सप्त ध्रियंते, तानि पञ्चदश भिर्गुण्यन्ते, जातं पञ्चोत्तरं शतं एतावति च काले द्वाववमरात्रावभूतामिति द्वौ ततः पात्येते, स्थितं पश्चात्र्युत्तरं शतं, तत् द्वाभ्यां गुण्यते, जाते द्वे शते षडुत्तरे, तत्रैकषष्टिः प्रक्षिप्यते, जाते द्वे सते सप्तषष्ट्यधिके, तयोर्द्वाविंशेन शतेन भागो हियते, लब्धौ द्वौ तौ षड्भिर्भागं न सहते इति न तयोः षड्र्भािगहारः, शेषास्त्वंशा उद्धरन्ति त्रयोविंशतिः, तेषामर्द्धे जाता एकादश अर्द्धच, सूर्यर्त्तुश्चाषाढादिकस्ततः आगतं द्वावृतू अतिक्रान्तौ तृत्तीयश्च ऋतुः सम्प्रति वर्त्तते, तस्य च प्रवर्त्तमानस्य एकादश दिवसा अतिक्रान्ता द्वादशो वर्त्तते इति । तथा युगे प्रथमायामक्षयतृतीयायां केनापि पृष्टं के ऋतवः पूर्वमतिक्रान्ताः ? को वा सम्प्रति वर्त्तते ?, तत्र प्रथमाया अक्षयतृतीयायाः प्राक् युगस्यादित आरभ्य पर्वाण्यतिक्रान्तानि एकोनविंशति, ततः एकोनविंशतिर्धृत्वा पञ्चदशभिर्गुण्यते, जाते द्वे शते पञ्चाशीत्यधिके, अक्षयतृतीयायां किल पृष्ठमिति पर्वणामुपरि तिम्नस्तिथयः प्रक्षिप्यन्ते, जाते द्वे शते अष्टाशीत्यधिके, तावति च काले अवमरात्राः पञ्च भवन्ति, ततः पञ्च पात्यन्ते, जाते द्वे शते त्र्यशीत्यधिके, ते द्वाभ्यां गुण्येते, जातानि पञ्च शतानि षट्षष्ट्यधिकानि तान्येकषष्टिसहितानि क्रियन्ते, जातानि षट्श शतानि सप्तविंशत्यधिकानि तेषां द्वाविंशेन शतेन भागहरणं, लब्धाः पञ्च, ते च षड्भिर्भागं न सहन्ते इति न तेषां षड्भिर्भागहारः, शेषास्त्वंशा उद्धरन्ति सप्तदश, तेषामर्द्धे जाताः सार्द्धा अष्टौ, आगतं - पञ्च ऋतवोऽतिक्रान्ताः षष्ठस्य च ऋतोः प्रवर्त्तमानस्याष्टौ दिवसा गता नवमो वर्त्तते, तथा युगे द्वितीये दीपोत्सवे केनापि पृष्टं . ? ↑ कियन्त ऋतवोऽतिक्रान्ताः को वा सम्प्रति वर्त्तते ?, तत्रैतावति काले पर्वाण्यतिक्रान्तान्येकत्रिंशत्, तानि पञ्चदशभिर्गुण्यन्ते, जातानि चत्वारि शतानि पञ्चषष्ट्यधिकानि, अवमरात्राश्चैतावति काले व्यत्यक्रामन्नष्टौ ततोऽष्टौ पात्यन्ते, स्थितानि शेषाणि चत्वारि शतानि सप्तपञ्चाशदधिकानि तानि द्विगुणीक्रियन्ते, जातानि नव शतानि चतुर्द्दशोत्तराणि, तेष्वेकपटिपे जातानि पञ्चसप्तत्यधिकानि नव शतानि तेषां द्वाविंशेन शतेन भागो हियते, लब्धाः सप्त, उपरिष्टादंशा उद्धरन्ति एकविंशं शतं, तस्य द्वाभ्यां भागे हते लब्धाः षष्टि सार्द्धाः, सप्तानां च ऋतूनां षड्भिर्भागे हृते लब्ध एक एकः उपरिष्टात्तिष्ठति, आगतं - एकः संवत्सरोऽतिक्रान्त एकस्य च संवत्सरस्योपरि प्रथम ऋतुः प्रावृड्नामाऽतिगतो, द्वितीयस्य च षष्टिर्दिनान्यतिक्रान्तानि, एकषष्टितमं वर्त्तते इति, एवमन्यत्रापि भावना कार्या । 1 अथैतेषां ऋतूनां मध्ये क ऋतुः कस्यां तिथौ समाप्तिमुपयातीति परस्य प्रश्नावकाशमाशङ्कय तत्परिज्ञानाय पूर्वाचार्यैरिदं करणमभाणि 119 11 "इच्छाउऊ विगुणिओ रूवूणो विगुणिओ उ पव्वाणि । " Page #226 -------------------------------------------------------------------------- ________________ २२३ प्राभृतं १२, प्राभृतप्राभृतं - तस्सद्ध होइ तिही जत्थ समत्ता उऊ तीसं॥" अस्या गाथाया व्याख्या-यस्मिन् ऋतौ ज्ञातुमिच्छा (स इच्छत्तीस ऋतर्धियते इत्यर्थः, ततः स द्विगुणितः क्रियते, द्वाभ्यां गुण्यते इति भावः, द्विगुणितः सन् रूपोनः क्रियते, ततः पुनरपिस द्वाभ्यां गुण्यते, गुणयित्वा च प्रतिराश्यते, द्विगुणितश्च सन्यावान् भवति तावन्ति पर्वाणि द्रष्टव्यानि, तस्य च द्विगुणीकृतस्य प्रतिराशितस्यार्द्ध क्रियते, तच्चार्द्ध यावद्भवति तावत्यस्तिथयः प्रतिपत्तव्याः,यासुयुगभाविनस्त्रिंशदपिऋतवः समाप्ताः, समाप्तिमैयरुरिति करणगाथाक्षरार्थः। सम्प्रति भावना क्रियते-किल प्रथमऋतुर्ज्ञातुमिष्टोयथायुगेकस्यांतिथौप्रथमः प्रावृड्लक्षण ऋतुः समाप्तिमुपयातीति ?, तत्र एको ध्रियते, स द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते रूपोने क्रियेते, जात एककः, स एव च भूयोऽपि द्वाभ्यां गुण्यते, जाते द्वे रूपे, ते प्रतिराश्येते, तयोरट्टे जातमेकं रूपं, आगतं-युगादौ द्वे पर्वणी अतिक्रम्य प्रथमायां तिथौ प्रतिपदि प्रथमऋतुः प्रावृडनामा समाप्तिमगमत्, तथा द्वितीये ऋतौ ज्ञातुमिच्छति द्वौ स्थाप्येते तयोर्वाभ्यां गुणने जाताश्चत्वारस्ते रूपोनाः क्रियन्ते जातास्त्रयस्ते भूयो द्वाभ्यां गुण्यन्ते जाताः षट् ते प्रतिराश्यन्ते प्रतिराशितानां चार्द्ध क्रियते जातास्त्रयः, आगतं-युगादितः षट् पण्यितिक्रम्य तृतीयायां तिथौ द्वितीय ऋतुः समाप्तिमुपायात्, तथा तृतीये ऋतौ ज्ञातुमिच्छेति त्रयो ध्रियन्ते ते द्वाभ्यां गुण्यन्ते जाताः षट् ते रूपोनाः क्रियन्ते जाताः पञ्च ते भूयो द्वाभ्यां गुण्यन्ते जाता दश ते प्रतिराश्यन्ते प्रतिराशितानां चाः लब्धाः पञ्च, आगतं-युगादित आरभ्य दशानांपर्वणामतिक्रमे पञ्चभ्यां तिथौ तृतीय ऋतुः समाप्तमियाय। तथा षष्ठे ऋतौ ज्ञातुमिष्यमाणे षट् स्थाप्यन्ते ते द्वाभ्यां गुण्यन्तेजाता द्वादश ते रूपोनाः क्रियन्ते जाता एकादश ते द्विगुण्यन्ते जाता द्वाविंशति सा प्रतिराश्यते प्रतिराशिताया अर्द्ध क्रियते जाता एकादश, आगतं-युगादित आरभ्य द्वाविंशतिपर्वणामतिक्रमे एकादश्यां तिथौ षष्ठ ऋतुः समाप्तिमियाय, तथा युगे नवमे ऋतौ ज्ञातुमिच्छति ततो नव स्थाप्यन्ते ते द्वाभ्यां गुण्यन्ते जाता अष्टादश ते रूपोनाः क्रियन्ते जाताः सप्तदश ते भूयो द्विगुण्यन्ते जाता चतस्त्रिंशत् सा प्रतिराश्यते प्रतिराश्य च तस्यार्द्ध क्रियते जाताः सप्तदश, आगतं-युगादितः चतुस्त्रिंशत् पण्यितिक्रम्य द्वितीये संवत्सरे पौषमासे शुक्लपक्षे द्वितीयस्यां तिथौनवम ऋतुः परिसमाप्ति गच्छति, तथा त्रिंशत्तमे ऋतौ जिज्ञासिते त्रिंशद् ध्रियते सा द्विगुणीक्रियते जाता षष्टि सा रूपोना क्रियते जाता एकोनषष्टि सा भूयो द्वाभ्यां गुण्यतेजातमष्टादशोत्तरंशतं तत्प्रतिराश्यते प्रतिराश्य च तस्यार्द्ध क्रियते जाता एकोनषष्टि, आगतं-युगादितोऽष्टादशोत्तरं पर्वशतमतिक्रम्य एकोनषष्टितमायां तिथौ, किमुक्तं भवति?- पञ्चमे संवत्सरे प्रथमे आषाढे शुक्लपक्षे चतुर्दश्यां त्रिंशत्तम ऋतुः समाप्तिमुपायासीत्, व्यवहारतः प्रथमाषाढपर्यन्ते इत्यर्थः, एतस्यैवार्थस्य सुखप्रतिपत्यर्थमियं पूर्वाचार्योपदर्शिता गाथा॥१॥ “एक्तरिया मासा तिही य जासु ता उऊ समप्पंति । आसाढाई मासा भद्दवयाई तिही नेया ।। अस्या व्याख्या-इह सूर्यर्तुचिन्तायां मासा आषाढादयो द्रष्टव्याः, आषाढमासादारभ्य ऋतूनांप्रथमतः प्रवर्त्तमानत्वात्, तिथयः सर्वा अपि भाद्रपदाद्याः, भाद्रपदादिषु मासेषु प्रथमादी Page #227 -------------------------------------------------------------------------- ________________ २२४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२ नामृतूनां परिसमाप्तत्वात्, तत्र तेषु मासेषु यासुच तिथिषु ऋतवः प्रावृडादय सूर्यसत्काः परिसमाप्नुवन्तितेआषाढादयोमासास्ताश्च तिथयोभाद्रपदाद्या-भाद्रपदादिमासानुगताः सर्वा अप्येकान्तरिता वेदितव्याः,तथाहि-प्रथम ऋतुर्भाद्रपदमासेसमाप्तिमुपयाति, तत एकमासमश्वयुग्लक्षणमपान्तराले मुक्त्वा कार्तिके मासे द्वितीय ऋतुः परिसमाप्तिमियर्ति, एवं तृतीयः पौषमासे चतुर्थ फाल्गुने मासे पञ्चमो वैशाखे मासे षष्ठ आषाढे, एवं शेषा अपि ऋतव एष्वेवषट्सु मासेषु एकान्तरितेषु व्यवहारतः परिसमाप्तिमाप्नुवन्ति, न शेषेषु मासेषु, तथा प्रथम ऋतुः प्रतिपदि समाप्तिमेति द्वितीयस्तृतीयायां तृतीयः पञ्चम्यां चतुर्थसप्तम्यांपञ्चमो नवम्यांषष्ठ एकादश्यां सप्तमस्त्रयोदश्यां अटमः पञ्चदश्यां, एते सर्वेऽपिऋतोबहुलपक्षे, ततोनवमऋतुःशुक्लपक्षे द्वितीयायांदशमश्चतुर्थ्यामेकादशः षष्ठयां द्वादशोऽष्टम्यां त्रयोदशो दशभ्यां चतुर्दशो द्वादश्यां पञ्चदशश्चतुर्दश्यां, एते सप्त ऋतवः शुक्लपक्षे, एते कृष्णशुक्लपक्षभाविनः पञ्चदशापि ऋतवो युगस्याः भवन्ति, तत उक्तक्रमेणैव शेषा अपि पञ्चदश ऋतवो युगस्याः , भवन्ति, तद्यथा - षोडश ऋतुर्बहुलपक्षे प्रतिपदि सप्तदशः तृतीयायामष्टादशः पञ्चम्यामेकोनविंशतितमः सप्तम्यां विंशतितमो नवम्यामेकविंशतितमः एकादश्यांद्वाविंशतितमः त्रयोदश्यांत्रयोविंशतितमः पञ्चदश्यां एते षोडशादयस्त्रयोविंशतिपर्यन्ता अष्टौ बहुलपक्षे, ततः शुक्लपक्षे द्वितीयायां चतुर्विंशतितमः पञ्चविंशतितमश्चतुर्थ्या षट्विंशतितमः षष्ठयां सप्तविंशतितमोऽटभ्यां अष्टाविंशतितमो दशम्यां एकोनत्रिंशत्तमो द्वादश्यां त्रिंशत्तमश्चतुर्दश्यां, तदेवमेते सर्वेऽपिऋतवो युगेमासेष्वेकान्तरितेषुतिथिष्वपि चैकान्तरितासुभवन्ति, एतेषां च ऋतूनां चन्द्रनक्षत्रयोपरिज्ञानार्थं सूर्यनक्षत्रयोगपरिज्ञानार्थं च पूर्वाचार्ये करणमुक्तं, ततस्तदपि विनेयजनानुग्रहाय दर्श्यते॥१॥ "तिन्नि सया पंचहिगा अंसा छेओ सयंच चोत्तीसं । एगाइबिउत्तरगुणो धुवरासी होइ नायव्वो॥" ॥२॥ सत्तट्ठिअद्धखित्ते दुगतिगगुणिया समे विदढखेत्ते । अट्ठासीई पुस्सो सोज्झा अभिइम्मि वायाला ।। ॥३॥ एयाणि सोहइत्ता जं सेसं तं तु हो. उत्तं । रविसोमाणं नियमा तीसाइ उउ सम पी । आसां व्याख्या-त्रीणि शतानि पञ्चोत्तराणि अंशा नागाः, किंरूपच्छेदकृता इति चेत्, अत आह-छेदश्चतुस्त्रिशं शतं, किमुक्तं भवति?-चतुरित्र. दधिकशतच्छेदेन छिन्नं यदहोरात्रं तस्य सत्कानि त्रीणिशतानि पञ्चोत्तराणि अंशानामिति, अवंध्रुवराशिर्वोद्धव्यः, एषच ध्रुवराशि 'एकादिव्युत्तरगुण' इति ईप्सितेन ऋतुना एकादिना त्रिंशत्पर्यन्तेन द्वयुत्तरेण एकस्मादारभ्य ततऊर्ध्व द्वयुत्तरवृद्धेन गुण्यते स्मेति गुणो-गुणितः क्रयते, तत एतस्माच्छोधनकानिशोधयितव्यानि, तत्र शोधनकप्रतिपादनार्थं द्वितीया गाथा-- ‘सत्तट्ठी'त्यादि, इह यन्नक्षत्रमर्द्धक्षेत्रं तत् सप्तषष्ट्या शोध्यते, यच्च नक्षत्रं समक्षेत्रं तत् द्विगुणया सप्तषष्ट्या चतुस्त्रिंशेन शतेनेत्यर्थः शोध्यते, यत्पुनर्नक्षत्रं द्वयर्द्ध क्षेत्रं तत् त्रिगुणया सप्तषष्ट्या एकोत्तराभ्यां द्वाभ्यांशताभ्यांशोध्यत इत्यर्थः,इहसूर्यस्य पुष्यादीनि नक्षत्राणिशोध्यानि चन्द्रस्याभिजिदादीनि, तत्र सूर्यनक्षत्रयोगचिन्तायां पुष्ये-पुष्यविषयाऽष्टाशीति शोध्या, Page #228 -------------------------------------------------------------------------- ________________ २२५ प्राभृतं १२, प्राभृतप्राभृतं - चन्द्रनक्षत्रयोगचिन्तायामभिजिति द्वाचत्वारिंशत् । “एयाणी'त्यादि, एतानि अर्द्धक्षेत्रसमक्षेत्रद्वयर्द्धक्षेत्रविषयाणि शोधकानि शोधयित्वा यदुक्तप्रकारेण नक्षत्रशेषं भवति-न सर्वात्मना शुद्धिमश्रुते तत् नक्षत्रं रविसोमयोः-सूर्यस्य चन्द्रमसश्च नियमात् ज्ञातव्यं, क इत्याह-त्रिंशत्यपि ऋतुसमाप्तिषु । एष करणगाथात्रयाक्षरार्थ। सम्प्रति करणभावना क्रियते-तत्र प्रथम ऋतुः कस्मिन् चन्द्रनक्षत्रे समाप्तिमुपैति इति जिज्ञा-सायामनन्तरोदितः पञ्चोत्तरत्रिशतीप्रमाणोध्रुवराशियते, स एकेन गुणितंतदेव भवतीति तावानेव ध्रुवराशिजातः, तत्राभिजितो द्वाचत्वारिंशत् शुद्धा, स्थितेपश्चाद्वेशते त्रिषष्ट्यधिके, ततश्चतुस्त्रिंशेन शतेन श्रवणःशुद्धः, शेषं जातमेकोनत्रिंशंशतं १२९, तेभ्यश्च धनिष्ठान शुद्धयति, तत आगतं-एकोनत्रिंशं शतं चतुस्त्रिंशदधिकशतभागानां धनिष्ठासत्कमवगाह्य चन्द्रः प्रथम सूर्यर्तुं परिसमापयति, यदि द्वितीयसूर्यर्तुजिज्ञासा तदा स ध्रुवराशि पञ्चोत्तरशतत्रय-प्रमाणस्त्रिभिर्गुण्यते, जातानिनव शतानि परिसमापयति, यदि द्वितीयसूर्यर्तुजिज्ञासा तदास ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानि नव शतानि पञ्चदशोत्तराणि, तत्राभिजितो द्वाचत्वारिंशच्छुद्धा, स्थितानिशेषाण्यष्टौ शतानि त्रिसप्तत्यधिकानि, ततश्चतुस्त्रिंशेन शतेन श्रवणः शुद्धिमुपगतः, स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि, ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धा, जातानि षट् शतानि पञ्चोत्तराणि, ततोऽपि सप्तषष्ट्या शतभिषक् सुद्धा, स्थितानिपञ्चशतान्यष्टात्रिंशदधिकानि, तेभ्योऽपि चतुस्त्रिंशेन शतेन पूर्वभद्रपदा शुद्धा, स्थितानि चत्वारि शतानि चतुरधिकानि, तेभ्योऽपि द्वाभ्यां शताभ्या- मेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा, स्थितेशेषेत्र्युत्तरेद्वेशते, ताभ्यामपिचतुस्त्रिंशदधिकेनशतेन रेवती शुद्धा, स्थिता पश्चादेकोनसप्तति, आगतमश्विनीनक्षत्रस्यैकोनसप्ततिंचतुस्त्रिंशदधि-कशतभागानामवगाह्य द्वितीयं सूर्यर्तुचन्द्रः परिसमापयति। __-एवं शेषेष्वपि ऋतुषुभावनीयं, त्रिंशत्तमसूर्यर्तुजिज्ञासायांस एव ध्रुवराशि पञ्चोत्तरशतत्रयसङ्ख्य एकोनषष्ट्या गुण्यते, जातानि सप्तदश सहस्राणि नव शतानि पञ्चनवत्यधिकानि, तत्रषट्त्रिंशता शतैः षष्ट्यधिकैरेको नक्षत्रपर्यायःशुद्धयति, ततः षट्त्रिंशच्छतानिषष्ट्यधिकानि चतुर्भिर्गुणयित्वा ततः शोध्यन्ते, स्थितानि पश्चात्रयस्त्रिंशच्छतानि पञ्चपञ्चाशदधिकानि ताभ्यां द्वात्रिंशता शतैः पञ्चविंशत्यधिकैरभिजिदादीनि मूलपर्यन्तानि शुद्धानि स्थितं पश्चात्रिंशदधिकं शतं तेन च पूर्वाषाढा न शुद्धयति, तत आगतं त्रिंशदधिकं शतं चतुस्त्रिंश-दधिकशतभागानां पूर्वाषाढासत्कमवगाह्य चन्द्रस्त्रशत्तमं सूर्यर्तु परिसमापयति। सम्प्रति सूर्यनक्षत्रयोगभावना क्रियते, स एव पञ्चोत्तरशतत्रयप्रमाणोध्रुवराशिप्रथमसूर्यतुजिज्ञासायामेकेन गुण्यते ‘एकेन च गुणितं तदेव भवतीति जातस्तावानेव ततः पुष्यसत्का अष्टाशीति शुद्धा स्थिते शेषे द्वे शते सप्तदशोत्तरे ततः सप्तषष्ट्या अश्लेषा शुद्धा स्थितं शेषं सार्द्ध शतं ततोऽपि चतुस्त्रिंशच्छतेन मघाशुद्धा स्थिताः पश्चात् षोडश, आगतं पूर्वफाल्गुनीनक्षत्रस्य षोडश चतुस्त्रिंशदधिकशतभागानवगाह्य सूर्य प्रथमं स्वमृतुं परिसमापयति, तथा द्वितीयसूर्यर्तुजिज्ञासायां स ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणस्त्रभिर्गुण्यते जातानि नव शतानि |12| 157 Page #229 -------------------------------------------------------------------------- ________________ २२६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२ पञ्चदशोत्तराणि ततोऽष्टाशीत्या पुष्यः शुद्धिमगमत् । स्थितानि पश्चादष्टौ शतानि सप्तविंशत्यधिकानि तेभ्यः सप्तषष्ट्या अश्लेषा शुद्धा स्थितानि शेषाणि सप्त शतानि षष्ट्यधिकानितेभ्यश्चतुस्त्रशदधिकेन शतेन मघा शुद्धा स्थितानि शेषाणि षट् शतानि षड्विंशत्यधिकानि तेभ्यश्चतुस्त्रिंशदधिकेन शतेन पूर्वफाल्गुनी शुद्धा स्थितानि पश्चाच्चत्वारि शतानि द्विनवत्यधिकानि ततोऽपि द्वाभ्यां शताभ्यामेको त्तराभ्यामुत्तरफाल्गुनी शुद्धा स्थिते द्वे शते एकनवत्यधिके ततोऽपि चतुस्त्रिंशेन शतेन हस्तः शुद्धः स्थितं पश्चात् सप्तपञ्चाशदधिकं शतं ततोऽपि चतुस्त्रिंशदधिकेन शतेन चित्रा शुद्धा स्थिता शेषास्त्रयोविंशति, आगतं स्वातेस्त्रयोविंशतिं सप्तषष्टिभागानवगाह्य सूर्यो द्वितीयं स्वमृतुं परिसमापयति, एवं शेषेष्वपि ऋतुषु भावनीयं, त्रिंशत्तमसूर्यर्त्तुजिज्ञासायां स एव ध्रुवराशि, पञ्चोत्तरशतत्रयपरिमाण एकोनषष्ट्या ते जातानि सप्तदश सहस्ाणि नव शतानि पञ्चनवत्यधिकानि तत्र चतुर्दशभि सहस्रैः षड्भिः शतैश्चत्वारिंशदधिकैः चत्वारः परिपूर्णा नक्षत्रपर्यायाः शुद्धाः स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि पञ्च पञ्चाशदधिकानि तेभ्योऽष्टाशीत्या पुष्यः शुद्धः स्थितानि पश्चात् द्वात्रिंशच्छतानि सप्तषष्ट्यभ्यधिकानि तेभ्यो द्वात्रिंशता शतैरष्टापञ्चाशदधिकै अश्लेषादीनि मृगशिरः पर्यन्तानि नक्षत्राणि शुद्धानि स्थिताः शेषा नव तेन चार्द्रा न शुद्धयति, तत आगतं नव चतुस्त्रिंशदधिकशतभागान् आर्द्रास - त्कानवगाह्य सूर्यस्त्रशत्तमं स्वमृतुं परिसमापयति । तदेवमुक्ताः सूर्यर्त्तवः, सम्प्रति चन्द्रर्त्तीनां चत्वारि शतानि द्वयुत्तराणि, तथाहि - एक स्मिन्नक्षत्रपर्याये चन्द्रस्य षट् ऋतवो भवन्ति चन्द्रस्य च नक्षत्रपर्याया युगे भवन्ति सप्तषष्टिसङ्ख्यास्ततः सप्तषष्टि षड्भिर्गुण्यते जातानि चत्वारि शतानि द्वयुत्तराणि एतावन्तो युगे चन्द्रस्य ऋतवः, उक्तं च- "चत्तारि उउसयाई बिउत्तराई जुगंमि चंदस्स ।' एकैकस्य चंद्रतः परिमाणं परिपूर्णा- श्चत्वारोऽहोरात्राः पञ्चमस्य चाहोरात्रस्य सप्तत्रिंशत्सप्तषष्टिभागाः, तथा चोक्तम् 119 11 “चदस्सुउपरिमाणं चत्तारि अ केवला अहोरत्ता । सत्तत्तीसं अंसा सत्तट्ठिकएण छेएणं ।।" कथमेतदवसीयते इति चेत्, उच्यते, इहैकस्मिन्नक्षत्रपर्याये षट् ऋतव इति प्रागेवानन्तरमुक्तम्, नक्षत्र पर्यायस्य चन्द्रविषयस्य परिमाणं सप्तविंशतिरहोरात्राः एकस्य चाहोरात्रस्य एकविंशति सप्तषष्टिभागाः तत्राहोरात्राणां षड्भिर्भागो हियते लब्धाश्चत्वारोऽहोरात्राः शेषास्तिष्ठन्ति त्रयस्ते सप्तषष्टिभागकरणार्तं सप्तषष्ट्या गुण्यन्त जाते द्वे शते एकोत्तरे तत उपरितना एकविंशति सप्तषष्टिभागाः प्रक्षिप्यन्ते, जाते द्वे शते द्वाविंशत्यधिके तेषां षड्विर्भागे हृते लब्धाः सप्तत्रिंशत् सप्तषष्टिभागाइति, तेषां च चन्द्रर्त्ती नामानयनाय पूर्वाचार्यैरिदं करणमुक्तं ॥ १ ॥ “चंदऊऊआणयणे पव्वं पन्नरससंगुणं नियमा । तिहिसंखित्तं संतं बावट्ठीभागपरिहीणं ॥ चोत्तीससयाभिहयं पंचुत्तरतिसयसंजुयं विभए । छहिं उ दसुत्तरेहि य सएहिं लद्धा उऊ होइ ॥ अनयोव्याखया-विवक्षितस्यचन्द्रर्त्तोरानयने कर्त्तव्ये युगादितो यत् पर्व-पर्वसङ्ख्यानमतिसङ्क्रान्तं तत्पञ्चदशगुणं नियमात् कर्त्तव्यम्, ततस्तिथिसङ्क्षिप्तमिति-यास्तिथयः पर्वणामुपरि ॥२॥ Page #230 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २२७ विवक्षितादिनात्प्रागतिक्रन्तास्तास्तत्र सङिपक्षयन्ते, ततो द्वाषष्टिभागैः-द्वाषष्टिभाग-निष्पन्नरवमरात्रैः परिहीनं विधेयम्, ततएवंभूतं सच्चतुस्त्रिंशेनशतेनाभिहतं-गुणितं कर्त्तव्यम्, तदनन्तरं च पञ्चोत्तरैस्त्रिभिशतैः संयुक्तं सत् षड्मिशोत्तरैः शतैर्विभजेत्, विभक्ते सतिये लब्धा अङ्कास्तेऋतवोविज्ञातव्याः । एष करणगाषाद्वयाक्षरार्थ, सम्प्रतिकरणभावना क्रियते, कोऽपिपृच्छति युगादितः प्रथमे पर्वणि पञ्चम्यां कश्चन्द्रर्तुर्वर्त्तते इति, तत्रैकमपि पर्व परिपूर्णमत्र नाद्याप्यभूदितियुगादितो दिवसा रूपोना ध्रियन्ते, तेच चत्वारस्ततस्ते चतुस्त्रिंशदधिकेन शतेन गुण्यन्तेजातानि पञ्चशतानिषट्त्रिंशदधिकानिततः भूयस्त्रिणिशतानि पञ्चोत्तराणि प्रक्षिप्यन्ते जातान्यष्टौ शतान्येकचत्वारिंशदधिकानि तेषां षड्भिः शतैर्दशोत्तरैर्भागो ह्रियते लब्धः प्रथम ऋतुः अंशा उद्धरन्ति द्वे शते एकत्रिंशदधिके तेषां चतुस्त्रिंशेन शतेन भागहरणं लब्ध एकः, अंशानां चतुस्त्रिंशेन शतेन भागो ह्रियते यल्लभ्यते ते दिवसा ज्ञातव्याः, शेषास्त्वंशा उद्धरन्ति सप्तनवति तेषां द्विकेनापवर्तनायां लब्धाः सार्धाअष्टाचत्वारिंशत्सप्तषष्टिभागाः,आगतंयुगादितः पञ्चम्यां प्रथमः प्रावृटलक्षणः ऋतुरतिक्रन्तो द्वितीयस्य ऋतोः एको दिवसो गतो द्वितीयस्य च दिवसस्य सार्द्धा अष्टाचत्वारिंशत् सप्तषष्टिभागाः । तथा कोऽपि पृच्छति युगादितो द्वितीये पर्वणि एकादश्यां कश्चन्द्रतुरिति, तत्रैकं पर्व अतिक्रन्तमित्येको ध्रियते, स पञ्चदशभिर्गुण्यतेजाताः पञ्चदशएकादश्यां किल पृष्टमिति तस्याः पाश्चात्या दश ये दिवसास्ते प्रक्षिप्यन्ते जाताः पञ्चविंशति सा चतुस्त्रिंशेन शतेन गुण्यतेजातानि त्रयस्त्रिंशच्छतानि पञ्चाशदधिकानि तेषुत्रीणिशतानि पञ्चोत्तराणिप्रक्षिप्यन्तेजातानिषट्त्रिंशच्छतानिपञ्चपञ्चाशदधिकानि तेषांषभिः शतैर्दशोत्तरै गोहियते लब्धाः पञ्चअंशाअवतिष्ठन्ते षट् शतानि पञ्चोत्तराणि तेषां चतुस्त्रिंशेन शतेन भागे हृते लब्धाश्चत्वारो दिवसाः शेषास्त्वंशा उद्धरन्ति एकोनसप्तति तस्या द्विकेनापवर्तनायां लब्धाः सार्धाश्चितुस्त्रिंशत्सप्तषष्टिभागाः, एतमन्यस्मिन्नपि दिवसे चन्द्रर्तुरवगन्तव्यः।। सम्प्रति चन्द्रर्तुपरिसमाप्तिदिवसानयनाय यत्पूर्वाचार्ये करणमुक्तं तदभिधीयते॥१॥ "पुव्वंपिवधुवरासी गुणिए भइए सगेण छेएणं । जलद्धं सो दिवसो सोमस्स उऊ समत्तीए॥" अस्या व्याख्या-इहयः पूर्वं सूर्यर्तुप्रतिपादने ध्रुवराशिरभिहितः पञ्चोत्तरणित्रीणिशतानि चतुस्त्रिंशदधिकशतभागानां तस्मिन् पूर्वमिव गुणिते, किमुक्तं भवति ?-ईप्सितेन एकादिना द्वयुत्तरचतुःशततमपर्यन्तेन-द्व्युत्तरवृद्धेन एकस्मादारभ्यतत ऊर्ध्वंद्वयुत्तरवृद्धयाप्रवर्द्धमानेन गुणिते स्वकेन-आत्मीयेन छेदेन चतुस्त्रिंशदधिकशतरूपेण भक्तेसतियल्लब्धंससोमस्य-चन्द्रस्य ऋतोः समाप्तौ वेदितव्यः, यथा केनापि पृष्टं चन्द्रस्य ऋतुः प्रथमः कस्यां तिथौ परिसमाप्तिं गत इति, तत्र ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणो ध्रियते स एकेन गुण्यते जातस्तावानेव ध्रुवराशि तस्य स्वकीयेनचतुस्त्रिंशदधिकशतप्रमाणेनछेदेन भागोहियते, लब्धौ द्वौ शेषास्तिष्ठतिसप्तत्रिंशत् तस्या द्विकेनापवर्त्तना जाताः सार्धाष्टादश सप्तषष्टिभागाः,आगतंयुगादितो द्वौ दिवसौ तृतीयस्य च दिवसस्य सार्धान् अष्टादश सप्तषष्टिभागानतिक्रम्य प्रथमश्चन्द्रर्तु परिसमाप्तिमुपयाति, द्वितीयश्चन्द्रर्तुजिज्ञासायांसध्रुवराशिपञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते, जातानिनवशतानि Page #231 -------------------------------------------------------------------------- ________________ २२८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२ पञ्चदशोत्तराणि तेषां चतुस्त्रिंशदधिकेन शतेन भागो ह्रियते लब्धाः षट् शेषमुद्धरति एकादशोत्तरक शतंतस्य द्विकेनापवर्त्तनायां लब्धाःसाद्धाः पञ्चपञ्चशत्सप्तषष्टिभागाः,आगतंयुगादितः षट्सु दिवसेष्वतिक्रान्तेषु सप्तमस्य च दिवसस्य सार्द्धषुपञ्चपञ्चाशत्सङ्ख्येषु सप्तषष्टिभागेषु गतेषु द्वितीयश्चन्द्रर्तु परिसमाप्तिं गच्छति, द्वयुत्तरचतुःशततमर्तुजिज्ञासायां स एव ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणोऽष्टभि शतैस्त्रयुत्तरैर्गुण्यते-द्वयुत्तरवृद्धया द्वयुत्तरवृद्धया हि द्वयुत्तरचतुःशततमस्य त्रयुत्तराष्टशतप्रमाण एव राशिर्भवति, तथाहि यस्य एकस्मादूर्धं द्वयुत्तरवृद्धया राशिश्चिन्त्यतेतस्य द्विगुणो रूपोनोभवति यथा द्विकस्य त्रीणित्रिकस्य पञ्च चतुष्कस्य सप्त, अत्रापि द्वयुत्तरचतुःशतप्रमाणस्य राशेद्वर्युत्तरवृद्धया राशिश्चिन्त्यते ततोऽष्टौ शतानित्र्युत्तराणि भवन्ति, एवंभूतेन च राशिना गुणने जाते वे लक्षे चतुश्चत्वारिंशत्सहस्राणि नव शतानि पञ्चदशोत्तराणि तेषां चतुस्त्रिंशेन शतेन भागो ह्रियते लब्धान्या-दश शतानि सप्तविंशत्यधिकानि अंशाश्चोद्धरन्ति सप्तनवति तस्या द्विकेनापवर्त्तना लब्धाः सार्धा अष्टाचत्वारिंशत्सप्तषष्टिभागाः । आगतं युगादितोऽष्टादशसु दिवसशतेषु सप्तविंशत्यधिकेष्वतिक्रान्तेषु ततः परस्य च दिवसस्य साढेष्वष्टाचत्वारिंशत्सङ्खयेषु सप्तषष्टिभागेषु गतेषु द्वयुत्तरचतुःशततमस्य चन्द्रलॊः परिसमाप्तिरिति।। एतेषु च चन्द्रर्तुथु चन्द्रनक्षत्रयोगपरिज्ञानार्थं एष पूर्वाचार्योपदेशः । ॥१॥ “सो चेव धुवो रासी गुणरासीवि अहवंति तेचेव। नक्खत्तसोहणाणि अपरिजाणसु पुव्वभणियाणि ॥" अस्या गाथाया व्याख्या-चन्द्रानां चन्द्रनक्षत्रयोगार्थं स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्वेदितव्यः, गुणराशयोऽपि-गुणकारराशयोऽपिएकादिका द्वयुत्तरवृद्धास्तएव भवन्ति ज्ञातव्या ये पूर्वमुपदिष्टा नक्षत्रशोधनान्यपि च परिजानीहि तान्येव यानि पूर्वभणितानि द्वाचत्वारिंशप्रभृतीनि, ततः पूर्वप्रकारेण विवक्षिते चन्द्रौ नियतो नक्षत्रयोग आगच्छति, तत्र प्रथमे चन्द्रौ कश्चन्द्रनक्षत्रयोग इति जिज्ञासायां स एव पञ्चोत्तरशतत्रयप्रमाणो ध्रुवराशिर्धियते स एकेन गुण्यते एकेन च गुणितः सन् तावानेव भवति ततोऽभिजितो द्वाचत्वारिंशत् शुद्धा शेषे तिष्ठते द्वेशते त्रिषष्ट्यधिके तश्चतुस्त्रशेन शतेन श्रवणः शुद्धः स्थितं पश्चादेकोनत्रिंशतं शतं तस्य द्विकेनापवर्तना जाता सार्द्धाश्चतुःषष्टि सप्तषष्टिभागाः, आगतं धनिष्ठायाः सार्धाः चतुःषष्टिं सप्तषष्टिभागानवगाह्य चन्द्रः प्रथमं स्वमृतुं परिसमापयति। द्वितीयचन्द्रर्तुजिज्ञासायां स एव ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणस्त्रिभिर्गुण्यते जातानि नव शतानि पञ्चदशोत्तराणि तत्राभिजितो द्वाचत्वारिंशत् शुद्धा स्थितानि शेषाणि अष्टौ शतानि त्रिसप्तत्यधिकानि ततश्चतुस्त्रशदधिकेन शतेन श्रवणः शुद्धिमुपगतः स्थितानि शेषाणि सप्त शतान्येकोनचत्वारिंशदधिकानि ततोऽपि चतुस्त्रिंशेन शतेन धनिष्ठा शुद्धाजातानिषट्शतानि पञ्चोत्तराणि ततोऽपि सप्तषष्ट्या शतभिषक्शुद्धा स्थितानि पश्चात्पश्च शतान्यष्टात्रिंशदधिकानि एतेभ्योऽपि चतुस्त्रिंशेनशतेन पूर्व भद्रपदाशुद्धा स्थितानि चतुरधिकनिचत्वारिशतानि तेभ्योऽपि द्वाभ्यां शताभ्यामेकोत्तराभ्यामुत्तरभद्रपदा शुद्धा स्थिते शेषे द्वेशते त्र्युत्तरे ताभ्यामपिचतुस्त्रिंशेन शतेन रेवती शुद्धा स्थिता पश्चादेकोनसप्तति आगतमश्विनीनक्षत्रस्यैकोनसप्ततिं चतुस्त्रिंशदधिक Page #232 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - शतभागानामवगाह्य द्वितीयं स्वमृतुंचन्द्रः परिसमापयति, तथा द्वयुत्तरचतुःशततमचन्द्रर्त्तुजिज्ञासायां स ध्रुवराशि पञ्चोत्तरशतत्रयप्रमाणो ध्रियते, चाष्टभि शतैः त्र्युत्तरैर्गुण्यते, जाते द्वे लक्षे चतुश्चत्वारिंशत्सहस्रणि नव शतानि पञ्चदशोत्तराणि, तत्र सकलनक्षत्रपर्यायपरिमाणं षट्त्रिंशच्छतानि षष्ट्यधिकानि, तथाहि षट्सु अर्द्धक्षेत्रेषु नक्षत्रेषु प्रत्येकं सप्तषष्टिरंशा द्वयर्द्धक्षेत्रेषु नक्षत्रेषु प्रत्येकं द्वे शते एकोत्तरे अंशानां पञ्चदशसु समक्षेत्रेषु प्रत्येकं चतुस्त्रिंशंशतमिति षट् सप्तषष्ट्या गुण्यन् जातानि चत्वारि शतानि द्वयुत्तराणितथा षट् एकोत्तरेण शतद्वयेन गुण्यन्ते जातानि द्वादश शतानि षडुत्तराणि तथा चतुस्त्रिंशं शतं पञ्चदशभिर्गुण्यते जातानि विंशति शतनि दशोत्तराणि एते च त्रयोऽपि राशयः एकत्र मील्यन्ते मीलयित्वा च तेष्वभिजितो द्वाचत्वारिंशत्प्रक्षिप्यन्ते, जातानि षट्त्रिंशच्छतानि षष्ट्यधिकानि एतावता एकनक्षत्रपर्यायपरिमाणेन पूर्वराशेः भागो हियते, लब्धाः षट्षष्टिर्नक्षत्रपर्यायाः पश्चादवतिष्ठन्ते पञ्चपञ्चाशदधिकानि त्रयस्त्रिंशच्छतानि तत्राभिजितो द्वाचत्वारिंशच्छुद्धा स्थितानि शेषाणि त्रयस्त्रिंशच्छतानि त्रयोदशाधिकानि एतेभ्यस्त्रीभिः सहनद्वर्यशीत्यधिकैरनुराधान्तानि नक्षत्राणि शुद्धानि शेषे तिष्ठतो द्वे शते एकत्रिंशदधिके ततः सप्तषष्ट्या ज्येष्ठा शुद्धा स्थितं चतुःषष्ट्यधिकं शतं ततोऽपि चतुस्त्रिंशेन शतेन मूलनक्षत्रं शुद्धं स्थिता पश्चात् त्रिंशत, आगतं पूर्वाषाढानक्षत्रस्य त्रिंशतं चतुस्त्रिंशदधिकशतभागानामवगाह्य चन्द्रो द्वयुत्तरचतुःशततमं स्वमृतुं परिनिष्ठापयति । २२९ तदेवमुक्तं सूर्यर्तुपरिमाणं चन्द्रर्तुपरिमाणंच, सम्प्रति लोकरूढया यावदेकैकस्य चन्दतः परिमाणं तावदाह-‘ता सव्वेवि ण' मित्यादि, ता इति पूर्ववत्, सर्वेऽप्येते षट्सङ्ख्याः प्रावृडादय ऋतवः प्रत्येकं चन्द्रर्त्तवः सन्तो द्वौ द्वौ मासौ वेदितव्यौ, तौ च किंप्रमाणावित्याह- 'तिचउप्पण्ण'मित्यादि, त्रीणि शतानि चतुःपञ्चाशदधिकानि रात्रिंदिवानां द्वादशं चद्वाषष्टिभागा रात्रिंदिवस्येति शेषः, इत्येवंरूपेणादानेन इत्येवंरूपं संवत्सरप्रमाणमादायेत्यर्थ गण्यमानौ द्वौ मासौ सातिरेकाणिमनागधिकानि द्वाभ्यां रात्रिंदिवस्य द्वाषष्टिभागाभ्यामधिकानीति भावः एकोनषष्टिरेकोनषष्टि रात्रिंदिवानि रात्रिंदिवाग्रेण-रात्रिदिवपरिमाणेनाख्याताविति वदेत्, तथाहि - द्विद्विमासप्रमाणाः षट् ऋतवइति त्रयाणां चतुःपञ्चाशदधिकानां रात्रिंदिवशतानां षड्भिर्भागे हृते लब्धा एकोनषष्टिरहोरात्रा द्वादशानां च द्वाषष्टिभागानां षडभिर्भागहारे द्वौ द्वाषष्टिभागौ इति, एवं च सति कर्म्ममासापेक्षया एकैकस्मिन् ऋतौ लौकिकमेकैकं चन्द्रर्तुमधिकृत्य व्यवहारत एकैकोऽवमरात्रो भवति, सकले तु कर्म्मसंवत्सरेषट् अवमरात्राः, तथा चाह 'तत्थे'त्यादि, तत्र - कर्म्मसंवत्सरे चन्द्रसंवत्सरमधिकृत्य व्यवहारतः खल्विमे - वक्ष्यमाणक्रमाः षट् अवमरात्राः प्रज्ञप्ताः, तद्यथा - 'तइए पञ्चे' इत्यादि सुगमम्, इयमत्र भावना - इह कालस्य सूर्यादिक्रियोपलक्षितस्यानादिप्रवाहपतितप्रतिनियतस्वभावस्यन स्वरूपतः कापि हानिर्नापि कश्चिदपि स्वरूपोपचयो यत्विदमवमरात्रातिरात्रप्रतिपादनं तत्परस्परं मासचिन्तापेक्षया, तथाहि-कर्म्ममासमपेक्ष्य चन्द्रमासस्य चिन्तायामवमरात्रसम्भवः कर्म्ममासमपेक्ष्य सूर्यमासचिन्तायामतिरात्रकल्पना, तथा चोक्तम् "कालस्स नेव हाणी नविबुड्डी वाअवडिओ कालो । 119 11 Page #233 -------------------------------------------------------------------------- ________________ २३० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०२ जायइ वड्डोवड्डी मासाणं एक्कमेक्काओ॥" -तत्रावमरात्रभावनाकरणार्थमिदं पूर्वाचार्योपदर्शितं गाथाद्वयं॥१॥ "चंदऊऊमासाणं अंसा जे दिस्सए विसेसंमि। ते ओमरत्तभागा भवंति मासस्स नायव्वा ।। ॥२॥ बावविभागमेगं दिवसे संजाइ ओमरत्तस्स । बावट्ठीए दिवसेहिं ओमरत्तं तओ हवइ॥ अनयोर्व्याख्या-कर्ममासः परिपूर्णत्रिंशदहोरात्रप्रमाणश्चन्द्रमास एकोनिंत्रिंशदहोरात्रा द्वात्रिंशच्चद्वाषष्टिभागाअहोरात्रस्य, ततश्चन्द्रमासस्य-चन्द्रमासपरिमाणस्य ऋतुमासस्यच-कर्ममासपरिमाणस्य च इत्यर्थः,परस्परविश्लेषः क्रियते, विश्लेषे च कृते सतिये अंशा उद्धरिता दृश्यन्ते त्रिंशत् द्वाषष्टिभागरूपाः ते अवमरात्रस्य भागाः तद्धयमरात्रस्य परिपूर्ण मासद्वयपर्यन्ते भवति, ततस्तस्यसत्कास्तेभागामासस्यावसाने द्रष्टव्याः, यदि त्रिंशति दिवसेषु त्रिंशद् द्वाषष्टिभागाअव मरात्रस्य प्राप्यन्ते तत एकस्मिन् दिवसे कतिभागाः प्राप्यन्ते, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य राशेस्त्रिंशद्रूपस्य गुणनं, एकेन च गुणितंतदेव भवतीति जातास्त्रशदेव, तस्या आदिराशिना त्रिंशता भागे हृते लब्धएकः,आगतंप्रतिदिवसमेकैको द्वाषष्टिभागोलभ्यते, तथा चाह_ 'बावहित्यादि, द्वाषष्टिभागएकैको दिवसेदिवसे संजायतेअवमरात्रस्य, गाथायामेकशब्दो दिवसशब्दश्चागृहीतवीप्सोऽपिसामर्थाद्वीप्सां गमयति नपुंसकनिर्देशश्चप्राकृतलक्षणवशात्, तदेवं यत् एकैकस्मिन् दिवसे एकैको द्वाषष्टिभागोऽवमरात्रस्य सम्बन्धी प्राप्यते ततो द्वाषष्ट्या दिवसैरेकोऽवमरात्रो भवति, किमुक्तं भवति?- दिवसे दिवसे अवमरात्रसत्कैकैकद्वाषष्टिभागवृद्धया द्वाषष्टितमो भागः सआयमानो द्वाषष्टितमाचतिथिनिधनमुपगतेति द्वाषष्टितमा तिथिर्लोके पतितेति व्यवह्रियते, उक्तं च-“एक्कंसि अहोरत्ते दोवि तिही जत्त निहणमेज्जासु । सोत्थ तिही परिहायइ" इति वर्षाकालस्य-चतुर्मासप्रमाणस्य श्रावणादेः तृतीयेपर्वणि सतिप्रथमोऽवमरात्रः, तस्यैव वर्षाकालस्य सम्बन्धिनि सप्तमे पर्वणि सति द्वितीयोऽवमरात्रस्तदनन्तरं शीतकालस्य तृतीये पर्वणि मूलापेक्षया एकादशेतृतीयोऽवमरात्रःतस्यैवशीतकालस्य सप्तमेपर्वणि मूलापेक्षया पञ्चदशेचतुर्थतदनन्तरंग्रीष्मकालस्य तृतीये पर्वणि मूलापेक्षया एकोनविंशतितमे पञ्चमस्तस्यैव ग्रीष्मकालस्य सप्तमे पर्वणि मूलापेक्षया त्रयोविंशतितमे षष्ठः, तथा चोक्तम्॥१॥ “तइयम्मिओमरत्तं कायव्वं सत्तमंमि पव्वंमि । वासहिमगिम्हकाले चाउभ्मासे विधीयते। इह आषाढाद्या ऋतवो लोके प्रसिद्धिमैयरुः, ततो लौकिकव्यवहारमपेक्ष्याषाढादारभ्य प्रतिदिवसमेकैकद्वाषष्टिभागहान्या वर्षाकालादिगतेषु तृतीयादिषु पर्वसु यथोक्ता अवमरात्रा प्रतिपाद्यन्ते, परमार्थतःपुनः श्रावणबहुलपक्षप्रतिपल्लक्षणात् युगादित आरभ्य चतुश्चतुःपर्वातिक्रमे वेदितव्याः, अथ युगादितः कतिपर्वातिक्रमे कस्यां तिथाववमरात्रीभूतायां तया सह का तिथि परिसमाप्तिं यास्यतीति चिन्तायामिमाः पूर्वाचार्योपदर्शिताः प्रश्ननिर्वचनरूपा गाथाः॥१॥ “पाडिवयओमरत्ते कइया बिइया समप्पिहीइ तिही। __बिइयाए वा तइया तइयाए वा चउत्थी उ॥ Page #234 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २३१ ॥२॥ सेसासु चेव काहिइ तिहीसु ववहारगणियदिठ्ठासु। सुहुमेण परिल्लतिही संजायइ कमि पव्वंमि ।। ॥३॥ रूवाहिगा ऊऊया बिगुणा पव्वा हवंति कायव्वा । एमेव हवइ जुम्मे एकत्तीसा जुया पव्वा ।।। एतासां व्याख्या-इह प्रतिपद आरभ्य यावत्पञ्चदशी एतावस्तिथयस्तासां च मध्ये प्रतिपद्यवमरात्रीभूतायां सत्यां कस्मिन् पर्वणि-पक्षे द्वितीया तिथि समाप्स्यति-प्रतिपदा सह एकस्मिन्नहोरात्रेसमाप्तिमुपयास्यतीति?, द्वितीयायां वा तिथाववमरात्रीभूतायां कस्मिन पर्वणि तृतीया समाप्तिमेष्यति, तृतीयायां वा तिथाववमरात्रीसम्पन्नायांकस्मिन् पर्वणि चतुर्थी निधनमुपयास्यति?,एवं शेषास्वपितिथिषुव्यवहारगणितदृष्टासु-लोकप्रसिद्धव्यवहारगणित-परिभावितासु पञ्चमी षष्ठी सप्तम्यष्टमी नवमी दशमी एकादशी द्वादशी त्रयोदशी चतुर्दशी चतुर्दशी पञ्चदशीरूपासु शिष्यः प्रश्नं करिष्यति, यथा-सूक्ष्मेण-प्रतिदिवसमेकैकेन द्वाषष्टिभागरूपेण श्लक्ष्णेन भागेन परिहीयमानायांतिथौ पूर्वस्याः पूर्वस्या अमवमरात्रीभूतायास्तिथेरानन्तर्येण परापरा तिथि कस्मिन् पर्वणि सजायते समाप्तिः ?, एतदुक्तं भवति-चतुर्थ्यां तिथाववमरात्रीभूतायां कस्मिन पर्वणि पञ्चमी समाप्तिमुपैति, पञ्चम्यां वाषष्ठी एवं यावत्पञ्चदश्यां तिथाववमरात्रीभूतायांकस्मिन् पर्वणि प्रतिपद्रूपा तिथिः समाप्नोतीति शिष्यस्य प्रश्नमवधार्य निर्वचनमाचार्य आह 'रूवाहिगाउ' इत्यादि इह याः शिष्येण प्रश्नं कुर्वता तिथय उद्दिष्टास्ता द्विविधास्तद्यथाओजोरूपा युग्मरूपाश्च, ओजो विषमं युग्मं समं, तत्र या ओजोरूपास्ताः प्रथमतो रूपाधिकाः क्रियन्ते ततो द्विगुणास्तथा च सति तस्यास्तस्यास्तिथैर्युग्मपर्वाणि निर्वचनरूपाणि समागतानि भवन्ति, एमेव हवइ जुम्मे' इति या अपि युग्मरूपास्तिथयस्तास्वपि एवमेव-पूर्वोक्तेनैव प्रकारेण करणंप्रवर्तनीयम्, नवरं द्विगुणीकरणानन्तरंएकत्रिंशद्युताः सत्यः पर्वाणि निर्वचनरूपाणिभवन्ति, इयमत्र भावना-यदाऽयंप्रश्नः-कस्मिन्पर्वणि प्रतिपदिअवमरात्रीभूतायां द्वितीया समापयतीति, तदा प्रतिपत् किलोद्दिष्टा, सा च प्रथमा तिथिरित्येको ध्रियते स रूपाधिकः क्रियते, जाते द्वे रूपे ते अपिद्विगुणी क्रियेते जाताश्चत्वार आगतानिचत्वारिपर्वाणिततोऽयमथः-युगादितश्चतुर्थे पर्वणि प्रतिपद्यवमरात्रीभूतायां द्वितीयासमाप्तिमुपयातीति, युक्तं चैतत्, तथाहि-प्रतिपधुद्दिष्टायां चत्वारि पर्वाणि समागतानि पर्व च पञ्चदशतिथ्यात्मकं ततः पञ्चदश चतुर्भिर्गुण्यन्ते जाता षष्टि :, प्रतिपदि द्वितीया समापयतीति द्विरूपे तत्राधिके प्रक्षिप्ते जाता द्वाषष्टिः, सा च द्वाषष्ट्या भज्यमाना निरंशं भागं प्रयच्छति, लब्ध एकक इत्यागतः प्रथमोऽवमरात्र इत्यिसंवादिकरणं, यदा तु कस्मिन् पर्वणि द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोतीति प्रश्नस्तदा द्वितीया किल परेणोद्दिष्टेति द्विको ध्रियते, सरूपाधिकः कृतो जातानि त्रीणिरूपाणि तानि द्विगुणी-क्रियन्तेजाताः षट् द्वितीया चतिथि समेति षट् एकत्रिंशधुताःक्रियन्ते जाताः सप्तत्रिंशत् आगतानि निर्वचनरूपाणि सप्तत्रिंशत् पर्वाणि, किमुक्तं भवति ? - युगादितः सप्तत्रिंशत्तमे पर्वणि गते द्वितीयायामवमरात्रीभूतायां तृतीया समाप्नोति, इदमपि करणं समीचीनं, तथाहि-द्वितीयायामुद्दिष्टायां सप्तत्रिंशत्पर्वाणि समागतानि, ततः पञ्चदश सप्तत्रिंशता गुण्यन्ते, जातानि पञ्च शतानि पञ्चपञ्चाशदधिकानि द्वितीया नष्टा तृतीया जातेति त्रीणि रूपाणि तत्र प्रक्षिप्यन्ते जातानि पञ्च Page #235 -------------------------------------------------------------------------- ________________ २३२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२ /-/१०२ शतानि अष्टाप- ञ्चाशदधिकानि, एषोऽपि राशिभषष्ट्या भज्यमानो निरंशं भागं प्रयच्छति, लब्धाश्च नवेत्यागतो नवमोऽवमरात्र इति समीचीनं करणं, एवं सर्वास्वपि तिथिषु करणभावना करणसमीचीनत्वभावना अवमरात्रसङ्ख्या च स्वयं भावनीया, पर्वनिर्देशमात्रं तु क्रियते, तत्र तृतीयायां चतुर्थी समापयतत्यष्टमे पर्वणि गते चतुर्थ्यां पञ्चमी एकचत्वारिंशत्तमेपर्वणि पञ्चम्यां षष्ठी द्वादशे पर्वणि षष्ट्यां सप्तमी पञ्चचत्वारिंशत्तमे सप्तम्यामष्टमी पोडशे अष्टम्यां नवमी एकोनपञ्चाशत्तमेनवम्यां दशमी विंशतितमेदशम्यामेकादशी त्रिपञ्चाशत्तमे एकादश्यां द्वादशी चतुविंशतितमेद्वादश्यांत्रयोदशी सप्तपञ्चाशत्तमेत्रयोदश्यांचतुर्दशी अष्टाविंशतितमेचतुर्दश्यांपञ्चदशीएकषष्टितमे पञ्चदश्यांप्रतिपत् द्वात्रिंशत्तमेइति, एवमेतायुगपूर्वार्द्ध, एवंयुगोत्तरार्द्धऽपिद्रष्टव्याः। तदेवमुक्ता अवमरात्राः, सम्प्रत्यतिरात्रप्रतिपादनार्थमाह-'तत्ये' त्यादि, तत्रैकस्मिन् संवत्सरे खल्विमेषट्अतिरात्राः प्रज्ञप्तास्तद्यथा-'चउत्थेपव्वे' इत्यादि, इहकर्ममासपेक्ष्य सूर्यमासचिन्तायामेकैकसूर्यर्तुपरिसमाप्तावेकैकोऽधिकोऽहोरात्रः प्राप्यते, तथाहि त्रिंशताऽहोरात्रैरेकः कर्ममासः सार्द्धत्रिंशताऽहोरात्रैरेकः सूर्यमासो मासद्वयात्मकश्च ऋतुस्तत एकसूर्यर्तुपरिसमाप्तौ कर्ममासद्वयमपेक्ष्यैकोऽधिकोऽहोरात्रःप्राप्यते, सूर्यर्तुश्चाषाढादिकस्तत आषाढादारभ्य चतुर्थे पर्वणिगतेएकोऽधिकोऽहोरात्रोभवत्यष्टमे पर्वणिगते द्वितीयस्तृतीयो द्वादशे पर्वणि चतुर्थ षोडशे पञ्चमो विंशतितमेषष्ठश्चतुर्विंशतितमे इति, अवमरात्रश्च कर्ममासद्वयमपेक्ष्य चन्द्रमासचिन्तायां, चन्द्रमासाश्च श्रावणाद्यास्ततो वर्षाकालस्य श्रावणदेरित्युक्तं प्राग, सम्प्रति यमपेक्ष्यातिरात्रो यं चापेक्ष्यावमरात्रा भवन्ति तदेतत्प्रतिपादयतिमू. (१०३) छच्चेव य अइरत्ता आइच्चाओ हवंति माणाई। छच्चेव ओमरत्ता चंदाहि हवंति माणाहिं । वृ. अतिरात्रा भवन्त्यादित्यात्-आदित्यमपेक्ष्य, किमुक्तं भवति?-आदित्यमपेक्ष्य कर्ममासचिन्तायां प्रतिवर्षं पट् अतिरात्रा भवंति इति माणाहि-जानीहि,तथा षट्अवमरात्रा भवन्ति चन्द्रात्-चन्द्रमपेक्ष्य चन्द्रमासानधिकृत्य कर्ममासन्तायां प्रतिसंवत्सरंषट्अवमरात्रा भवन्तीत्यर्थः, इति माणाहि-जानीहि । तदेवमुक्ता अवमरात्रा अतिरावाश्च, संप्रत्यावृत्तीर्विवक्षुरिदमाह मू. (१०४) तत्थ खलु इमाओपंच वासिकीओ पंच हेमंताओ पंच हेमंताओ आउट्टिओ पन्नत्ताओ, ता एएसिणं पंचण्हं संवच्छराणं पढमं वासिक्का आउटिं चंदे केणं नक्खत्तेणं जोएति ताअभीयिणा, अभीयिस्स पढमसमएणं । तं समयं चणं सूरे केणं नक्खत्तेणंजोएति? तापूसेणं, पूसस्स एगूणवीसं मुहुत्ता तेत्तालीसं च बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा ता एएसि णं पंचण्हं संवच्छराणं दोच्चं वासिक्का आउदि चंदे केणं नखत्तेणंजोएति? ता संठाणाहिं संठाणाणं एकारसमुहुत्ते ऊतालीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं चसत्तद्विधा छेत्तातेपण्णं चुणिया भागा सेसा। ___तंसमयं सूरे केणं नक्खत्तेणंजोएति? ता पूसेणं, पूसस्सणं तं चेव जं पढमया, एतेसिणं पंचण्हं संवच्छराणं तच्चं वासिकांआउटिंचंदे केणं नक्खत्तेणंजोएइ?, ता विसाहाहि विसाहाणंतेरस मुहुत्ता चउप्पन्नं च बावट्ठिभागा मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा छेत्ता चत्तालीसं चुण्णिया भागा सेसा। Page #236 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २३३ तं समयं च णं सूरेकेणं नक्खत्तेणं जोएति ?, ता पूसेणं पूसस्स तं चेव, ता एएसि णं पंचण्डं संवच्छराणं च उत्थं वासिक्क आउट्टिं चंदे केणं नक्खत्तेणं जोएति ?, ता रेवतीहि रेवतीणं पणवीसं मुहुत्ता बावट्ठभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता बत्तीसं चुण्णियाभागा सेसा, तं समयं च णं सूरेकेण नक्खत्तेणं जोएति ?, ता पूसेणं पूसस्स तं चेव, ता एएसि णं पंचण्हं संवच्छराणं पंचमं वासिक्कां आउट्टिं चंदे केणं नक्खत्तेणं जोएति ?, ता पुव्वाहिं फग्गुणीहिं पुव्वाफग्गुणीणं बारस मुहुत्ता सत्तालीसं च बावट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिधा छेत्ता तेरस चुण्णियाभागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता पूसेणं, पूसस्स तं चेव । वृ. तत्र - युगे खल्विमाः - वक्ष्यमाणस्वरूपाः पञ्च वार्षिक्यः - वर्षाकालभाविन्यः पञ्च हेमन्त्यः - शीतकालभाविन्यः सर्वसङ्ख्यया दश आवृत्तयः सूर्यस्य प्रज्ञप्ताः, इयमत्र भावना - आवृत्तयो नाम भूयो भूयो दक्षिणोत्तरगमनरूपास्ताश्च द्विविधाः, तद्यथा - एकाः सूर्यस्यावृत्तयोऽपराश्चन्द्रमसः, तत्र युगे सूर्यस्यावृत्तयो दश भवन्ति, चतुस्त्रिंशं च शतमावृत्तीनां चन्द्रमसः, उक्तं च"सुररस य अयणसमा आउट्टीओ जुगंमि दस होंति । 119 11 चंदस्स य आउट्टी सयं च चोत्तीसयं चेव ॥" अथ कथमवसीयते सूर्यस्यावृत्तयो युगे दश भवन्ति चन्द्रमसश्चावृततीनां चतुस्त्रिंशं शतमिति, उच्यते, उक्तंनाम आवृत्तयो भूयोभूयो दक्षिण्तोत्रगमनरूपास्ततः सूर्यस्य चन्द्रमसो वा यावन्त्ययनानि तावत्य आवृत्तयः, सूर्यस्य चायनानि दश, एतच्चावसीयते त्रैराशिकवलात्, तथाहि यदि त्र्यशीत्यधिकेन शतेन दिवसानामेकमयनं भवति ततोऽष्टादशभिः शतैस्त्रिंशदधिकैः कति अयनानि लभ्यन्ते,अत्रान्त्येन राशिना मध्यमस्य राशेर्गुणनं एकस्य च गुणने तदेव भवतीति जातान्यष्टादश शतानि त्रिंशदधिकानि तेषामाद्येन राशिना त्र्यशीत्यधिकशतप्रमाणेन भागहरणं लब्धा दश, आगतं युगमध्ये सूर्यस्य दश अयनानि भवन्तीत्यावृत्तयोऽपि दश, तथा यदि त्रयोदशभिर्दिवसैश्चतुश्चत्वारिंशता च सप्तषष्टिभागैरेकं चन्द्रस्यायनं भवति ततोऽष्टादशभिर्दिवसशतैस्त्रिंशददिकैः कति चन्द्राययनानि भवन्ति तत्राद्ये राशौ सवर्णनाकरणार्थं त्रयोदशापि दिनानि सप्तषष्ट्या गुण्यन्ते, गुणयित्वा चोपरितनाश्चतुश्चत्वारिंशत्सप्तषष्टिभागाः प्रक्षिप्यन्ते, जातानि नव शतानि पञ्चदशोत्तराणि यानि चाष्टादश शतानि त्रिंशदधिकानि तान्यपि सवर्णनार्थं सप्तषष्ट्या गुण्यन्ते, जातानि द्वादश लक्षाणि द्वे सहस्रे षट्शतानि दशोत्तराणि १२०२६१० तच्चैवंरूपेणान्त्येन राशिना मध्यमस्य राशेरेककरूपस्य गुणनं, एकस्य च गुणने तदेव भवतीत्येतावानेव राशिर्जातस्तस्य नवभि शतैः पञ्चदशोत्तरैर्भागो ह्रियते लब्धं चतुस्त्रिंशं शतं १३४ एतावन्ति चन्द्रायणानि युगमध्ये भवन्तीत्ये- तावत्यश्चन्द्रमस आवृत्तयः । सम्प्रति का सूर्यस्यावृत्ति कस्यां तिथौ भवतीति चिन्तायां यत्पूर्वाचार्यैरुपदर्शितं करणं तदुपदर्श्यते 119 11 ॥२॥ आउट्टीहिं एगूणियाहिं गुणियं सयं तु तेसीयं । गुणं तं तिगुणं रूवहियं पक्खिवे तत्थ ॥ पन्नरस भाइयंमि उ जं लद्धं तं तइसु होइ पव्वेसु । जे अंसा ते दिवसा आउट्टी तत्थ बोद्धव्वा ।। Page #237 -------------------------------------------------------------------------- ________________ २३४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०४ __ अनयोर्व्याख्या-आवृत्तिभिरेकोनकाभिर्गुणितं शतंत्र्यशीत्यधिकं, किमुक्तं भवति?या आवृत्तिर्विशिष्टतिथियुक्ता ज्ञातुमिथ्यते तत्सङ्ख्या एकोना क्रियते, ततस्तया त्र्यशीत्यधिकं शतं गुण्यते, गुणयित्वा च येनाङ्केन गुणितं त्र्यशीत्यधिकं शतंतदङ्कस्थानं त्रिगुणं कृत्वा रूपाधिकं सत् तत्रपूर्वराशौ प्रक्षिप्यन्ते, ततः पञ्चदशभिर्भागो ह्रियते, हतेच भागेयल्लब्धंततिषुतावत्सव्याकेषु पर्वस्वतिक्रान्तेषुसा विवक्षिता आवृत्तिर्भवति, ये त्वंशाः पश्चादुद्धरितास्ते दिवसा ज्ञातव्याः, तत्र तेषुदिवसेषुमध्ये चरमदिवसेआवृत्तिर्भवतीति भावः, इहावृत्तीनामेवं क्रमो-युगेप्रथमा आवृत्ति श्रावणे मासे द्वितीयामाघमासे ततीया भूयः श्रावणे मासे चतुर्थी माघमासे पुनरपि पञ्चमी श्रावणे षष्ठी माघमासे भूयः सप्तमी श्रावणे अष्टमी माघे नवमी श्रावणे दशमी माघमासे इति। तत्र प्रथमा किल आवृत्ति कस्यां तिथौ भवतीति यदि जिज्ञासा तदा प्रथमावृत्तिस्थाने एकको ध्रियते स रूपोनः क्रियते इति न किमपि पश्चाद्रूपंप्राप्यते, ततः पाश्चात्ययुगभाविनी या दशमीआवृत्तिस्तत्सङ्ख्या दशकरूपा ध्रियतेतया त्र्यशीत्यधिकंशतंगुण्यतेजातान्यष्टादशशतानि त्रिंशदधिकानि, दशकेन किल गुणितं त्र्यशीत्यधिकं शतमिति ते दश त्रिगुणाः क्रियन्ते जाता त्रिंशत् सा रूपाधिका विधेया जाता एकत्रिंशत् सा पूर्वराशौ प्रक्षिप्यते जातान्यष्टादश शतान्येकषष्ट्यधिकानि तेषां पञ्चदशभिर्भागो ह्रियते लब्धं चतुर्विंशत्यधिकं शतं शेषं तिष्ठति एक रूपं,आगतं चतुर्विंशत्यधिकपर्वशतात्मके पाश्चात्ये युगेऽतिक्रान्ते अभिनवेयुगे प्रवर्त्तमाने प्रथमा आवृत्ति प्रथमायां तिथौ प्रतिपदि भवतीति । तथा कस्यां तिथौ द्विताया माघमासभाविन्यावृत्तिर्भवतीति यदि जिज्ञासा ततो द्विको ध्रियते, स रूपोनः कृत इतिजात एककस्तेन त्र्यशीत्यधिकं शतं गुण्यते, एकेनच गुणितं तदेव भवतीति जातं त्र्यशीत्यधिकमेव शतं, एकेन गुणितं किल त्र्यशीत्यदिकं शतमिति एकस्त्रीगुणीक्रियते, जातस्त्रिकः स रूपाधिको विधीयते, जाताश्चत्वारः ते पूर्वराशौ प्रक्षिप्यन्तेक जातं सप्ताशीत्यधिकं शत, तस्य पञ्चदशभिर्भागो ह्रियते, लब्धा द्वादश शेषास्तिष्ठन्ति सप्त,आगतंयुगे द्वादशसुपर्वस्वतिक्रान्तेषु माघमासे बहुलपक्षे सप्तम्यां तिथौ द्वितीया माघमासभाविनीनां तुमध्ये प्रथमा आवृत्तिरिति, तथा तृतीया आवृत्ति कस्यां तिथौ भवतीति जिज्ञासायां त्रिको ध्रियते,स रूपोनः कर्तव्य इति जातो द्विकःतेन त्र्यशीत्यधिकं शतं गुण्यते, जातानित्रीणि शतानि षट्षट्यधिकानि , द्विकेन किल गुणितं त्र्यशीत्यधिकं शतं ततो द्विकस्त्रिगुणीक्रयते जाताः षट् ते रूपाधिकाः क्रियन्ते जाताः सप्त तेपूर्वराशौ प्रक्षिप्यन्ते जातानि त्रीणि शतानि त्रिसप्तत्यधिकानि तेषां पञ्चदशभिर्भागो ह्रियते लब्धा,चतुर्विंशति शेषास्तिष्ठन्ति त्रयोदशांशाः।। आगतंयुगे तृतीयाआवृत्ति श्रावणमासभाविनीनांतु मध्ये द्वितीया चतुर्विंशतिपर्वात्मके प्रथमे संवत्सरेऽतिक्रान्ते श्रावणमासेबहुलपक्षे त्रयोदश्यांतिथौभवतीति, एवमन्यास्वप्यावृत्तिषु करणशाद्विवक्षितास्तिथयः आनेतव्याः, ताश्चेमायुगे चतुर्था माघमासभाविनीनांतुमध्ये द्वितीया शुक्लपक्षेचतुर्थ्यापञ्चमी श्रावणमासभाविनीनांतुमध्ये तृतीया शुक्लपक्षे दशम्यां षष्ठी माघमासभाविनीनां तु मध्ये तृतीया माघमासे वहुलपक्षे प्रतिपदि सप्तमी श्रावणमासभाविनीनां तु मध्ये चतुर्थी श्रावणमासे बहुलपक्षे सप्तम्यांअष्टमी माघमासभाविनीनांतुमध्ये चतुर्थीमाघमासे वहुलपक्षे त्रयोदश्यां नवमी श्रावणमासभाविनीनां तु मध्ये पञ्चमी श्रावणमासे शुक्लपक्षे चतुर्थ्यां दशमी माघमासभावनीनांतु मध्ये पञ्चमी माघमासे शुक्लपक्षेदशम्यां, तथा चैता एव पञ्चानां श्रावणमास Page #238 -------------------------------------------------------------------------- ________________ ॥४ ॥ प्राभृतं १२, प्राभृतप्राभृतं भाविनीनां पञ्चानां तु माघमासभाविनीनां तिथयोऽन्यत्राप्युक्ताः “पढमा बहुलपडिवए बिइया बहुलस्स तेरीसिदिवसे। सुद्धस्स य दसमीए बहुलस्स य सत्तमीए उ॥ ॥२॥ सुद्धस्स चउत्थीए पवत्तए पंचमी उ आउट्टी। एया आउट्टीओ सव्वाओ सावणे मासे ॥ बहुलस्स सत्तमीए पढमा सुद्धस्स तो छउत्थीए। वहुलस्स य पाडिवए बहुलस्स य तेरसीदिवसे ।। सुद्धस्स य दसमीए पवत्तए पंचमी उ आउट्टी। एया आउट्टीओ सव्वाओ माहमासंमि ॥ . -एतासु सूर्यावृत्तिषु च चन्द्रनक्षत्रयोगपरिज्ञानार्थमिदं करणं॥१॥ "पंच सया पडिपुण्णा तिसत्तरा नियमसो मुहुत्ताणं । छत्तीस बिसट्ठिभागाछच्चेव च चुण्णिया भागा॥" ॥२॥ आउट्टीहिं एगूणियाहि गुणिओ हविज्ज धुवरासी।। एयं मुहुत्तगणियं एत्तो वोच्छामिसोहणगं॥ ॥३॥ अभिइस्स नव मुहुत्ता बिसहि भागा य होति चउवीसं । छावठ्ठी य समग्गा भागा सत्तट्टिछेयकया। ॥४॥ उगुणटुं पोट्टवया तिसुचेव नवोत्तरेसु रोहिणिया। तिसु नवनउइएस भवे पुणव्वसू उत्तरा फग्गू।। पंचेव अउणपन्ना समाइं उगुणत्तराइंछच्चेव । सोज्झाहि विसाहासुंमूले सत्तेव बायाला॥ अठ्ठसयमुगुणवीसा सोहणगं उत्तरा असाढाणं । चउवीसं खलु भागा छावट्ठी चुण्णिया भागा। ॥७॥ एयाइं सोहइत्ता जं सेसं तं हवेज नक्खत्तं । चंदेण समाउत्तं आउट्टीए उ बोद्धव्वं ।। एतासांव्याख्या-पञ्च शतानि त्रिसप्ततानि-त्रिसप्तत्यधिकानि परिपूर्णानि मुहूर्तानांभवन्ति षट्त्रिंशच द्वाषष्टिभागाः षट्चैव चूर्णिका भागाएकस्य चद्वाषष्टिभागस्य सत्काः षट्सप्तषष्टिभागाः एतावान् विवक्षितकरणे ध्रुवराशि, कथमस्योत्पत्तिरिति चेत्, उच्यते, इह यदि दशभिसूर्यायनैः सप्तषष्टिश्चन्द्रनक्षत्रपर्याया लभ्यन्ते तत एकेन सूर्यायनेन किं लभामहे ?, अत्रान्त्येन राशिना एककेन मध्यस्य राशेः सप्तषष्टिलक्षणस्य गुणना ‘एकेन च गुणितं तदेव भवतीतिजाता सप्तषष्टिःतस्यदशभिर्भागहारे लब्धाःषट्पर्यायाः एकस्य च पर्यायस्यसप्त दशभागास्तद्गतमुहूर्तपरिमाणमधिकृतगाथायामुपन्यस्तं । कथमेत वतायतेअथैतावन्तस्तत्र मुहूर्ता इति चेत्,उच्यते, त्रैराशिककर्मावतारवलात्, तथाहि-यदि दर्शायर्भागः सप्तविंशतिर्दिनानि एकस्य च दिनस्य एकविंशतिसप्तषष्टिभागालभ्यन्ते ततः सप्तभिर्भागः वि लभामहे? ,अत्रान्त्येन राशिनासप्तकलक्षणेन मध्यस्य राशेः सप्तविंशतिर्दिनानि Page #239 -------------------------------------------------------------------------- ________________ २३६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०४ } गुण्यन्ते, जातं नवाशीत्यधिकं शतं, तस्याद्येन राशिना दशकलक्षणेनभागे हृते लब्धाः अष्टादश दिवसाः, ते च मुहूर्त्तानयनाय त्रिंशता गुण्यन्ते, जाते द्वे शते सप्तत्यधिके, ततो दशभिर्भागे लब्धाः सप्तविंशतिर्मुहूर्ताः, ते पूर्वस्मिन् मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि पञ्चशतानि सप्तषष्ट्यधिकानि, येऽपि च एकविंशति सप्तषष्टिभागादिनस्य तेऽपि मुहूर्त भागकरणार्थं त्रिंशता गुण्यन्ते, जातानि त्रिंशदधिकानि षट् शतानि तानि सप्तभिर्गुण्यन्ते, जातानि दशोत्तराणि चतुश्चत्वारिंशच्छतानि, तेषां दशभिर्भागे हृते लब्धानि चत्वारि शतान्येकचत्वारिंशदधिकानि तेषां सप्तषष्ट्या भागे हते लब्धाः षट् मुहूर्त्तास्ते पूर्वमुहूर्तराशौ प्रक्षिप्यन्ते जातानि सर्वसङ्घयया मुहूर्तानां पञ्च शतानि त्रिसप्तत्यधिकानि, शेषा चोद्धरति एकोनचत्वारिंशत् सा द्वाषष्ट्या गुण्यते जातानि चतुर्विंशति शतानि अष्टादशाधिकानि तेषां सप्तषष्ट्या भागो हियते लब्धाः षट्त्रिंशत् द्वाषष्टिभागाः शेषास्तिष्ठन्ति षट् तेच एकस्य च द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः एते चातिश्लक्ष्णरूपा भागा इति चूर्णिका भागा व्यपदिश्यन्ते, तदेवमुक्तो ध्रुवराशि । सम्प्रति करणमाह-'आउट्टीहि ' इत्यादि, यस्यां यस्यामावृत्तौ नक्षत्रयोगो ज्ञातुमिष्यते तया तया आवृत्या एकोनिकया - एकरूपहीनया गुणितोऽनन्तरोक्तस्वरूपो भवेत यावान् एतन्मुहूतुणितं - मुहूर्त्तपरिमाणं, अत ऊर्ध्वं वक्ष्यामि शोधनकं, अत्र प्रथमतोऽभिजितो नक्षत्रस्य शोधनकमाह-'अभिइस्से'त्यादि, अभिजितः - अभिजिन्नक्षत्रस्य शोधनकं नव मुहूर्त्ता एकस्य च मुहूर्तस्य चतुर्विंशतिर्द्वाषष्टिभागः एकस्य च द्वि षष्टिभागस्य सत्काः सप्तषष्टिच्छेदकृताः समग्राः - परिपूर्णा षट्षष्टिभागाः, कथमेतस्योत्पत्तिरिति चेत्, उच्यते, इहाभिजितोऽहोरात्रसत्का एकविंशति सप्तषष्टिभागाः चन्द्रेण योगः, ततोऽहोरात्रे त्रिंशन्मुहूर्त्ता इति मुहूर्त्तभागकरणार्थं सा एक विंशति त्रिंशता गुण्यते, जातानि षट् शतानि त्रिंशदधिकानि, तेषां सप्तषष्ट्या भागो हियते, लब्धा नव मुहूर्ताः, शेषास्तिष्ठन्ति सप्तविंशति, ते द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यन्ते, जातानि षोडश शतानि चतुःसप्तत्यधिकानि तेषां सप्तषष्ट्या भागे हते लब्धाश्चतुर्विंशतिर्द्वाषष्टिभागाः, शेषास्तिष्ठन्ति पट्षष्टिः, ते च एकस्य द्वाषष्टिभागस्य सत्काः सप्तषष्टिभागाः । , सम्प्रति शेषनक्षत्राणां शोधनकान्युच्यन्ते- 'उगुणट्ठ' मित्यादि गाथात्रयं, एकोनषष्ट्यधिकं शतं प्रोष्ठपदा - उत्तरभद्रपदा, किमुक्तं भवइ ? – एकोनषष्ट्यधिकेन शतेनाभिजिदादीन्युत्तरभद्रपदान्तानि नक्षत्राणि शुद्धयन्ति, तथाहि -नव मुहूर्ता अभिजितो नक्षत्रस्य त्रिंशत् श्रवणस्य त्रिंशत् धनिष्ठायाः पञ्चदश शतिभिषजः त्रिंशत् पूर्वभद्रपदायाः पञ्चचत्वारिंशत् उत्तरभाद्रपदाया इति शुध्यन्त्येकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि नक्षत्राणि, तथा त्रिषु नवोत्तरेषु शतेषु रोहिणिकारोहिणिकान्तानि शुद्धयन्ति, तथाहि - एकोनषष्ट्यधिकेन शतेनोत्तरभद्रपदान्तानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्ते रेवती त्रिंशताऽश्विनी पञ्चदशभिर्भरणी त्रिंशता कृत्तिका पञ्चचत्वारिंशता रोहिणिकेति, तथा त्रिषु नवनवत्यधिकेषु शतेषु पुनर्वसुः - पुनर्वस्वन्तानि शुद्धयन्ति, तत्र त्रिभिः शतैर्नवोत्तरै रोहिणिका-रोहिणिकांतानि शुद्धयन्ति, ततस्त्रिंशता मुहूर्तैर्मृगशिरः पञ्चदशभिरार्द्रा पंचचत्वारिंशता पुनर्वसुरिति, तथा पञ्च शतान्येकोनपञ्चाशानि - एकोनपञ्चाशदधिकानि उत्तरफाल्गुनीपर्यन्तानि, किमुक्तं भवति ? पञ्चभिः शतैरेकोनपञ्चाशदधिकैरुत्तरफाल्गुन्यन्तानि नक्षत्राणि शुद्धयन्ति, तथाहि - त्रिभि Page #240 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं २३७ शतैर्नवनवत्यधिकैः पुनर्वस्वन्तानिशुद्धयन्ति, ततस्त्रिंशता मुहूत्तैः पुष्यः पञ्चदशभिरश्लेषात्रिंशता मघा त्रिंशता पूर्वफाल्गुनी पञ्चचत्वारिंशता उत्तरफाल्गुनीति, तथा षट् शतान्येकोनसप्तानिएकोनसप्तत्यधिकानि विशाखानां-विशाखापर्यन्तानां नक्षत्रणांशोध्यानि, तथाहि-उत्तरफाल्गुन्यन्तानां पञ्च शतान्येकोनपञ्चाशदधिकानिशोध्यानि, ततस्त्रिंशन्मुहूर्ता हस्तस्य त्रिंशत् चित्रायाः पञ्चदश स्वातेः पञ्चचत्वारिंशद्विशाखाया इति, तथा मूले-मूलनक्षतरे शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि, तत्रषट्शतान्येकोनसप्तत्यधिकानि विशाखान्तानां नक्षत्राणांशोध्यानि, ततः त्रिंशन्मुहूर्ताअनुराधायाः पञ्चदशज्येष्ठायास्त्रशन्मुलस्येति, तथा अष्टौ शतानि समाहृतानि अटशतमेकोनविंशत्यधिकं, किमुक्तं भवति-अष्टौ शतान्येकोनविंशत्यधिकानि उत्तरापाढानां-उत्तराषाढान्तानां नक्षत्राणां शोधनकं; तथाहि-मूलान्तानां नक्षत्राणां शोध्यानि सप्त शतानि चतुश्चत्वारिंशदधिकानि, तत्र त्रिंशन्मुहूर्ताः पूर्वाषाढानक्षत्रस्य पञ्चचत्वारिंश-दुत्तराषाढानामिति, तथा सर्वेषामपिचामूनांशोधनकानामुपरि अभिजितः सम्बन्धिनश्चतुर्विंशति-षष्टिभागाः शोध्याः, एकस्य च द्वाषष्टिभागस्य सत्काः षट्पष्टिश्चूर्णिका भागाः। _ एयाई' इत्यादि, एतानि-अनन्तरोदितानि शोधनकानि यथासम्भवं शोधयित्वा यत् शेषमुद्धरति तत्र यथायोगमपान्तरालवर्तिषु नक्षत्रेषु शोधितेषु यन्नक्षत्रं न शुद्धयति तन्नक्षत्रं चन्द्रेण समायुक्तं विवक्षितायामावृत्तौ वेदितव्य, तत्र प्रथमायामावृत्तौ प्रथमतः प्रवर्तमानायां केन नक्षत्रेण युक्तश्चन्द्र इति यदि जिज्ञासा ततः प्रथमावृत्तिस्थाने एकको ध्रियते, स रूपोनः क्रियतइति न किमपि पश्चाद्रूपमवतिष्ठते, ततः पाश्चात्ययुगभाविनीनामावृत्तीनांमध्ये या दशमी आवृत्तिस्तत्सङ्ख्या दशकरूपा ध्रियते, तया प्राचीनः समस्तोऽपि ध्रुवराशिपञ्चशतानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य च षट्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टिभागाः इत्येवंप्रमाणे दशभिर्गुण्यते। -तत्र मुहूर्तराशौ दशभिर्गुणिते जातानि सप्तपञ्चाशच्छतानि त्रिंशदधिकानि , येऽपिच पत्रिंशत्द्वापष्टिभागाः तेऽपि दशभिर्गुणिताजातानि त्रीणिशतानिषष्ट्यधिकानि तेषांद्वाषष्ट्या भागो हियते लब्धाः पञ्च मुहूर्तास्ते पूर्वराशौ प्रक्षिप्यन्ते जातः पूर्वराशि सप्तपञ्चाशच्छ- तानि पञ्चत्रिंशदधिकानि, शेषाणि तिष्ठन्ति द्वाषष्टिभागाः पञ्चाशत् , येऽपिषट्चूर्णिका भागास्तेऽपि दशभिर्गुणिता जाता षष्टिस्तत एतस्माच्चोधनकानि सोध्यन्ते, तत्रोत्तराषा- ढान्तानां नक्षत्राणां शोधनकमष्टौ शतान्येकोनविंशत्यधिकानि, तानिकिल यथोदितराशौ सप्तकृत्वः शुद्धिमाप्नुवन्तीति सप्तभिर्गुण्यन्ते, जातानि सप्तपञ्चाशच्छतानि त्रयस्त्रिंशदधिकानि , तानि सप्तपञ्चाशच्छतेभ्यः पञ्चत्रिंशदधिकेभ्यः पात्यन्ते, स्थितौ पश्चात् द्वौ मुहूत्र्ती, तौ द्वाषष्टिभागीकरणार्थं द्वाषष्ट्या गुण्येते, जातं चतुर्विंशं शतं द्वाषष्टिभागानां तत्प्राक्तने पञ्चाशल्लक्षणे द्वाषष्टिभागराशौ प्रक्षिप्यते जातं चतुःसप्तत्यधिकं शतं द्वापष्टिभागानां , तथा येऽभिजितः सम्बन्धिनः चतुर्विंशतिषिष्टिभागाः शोध्याः ते सप्तभिर्गुण्यन्ते जातमष्टषष्ट्यधिकं शतं , तत चतुःसप्तत्यधिकात् शतात् शोध्यते, स्थिताः शेषाः षट् द्वा,प्टिभागाः, ते चूर्णिकाभाग- करणार्थं सप्तषष्ट्या गुण्यन्ते गुणयित्वा च ये प्राक्तनाः षष्टि सप्तषष्टिभागास्ते तत्र प्रक्षिप्यन्ते, जातानि चत्वारिशतानि द्वाषट्यधिकानि, ततो येऽभिजितः सम्वन्धिनः षट्षष्टिश्चूर्णिका भागाः शोध्याः ते सप्तभिर्गुण्यन्ते, जातानि चत्वारि Page #241 -------------------------------------------------------------------------- ________________ २३८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०४ शतानि द्वाषष्ट्यधिकानि तान्यनन्तरो - दितराशे - शोध्यन्ते, स्थितं पश्चात् शून्यं, तत आगतं साकल्येनोत्तराषाढानक्षत्रे चन्द्रेण भुक्ते सति तदनन्तरस्याभिजितो नक्षत्रस्य प्रथमसमये युगे प्रथम आवृत्ति प्रवर्त्तते, एतदेव प्रश्ननिर्वचन - रीत्या प्रतिपादयति 'एएसि ण' मित्यादि, एतेषां अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये प्रथमां वार्षिकीं- वर्षाकालसम्बन्धिनीं श्रावणमासभाविनीमित्यर्थः आवृत्तिं चन्द्रः केन नक्षत्रेण युनक्ति केन नक्षत्रेण सह योगमुपागतः सन् प्रवर्त्तयति ?, एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता अभि इणा' इत्यादि, अभिजिता नक्षत्रेण युनक्ति, एतदेव विशेषतः आचटे - अभिजितो नक्षत्रस्य प्रथमसमये युनक्ति, तदेवं चन्द्रनक्षत्रमवबुध्य सूर्यनक्षत्रविषयं प्रश्नमाह - 'तं समयं च ण' मित्यादि, तस्मिंश्च समये णमिति वाक्यालङ्क्तरे सूर्य केन नक्षत्रेण युनक्ति - केन नक्षत्रेण सह योगमुपागतः सन् तां प्रथमाऽऽ वृत्तिं प्रवर्त्तयतीति ?, भगवानाह - ता इति पूर्ववत्, पुष्येण युक्तस्तां प्रथमामावृत्तिं युनक्ति, एतदेव सविशेषमाचष्टे - तदानीं पुष्यस्य एकोनविंशतिर्मुहूर्त्तास्त्रिचत्वारिंशच्च द्वाषष्टिभागा मुहूर्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रशच्चूर्णिका भागाः शेषाः, कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकवलात्, तथाहि यदि दशभिरयनैः पञ्च सूर्यकृतान्नक्षत्रपर्यायान् लभामहे तत एकेनायनेन किं लभामहे ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः पञ्चकरूपस्य गुणनं जाताः पञ्चैव तेषां दशभिर्भागे हृते द्व्यमर्द्ध पर्यायस्य, तत्र नक्षत्रपर्यायः सप्तषष्टिभागरूपोऽष्टादश शतानि त्रिंशदधिकानि । " तथाहि - षट् नक्षत्राणि शतभिषक्प्रभृतीनि अर्द्धनक्षत्राणि ततस्तेषां प्रत्येकं साद्धस्त्रियस्त्रिंशत्सप्तषष्टिभागाः, ते सार्द्धास्त्रयस्त्रिंशत् षड्भिर्गुण्यन्ते, जाते द्वे शते एकोत्तरे, षट्नक्षत्राणि उत्तरभद्रपदादीनि द्व्यर्द्धक्षेत्राणि, ततस्तेषां प्रत्येकमेकं शतं सप्तषष्टिभागानामेकस्य च सप्तषष्टिभागस्यार्द्धं, एतत् षड्भिर्गुण्यते, जातानि षट् शतानि त्र्युत्तराणि, शेषाणि पञ्चदशनक्षत्राणि समक्षेत्राणि तेषां प्रत्येकं सप्तषष्टिभागाः ततः सप्तषष्टिः पञ्चदशभिर्गुण्यते, जातं पञ्चोत्तरं सहस्रं, एकविंशतिश्चाभिजितः सप्तषष्टिभागाः, सर्वसङ्ख्यया शप्तषष्टिभागानामष्टादश शतानि त्रिंशदधिकानि एषः परिपूर्ण सप्तषष्टिभागात्मको नक्षत्रपर्यायः, एतस्यार्धे नव शतानि पञ्चदशोत्तराणि, तेभ्य एकविंशतिरभिजितः सम्बन्धिनी शुद्धा शेषाणि तिष्ठन्ति अष्टौ शतानि चतुर्नवत्यधिकानि तेषां सप्तषष्ट्या भागो हियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति त्रयोविंशति, त्रयोदशभिश्च पुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, ये च शेषास्तिष्ठन्ति त्रयोविंशतिर्भागास्ते मुहूर्त्तकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि नवत्यधिकानि तेषां सप्तषष्ट्या भागो ह्रियते लब्धा दश मुहूर्त्ताः, शेषास्तिष्ठन्ति विंशति, सा द्वाषष्टिभागकरणार्थं द्वाषष्ट्या गुण्यते, जातानि द्वादश शतानि चत्वारिंशदधिकानि तेषां सप्तषष्ट्या भागो ह्रियते, लब्धा अष्टादश द्वाषष्टिभागाः, शेषास्तिष्ठन्ति चतुस्त्रिंशत् द्वाषष्टिभागस्य सप्तषष्टिभागाः, तत आगतं पुष्यस्य दशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्याष्टादशसु द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशति सप्तषष्टिभागेषु गतेषु एकोनविंशतौ च मुहूर्तेष्वेकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु प्रथमा श्रावणमास भाविन्याऽऽवृत्ति प्रवर्त्तते इति । अथ द्वितीयश्रावणमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह " 1 Page #242 -------------------------------------------------------------------------- ________________ २३९ प्राभृतं १२, प्राभृतप्राभृतं - 'ता एएसि ण मित्यादि, ता इति पूर्ववत्, एतेषां-अनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणांमध्ये द्वितीयां वार्षिकी श्रावणमासभाविनीमावृत्तिचन्द्रः केन नक्षत्रेण युनक्ति-केन नक्षत्रेण युक्तः सन् चन्द्रो द्वितीया- मावृत्ति प्रारम्भयति?, एवं प्रश्ने कृते सति भगवानाह-'ता संठाणाहिं' इत्यादि, ता इति पूर्ववत्, संस्थानाभि-संस्थानाशब्देन मृगशिरोनक्षत्रमभिधीयते, तथा प्रवचने प्रसिद्धेः, ततो मृगशिरोनक्षत्रेण युक्तश्चन्द्रमा द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्तयति, तदानीं च मृगशिरोनक्षत्रस्य एकादश मुहूर्ता एकस्य च मुहूर्तस्य एकोनचत्वारिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः शेषाः, तथाहि इह या द्वितीया श्रावणमासभाविन्यावृत्ति साप्राक्प्रदर्शितक्रमापेक्षया तृतीया ततस्तत्स्थाने रिको ध्रियते, सरूपोनः कार्य इति जातोद्विकस्तेन प्राक्तनोध्रुवराशि पञ्चशनानि त्रिसप्तत्यधिकानि मुहूर्तानामेकस्य च मुहूर्तस्य षट्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य षट् सप्तषष्टिभागाः इत्येवंप्रमाणो गुण्यते, जातान्येकादश शतानि षट्चत्वारिंशदधिकानि मुहूर्तानां द्वासप्ततिरेकस्य मुहूर्तस्य सत्का द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वादश सप्तषष्टिभागाः तत एतेभ्यो मुहूर्तानामष्टभिः शतैरेकोनविंशत्यधिकैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरेकः परिपूर्णो नक्षत्रपर्यायः शुद्धः, स्थितनिपश्चान्मुहूर्तानां शतानि त्रीणि सप्तविंशत्यधिकानि एकस्य च मुहूर्तस्य सप्तचत्वारिंशत् द्वाषष्टिभागा एकस्यच द्वाषष्टिभागस्य त्रयोदश सप्तषष्टिभागाः । तत एतेभ्यस्त्रीभिर्मुहूर्तशतै-नवोत्तरैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेस्य च द्वाषष्टिभागस्य षषष्ट्या सप्तषष्टिभागैर- भिजिदादीनि रोहिणिकापर्यन्तानि नक्षत्राणिशुद्धानि, 'तेसुचेव नवोत्तरेसु रोहिणिया' इत्यादिप्रागु-क्तवचनात्, ततः स्थिताः पश्चादष्टादशमुहूर्ताएकस्य च मुहूर्तस्य द्वाविंसतिषिष्टिभागाएकस्यच द्वाषष्टिभागस्य चतुर्दश सप्तषष्टिभागाः । एतावता मृगशिरो न शुद्धयति, तत आगतं मृगशिरो नक्षत्रं एकादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य एकोनचत्वारिंशतिद्वाषष्टिभागेषुएकस्यच द्वाषष्टिभागस्य त्रिपञ्चाशति सप्तषष्टिभागेषु शेषेषु द्वितीयां श्रावणमासभाविनीमावृत्तिं प्रवर्तयति (संप्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह) 'तं समयं च णमित्यादि, तस्मिंश्च समये सूर्य केन नक्षत्रेण सह योगमुपागतः तां द्वितीयांवार्षिकीमावृत्तिं युनक्ति?, भगवानाह-'ता पूसेण'मित्यादि, ता इतिपूर्ववत्, पुष्येणयुक्तः, 'तंचेव'त्ति वचनसामथ्यार्दिदं द्रष्टव्यं-'पुस्सस्स एगूणवीसंमुहुत्ता तेयालीसंच बावट्ठिभागा मुहुत्तस्स बावट्ठिभागंच सत्तहिहाछेत्ता तेत्तीसंचुण्णिया भागासेसा' इति, इह सूर्यस्य दशभिरयनैः पञ्च सूर्यनक्षत्रपर्याया लभ्यन्ते, द्वाभ्यां चायनाभ्यामेकः, तत्रोत्तरायणं कुर्वन् सर्वदैवाभिजिता नक्षत्रेण सह योगमुपागच्छति, दक्षिणायनं कुर्वन् पुष्येण, तस्य च पुष्यस्य एकोनविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयस्त्रिंशति सप्तषष्टिभागेषु शेषेषु, तथा चोक्तम्॥१॥ “अभितराहिं नितो आइच्चो पुस्सजोगमुवगयस्स । सव्वा आउट्टीओ करेइ से सावणे मासे ।।" इत्यादि, ततः ‘पुस्सेणं मियादि उक्तं, सम्प्रति तृतीयश्रावणमासभाव्यावृत्तिविषयंप्रश्नसूत्रमाह-'ता एएसिण मित्यादि, सुगम, भगवानाह–'ता विसाहाहिं' इत्यादि, ता इति पूर्ववत्, Page #243 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०४ विशाखाभिः - विशाखानक्षत्रेण युक्तः सन् चन्द्रमास्तृतीयां श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च - तृतीयावृत्तिप्रवर्त्तनसमये विशाखानां विशाखानक्षत्रस्य त्रयोदश मुहूर्ता एकस्य च मुहूर्त्तस्य चतुःपञ्चाशद् द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काश्चत्वारिंशचूर्णिका भागाः शेषाः तथाहि " २४० तृतीया श्रावणमासभाविन्यावृत्ति पूर्वप्रदर्शितक्रमापेक्षया पञ्चमी, ततस्त्सथाने पञ्चको ध्रियते, सरूपोनः कार्य इति जातश्चतुष्कस्तेन प्राक्तनो ध्रुवराशि । गुण्यते, जातानि द्वाविंशति शतानि द्विनवत्यधिकानि मुहूर्त्तानां चतुश्चत्वारिंशं शतं मुहूर्त्तगतानां द्वाषष्टिभागानामेकस्य च द्वाषष्टिभागस्य चतुर्विंशति सप्तषष्टिभागाः । तत एतेभ्यः षोडशभिर्मुहूर्त्त शतैरष्टात्रिं - शदधिकैर ष्टाचत्वारिंशता च द्वाषष्टिभागैर्मुहूर्तस्य द्वाषष्टिभागगतानां च सप्तषष्टिभागानां द्वात्रिंशेन शतेन 1 परिपूर्णी नक्षत्रपर्याय शुद्ध, स्थितानि पश्चात् षट् शतानि चतुःपञ्चाशदधिकानि मुहूर्तानां च द्वाषष्टिभागानां चतुर्नवतिरेकस्य च द्वाषष्टिभागस्य षड्विंशति सप्तषष्टिभागाः, तत एतेभ्यः पञ्चभिः शतैरेकोनपञ्चाशदधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभा गैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणि शुद्धानि, स्थितं पश्चात्पञ्चोत्तरं मुहूर्त्त शतं मुहूर्त्तगतानां च द्वाषष्टिभागानामेकोनसप्ततिरेकस्य च द्वाषष्टिभागस्य सप्तविंशति सप्तषष्टिभागाः, तत्र द्वाषष्ट्या द्वाषष्टिभागैरेको मुहूर्तो लब्धः, स्थिताः पश्चात् सप्त द्वाषष्टिभागाः, लब्धश्च मुहूर्तो मुहूर्त्तराशो प्रक्षिप्यते, जातं षडुत्तरं मुहूर्त्तशतं ततः पञ्चसप्तत्या मुहूर्ते हस्तादीनि स्वातिपर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः शेषा एकत्रिंशत् मुहूर्त्ताः, आगतं विशाखानक्षत्रस्य त्रयोदशसु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्य चतुःपञ्चाशति द्वाषष्टि-भागेष्वेकस्य च द्वाषष्टिभागस्य चत्वारिंशति सप्तषष्टिभागेषु शेषेषु चन्द्रस्तृतीयां श्रावणमासभावि-नीमावृत्ति प्रवर्त्तयति । सम्प्रति सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं चाह - 'तं समयं च ण' मित्यादि, सुगमं । अधुना चतुर्थ्यावृत्तिविषये प्रश्नसूत्रमाह- 'ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'तारेवईहिं'इत्यादि, रेवत्या युक्तश्चन्द्रश्चतुर्थी श्रावणमासभाविनीमावृत्ति प्रवर्त्तयति, तदानीं च रेवतीनक्षत्रस्य पञ्चविंशतिर्मुहूर्ता द्वात्रिंशत् द्वाषष्टिभागा मुहूर्त्तस्य एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का षड्विंशतिश्चूर्णिका भागाः शेषाः, तथाहि प्रागुपदर्शितक्रमापेक्षया श्रावणमासभाविनी चतुर्थ्यावृत्ति सप्तमी ततः सप्तको ध्रियते, स रूपोनः कार्य इति जातः षट्कः, तेन प्राक्तनो ध्रुवराशि गुण्यते, जातानि चतुस्त्रिंशच्छतानि अष्टात्रिंशदधिकानि मुहूर्त्तानां, मुहूर्त्तगतानां च द्वाषष्टिभागानां द्वे शते षोडशोत्तरे, एकस्य च द्वाषष्टिभागस्य षट्त्रिं- शत्सप्तषष्टिभागाः, तत एतेभ्यो द्वात्रिंशता शतैः षट्सप्तत्यधिकैर्मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां षन्नवत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यां चतुः षष्टिसहिताभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः स्थितं पश्चादेकं द्वाषष्ट्यधिकं मुहूर्त्तशतं मुहूर्त्तगतानां च द्वाषष्टिभागानां षोडशोत्तरं शतं एकस्य च द्वाषष्टिभागस्य चत्वारिंशत् सप्तषष्टिभागाः तत एकोनषष्ट्यधिकेन मुहूर्त्तशतेन एकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैः अभिजिदादीनि उत्तरभाद्रपदापर्यन्तानि नक्षत्राणि भूयः शुद्धानि, स्थिताः पश्चात्रयो मुहूर्त्ताः मुहूर्तगतानां च द्वाषष्टिभागानामेकनवतिरेकस्य च द्वाषष्टिभागस्यैकचत्वारिंशत् सप्तषष्टिभागाः, द्वाषष्ट्या च Page #244 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २४१ द्वाषष्टिभागैरेको मुहूर्ती लब्धः, स मुहूर्त्तराशौ प्रक्षिप्यते, जाताश्चत्वारो मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य एकोनत्रिंशद् द्वाषष्टिभागाः (एकस्य च द्वाषष्टिभागस्यैकचत्वारिंशत् सप्तषष्टिभागाः ) तत आगतं- रेवतीनक्षत्रं पञ्चविंसतौ मुहूर्तेषु एकस्य च मुहूर्त्तस्य द्वात्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षडविंशतौ सप्तषष्टिभागेषु शेषेषु चतुर्थी श्रावणमास भाविनीमावृत्तिं प्रवर्त्तयति । ‘तं समयं च ण’मित्यादि सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद् भावनीयं, साम्प्रतं पञ्चमं श्रावणमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह-'ता एएसिण' मित्यादि, सुगमं, भगवानाह - 'ता पुव्वाहिं फग्गुणीहिं' इत्यादि, ता इति पूर्ववत्, पूर्वाभ्यां फाल्गुनीभ्यां युक्तश्चन्द्रः पञ्चमीं श्रावणमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानीं च तस्य पूर्वफाल्गुनीनक्षत्रस्य द्वादश मुहूर्त्ता एकस्य च मुहूर्तस्य सप्तचत्वारिंशत् द्वाषष्टिभागाः एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयोदश चूर्णिका भागाः शेषास्तथाहि पञ्चमी श्रावणमासभाविन्यावृत्ति प्रागुपदर्शितक्रमापेक्षया नवमी ततस्तत्स्थाने नवको नियते स रूपोनः कार्य इति जाता अष्टौ तैः पार्गुक्तो ध्रुवराशि गुण्यते, जातानि पञ्चचत्वारिंशच्छतानि चतुरशीत्यधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां द्वे शते अष्टाशीत्यधिके एकस्य च द्वाषष्टिभागस्याष्टाचत्वारिंशत सप्तषष्टिभागाः तत एतेभ्यश्चत्वा - रिंशता मुहूर्त्तशतैः पञ्चनवत्यधिकैर्मुहूर्त्तगतानां च द्वाषष्टिभागानां विंशत्यधिकेन शतेन एकस्य च द्वाषष्टिभागस्य सत्कानां सप्तषष्टिभागानां त्रिंशदधिकैस्त्रीभि शतैः पञ्च नक्षत्रपर्यायाः शुद्धाः स्थितानि पश्चान्मुहूर्त्तानां चत्वारि शतानि एकोनवत्यधिकानि मुहूर्त्तगतानां च द्वाषष्टिभागानां शतं त्रिषष्टयधिक एकस्य चद्वाषष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागाः तत एतेभ्यो भूयस्त्रीभिः शतैर्नवत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिता पश्चान्मुहूर्त्तानां नवति मुहूर्त्तगतानां द्वाषष्टिभागानामष्टात्रिंशदधिकं शतं एकस्य च द्वाषष्टि-भागस्य चतुःपञ्चाशत्सप्तषष्टिभागाः तत्र चतुर्विंशत्यधिकेन द्वाषष्टिभागशतेन द्वौ मुहूर्ती लब्धौ पश्चात् स्थिता द्वाषष्टिभागाः चतुर्द्दश, लब्धौ च मुहूर्तौ मुहूर्त्तराशौ प्रक्षिप्येते, जाता मुहूर्तानां द्विनवति तत्र पञ्चसप्तत्या मुहूतैः पुष्यादीनि मघापर्यन्तानि त्रीणि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् सप्तदश मुहूर्त्ताः न चैतावता पूर्वफाल्गुनी शुद्धयति । तत आगतं - पूर्वफाल्गुनीनक्षत्रस्य द्वादशसु मुहूर्तेष्वेकस्य च मुहूर्त्तस्य सप्तचत्वारिंशति द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य त्रयोदशसु सप्तषष्टिभागेषु शेषेषु पञ्चमी श्रावणमास भाविन्यावृत्ति प्रवर्त्तते, सूर्यनक्षत्रविषयं प्रश्नसूत्रं निर्वचनसूत्रं च प्राग्वद्द्भावनीयं, तदेवं चन्द्रनक्षत्रयोगविषये सूर्यनक्षत्रयोगविषये च पञ्चापि वार्षिकीरावृत्तीः प्रतिपाद्य सम्प्रति हेमन्तीः प्रतिपिपादीयिषुस्तदगतप्रथमावृत्तिविषयं प्रश्नसूत्रमाह मू. (१०५) ता एएसि णं पंचण्हं संवच्छराणं पढमं हेमंतिं आउट्टिं चंदे केणं नक्खत्तेणं जोएति ?, ता हत्थेणं, हत्थस्स णं पंच मुहुत्ता पन्नासं च बावट्ठिभागा मुहुत्तस्स बावट्टिभागं च सत्तट्ठिधा छेत्ता सट्ठिचुण्णिया भागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एएसि णं पंचण्हं संवच्छराणं दोच्चं हेमंति 12 16 Page #245 -------------------------------------------------------------------------- ________________ २४२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०५ आउटिं चंदे केणं नक्खत्तेणं जोएति ता सतभिसयाहिं, सतभिसयाणं दुन्नि मुहुत्ता अट्ठावीसंच वावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छेत्ता छत्तालीसंचुणिया भागा सेसा । तंसमयं चणं सूरे केणं नक्खत्तेणंजोएति?, ताउत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरमसमए, तेसिणं पंचण्हं संवच्छराणं तचं हेमंतिं आउटिं चंद्रे केणं नक्खत्तेणं जोएति?, ता पूसेणं, पूसस्स एकूणवीसं मुहुत्ता तेतालीसं च बावट्ठिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्टिधा छेत्ता तेत्तीसं चुण्णिया भागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए, ता एतेसि णं पंचण्हं संवच्छराणं चउत्थिं हेमंत आउटिं चंदे केणं नक्खत्तेणं जोएति तामूलेणं, मूलस्स छ मुहुत्ता अट्ठावन्नंच बावट्ठिभागा मुहत्तस्स बावट्ठिभागं च सत्तहिधाछेत्ता वीसं चुणिया भागा सेसा । तंसमयंचणं सूरे केणं नक्खत्तेणंजोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं चरिमसमए। ता एतेसिणं पंचण्हं संवच्छराणं पंचमं हेमंतिं आउटिं चंदे केणं नक्खत्तेणंजोएति? कत्तियाहिं, कत्तियाणं अट्ठारस मुहुत्ता छत्तीसंच बावट्ठिभागामुत्तस्स बावट्ठिभागं च सत्तद्विधा छेत्ता छ चुण्णिया भागा सेसा । तं समयं च णं सूरे केणं नक्खत्तेणं जोएति ?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणंचरिमसमए। वृ. ‘ता एएसिण'मित्यादि, ता इतिपूर्ववत्, एतेषां-अनन्तरोदितानांचन्द्रादीनां पञ्चानां संवत्सराणांमध्ये प्रथमां हेमन्तीमावृत्ति चन्द्रः केन नक्षत्रेणयुनक्ति?, केन नक्षत्रेण सहयोगमुपागतः सन्प्रवर्त्तयतीति भावः, भगवानाह-'ता हत्थेणं'इत्यादि, ता इति पूर्ववत्, हस्तेन-हस्तनक्षत्रेण युक्तश्चन्द्रः प्रवर्त्तयति, तदानींचहस्तनक्षत्रस्यपञ्चमुहूर्त्ता एकस्यचमुहूर्तस्य पञ्चाशत्द्वाषष्टिभागाः एकंच द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काः षष्टिश्चूर्णिका भागाः शेषाः, तथाहि __ हेमन्ती प्रथमा आवृत्ति प्रागुक्तक्रमापेक्षया द्वितीया ततस्तस्थाने द्विको ध्रियते, सरूपोनः कार्य इत जात एककस्तेन प्रागुक्तो ध्रुवराशि गुण्यते, 'एकेन च गुणितं तदेव भवतीति जातस्तावानेव ध्रुवराशि, तत एतस्मात् पञ्चभि शतैरेकोनपञ्चाशदधिकैर्मुहूर्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषप्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरफाल्गुनीपर्यन्तानि नक्षत्राणिशुद्धानि, स्थिताः पश्चाच्चतुर्विंशतिर्मुहूर्ता एकस्य च मुहूर्तस्य एकादश द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः तत आगतंहस्तनक्षत्रस्य पञ्चसुमुहूर्तेषु एकस्य च मुहूर्तस्य पञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षष्टौ सप्तषष्टिभागेषु शेषेषु प्रथमां हेमन्तीमावृत्तिं चन्द्रः प्रवर्त्तयतीति। सूर्यनक्षत्रविषयं प्रश्नसूत्रमाह-'तं समयंचण'मित्यादि, तस्मिंश्च समये सूर्यकेन नक्षत्रेण युक्तस्तांप्रथमां हेमनीमावृत्तिं युनक्तिप्रवर्तयति?, भगवानाह-‘ता उत्तराहिं'इत्यादि, उत्तराभ्यामाषाढाभ्यां, तदानीं चोत्तराषाढायाश्चरमसमयः,समकालमुत्तराषाढानक्षत्रमुपभुज्याभिजितो नक्षत्रस्य प्रथमसमये प्रथमां हेमन्तीमावृत्तिं सूर्य प्रवर्तयतीति भावः, तथाहि-यदि दशभिरयनैः पञ्च सूर्यकृतान्नक्षत्रपर्यायान लभामहे तत एकेनायनेन किं लभामहे ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यमस्य पञ्चकरूपस्य राशेर्गुणनंजाताः पञ्चैव तेषां दशभिर्भागे हृतेलब्धमेकमर्द्ध पर्यायस्य, अर्द्ध च पर्यायस्य सप्तषष्टिभागरूपं नव शतानि पञ्चद-शोत्तराणि , तत्र ये विंशति Page #246 -------------------------------------------------------------------------- ________________ प्रामृतं १२, प्राभृतप्राभृतं २४३ सप्तषष्टिभागाः पाश्चात्ये अयने पुष्यस्य गताः शेषाश्चतुश्चत्वारिंश- त्सप्तषष्टिभागाः स्थिताः ते साम्प्रतमितो राशेः शोध्यन्ते स्थितानि शेषाण्यष्टौ शतान्येकसप्तत्यधिकानि तेषां सप्तषष्ट्या भागे हृते लब्धास्त्रयोदशपश्चान्न किमपि तिष्ठति, त्रयोदशभिश्चाश्लेषा-दीन्युत्तराषाढापर्यन्तानिनक्षत्राणि शुद्धानि, तत आगतं-अभिजितोनक्षत्रस्य प्रथमसमयेमाघमास-भाविनीप्रथमा आवृत्ति प्रवर्तते, एवं सर्वा अपि माघमासभाविन्य आवृत्तयः सूर्यनक्षत्रयोगमधिकृत्य वेदितव्याः, उक्तं च॥१॥ “बाहिरओ पविसंतो आइच्चो अभिइजोगमुवगम्म। सव्वा आउट्टीओ करेइ सो माघमासंमि ।।" द्वितीयहेमन्तावृत्तिविषयंप्रश्नसूत्रमाह-‘ता एएसिण'मित्यादि, सुगमं, भगवानाह-'ता सयभिसयाहिं' इत्यादि, ताइति पूर्ववत्, शतभिषजायुक्तश्चन्द्रोद्वितीयांहैमन्तीमावृत्तिं प्रवर्त्तयति, तदानीं च शतभिषजो नक्षत्रस्य द्वौ मुहूर्तावेकस्य च मुहूर्तस्याष्टाविंशतिषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्काः षट्चत्वारिंशचूर्णिका भागाः शेषाः, तथाहि प्रागुपदर्शितक्रमापेक्षया द्वितीया माघमास भाविन्यावृत्तिश्चतुर्थी ततस्तस्याः स्थाने चतुष्को ध्रियते स रूपोनः कार्य इति जातस्त्रकः तेन प्राक्तनो ध्रुवराशि गुण्यते जातानि सप्तदश शतान्येकोनविंशत्यधिकानि मुहूर्तानां मुहूर्तगतानां च द्वाषष्टिभागानमष्टोत्तरं शतं एकस्य च द्वाषष्टिभागस्याटादश सप्तषष्टिभागाः तत एतेभ्यः षोडशभिःशतैरष्टात्रि-शदधिकैर्मुहूर्तानामेकस्य चमुहूर्तस्याप्टाचत्वारिंशता द्वाषष्टिभागैरेकद्वाषष्टिभागसत्कानांच सप्पष्टिभागानांद्वात्रिंशदधिकेन शतेन द्वौ नक्षत्रपर्यायौ शुद्धौ, स्थिताः पश्चादेका-शीतिर्मुहूर्त्तानामेकस्य च मुहूर्तस्याष्टापञ्चाशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्य विंशति सप्तषष्टिभागाः ततो भूयो नवभिर्मुहूतैरेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरे-कस्यच द्वाषष्टिभागस्वषट्षष्ट्या सप्तषष्टिभागैरभिजिन्नक्षत्रं शुद्धं, स्थिताः पश्चाद् द्वासप्ततिर्मुहूर्त्ता एकस्य च मुहूर्तस्य त्रयस्त्रिंशत् द्वाषष्टिभागा एकस्य च द्वाषष्टिभागस्यैकविंशति सप्तषष्टिभागाः ततस्त्रिंशता मुहूत्तैः श्रवणः शुद्धस्त्रशता धनिष्ठा पश्चादवतिष्ठन्ते द्वादश मुहूर्ताः, शतभिषकनक्षत्रंचार्द्धनक्षत्रं, तत आगतं शतभिषजो नक्षत्रस्य द्वयोर्मुहूर्तयोरेकस्य च मुहूर्त्तस्याष्टा-विंशतौ द्वाषष्टिभागेषु एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशति सप्तषष्टिभागेषुशेषेषुद्वितीया हैमन्ती आवृत्तिप्रवर्तते। सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं, प्रागेव भावितत्वात् __अधुना तृतीयमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह-‘ता एएसिण'मित्यादि, सुगम, भगवानाह–'तापूसेण मित्यादि, ता इतिप्राग्वत्पुष्येणयुक्तश्चन्द्रस्तृतीयांमाघमासभाविनीमावृत्तिं प्रवर्त्तयति, तदानींचपुष्यस्य एकोनविंशतिर्मुहूर्ता एकस्य चमुहूर्तस्य त्रिचत्वारिंशद्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्कास्त्रयस्त्रिंशच्चूर्णिका भागाः शेषाः, तथाहिप्रागुपदर्शितक्रमापेक्षया तृतीया माघमासभाविन्यावृत्ति षष्ठी तस्तस्याः स्थाने षट्को ध्रियते स रूपोनः कार्य इति जातः पञ्चकस्तेन स प्राक्तनो ध्रुवराशि गुण्यते जातान्यष्टाविंशति शतानि पञ्चषष्ट्यधिकानिमुहूर्तानांमुहूर्तगतानांचद्वाषष्टिभागानामशीत्यधिकंशतंएकस्यच द्वाषष्टिभागस्य त्रिंशत् सप्तषष्टिभागाः तत एतेभ्यः सप्तपञ्चाशदधिकैः चतुर्विंशतितैर्मुहूर्तानामेकमुहूर्तगतानां चट्टा भागानां द्विसप्तत्या एकस्यच द्वाषषष्टिभागस्य सत्कानां सप्तषष्टिभागानामष्टानवत्यधिकेन Page #247 -------------------------------------------------------------------------- ________________ २४४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/- /१०५ शतेन त्रयो नक्षत्रपर्यायाः शुद्धाः, स्थितानि पश्चात् चत्वारि मुहूर्त्तशतान्यष्टोत्तराणि मुहूर्त्तगतानां चद्वाषष्टिभागानां पञ्चोत्तरं शमेकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागाः तत एतेभ्यः स्त्रभि शतैर्नवनवत्यधिकैर्मुहूर्त्तानामेकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि पुनर्वसुपर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चान्नव मुहूर्त्ता मुहूर्त्तगतानां च द्वाषष्टिभागानामशीति एकस्य च द्वाषष्टिभागस्य चतुस्त्रिंशत्सप्तषष्टिभागाः द्वाषष्ट्या च द्वाषष्टिभागैरेको मुहूर्त्तो लब्धः स मुहूर्त्तराशौ प्रक्षिप्यते जाता दश मुहूर्त्ताः शेषास्तिष्ठन्ति द्वाषष्टिभागा अष्टादश तत आगतं पुष्यस्य एकोनविंशतौ मुहूर्तेष्वेकस्य च मुहूर्त्तस्य त्रिचत्वारिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य त्रयस्त्रशति सप्तषष्टिभागेषु शेपेषु तृतीया माघमासभाविन्यावृत्ति प्रवर्त्तते । सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं । चतुर्थमाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह - ‘ता एएसि ण' मित्यादि, सुगमं, भगवानाह - 'ता मूलेण' मित्यादि, ता इति प्राग्वत् मूलेन युक्तश्चन्द्रः चतुर्थी हेमन्तीमादृत्ति प्रवर्त्तयति, तदानीं च मूलस्य-मूलनक्षत्रस्य षट् मुहूर्ता एकस्य च मुहूर्त्तस्याटापञ्चाशत् द्वाषष्टिभागा एकं च द्वाषटिभां सप्तषष्टिधा छित्वा तस्य सत्का विंशतिश्चूर्णिका बागाः शेषाः, तथाहि - चतुर्थी माघमासभाविन्यावृत्ति पूर्वप्रदर्शितक्रमापेक्षया अष्टमी तस्याः स्थानेऽटको ध्रियते स रूपोनः कार्य इति जातः सप्तकस्तेन स प्राक्तनो ध्रुवराशि गुण्यते जातान्येकादशोत्तराणि चत्वारिंशन्मुहूर्त्तशतानि मुहूर्त्तगतानं च द्वाषष्टिभागानां द्वे शते द्विपञ्चाशदधिके एकस्य च द्वाषष्टिभागस्य द्वाचत्वारिंशत् सप्तषष्टिभागाः तत एतेभ्यः षट्सप्तत्यधिकैर्द्वात्रिंशच्छतैर्मुहूर्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां षन्नवत्या द्वाषष्टिभागसत्कानां च सप्तषष्टिभागानां द्वाभ्यां शताभ्यामष्टषष्ट्यधिकाभ्यां चत्वारो नक्षत्रपर्यायाः शुद्धाः स्थितानि पश्चान्मुहूर्तानां सप्तशतानि पञ्चत्रिंशदधिकानि मुहूर्त्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां द्विपञ्चाशदधिकं शतं एकस्य च द्वाषष्टिभागस्य षट्चत्वारिंशत्सप्तष्टिभागाः तत एतेभ्यो भूयः षड्भिः शतैः मुहूर्तानामेकोनसप्तयदिकैरेकस्य च मुहूर्त्तस्य चतुर्विंशत्या द्वाषष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीनि विशाखापर्यन्तानि नक्षत्राणि शुद्धानि, स्थिताः पश्चात् षट्षष्टिर्मुहूर्त्ता मुहूर्त्तगतानां च द्वाषष्टिभागानां सप्तविंशत्यधिकं शतं एकस्य च द्वाषष्टिभागस्य सप्तचत्वारिंशत्सप्तषष्टिभागाः, चतुर्विंशत्यधिकेन च द्वाषष्टिभागशतेन द्वौ मुहूर्ती लब्धौ तौ मुहूर्तराशौ प्रक्षिप्येते जाताः अष्टषष्टिर्मुहूर्त्ताः शेषास्तिष्ठन्ति द्वाषष्टिभागास्त्रयः ततः पञ्चचत्वारिंशता मुहूर्तेरनुराधाज्येष्ठे शुद्धे शेषाः स्थितास्त्रयोविंशतिर्मुहूर्त्ताः तत आगतं मूलस्य षट्सु मुहूर्त्तेष्वेकस्य च मुहूर्त्तस्याष्टापञ्चाशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य विंशती सप्तषष्टिभागेषु शेषेषु चतुर्थी माघमासभाविन्यावृत्ति प्रवर्त्तते सूर्यनक्षत्रयोगविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं पञ्चममाघमासभाव्यावृत्तिविषयं प्रश्नसूत्रमाह 'ता एएसि ण'मित्यादि, सुगमं, भगवानाह - 'ता कत्तियाहिं' इत्यादि, ता इति पूर्ववत्, कृत्तिकाभिर्युक्तश्चन्द्रः पञ्चमीं हेमन्तीं (माघ) मासभाविनीमावृत्ति प्रवर्त्तयति, तदानीं च कृत्तिकानक्षत्र्य अष्टादश मुहूर्त्ता एकस्य च मुहूर्त्तस्य षट्त्रिंशद् द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का षट् चूर्णिकभागाः शेषाः, तथाहि Page #248 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं २४५ पञ्चमी माघमास भाविन्यावृत्ति प्रागुपदर्शितक्रमापेक्षया दशमी ततस्तस्याः स्थाने दशको धियते, सरूपोनः कार्य इति जातो नवकः, तेन प्राक्तनो ध्रुवराशि गुण्यते, जातान्येकपञ्चाशच्छतानि सप्तपञ्चाशदधिकानि मुहूर्तानां मुहूर्त्तगतानां च द्वाषष्टिभागानां त्रीणि शतानि चतुर्विंशत्यधिकानि एकस्य च द्वाषषष्टिभागस्य चतुःपञ्चाशत् सप्तषष्टिभागाः तत एतेभ्य एकोनपञ्चाशच्छतैर्मुहूत्तैः चतुर्दशाधिकैर्मुहूर्तगतान च द्वाषष्टिभागानां चतुश्चत्वारिंशदधिकेन शतेन द्वाषष्टिभागगतानां च सप्तषष्टिभागानां त्रिभि शतैः षन्नवत्यधिकैः षट् नक्षत्रपर्यायाः शुद्धाः स्थिते पश्चान्मुहूर्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्तगतानां त्रिभिः शतैः षन्नवत्यधिकैः षट् नक्षत्रपर्यायाः शुद्धाः, स्थिते पश्चान्मुहूर्तानां द्वे शते त्रिचत्वारिंशदधिके मुहूर्त्तगतानां च द्वाषष्टिभागानां चतुःसप्तत्यधिकं शतं एकस्य च द्वाषष्टिभागस्य षष्टि सप्तषष्टिभागाः तत एकोनषष्ट्यधिकेन मुहूर्त्तशतेन एकस्य च मुहूर्तस्य चतुर्विंशत्या द्वाष- ष्टिभागैरेकस्य च द्वाषष्टिभागस्य षट्षष्ट्या सप्तषष्टिभागैरभिजिदादीन्युत्तरभद्रपदापयन्तानि नक्षत्राणि शुद्धानि, स्थितानि पश्चान्मुहूर्तानां चतुरशीतिर्मुहूर्त्तगतानां च द्वाषष्टिभागानां शतमेकोनपञ्चाशदधिक एकस्य च द्वाषष्टिभागस्य एकषष्टि सप्तषष्टिभागाः ततो द्वाषष्टिभागानां चतुर्विंशत्यधिकेन शतेन द्वौ मुहूर्ती लब्धौ पश्चात् स्थिताः पञ्चविंशतिद्वषष्टिभागाः, लब्धौ च मुहूर्ती मुहूर्त्तराशौ प्रक्षिप्येते, जाता षडशीतिन्मुहूर्तानां, ततः पञ्चसप्तत्या मुहूर्तानां रेवत्यश्विनीभरण्यः शुद्धाः, स्थिताः पश्चादेकादश मुहूर्त्ताः, शेषं तथैव तत आगतं - कृत्तिकानक्षत्रस्याष्टादशसु मुहूर्तेषु एकस्य च मुहूर्तस्य षट्त्रिंशति द्वाषष्टिभागेष्वेकस्य च द्वाषष्टिभागस्य षट्सु सप्तषष्टिभागेषु शेषेषु पञ्चमी हैमन्ती आवृत्ति प्रवर्त्तते, सूर्यनक्षत्रयोगविषये च प्रश्ननिवचनसूत्रे सुगमे । तदेवमुक्ता दशापि नक्षत्रयोगमधिकृत्य सूर्यस्यावृत्तयः, सम्प्रति चन्द्रस्य वक्तव्यास यस्मिन्नेव नक्षत्रे वर्त्तमानः सूर्यो दक्षिणा उत्तरा वा आवृत्तीः करोति तस्मिन्नेव नक्षत्रे वर्त्तमान-श्वन्द्रोऽपि दक्षिणा उत्तराश्चवृत्तीः कुरुते, ततो या उत्तराभिमुखा आवृत्तयो युगे चन्द्रस्य द्दष्टास्ताः सर्वा अपि नियतमभिजिता नक्षत्रेण सह योगे द्रष्टव्याः यास्तु दक्षिणाभिमुखास्ता पुष्येण योगे, उक्तं च"चंदस्सवि नायव्वा आउट्टीओ जुगंमि जा दिट्ठा । 119 11 अभिणं पुस्सेण य नियमं नक्खत्तसेसेणं ॥" अत्र 'नक्खत्तसेसेणं' ति नक्षत्रार्द्धमासेन, शेषं सुगमं, तत्राभिजित्युत्तराभिमुखा आवृत्तयो भाव्यन्ते, यदि चतुस्त्रिंशदधि केनायनशतेन चन्द्रस्य सप्तषष्टिर्नक्षत्रपर्याया लभ्यन्ते ततः प्रथमेऽयने किं लभ्यते ? अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तषष्टिरूपस्य गुणनं जाता सप्तषष्टिरेव 'एकेन गुणितं तदेव भवती' ति वचनात्, तस्याश्च सप्तषष्ट्रेश्चतुस्त्रिंशदधिकेन शतेन भागे हृते लब्धमेकमर्द्ध पर्यायस्य तस्मिंश्चार्द्धे नव शतानि पञ्चदशोत्तराणि सप्तषष्टिभागानां भवन्ति, तत्र त्रयोविंशतौ सहयष्टिभागेषु पुष्यनक्षत्रस्य भुक्तेषु दक्षिणायनं चन्द्रः कृतवान्, ततः शेषाञ्चतुश्चत्वारिंशत् सप्तषष्टिभागा अनन्तरोदितराशेः शोध्यन्ते, स्थितानि शेषाणि अष्टौ शतान्येकसप्तत्यधिकानि तेषां सप्तषष्ट्या भागो हियते, इह कानि- चिन्नक्षत्राणि अर्द्धक्षेत्राणि तानि च सार्द्धत्रयस्त्रिंशत्सप्तषष्टिभागप्रमाणानि कानिचित्समक्षेत्राणि तानि परिपूर्णसप्तषष्टिभागप्रमाणानि कानिचिद्यद्वयर्द्धक्षेत्राणि तान्यर्द्धभागाधिकशतसङ्घयसप्तषष्टिभागप्रमाणानि, गात्रं त्वधिकृत्य सप्तषष्ठ्या शुद्धयन्तीति सप्तपश्या भागहरणं, लब्धास्त्रयोदश, राशिश्चोपरितनो निर्लेपतः शुद्धः, 1 Page #249 -------------------------------------------------------------------------- ________________ २४६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १२/-/१०५ तैश्च त्रयोदशभिरश्लेषादीनि उत्तराषाढापर्यन्तानि नक्षत्राणि शुद्धानि, तत आगतमभिजितो नक्षत्रस्य प्रथमसमये चन्द्र उत्तरायणं करोति, एवं सर्वाण्यपि चन्द्रस्योत्तरायणानि वेदितव्यानि, उक्तंच॥१॥ “पन्नरसे उ मुहुत्ते जोइत्ता उत्तरा असाढाओ। एक्वं च अहोरत्तं पविसइ अभितरे चंदो ॥" अधुना पुष्येदक्षिणा आवृत्तयोभाव्यन्ते, यदिचतुस्त्रिंशदधिकेनायनशतेन सप्तषष्टिश्चन्द्रस्य पर्याया लभ्यन्ते तत एकेनायनेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेः सप्तषष्टिरूपस्य गुणनं जाताः सप्तषष्टिरेव तस्याश्चतुस्त्रिंशद-धिकेन शतेन भागहरणं लब्धमेकमर्द्ध पर्यायस्य, तच्च सप्तषष्टिभागरूपाणि नव शतानि पञ्चदशोत्तराणि, तत एकविंशतिरभिजितःसम्बन्धिनः सप्तषष्टिभागाः शोध्यन्ते, स्थितानिपश्चादटौ शतानिचतुर्नवत्यधिकानि, तेषां सप्तषष्ट्या भागो ह्रियते, लब्धास्त्रयोदश, तैश्च त्रयोदशभिपुनर्वस्वन्तानि नक्षत्राणि शुद्धानि, शेषा तिष्ठतित्रयोविंशति, एतेचकिल सप्तषष्टिभागाअहोरात्रस्य ततोमुहूर्तभागकरणार्थं त्रिंशता गुण्यन्ते, जातानि षट् शतानि नवत्यधिकानि , तेषां सप्तषष्ट्या भागे हृते लब्धा दश मुहूर्ताः, शेषास्तिष्ठन्ति विंशति सप्तषष्टिभागाः । तत इदमागतं-पुनर्वसुनक्षत्रे सर्वात्मना भुक्ते पुष्यस्य च दशसु मुहूर्तेष्वेकस्य च मुहूर्तस्य विंशतौ सप्तषष्टिभागेषु भुक्तेषु सर्वाभ्यन्तरान्मण्डलारहिर्निष्कामति चन्द्रः, एवं सर्वाण्यपि दक्षिणायनानि भावनीयानि, उक्तंच॥१॥ “दस य मुहुत्ते सगले मुहुत्तभागेय वीसई चेव। पुस्सविसयमभिगओ बहिया अभिनिक्खमइचंदो।" तदेवमुक्तानक्षत्रयोगमधिकृत्यचन्द्रस्याप्यावृत्तयः, सम्प्रतियोगमेवसामान्यतःप्ररूपयति मू. (१०६) तत्थ खलु इमे दसविधे जोए पं०, तं०-वसभाणुजोए वेणुयाणुजोते मंचे मंचाइमंचे छत्ते छत्तातिच्छत्ते जुअणद्धे घणसंमद्दे पीणिते मंडकप्पुते नामंदसमे, एतासिणं पंचण्हं संवच्छराणं छत्तातिच्छत्तंजोयं चंदे कसि देसंसि जोएति? ताजंबुद्दीवस्स २ पाईणपडिणीआयताएउदीणदाहिणायताएजीवाए मंडलं चउव्वीसेणं सतेणंछित्ता दाहिणपुरच्छिमिल्लंसि चउभागमंडलंसि सत्तावीसंभागेउवादिणावेत्ता अट्ठावसतिभागं वीसधाछेत्ता अट्ठारसभागे उवादिणावेत्ता तिहिंभागेहिं दोहिं कलाहिं दाहिणपुरच्छिमिल्लं चउभाग मंडलं असंपत्ते एत्थ णं से चंदे छत्तातिच्छत्तंजोयंजोएति, उप्पिं चंदो मज्झे नक्खत्ते हेट्ठा आदिच्चे तं समयं च णं चंदे केणं नक्खत्तेणं जोएति?, ता चित्ताहिं चरमसमए॥ वृ. 'तत्थ खलु'इत्यादि, तत्रयुगेखल्वयंवक्ष्यमाणोदशविधोयोगःप्रज्ञप्तः, तद्यथा-वृषभानुजातः,अत्रअनुजातशब्दः सध्शवचनो, वृषभस्यानुजातः-सशो वृषभानुजातः, वृषभाकारेण चन्द्रसूर्यनक्षत्राणियस्मिन् योगेऽवतिष्ठन्तेस वृषभानुजात इति भावना, एवं सर्वत्रापि भावयितव्यं, वेणुः-वंशस्तदनुजातः-तत्सशो वेणुकानुजातो मञ्चो--मञ्चसशः मञ्चात्-व्यवहारप्रसिद्धात् द्वित्रादिभूमिकाभावतोऽतिशायी मञ्चो मञ्चातिमञ्चस्तत्सशोयोगोऽपिमञ्चातिमञ्चः, छत्रप्रसिद्धं तदाकारोयोगोऽपिछत्रं,छत्रात्-सामान्यरूपात् उपर्यन्यान्यच्छत्रभावतोऽतिशायिछत्रंछत्रातिच्छत्रं तदाकारो योगोऽपि छत्रातिच्छत्रं, युगमिव नद्धो युगनद्धः, यथा युगं वृषभस्कन्धयोरारोपितं Page #250 -------------------------------------------------------------------------- ________________ प्राभृतं १२, प्राभृतप्राभृतं - २४७ वर्त्तते तद्वत् योगोऽपि यः प्रतिभाति स युगनद्ध इत्युच्यते, घनसम्मर्द्दरूपः यत्र चन्द्रः सूर्यो वा ग्रहस्य नक्षत्रस्य वा मध्ये गच्छति, प्रीणितः - उपचयं नीतः यः प्रथमतश्चन्द्रमसः सूर्यस्य वा एकतरस्य ग्रहेण नक्षत्रेण वा एकतरेण जातस्तदनन्तरं द्वितीयेन सूर्यादिना सहोपचयं गतः स प्रीणित इति भावः, माण्डूकप्लुतो नाम दशमः, तत्र माण्डूकप्लुत्या यो जातो योगः स माण्डूकप्लुतः, स च ग्रहेण सह वेदितव्यः, अन्यस्य माण्डूकप्लुतिगमनासम्भवात्, उक्तं च “चन्द्रसूर्यनक्षत्राणि प्रतिनियतगतानि ग्रहास्त्वनियतगतय' इति, तदित्थं यथावबोधं दशानामपि योगानां स्वरूपमात्रभावना कृता यथासम्प्रदायमन्यथा वा वाच्या, तत्र युगे छत्रातिच्छत्रवर्जा शेषा नवापि योगाः प्रायो बहुशो बहुषु च देशेषु भवन्ति, छत्रातिच्छत्रयोगस्तु कदाचित् कस्मिंश्चिदेव देशे ततस्तद्विषयं प्रश्नसूत्रमाह 'ता एएसि ण 'मित्यादि, ता इति पूर्ववत्, छत्रातिमनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणां मध्ये छत्रातिच्छत्रं योगं चन्द्रः कस्मिन् देशे युनक्ति - करोति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत् जम्बूद्वीपस्य द्वीपस्योपरि प्राचीनापाचीनायतया उदग्दक्षिणायतया अत्र चशब्दोऽनुक्तो द्रष्टव्यः यदिवा चित्रविभक्तिनिर्देशादेव समुच्चयो लब्ध इति चशब्दो नोक्तः, यथा 'अहरहर्नयमानो गामश्वं पुरुषं पशुं वैवश्वतो न तृप्यति सुराया इव दुर्मदी' इत्यत्र, चादयो हि पदान्तराभिहितमेवार्थं स्पष्टयति न पुनः स्वातन्त्रयेण कमप्यर्थमभिदधति इति निर्णीतमेत् स्वशब्दानुशासने, जीवया - प्रत्यञ्चया दवरिकया इत्यर्थः, मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा - विभज्य, इयमत्र भावना - एकया दवरिकया बुद्धया कल्पितया पूर्वापरायतया एकया च दक्षिणोत्तरायतया मंडलं समकालं विभज्यते, विभक्तं च सच्चतुर्भागतया जातं, तद्यथा - एको भाग उत्तरपूर्वस्यामेको दक्षिणपूर्वस्यामेको दक्षिणापरस्यामेकोऽपरोत्तरस्यामिति, तत्र दक्षिणपौरस्त्ये- दक्षिणपूर्वे चतुर्भागमण्डले - चतुर्भागमात्रे मण्डले मण्डलचतुर्भाग इत्यर्थः, एकत्रिंशभागप्रमाणे सप्तविंशति भागानुपादाय - गृहीत्वा आक्रम्येत्यर्थः, अष्टाविंशतितमं च भागं विंशतिधा छित्वा तस्य सत्कानष्टा दश भागानुपादाय - आक्रम्य शेषैस्त्रीभिरेकत्रिंशत्सत्कैर्भागैर्द्वाभ्यां च कलाभ्यामेकस्य एकत्रिंशत्सत्कस्य भागस्य सत्काभ्यां द्वाभ्यां विंशतितमाभ्यां भागाभ्यां दक्षिणपश्चिमं चतुर्भागमण्डलं मण्डलचतुर्भागसम्प्राप्तोऽस्मिन् प्रदेशे स चन्द्रश्छत्रातिच्छत्ररूपं योगं युनक्ति-करोति । एनमेव ' तद्यथे' त्यादिना भावयति, उपरि चन्द्रो मद्ये नक्षत्रमधस्ताच्चादित्य इति, इह मध्ये नक्षत्रमित्युक्तं ततो नक्षत्रविशेषप्रतिपत्यर्थं प्रश्नं करोति- 'तं समयं च ण'मित्यादि, तस्मिन् समये चन्द्रः केन नक्षत्रेण युनक्ति - योगं करोति ?, भगवानाह - 'ता' इत्यादि, ता इति पूर्ववत्, तस्मिन् समये चित्रया सह योगं करोति, तदानीं च चित्रायाश्चरमसमयः ॥ प्राभृतं - १२ समाप्तम् प्राभृतं - १३ वृ. तदेवमुक्तं द्वादशं प्राभृतं, सम्प्रति त्रयोदशमारभ्यते - तस्य चायमर्थाधिकारो यथा'चन्द्रमसो वृद्धयपवृद्धी वक्तव्ये' इति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (१०७) ता कहं ते चंदमसो वड्ढोवड्डी आहितेति वदेज्जा ?, ता अट्ठे पंचासीते मुहुत्तसते Page #251 -------------------------------------------------------------------------- ________________ २४८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०७ तीसंच बावट्ठिभागे मुहत्तस्स, तादोसिणापक्खाओ अन्धगारपखमयमाणेचंदे चत्तारिबायालसते छत्तालीसंच बावट्ठिभागे मुहत्तस्स जाइं चंदे रजति तं० पढमाए पढमभागं बितियाए बितियं भागंजाव पन्नरसीए पन्नरसमं भागं, चरिमसमए चंदे रत्ते भवति, अवसेसे समए चंदे रत्ते य विरत्तेत य भवति, इयण्णं अमावासा, एत्थ णं पढमे पव्वे अमावासे, ता अंधारपक्खो, तो णं दोसिणापक्खं अयमाणे चंदे चत्तारे बाताले मुहत्तसते छातालीसं च बावट्ठिभागा मुहत्तस्स जाइं चंदे विरजति, तं०- पढमाए पढमं भागं बितियाए बितियं भागं जाव पन्नरसीए पन्नसमं भागं चरिमे समये चंदे विरत्ते भवति, अवसेससमए चंदे रत्ते य विरत्ते य भवति, इयण्णं पुण्णिमासिणी, एत्थ णं दोन्चे पव्वे पुण्णिमासिणी। वृ. ‘ता कहं ते इत्यादि, ता इति पूर्ववत्, कथं-केन प्रकारेण त्वया भगवन् ! चन्द्रमसो वृद्ध्यपवृद्धी आख्याते इति वदेत् ?, किमुक्तं भवति ?-कियन्तं कालं यावत् चन्द्रमसो वृद्धि कियन्तं च कालं यावदपवृद्धिस्त्वया भगवन्नाख्याता इति वदत्, एवमुक्ते भगवानाह ‘ता अट्टे'त्यादि, ता इति पूर्ववत् अष्टौ मुहूर्तशतानि पञ्चाशीतानि-पञ्चाशीत्यधिकानि एकस्य च मुहूर्तस्य त्रिंशतं द्वाषष्टिभागान् यावत् वृद्धयपवृद्धी समुदायेनाख्याते इति वदेत्, यथा एकस्य चन्द्रमासस्य मध्ये एकस्मिन् पक्षे चन्द्रमासो वृद्धिरेकस्मिन् पक्षे चापवृद्धि, चन्द्रमासस्य चपरिमाणमेकोनत्रिंशत्रात्रिन्दिवानिएक्यच रात्रिन्दिवस्य द्वात्रिंशत् द्वाषष्टिभागाः, रात्रिन्दिवं चनिशन्मुहूर्तकरणार्थमेकोनत्रिंशत् (त्रिंश)ता गुण्ये जातान्यष्टौ शतानि सप्तत्यधिकानि मुहूर्तानां ये पिच द्वात्रिंशत् द्वाषष्टिभागा रात्रिंदिवस्य ते मुहूर्तसत्कभागकरणार्थं त्रिंशता गुण्यन्ते, जाता नवशतानि षष्ट्यधिकानि, तेषां द्वाषष्ट्या भागो ह्रियते, लब्धाः पञ्चदश मुहूर्ताः, ते मुहूर्तराशौ प्रक्षिप्यन्ते, जातानि मुहूर्तानामष्टौ शतानि पञ्चाशीत्यधिकानि,शेषाश्चोद्धरन्ति त्रिंषत् द्वाषष्टिभागा मुहूर्तस्य, एतदेव प्रतिविशेषावबोधार्थं वैविक्त्येन स्पष्टयति 'ता दोसिणाओ'इत्यादि, ता इति पूर्ववत्, ज्योत्स्नाप्रधानः पक्षो ज्योत्स्नापक्षः शुक्लपक्ष इत्यर्थः तस्मात् अन्धकारपक्षमयमानो-गच्छन् चन्द्रः चत्वारि मुहूर्तशतानि द्विचत्वारिंशानिद्विचत्वारिंश- दधिकानि षट्चत्वारिंशतं च द्वाषष्टिभागान् मुहूर्तस्य यावदपवृद्धिं गच्छतीति वाक्यशेषः, यानि यथोक्तसङ्ख्याकानि मुहूर्तशतानि यावच्चन्द्रो राहुविमानप्रभया रज्यते, कथं रज्यते ? इति तमेव रागप्रकारं तद्यथेत्यादिना प्रकटयति, प्रथमायां-प्रतिपल्लक्षणायां तिथौ परिसमाप्नुवत्यां प्रथम- परिपूर्ण पञ्चदशं भागं यावद्रज्यते, द्वितीयायां परिसमाप्नुवत्यां तिथौ परिपूर्ण द्वितीयं पञ्चदशंभागंयावत्, एवं यावत्पञ्चदश्यां तिथौ परिसमाप्नुवत्यां परिपूर्ण पञ्चदशं भागं यावद्रज्यते, तस्याश्च पञ्चदश्यास्तिथेश्चरमसमये चन्द्रः सर्वात्मना राहुविमानप्रभया रक्तो भवति, तिरोहितो भवतीति तात्पर्यार्थः, यस्तु षोडशो भागो द्वाषष्टिभागद्वयात्मकोऽनावृतस्तिष्ठति स स्तोकत्वादृश्यत्वाच्च न गण्यते, 'अवसेसे' इत्यादि, तं च पञ्चदश्यास्तिथेश्वरममयं मुक्त्वा अन्धकारपक्षप्रथमसमयादारभ् शेषेषु सर्वेष्वपि समयेषु चन्द्रो रक्तो भवति विरक्तश्च, कियानंसशस्तस्य राहुणा आवृतो भवति कियांश्चानावृत इति भावः । अन्धकारपक्षवक्त व्यतोपसंहारमाह-‘इयण्ण मित्यादि, इयमन्धकारपक्षे पञ्चदशी तिथि णमिति वाक्याल्कारे अमावास्या अमावास्यानाम्नी अत्रयुगेप्रथमपर्वअमावास्या,इहमुख्यवृत्यापर्वशब्दस्याभिधेय Page #252 -------------------------------------------------------------------------- ________________ प्राभृतं १३, प्राभृतप्राभृतं - २४९ ममावास्या पौर्णमासी च उपचारात् पक्षे पर्वशब्दस्य प्रवृत्तिस्तत उक्तम्-“एत्थ णं पढमे पव्वे अमावासे" इति। अथ कथंचत्वारि मुहूर्तशतानि द्विचत्वारिंशदधिकानिषट्चत्वारिंशच द्वाषष्टिभागा मुहूर्तस्य उच्यते, इह शुक्लपक्षः कृष्णपक्षो वा चन्द्रमासस्यार्द्धं, ततः पक्षस्य प्रमाणं चतुर्दश रात्रिन्दिवं सप्तचत्वारिंशत् द्वाषष्टिभागाः, रात्रिन्दिवस्य परिमाणं त्रिंशन्मुहूर्त्ता इतिचतुर्दश त्रिंशता गुण्यन्ते, जातानि मुहूर्तानां चत्वारिं शतानि विंशत्यधिकानि , येऽपि च सप्तचत्वारिंशत् द्वाषष्टिभागा रात्रिन्दिवस्य तेऽपि मुहूर्तभागकरणार्धं त्रिंशता गुण्यन्ते, जातानि चतुर्दश शतानि दशोत्तराणि तेषां द्वाषष्ट्या भागो हियते लब्धा द्वाविंशतिर्मुहूर्ताः ते मुहूर्तराशौ प्रक्षिप्यन्ते जातानि चत्वारि मुहूर्तानां शतानि द्वाचत्वारिंशदधिकानि, शेषास्तिष्ठन्ति षट्चत्वारिंशत् द्वाषष्टिभागा मुहूर्तस्य, तदेवं यावन्तं कालं चन्द्रमसोऽपवृद्धिस्तावत्कालप्रतिपादनं कृतं अथ यावन्तं कालं वृद्धिस्तावन्ममभिधित्सुराह- ‘ता अंधकारपक्खातोणमित्यादि, ता इति पूर्ववत् अन्धकारपक्षात् णमिति वाक्यालङ्क्तरे ज्योत्स्नापक्षं-शुक्लपक्षमयमानश्चन्द्रश्चत्वारि वाचत्वारिंशदधिकानिमुहूर्त्तशतानि षट्चत्वारिंशतंच द्वापष्टिभागान् मुहूर्तस्य यावदृद्धिमुपगच्छतीति वादयशेषः, यानि-यथोक्तसङ्ख्यकानि मुहूर्तशतानि वाक्यन्द्रः शनैः शनैरिक्तो-राहुविमानेनावृतो भवतीति, विरागप्रकारमेवाह- 'तंजहे'त्यादि, तबधेति विरागप्रकारोपदर्शने प्रथमायां प्रतिपल्लक्षणायां तिधौ प्रथम पञ्चदशभागं यावत् चन्द्रो विरज्यते, द्वितीयायां द्वितीयं पञ्चदशं भागं यावत् एवं पञ्चदश्यां पञ्चदशंभागंयावत्, तस्वाश पञ्चदश्याः पौर्णमासीरूपायास्तिधेश्चरमसमयेचन्द्रोविरक्तोभवति, सर्वात्मना राहुविमानेनावृतो भवर्तीति भावः। तंच पञ्चदश्याश्चरमसमयं मुवत्त्वाशुक्लपक्षप्रथमसमयादारभ्य शेषेषुसमयेषुचन्द्रो रक्तश्च भवति विरक्तश्च, देशतो रक्तो भवति देशतो विरक्तश्चेति भावः, मुहूर्तसङ्ख्याभावना च प्राग्वकर्तव्या, शुक्लपक्षवक्तव्यतोपसंहारमाह-'इयण्ण'मित्यादि इयमनन्तरोदिता पञ्चदशी तिथि पौर्णमासीनामा अत्र च युगे णमिति पूर्ववत् द्वितीयं पर्व पौर्णमासी। अथैवंरूपायुगे कियत्योअमावास्याः कियन्त्यश्च पौर्णमास्य इति तद्गतांसर्वसङ्ख्यामाह मू. (१०८) तत्थ खलु इमाओ बावहिं पुण्णिमासिणीओ बावडिअमावासाओ पन्नताओ, बावडिं एते कसिणा रागा वावहिँ एते कसिया विरागा, एते चउच्चीसे पव्वसते एते चउब्दीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणंचउव्वीसेणं समयसतेनूनका एवतिया परित्ता असंखेजा देसरागविरागसता भवंतीतिमक्खाता। अमावासातोणं पुणिमासिणी चत्तारि बाताले मुहत्तसते छत्तालीसंबावट्ठिभागे मुहत्तस्स आहितेति वदेजा, ता पुणिमातिणीतोणं अमावासाचत्तारिबायाले मुहत्तसतेछत्तालीसं बावष्ठिभागे मुहत्तस्स आहितेति वदेजा, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वदेजा। तापुण्णिमासिणीतोणं पुण्णिमासिणीअट्ठपंचासीते महत्तसेत तीसंबावट्ठिभागे मुहुत्तस्स आहितेति वदेञा, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे॥ वृ. 'तत्थ खलु'इत्यादि, तत्र युगे खल्विमाः-एवंस्वरूपा द्वाषष्टि पौर्णमास्यो द्वाषष्टि Page #253 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०८ श्चामावास्याः प्रज्ञप्ताः, तथा युगे चन्द्रमस एते - अनन्तरोदितस्वरूपाः कृत्स्नाः - परिपूर्णा रागा द्वाषष्टिरमावास्यानां युगे द्वाषष्टिसङ्ख्याप्रमाणत्वात् तास्वेव च चन्द्रमसः परिपूर्णरागसम्भवात्, एते - अनन्तरोदितस्वरूपा युगे चन्द्रमसः कृत्स्ना विरागाः सर्वात्मना रागाभावा द्वाषष्टि युगे पौर्णमासीनां द्वाषष्टिसङ्ख्याकत्वात् तास्वेव च चन्द्रमसः परिपूर्णविरागभावात्, तथा युगे सर्वसङ्ख्यया एकं चतुर्विंशत्यधिकं पर्वशतं अमावास्यापौर्णमासीनामेव पर्वशब्दवाच्यत्वात् तासां च पृथक् पृथक् द्वाषष्टिसङ्खयानामेकत्र मीलने चतुर्विंशत्यधिकशतभावात्, एवमेव च युगमध्ये सर्वसङ्क्लनया चतुर्विंशत्यधिकं कृत्स्नरागविरागशतं । ‘जावइयाण’मित्यादि, यावन्तः पञ्चानां चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्धितरूपाणां समया एकेन चतुर्विंशत्यधिकेन समयशतेनोना एतावन्तः परीत्ताः - परिमिताः असङ्ख्याता देशरागविरासमया भवन्ति, एतेषु सर्वेष्वपि चन्द्रमसो देशतो रागविरागभावात्, यत्तु चतुर्विंशत्यधिकं समयशतं तत्र द्वाषष्टिसमयेषु कृत्स्नो रागो द्वाषौ च समयेषु कृत्स्नो विरागस्तेन तद्वर्ज्जनं इत्याख्यातं, मयेति गम्यते, एतच्च भगवद्वचनमतः सम्यक् श्रद्धेयमिति, सम्प्रति कियत्सु मुहूर्त्तेषु गतेष्वमावास्यातोऽनन्तरं पौर्णमासी कियत्सु वा मुहूर्त्तेषु गतेषु पौर्णमास्या अनन्तरमवास्या इत्यादि निरूपयति 'ता अमावासातो ण' मित्यादि, सुगमं, नवरं अमावास्याया अनन्तरं चन्द्रमासस्यार्द्धेन पौर्णमासी पौर्णमास्या अनन्तरमर्द्धमासेन चन्द्रमासस्यामावास्या अमावास्यायाश्चामावास्या परिपूर्णेन चन्द्रमासेन पौर्णमास्या अपि पौर्णमासी परिपूर्णेन चन्द्रमासेनेति भवति यथोक्ता मुहूर्तसङ्ख्या, उपसंहारमाह- 'एस ण' मित्यादि, एषः - अष्टौ मुहूर्त्तशतानि पञ्चाशीत्यधिकानि द्वात्रिंशच्च द्वाषष्टिभागा मुहूर्त्तस्येत्येतावान् - एतावप्रमाणश्चन्द्रमासः, एतत् एतावत्प्रमाणं शकलं खण्डरूपं युगं चन्द्रमासप्रमितं युगशकलमेति दित्यर्थः । सम्प्रति चन्द्रो यावन्ति मण्डलानि चन्द्रार्द्धमासेन चरति तन्निरूपणार्थं प्रश्नसूत्रमाह २५० मू. (१०९) ता चंदेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, ता चोद्दस चउब्भागमंडलाइं चरति एगं च चउवीस सतभां मंडलस्स, (ता) आइच्चेणं अद्धमासेणं चंदे कति मंडलाई चरति ?, (ता) सोलस मंडलाई चरति सोलसमंडलचारी तदा अवराइं खलु दुवे अट्टकाई जाई चंदे केणइ असामन्नकाइं सयमेव पविट्ठित्ता २ चारं चरति । कतराई खलु दुवे अट्ठाई जाई चंदे केणइ असामण्णकाई सयमेव पविट्ठित्ता २ चारं चरति ? इमाई खलु ते बे अट्ठगाई जाई चंदे केणइ असामण्णगाई सयमेव पविट्ठित्ता २ चारं चरति, तंजहा - निक्खममाणे चेव अमावासंतेणं पविसमाणे चेव पुण्णिमासिंतेणं, एताइं खलु दुवे अट्टगाई जाई चंदे केणइ असामण्णगाइं सयमेव पविट्ठित्ता २ चारं चरइ, ता पढमायणगते चंदे दाहिणाते भागाते पविसमाणे सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाए पविसमाणे चारं चरति । कतराई खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति इमाई खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, तं० - बिदिए अद्धमंडले चउत्थे अद्धमंडले छट्टे अद्धमंडले अट्टमे अद्धमंडले दसमे अद्धमंडले बारसमे अद्धमंडले चउदसमे अद्धमंडले एताइं खलु ताइं सत्त अद्धमंडलाई जाई चंदे दाहिणाते भागाते पविसमाणे चारं चरति, ता पढमायणगते चंदे उत्तराते भागाते पविसमाणे छ अद्धमंडलाई तेरस य सत्तट्ठिभागाईं Page #254 -------------------------------------------------------------------------- ________________ प्राभृतं १३, प्राभृतप्राभृतं अद्धमंडलस्स जाईं चंदे उत्तराते भागाए पविसमाणे चारं चरति । कतराई खलु ताइं छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति ?, इमाइं खलु ताई छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराए भागाते पविसमाणे चारं चरति, तंजहा - तईए अद्धमंडले पंचमे अद्धमंडले सत्तमे अद्धमंडले नवमे अद्धमंडले एक्कारसमे अद्धमंडले तेरसमे अद्धमंडले पन्नरसमंडलस्स तेरस सत्तट्ठिभागाई, एताइं खलु ताइं छ अद्धमंडलाई तेरस य सत्तट्ठिभागाइं अद्धमंडलस्स जाई चंदे उत्तराते भागाते पविसमाणे चारं चरति, एतावया च पढमे चंदायणे समत्ते भवति, ता नक्खत्ते अद्धमासे नो चंदे अद्धमासे नो चंदे अद्धमासे नक्खत्ते अद्धमासे । २५१ ता नक्खत्ताओ अद्धमासातो ते चंदे चंदेणं अद्धमासेणं किमधियं चरति ?, एगं अद्धमंडलं चरति चत्तारिय सत्तट्ठिभागाई अद्धमंडलस्स सत्तट्ठिभागं एकतीसाए छेत्ता नव भागाई, ता दोच्चायणगते चंदे पुरच्छिमाते भागाते निक्खममाणे सचउप्पण्णाइं जाई चंदे परस्स चिन्नं पडिचरति सत्त तेरसकाइं जाईचंदे अप्पणा चिण्णं चरति, ता दोच्चायणगते चंदे पञ्च्चत्थिमाए भागाए निक्खममाणे चउप्पण्णाई जाई चंदे परस्स चिण्णं पडिचरति छ तेरसगाइं चंदे अप्पणो चिण्णं पडिचरति अवरगाई खलु दुवे तेरसगाई जाई चंदे केणइ असमन्नगाई सयमेव पविट्ठित्ता २ चारं चरति । कतराई खलु ताइं दुवे तेरसगाई जाई चंदे केणइ असामण्णगाई सयमेव पविट्ठित्ता २ चारं चरति ?, इमाई खलु ताइं दुवे तेरसगाइं जाई चंदो केणइ असामण्णगाई सयमेव पविट्ठित्ता २ चारं चरति सव्वब्धंतरे चेव मंडले सव्वबाहिरे चेव मंडले, एयाणि खलु ताणि दुवे तेरसगाई जाई चंदे केणइ जाव चारं चरइ, एतावता दोच्चे चंदायणे समत्ते भवति, ता नक्खत्ते मासे नो चंदे मासे चंदे मासे नो नक्खत्ते मासे । ता नक्खत्ताते मासाए चंदेणं मासणं किमधियं चरति ?, ता दो अद्धमंडलाई चरति अट्ठ य सत्तट्ठिभागाइं अद्धमंडलस्स सत्तट्ठिभागं च एकतीसधा छेत्ता अट्ठारस भागाईं, ता तच्चायणगते चंदे पञ्च्चत्थिमाते भागाए पविसमाणे बाहिराणंतरस्स पञ्चत्थिमिल्लस्स अद्धमंडलस्स ईतालीसं सत्तट्टिभागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति, तेरस सत्तट्ठिभागाई जाई चंदे परस्स चिण्णं पडिचरति, तेरस सत्तट्ठिभागाइं चंदे अप्पणो परस्स चिण्णं पडिचरति, एतावयाव बाहिरानंतरं पच्चत्थिमिल्ले अद्धमंडले समत्ते भवति, तच्चायणगते चंदे पुरच्छिमाए भागाए पविसमाणे बाहिरतञ्चस्स पुरच्छिमिल्लस्स अद्धमंडलस्स ईतालीसं सत्तट्टिभागाइं जाई चंदे अप्पणो परस्स चिण्णं पडियरति, तेरस सत्तट्टिभागाइं जाइं चंदे परस्स चिण्णं पडिचरति, तेरस सत्तट्ठिभागाइं जाई चंदे अप्पणी परस्स य चिण्णं पडियरति, एतावताव बाहिरतच्चे पुरच्छिमिल्ले अद्धमंडले सम्मत्ते भवति, ता तच्चायणगते चंदे पञ्च्चत्थिमाते भागाते पविसमाणे बाहिरचउत्थस्स पञ्च्चत्थिमिल्लस्स अद्धमंडलस्स अद्धसत्तट्ठिभागाइं सत्तट्ठिभागं च एकतीसधा छेत्ता अट्टारस भागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडियरति, एतावताव बाहिरचउत्थपच्चत्थिमिल्ले अद्धमंडले सम्मत्ते भवइ । एवं खलु चंदेणं मासेणं चंदे तेरस चउप्पन्नगाई दुवे तेरसगाई जाई चंदे परस्स चिण्णं पडिचरति, तेरस २ गाई जाई चंदे अप्पणी चिण्णं पडियरति, दुवे ईतालीसगाइं अट्ठ सत्तट्ठिभागाई सत्तट्ठिभागं च एकतीसधा छेत्ता अट्ठारसभागाइं जाई चंदे अप्पणो परस्स य चिण्णं पडिचरति । Page #255 -------------------------------------------------------------------------- ________________ २५२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०९ अवराइं खलु दुवे तेरसगाई जाइं चंदे केणइ अस्सामन्नगाई सयमेव पविट्टित्ता २ चारं चरति, इच्चेसो चंदमासोऽभिगमणनिक्खमणवुद्धिणिबुड्डिअनवट्टितसंठाणसंटितीविउव्वणगिड्डिपत्ते रूवी चंदे देवे २ आहितेति वदेजा ।। वृ. ‘ता चंदेणअद्धमासेण'मित्यादि ताइति' पूर्ववत् चान्द्रेणअर्द्धमासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानि चरति?, भगवानाह-'ता चोद्दसे'त्यादि चतुर्दश सचतुर्भागमण्डलानिपञ्चदशस्य मण्डलस्य चतुर्भागसहितानि मण्डलानि चरति, एकंच चतुर्विंशशतभागं मण्डलस्य, किमुक्तं भवति? -परिपूर्णानिचतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कैकत्रिंशद्भागप्रमाणमेकंचचतुर्विंशशतभागं मण्डलस्य, सर्वसङ्ख्यया द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधिकशतभागान् चरतीति, कथमेतदवसीयते इति चेत्, उच्यते त्रैराशिकबलात्, तथाहि- यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तदश शतान्यष्टषट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्वणा किं लभ्यते?, अत्रान्त्वेन राशिना मध्यराशि ण्यते स च तावानेव जातः, तत्राद्येन राशिना भागहरणं लब्धाश्चतुर्दश शेषास्तिष्ठन्ति द्वात्रिंशत् तत्र छेद्यच्छेदकराश्योढिकेनापवर्तना क्रियते, तत इदमागच्छति-चतुर्दश मण्डलानि पञ्चदशस्य मण्डलस्य षोडश द्वाषष्टिभागाः । उक्तं चैतदन्यत्रापि॥१॥ “चोद्दस य मंडलाइं विसट्ठिभागा य सोलस हविजा । मासद्धेण उडुवई एत्तियमित्तं चरइ खित्तं ॥" "ता आइच्चेण मित्यादि, आदित्येनार्द्धमासेन चन्द्रः कतिमण्डलानि चरति?, भगवानाह'ता सोलसे'त्यादि, षोडश मण्डलानि चरति, षोडशमण्डलचारी च तदा अपरे खलु द्वे अष्टकेचतुर्विंशत्यधिकशतसत्कभागाष्टकममाणे ये केनाप्यसामान्ये-केनाप्यनाचीर्णपूर्वेचन्द्रः स्वयमेव प्रविश्य चारं चरति । ‘कयराइं खतु'टुवे इत्यादि प्रश्नसूत्रं सुगम, भगवानाह-इमाई खलु'एते खलु द्वे अष्टके ये केनाप्यनाचीर्णपूर्वे चन्द्रः स्वमेव प्रविश्य चारं चरति, तद्यथा-सर्वाभ्यन्तरामण्डलारहि-निष्कामन्नेवामावास्यान्ते एकमष्टकं केनाप्यनाचीर्णं चन्द्रः प्रविश्य चारं चरति, सर्ववाह्यात्मण्डला-दभ्यन्तरं प्रविशव पौर्णमास्यन्ते द्वितीयमष्टकं केनाप्यनाचीर्णं चन्द्रः प्रविश्य चारं चरति, ‘एयाइं खलु दुवे अहगाई' इत्यादि उपसंहारवाक्यं सुगमं, इह परमार्थतो द्वौ चन्द्रौ एकेन चान्द्रेणार्द्धमासेन चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतं चतुर्विंशत्यधि कशतभागान् भ्रमणेन पूरयतः परं लोकरूढया व्यक्तिभेदमनपेक्ष्य जातिभेदमेव केवलमाश्रित्य चन्द्रश्चतुर्दशमण्डलानि पञ्चदशस्य च मण्डलस्य द्वात्रिंशतंचतुर्विंशत्यधिकशतभागान्चरतीत्युक्त। अधुना एकश्चन्द्रमा एकस्मिन्नयने कति अर्द्धमण्डलानि दक्षिणभागे कत्युत्तरभागे भ्रम्या पूरयतीति प्रतिपिपादयिपुर्भगदानाह–'ता पढमायणगए चंदे' इत्यादि, ता इति पूर्ववत्, प्रथमायनगते-प्रथममयनंप्रविष्टे चन्द्रे दक्षिणस्माद्मागादभ्यन्तरं प्रविशति सप्त अर्द्धमण्डलानि भवन्ति यानि चन्द्रो दक्षिणस्माद् भागादभ्यन्तरं प्रविशन्नाकम्य चारं चरति । कयराइं खलु'इत्यादि, प्रश्नसूत्रं सुगम, भगवानाह-'इमाइं खलु इत्यादि, इमानि खलु सप्तार्द्धमण्डलानि यानि चन्द्रो दक्षिणास्माद्भागादभ्यन्तरं प्रविशन्नाक्रम्य चारं चरति, तद्यथाद्वितीयमर्द्धमण्डलमित्यादि, सुगमं, नवरमियमत्र भावना-सर्ववाद्ये पञ्चदशे मण्डले परिभ्रमणेन पूरणमधिकृत्य परिपूर्णेपाश्चात्ययुगपरिसमाप्तिर्भवति, ततोऽपरयुगप्रथमायनप्रवृत्तौ प्रथमेऽहोरात्रे ___ Page #256 -------------------------------------------------------------------------- ________________ प्राकृतं १३, प्राभृतप्राभृतं २५३ एकश्चन्द्रमा दक्षिणभागादभ्यन्तरं प्रविशन् द्वितीयमण्डलमाक्रम्य चारं चरति, सच पाश्चात्ययुगपरिसमाप्तिदिवसे उत्तरस्यां दिशि चारं चरति - चारं चरितवान् स वेदितव्यः । ततः स तस्मात् द्वितीयात् मण्डलात् शनैः शनैरभ्यन्तरं प्रविशन् द्वितीयेऽहोरात्रे उत्तरस्यां दिशि सर्वदाह्यान्मण्डलादभ्यन्तरं तृतीयमर्द्धमण्डलमाक्रम्य चारं चरति, तृतीये अहोरात्रे दक्षिणस्यां दिशि चतुर्धमर्द्धमण्डलं चतुर्थे अहोरात्रे उत्तरस्यां दिशि पञ्चममर्द्धमण्डलं पञ्चमे अहोरात्रे दक्षिणस्यां दिशि पटमर्द्धमण्डलं षष्ठे अहोरात्रे उत्तरस्यां दिशि सप्तममर्द्धमण्डलं सप्तमे अहोरात्रे दक्षिणस्यां दिशि अष्टममर्द्धमण्डलमष्टमेऽहोरात्र उत्तरस्यां दिशि नवममर्द्धमण्डलं नवमे अहोरात्रे दक्षिणस्यां दिशि दशममर्द्धमण्डलं दशमे अहोरात्रे उत्तरस्यां दिशि एकादशममर्द्धमण्डलमेकादशे अहोरात्रे दक्षिणस्यां दिशि द्वादशमर्द्धमण्डलं द्वादशे अहोरात्रे उत्तरस्यां दिशि त्रयोदशमर्द्धमण्डलं त्रयोदशेऽहोरात्रे दक्षिणस्यां दिशि चतुर्द्दशमर्द्धमण्डलं चतुर्द्दशे अहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डलं त्रयोदशेऽहोरात्रे दक्षिणस्यां दिशि चतुर्द्दशमर्द्धमण्डलं चतुर्द्दशे अहोरात्रे उत्तरस्यां दिशि पञ्चदशस्यार्द्धमण्डस्य त्रयोदशसप्तषष्टिभागानाक्रम्य चारं चरति, एतावता च कालेन चन्द्रस्यायनं परिसमाप्तं । चन्द्रायनं हि नक्षत्रार्द्धमासप्रमाणं तेन च नक्षत्रर्द्धमासेन चन्द्रचारे सामान्यतस्त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा लभ्यन्ते, तथाहि यदि चतुस्त्रिंशदधिकेना-यनशतेन सप्तदश शतान्यष्टषष्टिसहितानि मण्डलानां लभ्यन्ते तत एकेनायनेन किं लभामहे ?, राशित्रयस्थापना अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिर्गुण्यते जातः स तावानेव ततस्तस्याद्येन राशिना चतुस्त्रिंशदधिकशतरूपेण भागहरणं लब्धास्त्रयोदश शेषास्तिष्ठन्ति षड्विंशति तत्र छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना लब्धास्त्रयोदश सप्तषषष्टिभागा इति उक्तं च"तेरस य मंडलाणि य तेरस सत्तट्ठि चैव भागा य । 119 11 अयणेण चरइ सोमो नक्खत्तेणद्धमासेणं ।।" एतच्च सामान्यत उक्तं, विशेषचिन्तायां त्वेकस्य चन्द्रमसो युगस्य प्रथमे अयने यथोक्तेन प्रकारेण दक्षिणभागादभ्यन्तरं प्रवेशे द्वितीयादीन्येकान्तरितानि चतुर्द्दशपर्यन्तानि सप्तार्द्धमण्डलानि लभ्यन्ते, उत्तरभागादभ्यन्तरप्रवेशे तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट् परिपूर्णान्यर्द्धमण्डलानि सप्तमस्य तुपञ्चदशमण्डलगतस्यार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः, एतावता चयद्वक्ष्यति उत्तरभागादभ्यन्तरप्रवेशचिन्तायां 'तईए अद्धमंडले' इत्यादि सूत्रं तदपि भावितमेव, सम्प्रति दक्षिणभागादभ्यन्तरप्रवेशे यानि सप्तार्धमण्डलान्युक्तानि तदुपसंहारमाह 'एयाई' इत्यादि सुगमं । अधुना तस्यैव चन्द्रमसस्तस्मिन्नेव प्रथमेऽयने उत्तरभादादभ्यन्तरप्रवेशे यावन्त्यर्द्धमण्डलानि भवन्ति तावन्ति विवक्षुराह - 'ता पढमायणगए' इत्यादि, ता इति पूर्ववत्, प्रथमायनगते– युगस्यादौ प्रथममयनं प्रविष्टे चन्द्रे उत्तरभागादभ्यन्तरं प्रविशति षट् अर्द्धमण्डलानि भवन्ति सप्तमस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागा यानि चन्द्र उत्तरभागादभ्यन्तरं प्रविशन् आक्रम्य चारं चरति । 'कयराई खलु' इत्यादि प्रश्नसूत्रं सुगमं 'इमाई खलु' इत्यादि निर्वचनसूत्रं एतच्च प्रागेव भावितं, 'एयाइं खलु’इत्यादि, निगमनवाक्यं निगदसिद्धं, 'एतावता' इत्यादि एतावता कालेन प्रथमं चन्द्रस्यायनं समाप्तं भवति, एतदपि प्राग्भावितं, तदेवं पाश्चात्ययुगपरिसमाप्तिचरमदिवसे Page #257 -------------------------------------------------------------------------- ________________ २५४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०९ य उत्तरस्यां दिशि चारं चरतिवान् तस्याभिनवयुगपक्षे प्रथमेऽयने यावन्ति दक्षिणभागादभ्यन्तरप्रवेशेऽर्द्धमण्डलानि यावन्ति चोत्तरभागादभ्यन्तरप्रवेशेऽर्द्धमण्डलानि तावन्ति साक्षादुक्तानि, एतदनुसारेण द्वितीयस्यापि चन्द्रमसस्तस्मिन्नेव प्रथमे चन्द्रायणेऽर्द्धमण्डलानि वक्तव्यानि तानि चैवम् - स पाश्चत्ययुगपरिसमाप्तिचरमदिवसे दक्षिणदिग्भागे सर्वबाह्यमण्डले चारं चरित्वा अभिनवस्य युगस्य प्रथमेऽयने प्रथमेऽहोरात्रे उत्तरस्यां दिशि द्वितीयमर्द्धमण्डलं प्रविश्य चारं चरति, द्वितीयेऽहोरात्रे दक्षिणस्यां दिशि सर्वबाह्यात् तृतीयमर्द्धमण्डलं प्रविश्य चारं चरति तृतीयेऽहोरात्रे उत्तरस्यां दिशि चतुर्थमर्द्धमण्डलमित्यादि प्रागुक्तानुसरेण सकलमपि वक्तव्यं, तदेवमस्य चन्द्रमसः प्रथमेऽयने उत्तरभागादभ्यन्तरप्रवेशचिन्तायां द्वितीयादीन्येकान्तरितानि चतुर्द्दशपर्यन्तानि सप्तार्द्धमण्डलानि भवन्ति, दक्षिणभागादभ्यन्तरप्रवेशचिन्तायां तृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानि षट् अर्द्धमण्डलानि भवन्ति, पञ्चदशस्य चार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः, एवं च सति यावान् चन्द्रस्यार्द्धमासस्तावान् नक्षत्रस्यार्द्धमासो न भवन्ति, किन्तु ततो न्यून इति सामर्थ्यात् द्रष्टव्यं, तथा चाह 'ता नक्खत्ते' इत्यादि, यद्येवमेकस्मिन्नयने नक्षत्रार्द्धमासरूपे सामान्यतश्चन्द्रमसस्त्रयोदश मण्डलानि चतुर्द्दशस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागाः 'ता' इति ततो नात्रोऽर्द्धमासञ्चान्द्रोऽर्धमासो न भवति, चान्द्रेऽर्द्धमासे चतुर्द्दशानां मण्डलानां पञ्चदशस्य च मण्डलस्य द्वात्रिंशतश्चतुर्विंशत्यधिकशतभागानां प्राप्यमाणत्वात्, इह नाक्षत्रोऽर्धमासश्चान्द्रोऽर्धमासो न भवतीत्युक्तौ नाक्षत्रोऽर्द्धमासश्चान्द्रोऽर्धमासो न भवति, यस्तु चान्द्रोऽर्धमासः स कदाचित् नाक्षत्रोऽप्यर्द्धमासः स्यात्, यथा ‘परमाणुरप्रदेश' इत्युक्तौ परमाणुरप्रदेश एव यस्तु अप्रदेशः स परमाणुरपि भवत्यपरमाणुश्च क्षेत्र प्रदेशादिरिति शङ्क्त स्यात् ततस्तदपनोदार्थमाह- चान्द्रोऽर्द्धमासोनाक्षत्रोऽर्धभासो न भवति, एवमुक्ते भगवान् गौतमो नाक्षत्रार्द्धमासचान्द्रार्द्धमासयोर्विशेषपरिज्ञानार्थमाह 'ता नक्खत्ताओ अद्धमासाओ' इत्यादि, 'ता' इति पूर्ववत्, नाक्षत्रात् अर्द्धमासात् ते - तव मतेन भगवन्! चन्द्रश्चान्द्रेणार्द्धमासेन किमधिकं चरति ?, भगवानाह - 'ता एग 'मित्यादि, एकमर्द्धमण्डलं द्वितीयस्य चार्द्धमण्डलस्य चतुरः सप्तषष्टिभागानेकस्य च सप्तषषटिभागस्य एकत्रिंशदधा विभक्तस्य सत्कान् नव भागानधिकं चरति, कथमेतदवसीयते इति चेत् !, उच्यते, त्रैराशिकवलात्, तथाहि--यदि चतुर्विंशत्यधिकेन शतेन सप्तदश शतानि अष्टषष्ट्यधिकानि मण्डलानां लभ्यन्ते तत एकेन पर्व्वणा किं लभामहे ?, अत्रान्त्येन राशिना मध्यराशिर्गुण्यते जातः स तावानेव तत आद्येन चतुर्विंशत्यधिकशतरूपेण राशिना भागहरणं छेद्यच्छेदकराश्योश्चतुष्केनापवर्त्तना लब्धानि चतुर्द्दश मण्डलानि अष्टौ च एकत्रिंशद् भागाः, एतस्मान्नक्षत्रार्द्धमासगम्यं क्षेत्रं त्रयोदश मण्डलानि एकस्य च मण्डलस्य त्रयोदश सप्तषष्टिभागा इत्येवंप्रमाणं शोध्यते, तत्र चतुर्द्दशभ्यस्त्रयोदश मण्डलानि शुद्धानि एकमवशिष्टं सम्प्रत्यष्टभ्य एकत्रिंशद्भागेभ्यस्त्रयोदश सप्तषष्टिभागाः शोध्याः, तत्र सप्तषष्टिरष्टभिर्गुणिता जातानि पञ्च शतानि षट्त्रिंशदधिकानि एकत्रिंशता त्रयोदश गुणिता जातानि चत्वारि शतानि च्युत्तराणि एतानि पञ्चभ्यः शतेभ्यः षट्त्रिंशदधिकेभ्यः शोध्यन्ते स्थितं शेषं त्रयस्त्रिंशदधिकं शतं तत एतत् सप्तषष्टिभागानयनार्थं सप्तषष्ट्या गुण्यते जातानि नवाशीतिः शतान्येकादशाधिकानि छेदराशिर्मोल एकत्रिंशत् सा सप्तषष्ट्या गुण्यते जाते द्वे सहस्रे सप्तसप्तत्यधिके Page #258 -------------------------------------------------------------------------- ________________ २५५ प्राभृतं १३, प्राभृतप्राभृतं ताभ्यां भागो ह्रियते लब्धाश्चत्वारः सप्तषष्टिभागाः शेषाणि तिष्ठन्ति षट् शतानि व्युत्तराणि ततश्छेद्यच्छेदकराश्योः सप्तषष्ट्याऽपवर्तना जाता उपरि नव अधस्तादेकत्रिंशत् लब्धा एकस्य च सप्तषष्टिभागस्य नव एकत्रिंशच्छेदकृता भागाः, उक्तंच॥१॥ “एगंच मंडलं मंडलस्स सत्तट्ठिभागा चत्तारि । नव चेव चुण्णियातो इगतीसकएण छेएण॥" इह भावनांकुर्वता मण्डलं मण्डलमिति यदुक्तंतत्सामान्यतो ग्रन्थान्तरेयाप्रसिद्धा भावना तदुपरोघादवसेयं, परमार्थतः पुनरर्द्धमण्डलमवसातव्यं, ततोन कश्चित् सूत्रभावनिकयोर्विरोधः, तदेवमेकचन्द्रायअणवक्तव्यतोक्ता, सम्प्रति द्वितीयचन्द्रायणवक्तव्यताभिधीयते, तत्रयःप्रथमे चन्द्रायणेदक्षिणभागादभ्यन्तरंप्रविशन् सप्तार्द्धमण्डलानि उत्तरभागादभ्यन्तरंप्रविशन्षट्अर्द्धमण्डलानिसप्तमस्यचार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागान्चरितवान् तमधिकृत्य द्वितीयायनभावना क्रियते, तत्रायनस्यमण्डलक्षेत्रपरिमाणंत्रयोदशअर्द्धमण्डलानिचतुर्दशस्यचार्द्धमण्डलस्य त्रयोदश सप्तषष्टिभागाः, तत्र प्राक्तनमयनमुत्तरस्यां दिशिसर्वाभ्यन्तरे मण्डले त्रयोदशसप्तषष्टिभागपर्यन्ते परिसमाप्तं, तदनन्तरं द्वितीयायनप्रवेशेचतुःपञ्चाशता सप्तषष्टिभागैः सर्वाभ्यन्तरंमण्डलंपरिसमाप्य ततो द्वितीये मण्डले चारंचरति, तत्रत्रयोदशभागपर्यन्ते एकमर्द्धमण्डलं द्वितीयस्यायनस्य परिसमाप्तं, द्वितीयमर्द्धमण्डलमुत्तरस्यां सर्वाभ्यन्तरात्तृ तीये अर्द्धमण्डले त्रयोदशभागपर्यन्तेतृतीयमर्द्धमण्डलं दक्षिणस्यां दिशिचतुर्थेऽर्द्धमण्डले चतुर्थमर्द्धमण्डलमुत्तरस्यां दिशिपञ्चमेऽर्द्धमण्डले पञ्चममर्द्धमण्डलंदक्षिणस्यां दिशिषष्ठेअर्द्धमण्डले षष्ठमर्द्धमण्डलं उत्तरस्यांदिशिसप्तमेऽर्द्धमण्डले सप्तममर्द्धमण्डलं दक्षिणस्यां दिशि अष्टमेऽर्द्धमण्डलेऽष्टममर्द्धमण्डलं उत्तरस्यां दिशि नवमे अर्द्धमण्डले नवममर्द्धमण्डलं दक्षिणस्यां दिशि द्वादशे अर्द्धमण्डले द्वादशमर्द्धमण्डलं उत्तरस्यां दिशि त्रयोदशे अर्द्धमण्डले त्रयोदशमर्द्धमण्डलं दक्षिणस्यां दिशि चतुर्दशेऽर्द्धमण्डले चतुर्दशमर्द्धमण्डलं तच्च त्रयोदशभागपर्यन्तेपरिसमाप्तं, तदनन्तरं त्रयोदश सप्तषष्टिभागान् अन्यान्चरति, एतावता द्वितीयमयनं परिसमाप्तं, चतुर्दशे च मण्डले सङक्रान्तः सन् प्रथमक्षणादूर्ध्वं सर्वबाह्यमण्डलाभिमुखं चारं चरति। ततः परमार्थतः कतिपयभागातिक्रमे पञ्चदश एव सर्वबाह्यमण्डले वेदितकव्यः, तदेवमस्मिन्नयनेपूर्वभागेन द्वितीयादीन्येकान्तरितानि चतुर्दशपर्यन्तानि सप्तार्द्धमण्डलानिचीर्णानि, पश्चिमभागेचतृतीयादीन्येकान्तरितानि त्रयोदशपर्यन्तानिषडर्द्धमण्डलानि,तत्रपूर्वभागेपश्चिमभागे वा यत् प्रतिमण्डं स्वयं चीर्णमन्यचीर्णं वा चरति तन्निरूपयति 'तादोच्चायणगए' इत्यादि, ताइति पूर्ववत् द्वितीयानगतेचन्द्र पौरस्त्यात्भागान्निष्कमति, किमुक्तं भवति?-पौरस्त्ये भागेचारंचरति, सप्तचतुःपञ्चाशत्कानि भवन्ति यानिचन्द्रः परस्येति तृतीयार्थे षष्ठी परेण सूर्यादिना चीर्णानि प्रतिचरति, सप्त च त्रयोदशकानि भवन्ति यानि चन्द्र आत्मनैवचीर्णानि प्रतिचरति,इयमत्र भावना-मेरोः पूर्वस्यांदिशियोभागःसपूर्वभागोयश्चापरस्यां दिशिस पश्चिमभागः, तत्र पूर्वभागे सप्तस्वपि द्वितीयादिष्वेकान्तरितेषु चतुर्दशपर्यन्तेषु सप्तषष्टिभागप्रविभक्तेषुप्रत्येकं चतुःपञ्चाशतंसप्तषष्टिभागान्चन्द्रः परेण सूर्यादिनाचीर्णान्प्रतिचरति, त्रयोदश त्रयोदश सप्तषष्टिभागान् स्वयंचीर्णानिति । For Page #259 -------------------------------------------------------------------------- ________________ २५६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १३/-/१०९ _ 'ता दोच्चायणगए' इत्यादि, तस्मिन्नेव चन्द्रमसि द्वितीयायनगते पश्चिमभागानिष्क्रमति-पश्चिमभागे चारंचरति, षट् चतुःपञ्चाशत्कानि भवन्तियानि चन्द्रः परस्से'तिपरेण सूर्यादिनाचीर्णानि प्रतिचरति, षट्त्रयोदशकानियानि चन्द्रः स्वयंचीर्णानि प्रतिचरति, अत्रापीयं भावना-पश्चिमे भागेषट्स्वपितृतीयादिष्वेकान्तरितेषुत्रयोदशपर्यन्तेषु अर्द्धमण्डलेषु सप्तषष्टिभागप्रविभक्तेषुप्रत्येकं चतुःपञ्चाशतं चतुःपञ्चाशतं सप्तषष्टिभागान् परचीर्णान् चरति, त्रयोदश सप्तषष्टिभागान् स्वयंचीर्णनिति, अवराइंखलुदुवे'इत्यादि, अपरे खलु द्वे त्रयोदशके तस्मिन्नयने स्तो ये चन्द्रः केनाप्यसान्ये-केनाप्यनाचीर्णपूर्वे स्वयमेव प्रविश्य चारं चरति। ___ 'कयराइंखलु'इत्यादि, प्रश्नसूत्रं सुगमं, 'इमाइंखलु'इत्यादि निर्वचनवाक्यमेतद्, एतच्च प्रायोनिदसिद्धम्, नवरमेकंयत्रयोदशकंसर्वाभ्यन्तरेमण्डले तत्पाश्चात्यायनगतत्रयोदशकादूर्ध्वं वेदितव्यं, तस्यैव सम्भवास्पदत्वात्, द्वितीयं सर्वबाह्ये मण्डले तच्च पर्यन्तवर्तिप्रतिपत्तव्यं, एयाई खलु ताणि'इत्यादि निगमनवाक्यं सुगम, तदेवमेकं चन्द्रमसमधिकृत्यद्वितीयायन वक्तव्यतोक्ता, एतदनुसारेण च द्वितीयमपि चन्द्रमसमधिकृत्य द्वितीयायनवक्तव्यता भावनीया, पूर्वभागे षट् चतुःपञ्चाशत्कानि परचीचरणीयानि षट् त्रयोदशकानि स्वयंचीर्णप्रतिचरणीयानि।। ____ "एतावता' इत्यादि, एतावता कालेन द्वितीयं चन्द्रायणंसमाप्तंभवति, 'तानक्खत्ते'त्यादि, यद्येवं द्वितीयमप्ययनमेतावप्रमाणं ता इति-ततो नाक्षत्रो मासो न चान्द्रो मासो भवति नापि चान्द्रो मासो नाक्षत्रोमासः, सम्प्रति नक्षत्रमासात् कियता चन्द्रमासोऽधिक इति जिज्ञासुः प्रश्न करोति-'तानक्खत्ताओमासाओ'इत्यादि, ता इति-तत्रनाक्षात्रात्मासात्चन्द्रः चन्द्रेणमासेन किमधिकं चरति?, एवं प्रश्ने कृते भगवानाह- ‘ता दो अद्धमंडलाइं इत्यादि, द्वे अर्द्धमण्डले तृतीयस्यार्द्धमण्डलस्याष्टौसप्तषष्टिभागान् एकंच सप्तषष्टिभागमेकत्रिंशद्दा छित्वातस्यसत्कानष्टादश भागान्अधिकंचरति, एतच्च प्रागुक्तमेकायनेऽधिकमेकमण्डलमित्यादि द्विगुणंकृत्वा परिभावनीयं, सम्प्रति यावता चन्द्रमासः परिपूर्णो भवति तावन्मात्रतृतीयायनवक्तव्यतामाह ‘ता तच्चायणगए चंदे'इत्यादि, इह द्वितीयायनपर्यन्ते चतुर्दशेऽर्द्धमण्डले षडविंशतिसङ्घयसप्तषष्टिभागमात्रमाक्रान्तं, तच्च परमार्थतः पञ्चदशमर्द्धमण्डलं वेदितव्यं, बहु तदभिमुखं गतत्वात्, तदनन्तरंनीलवत्पर्वतप्रदेशेसाक्षात् पञ्चदशमर्द्धमण्डलंप्रविष्टस्ताविष्टश्चप्रथमक्षणादूर्ध्व सर्वबाह्यानन्तराक्तिनद्वितीयमण्डलाभिमुखं चरति, रतस्मिन्नेव सर्वबाह्यानन्तरेऽक्तिने द्वितीयमण्डले चारं चरन् विवक्षितः, ततोऽधिकृतसूत्रोपनिपातः, तृतीयायनगते चन्द्रे पश्चिमे भागेप्रविशतिबाह्यानन्तरस्याग्भिागवर्तिनःपाश्चात्यस्यार्द्धमण्डलस्य एकचत्वारिंशत् सप्तषष्टिभागास्ते वर्तन्ते यान् चन्द्रः आत्मना परेण च चीर्णान् प्रतिचरति त्रयोदश च सप्तषष्टिभागास्ते यान् चन्द्रः परेणैव चीर्णान् प्रतिचरति अन्ये च त्रयोदश सप्तषष्टिभागावान् चन्द्रः स्वयं परेण चचीर्णान् प्रतिचरति, एतावता परिभ्रमणेन बाह्यानन्तरमक्तिनं पाश्चात्यमर्द्धमण्डलं परिसमाप्त भवति, तदनन्तरं च तस्मिन्नेव तृतीयायनगते चन्द्रे पौरस्त्यभा प्रविशति सर्वबाह्यादाक्तनस्य तृतीयस्यपौरस्त्यार्द्धमण्डलस्य एकचत्वारिंशत् सप्तषष्टिभागायान्चन्द्र आत्मनापरेणच चीर्णान् प्रतिचरति, ततः परमन्ये ते त्रयोदश भागा यान् चन्द्रः परेणैव चीर्णान् प्रतिचरति, अन्ये च ते त्रयोदशभागा यान्चन्द्र आत्मनापरेणचचीर्णान्प्रतिचरति, एतावता सर्वबाह्यान्मण्डलादक्तिनं Page #260 -------------------------------------------------------------------------- ________________ प्राभृतं १३, प्राभृतप्राभृतं - २५७ तृतीयं पौरस्त्यमर्द्धमण्डलं परिसमाप्तं भवति, आत्मना परेण च चीर्णान् प्रतिचरति, एतावता सर्वबाह्यान्मण्डलादर्वाक्तनं तृतीयं पौरस्त्यमर्द्धमण्डलं परिसमाप्तं भवति, सप्तषष्ट्रेरपि भागानां परिपूर्णतया जातत्वात्, 'ता' इत्यादि, ततस्तस्मिन्नेव तृतीयायनगते चन्द्रे पश्चिमे भागे प्रविशति सर्व बाह्यान्मण्डलादर्वाक्तनस्य चतुर्थस्य पाश्चात्यस्यार्द्धमण्डलस्याष्टौ सप्तषष्टिभागा एकं च सप्तषष्टिभागमेकत्रिंशद्धा छित्वा तस्य सत्का अष्टादश भागास्ते वर्त्तन्ते यान् चन्द्र आत्मना परेण च चीर्णान् प्रतिचरति, एतावता च परिभ्रमणेन चान्द्रो मासः परिपूर्णो जातः । सम्प्रति पूर्वोक्तमेव स्मरयन् चन्द्रमासगतमुपसंहारमाह- 'एवं खलु चंदेणं मासेण 'मित्यादि, एवं-उक्तेन प्रकारेण खलु निश्चितं चान्द्रेण मासेन चन्द्रे त्रयोदश चतुष्पञ्चाशत्कानि जातानि द्वे च त्रयोदशके यानि चन्द्रः परेणैव चीर्णानि प्रतिचरति, वर्त्तमानकालनिर्द्देशः सकलकालयुगस्य प्रथमे चान्द्रे मासे एवमेव द्रष्टव्यमिति ज्ञापनार्थः, तत्र त्रयोदशापि चतुःपञ्चाशत्कानि द्वितीयेऽयने, तत्रापि सप्तचतुःपञ्चाशत्कानि पूर्वभागे षट्पाश्चात्ये भागे, ये च द्वे त्रयोदशके ते द्वितीयस्यायनस्योपरि चन्द्रमासावधेरर्वाक् द्रष्टव्ये, तत्रैकं त्रयोदशकं सर्वबाह्यादवाक्तने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयं पौरस्त्ये तृतीयेऽर्द्धमण्डले, तथा 'तेरसे' त्यादि, त्रयोदश त्रयोदशकानि यानि चन्द्र आत्मनैव चीर्णानि प्रतिचरति, एतानि च सर्वाण्यपि द्वितीयेऽयने वेदितव्यानि, तत्रापि सप्त पूर्वभागे षट् पश्चिमभागे, तथा 'दुवे' इत्यादि, द्वे एकचत्वारिंशत्के द्वे च त्रयोदशके अष्टौ सप्तषष्टिभागा एकं च सप्तषष्टिभागमेकत्रिंशद्धा छित्वा तस्य सत्का अष्टादश भागा यान्येतानि चन्द्र आत्मना परेण च चीर्णानि प्रतिचरति, तत्र एकेकचत्वारिंशत्कमेकं च त्रयोदशकं द्वितीयायनोपरि सर्वबाह्यात् मण्डलादर्वाक्तने द्वितीये पाश्चात्येऽर्द्धमण्डले द्वितीयमेकचत्वारिंशत्कं द्वितीयं च त्रयोदशकं सर्वबाह्यात् मण्डलादर्वाक्तने तृतीये पौस्त्ये शेषं पाश्चात्ये सर्वबाह्यादर्वाक्तने चतुर्थेऽर्द्धमण्डले, अधुनोपसंहारमाह- 'इच्चेसा' इत्यादि, इत्येषा चन्द्रमसः संस्थितिरिति योगः, किंविशिटेत्याह- 'अभिगमन- निष्क्रमणवृद्धि० अभिगमनं सर्वबाह्यान्मण्डलादभ्यन्तरं प्रवेशनं, निष्क्रमणं–सर्वाभ्य-न्तात्मण्डलाद्बहिर्गमनं वृद्धि - चन्द्रमसः प्रकटताया उपचयो निर्वृद्धि-यथोक्तस्वरूपवृद्धयभावः, एताभिरनवस्थितं - संस्थानं, अभिगमनिष्क्रमणे अधिकृत्यानवस्थानं वृद्धिनिवृद्धी अपेक्ष्य संस्थानं-आकारो यस्याः सा तथारूपा संस्थिति, तथा परिदृश्यमानचन्द्रविमानस्याधिष्ठाता विकुर्वणर्द्धिप्राप्तो रूपी - रूपवान् अत्रातिशयने मत्वर्थीयोऽतिशयरूपवान् चन्द्रो देव आख्यातो नतु परिध्श्यमानविमानमात्रश्चन्द्रो देव इति वदेत् स्वशिष्येभ्यः ॥ प्राभृतं - १३ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे त्रयोदशप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । प्राभृतं - १४ वृ. तदेवमुक्तं त्रयोदशं प्राभृतं, सम्प्रति चतुर्द्दशं वक्तव्यं, तस्य चायमर्थाधिकारो यथा - 'कदा ज्योत्स्ना प्रभूता भवतीति ततस्तद्विषयं प्रश्नसूत्रमाह 12 17 Page #261 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १४/-/११० मू. (११०) ता कता ते दोसिण बहू आहितेति वदेज्जा ?, ता दोसिणापक्खे णं दोसिणा बहू आहितेति वदेज्जा, ता कहं ते दोसिणापक्खे दोसिणा बहू आहितेतित वदेज्जा ?, ता अंधकारपक्खओ णं दोसिणा बहू आहियाति वदेज्जा, ता कहं तेअंधकारपक्खातो दोसिणापक्खे दोसिणा बहू आहिताति वदेज्जा ? ता अंधकारपक्खातो णं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे विरजति, तं० २५८ पढमाए पढमं भागं बिदियाए बिदियं भागं जाव पन्नरसीए पन्नरसं भागं, एवं खलु अंधकारपक्खतो दोसिणापक्खे दोसिणा बहू आहि- तातिवदेज्जा, ता केवतिया णं दोसिणापक्खे दोसिणा बहू आहिताति वदेज्जा ?, ता परित्ता असंखेज्जा भागा। ता कता ते अंधकारे बहू आहितेति वदेज्जा ?, ता अंधयारपक्खे णं बहू अंधकारे आहिताति वदेज्जा, ता कहं ते अंधकारपक्खे अंधकारे बहू आहिताति वदेज्जा ?, ता दोसिणापक्खातो अंध- कारपक्खे अंधकारे बहू आहितेति वदेज्जा, ता कहं ते दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहिताति वदेज्जा ? ता दोसिणापक्खातो णं अंधकारपक्खं अयमाणे चंदे चत्तारि बाताले मुहुत्तसते बायालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे रज्जति, तं० - पढमाए पढमं भागं बिदियाए बिदियं भागं जाव पन्नरसीए पन्नरसमं भागं, एवं खलु दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहिताति वदेज्जा, ता केवतिएणं अंधकारपक्खे अंधकारे बहू आहियाति वदेज्जा ? परित्ता असंखेज्जा भागा वृ. 'ता कया ते दोसिणा' इत्यादि, ता इति पूर्ववत् 'कदा' कस्मिन् काले भगवन् ! त्वया ज्योत्स्ना प्रभूता आख्याता इति वदेत् ?, भगवानाह - 'ता दोसिणे' त्यादि, ता इति पूर्ववत्, ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत्, 'ता कहं ते' इत्यादि, ता इति प्राग्वत्, कथं ? - केन प्रकारेण भगवन् ! त्वया ज्योत्स्ना बहुराख्याता इति वदेत् ?, भगवानाह - 'ता अंधकारे त्यादि, सुगमं, पुनरपि 'ता कहं ते ' इत्यादि प्रश्नसूत्रं निगदसिद्धं, निर्वचनमाह 'ता अंधकारपक्खातो' इत्यादि, सुगमं, पुनरपि 'ता कहंते' इत्यादि प्रश्नसूत्रं, निर्वचनमाह'ता अंधकारपक्खाओ' इत्यादि, ता इति पूर्ववत्, अन्धकारपक्षात् ज्योत्स्नापक्षमयमानश्चन्द्रश्चत्वारि मुहूर्त्तशतानि द्वाचत्वारिंशानि - द्विचत्वारिंशदधिकानि षट्चत्वारिंशतं च द्वाषष्टिभागान् मुहूर्त्तसङ्ख्यागणितभावना प्राग्वत्कर्त्तव्या, कथमनावृतो भवतीत्यत आह-तद्यथा - प्रथमायांप्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशं द्वाषष्टिभागसत्कभागचतुष्टयप्रमाणं यावदनावृतो भवति, द्वितीयस्यां तिथौद्वितीयं भागं यावत् एवं तावद् द्रष्टव्यं यावत्पञ्चदश्यां पञ्चदशमपि भागं यावदनां वृतो भवति, द्वितीयस्यां तिथौ द्वितीयं भागं यावत् एवं तावद् द्रष्टव्यं यावत्पञ्चदश्यां पञ्चदशमपि भागं यावदनावृतो भवति, सर्वात्मना राहुविमानेनानावृतो भवतीति भावः, उपसंहारमाह 'एवं खलु' इत्यादि, तत एवं - उक्तेन प्रकारेण खलु निश्चितमन्धकारपक्षात् ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत्, इयमत्र भावना - इह शुक्लपक्षे यथा प्रतिपत्प्रथमक्षणादारभ्य प्रतिमुहूर्त्त यावन्मात्रं यावन्मात्रं शनैः शनैश्चन्द्रः प्रकटो भवति तथा अन्धकारपक्षे प्रतिपाथमक्षणादारभ्य प्रतिमुहूर्त्त तावन्मात्रं तावन्मात्रं शनैः शनैश्चन्द्र आवृत उपजायते, तत एवं सति यावत्येवान्धकारपक्षे ज्योत्स्ना तावत्येव शुक्लपक्षेऽपि प्राप्ता, परं शुक्लपक्षे या पञ्चदश्यां ज्योत्स्ना साऽन्धकारपक्षादधिकेति अंधकारपक्षात् शुक्लपक्षे ज्योत्स्ना प्रभूता आख्यातेति, 'ता कहंते' इत्यादि, Page #262 -------------------------------------------------------------------------- ________________ प्राभृतं १४, प्राभृतप्राभृतं - २५९ ता इति पूर्ववत् कियती ज्योत्स्नापक्षे ज्योत्स्ना आख्याता इति वदेत् ?, भगवानाह - परीत्ता:परिमिताश्च असङ्ख्येया भागा निर्विभागाः । एवमन्धकारसूत्राण्यप्युक्तानुसारेण भावनीयानि, नवरमन्धकारपक्षेऽमावास्यायां योऽन्धकारः स ज्योतस्नापक्षादधिक इति ज्योत्स्नापक्षादन्धकारपक्षेऽन्धकारः प्रभूत आख्यात इति वदेत् ॥ प्राभृतं - १४ समाप्तम् प्राभूतं - १५ बृ. तदेवमुक्तं चतुर्द्दशं प्राभृतं, सम्प्रति पञ्चदशमारभ्यते-तस्य चायमर्थाधिकारो यथा- 'कः शीघ्रगतिर्भगवन्! आख्यात' इति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (999 ) ता कहं ते सिग्घगती वत्थू आहितेति वदेज्जा ?, ता एतेसि णं चंदिमसूरियगहगणनक्खत्ततारारूवाणं चंदेहिंतो सूरे सिग्घगती सूरेहिंतो गहा सिग्घगती गहेहिंतो नक्खत्ता सिग्घगती नक्खत्तेहिंतो तारा सिग्घगत, सव्वप्पगती चंदा सव्वसिग्घगती तारा । ता एगमेगेणं मुहुत्तेणं चंदे केवतियाई भागसताइं गच्छति ?, ताजं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवस्स सत्तरस अडसट्ठि भागसते गच्छति, मंडलं सतसहस्सेणं अट्टानउतीसतेहिं छेत्ता, ता एगमेगेणं मुहुत्तेणं सूरिए केवतियाई भागसयाई गच्छति, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलपरिक्खेवस्स अट्ठारस तीसे भागसते गच्छति, मंडल सतसहस्सेणं अट्ठानउतीसतेहिं छेत्ता । ता एगमेगेणं मुहुत्तेणं नक्खत्ते केवतियाइं भागसताई गच्छति ?, ता जं जं मंडलं उवसंकमित्ता चारं चरति तस्स २ मंडलस्स परिक्खेवस्स अट्ठारस पणतीसे भागसते गच्छति, मंडलं सतसहस्सेणं अट्ठानउतीसतेहिं छेत्ता ।। वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं भगवन् ! त्वया चन्द्रसूर्यादिकं वस्तु शीघ्रगति आख्यातं इति वदेत् ? भगवानाह - 'ता एएसि ण 'मित्यादि, एतेषां - चन्द्रसूर्यग्रहनक्षत्रतारकाणां पञ्चानां मध्ये चन्द्रेभ्यः सूर्या शीघ्रगतयः, सूर्येभ्योऽपि ग्रहाः शीघ्रगतयो ग्रहेभ्योऽपि नक्षत्राणि शीघ्रगतीनि नक्षत्रेभ्योऽपि ताराः शीघ्रगतयः, अत एवैतेषां पञ्चानां मध्ये सर्वाल्पगतयश्चन्द्राः सर्वशीघ्रगतयस्ताराः । एतस्यैवार्थस्य सविशेषपरिज्ञानाय प्रश्नं करोति - 'ता एगमेगेण' मित्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्त्तेन चन्द्रः कियन्ति मण्डलस्य भागशतानि गच्छति ?, भगवानाह - 'ताजं ज' मित्यादि, यत् यत् मण्डलमुपसङक्रम्य चन्द्रश्चारं चरति तस्य तस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य-परिधेः सप्तदश शतान्यष्टषष्ट्यधिकानि भागानां गच्छति, मण्डलं-मण्डलपरिक्षेपमेकेन शतसहस्रणाधनवत्या च शतैश्चित्वा-विभज्य, इयमत्र भावनाइह प्रथमतश्चन्द्रमसो मण्डलकालो निरूपणीयः तदनन्तरं तदनुसारेण मुहूर्त्तगतिपरिमाणं परिभावनीयं, तत्र मण्डलकालनिरूपणार्थमिदं त्रैराशिकंयदि सप्तदशभिः शतैरष्टषष्ट्यधिकैः सकलयुगवर्त्तिभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां- एकेन मण्डलेनेति भावः कति रात्रिन्दिवानि लभ्यन्ते ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यस्य राशेर्गुणनं, जातानि षट्त्रिंशत्सहस्राणि षष्ट्यधिकानि तेषामाद्येन राशिना भागहरणं, " Page #263 -------------------------------------------------------------------------- ________________ २६० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/१११ , लब्धे द्वे रात्रिन्दिवे, शेषं तिष्ठति चतुर्विंशत्यधिकं शतं तत्रैकैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति तस्य त्रिंशता गुणने जातानि सप्तत्रिंशच्छतानि विंशत्यधिकानि तेषां सप्तदशभिः शतैरष्टषष्ट्यधिकैः भागे हृते लब्धौ द्वौ मुहूर्त्ती, ततः शेषच्छेद्यराशिच्छेदकराश्योरष्टकेनापवर्त्तना जातश्छेद्यो राशिस्त्रयोविंशति छेदक- राशिर्द्वे शते एकविंशत्यधिके, आगतं मुहूर्त्तस्यैकविंशत्यधिकशतद्वयभागास्त्रयोविंशति । एतावता कालेन द्वे अर्द्धमण्डले परिपूर्णे चरति, किमुक्तं भवति ? - तावता कालेन परिपूर्णमेकं मण्डलं चन्द्रश्चरति, तदेवं मण्डलकालपरिज्ञानं कृतं, साम्प्रतमेतदनुसारेण मुहूर्त्तगतिपरिमाणं चिन्त्यते-तत्र ये द्वे रात्रिन्दिवे ते मुहूर्त्तकरणार्थं त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्त्ताः, तत उपरितनौ द्वौ मुहूर्तौ प्रक्षिप्तौ जाता द्वाषष्टिः, एषा सवर्णनार्थं द्वाभ्यां शताभ्याम- कविंशत्यधिकाभ्यां गुण्यते गुणयित्वा चोपरितना त्रयोविंशति क्षिप्यते जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानि, एतत् एकमण्डलकालगतमुहूर्त्तसत्कैकविंशत्यधिकशतद्वयभागानां परिमाणं । ? ततस्त्रैराशिककर्म्मावसरो - यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मण्डलभागा एकं शतसहस्रमष्टानवतिः शतानि लभ्यन्ते त एकेन मुहूर्तेन किं लभामहे ? इहाद्यो राशिर्मुहूर्त - गतैकविंशत्यधिकशतद्वय भागरूपस्ततः सवर्णनार्थमन्त्यो राशिरेककलक्षणो द्वाभ्यां शता- भ्यामेकविंशत्यधिकाभ्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके, ताभ्यां मध्यो राशिर्गुण्यते, जाते द्वे कोट्यौ द्विचत्वारिंशल्लक्षाः पञ्चषष्टि सहस्राण्यष्टौ शतानि तेषां त्रयोदशभिः सहस्रै सप्तभि शतैः पञ्चविंशत्यधिकैर्भागो हियते लब्धानि सप्तदश शतानि अष्टषष्ट्यधिकान, एतावतो भागान् यत्र तत्र वा मण्डले चन्द्रो मुहूर्त्तेन गच्छति । 'ता एगमेगेणे' त्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्त्तेन सूर्य कियन्ति भागशतानि गच्छति भगवानाह -‘ताजं ज’मित्यादि, यत् यत् मण्डलमुपसङ्क्रम्य सूर्यश्चारं चरति तस्य तस्य मण्डलसम्भन्धघिनःपरिक्षेपस्य-परिधेरष्टादश भागशतानि त्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैश्छित्वा कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकवलात्, तथाहि - यदि षष्ट्या मुहूर्तेरेकं शतसहस्रमष्टानवति शतानि मण्डलभागानां लभ्यन्ते तत एकेन मुहूर्तेन कति भागान् लभामहे ?, अत्रान्त्येन राशिना एककलक्षणेन मध्यस्य राशेर्गुणनं जातः स तावानेव, 'एकेन गुणितं तदेव भवती 'ति वचनात्, ततस्तस्याद्येन राशिना षष्टिलक्षणेन भागो हियते, लब्धान्यष्टादश शतानि त्रिंशदधिकानि, एतावतो भागान् मण्डलस्य सूर्यएकैकेन मुहूर्त्तेन गच्छति । 'ता एगमेगेण 'मित्यादि, ता इति पूर्ववत्, एकैकेन मुहूर्त्तेन कियतो भागान् मण्डलस्य नक्षत्रं गच्छति ?, भगवानाह - 'ता जंज' मित्यादि, यत् यत् आत्मीयमाकालप्रतिनियतं मण्डलमुपसङ्क्रम्य चारं चरति तस्य तस्यात्मीयस्य मण्डलस्य सम्बन्धिनः परिक्षेपस्य- परिधेरष्टादश भागशतानि पञ्चत्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्याच शतैश्छित्वा, इहापि प्रथमतो मण्डलकालो निरूपणीयः यतस्तदनुसारेणैव मुहूर्ततगतिपरमाणभावना, तत्र मण्डलकालप्रमाणचिन्तायामिदं त्रैराशिकं - यद्यष्टादशभिः शतैः पञ्चत्रिंशदधिकैः सकलयुगभाविभिरर्द्धमण्डलैरष्टादश शतानि त्रिंशदधिकानि रात्रिन्दिवानां लभ्यन्ते ततो द्वाभ्यामर्द्धमण्डलाभ्यां एकैकेन परिपूर्णेन मण्डलेनेति भावः किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि Page #264 -------------------------------------------------------------------------- ________________ प्राभृतं १५, प्राभृतप्राभृतं २६१ षष्ट्यधिकानि तत आद्येन राशिना भागहरणंलब्धमेकं रात्रिन्दिवंशेषाणि तिष्ठन्त्यष्टादशशतानि पञ्चविंशत्यधिकानि, ततो मुहूर्तानयनार्थमेतानि त्रिंशता गुण्यन्ते, जातानि चतःपञ्चाशत्सहस्राणि सप्तशतानिपञ्चाशदधिकानि, तेषामष्टादशभिशतैः पञ्चत्रिंशदधिकभगिहृतेलब्धा एकोनविंश-न्मुहूर्ताः, ततः शेषच्छेद्यच्छेदकराश्योः पञ्चकेनापवर्त्तना जात उपरितनो राशि त्रीणि शतानि सप्तोत्तराणि छेदकराशिस्त्रीणि शतानि सप्तषष्ट्यधिकानि , तत आगतमेकं रात्रिन्दिवमेकस्य च रात्रिन्दिवस्य एकोनत्रिंशन्मुहूर्ता एकस्य च मुहूर्तस्य सप्तषष्ट्यधिकत्रिशतभागानांत्रीणिशतानि सप्तोत्तराणि इदानी- मेतदनुसारेण मुहुर्तगतिपरिमाणं चिन्त्यते, तत्र रात्रिन्दिवे त्रिंशन्मुहूर्ताः तेषु उपरितना एकोन-त्रिंशन्मुहूर्ताः प्रक्षिप्यन्ते जाता एकोनषष्टिर्मुहूर्तानां, ततः सा सवर्णनार्थं त्रिभिःशतैः सप्तष-टयधिकैर्गुण्यते, गुणयित्वाचोपरितनानि त्रीणिशतानि सप्तोत्तराणिप्रक्षिप्यन्ते। जातान्येकविंशति सहस्राणि नव शतानि षष्ट्यधिकानि, ततस्त्रैराशिकं-यदि मुहूर्त्तगतसप्तषष्ट्यधिकत्रिशतभागानामेकविंशत्या सहनैवभिः शतैः षष्ट्यधिकैरेक शतसहस्रमष्टानवति शतानि मण्डलभानां लभ्यते तत एकेन मुहूर्तेन किं लभामहे ? अत्राद्यो राशिमुहूर्तगतसप्तषष्ट्यधिकत्रिशतभागरूपस्ततोऽन्त्योऽपि राशिस्त्रभिः शतैः सप्तषष्ट्यधिकैगुण्यते जातानि त्रीण्येव शतानि सप्तषष्ट्यधिकानि, तैर्मध्यो राशिगुण्यते जाताश्चततः कोट्यो द्वे लक्षे षण्णवति सहनाणि षट् शतानि तेषामायेन राशिना एकविंशति सहस्रणि नव शतानि षष्ट्यधिकानीत्येवंरूपेण भागोहियतेलब्धान्यष्टादश शतानि पञ्चत्रिंशदधिकानिएतावतोभागानक्षत्रं प्रतिमुहूर्तं गच्छति। तदेवं यतश्चन्द्रो यत्र तत्र वा मण्डले एकैकेन मुहूर्तेन मण्डलपरिक्षेपस्य सप्तदश शतानि अष्टषट्यधिकानि भागानां गच्छति सूर्योऽष्टादश शतानि त्रिंशदधिकानि नक्षत्रमष्टादश शतानि पञ्चत्रिंशदधिकानिततश्चन्द्रेभ्य-शीघ्रगतयः सूर्या सूर्येभ्यःशीघ्रगतीनिनक्षत्राणि, ग्रहास्तुवक्रानुवक्रादिगतिभावतोऽनियतगतिप्रस्थानास्ततोन तेषामुक्तप्रकारेण गतिप्रमाणप्ररूपणाकृता, उक्तंच॥१॥ "चंदेहिं सिग्घयरा सूरा सूरेहिं होति नक्खत्ता । अनिययगइपत्थाणा हवंति सेसा गहा सव्वे ॥ ॥२॥ अट्ठारस पणतीसे भागसए गच्छई मुहुत्तेणं । नक्खत्तं चंदो पुण सत्तरस सए उ अडसट्टे ॥ ॥३॥ अट्ठारस भागसए तीसे गच्छइ रवी मुहुत्तेण । नक्खत्तसीमछेदो सो चेव इहंपि नायव्वो।। इदं गाथात्रयमपि सुगमं, नवरं नक्षत्रसीमाछेदः स एव अत्रापि ज्ञातव्य इति किमुक्तं भवति? -अत्रापि मण्डलमेकेन शतसहस्राणाष्टानवत्या च शतैः प्रविभक्तव्यमिति ॥ सम्प्रत्युक्तस्वरूपमे चन्द्रसूर्यनक्षत्राणां परस्परं मण्डलभागविषयं विशेषं निर्धारयति मू. (११२) ता जया णं चंदं गतिसमावण्णं सूरे गतिसमावण्णे भवति, सेणं गतिमाताए केवतियं विसेसेति?, बावडिभागे विसेसेति, ताजयाणं चंदंगतिसमावण्णं नक्खत्ते गतिसमावण्णे वइ सेणं गतिमाताए केवतियं विसेसेइ ?, ता सत्तट्ठिभागे विसेसेति। ताजताणं सूरंगतिसमावण्णं नक्खत्ते गतिसमावण्णे भवति से णं गतिमाताए केवतियं विसेसेति?, ता पंचभागे विसेसेति, Page #265 -------------------------------------------------------------------------- ________________ २६२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११२ ताजताणंचंदं गतिसमावणं अभीयीनक्खत्तेणंगतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पुरच्छिमातेभागातेसमासादित्ता नवमुत्ते सत्तावीसंचसत्तट्ठिभागे मुहत्तस्सचंदेएण सद्धिंजोएति, जोअंजोएत्ता जोयं अनुपरियट्टति, जोअं२ ता विप्पजहाति विगतेजोई यावि भवति। ता जता णं चंदं गतिसमावण्णं सवणे नक्खत्ते गतिसमावण्णे पुरच्छमिमाति भागादे समासादेति, पुरच्छिमाते भागाते समासादेत्ता तीसं मुहुत्ते चंदेण सद्धिं जोअंजोएति २ जोयं अणुपरियट्टति जो०२ त्ता विप्पजहति विगतजोई यावि भवइ, एवं एएणं अभिलावेणं नेतव्वं, पन्नरसमुहुत्ताईतीसतिमुहुत्ताईपणयालीसमुहुत्ताइंभाणित० जाव उत्तरासाढा । ता जताणंचंदं गतिसमावण्णं गहे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति पुर०२ ता चंदेणं सद्धिं जोगं सृजति २ त्ता जोगं अणुपरियति २ ता विप्पजहति विगतजोई यावि भवति । ता जया णं सूरं गतिसमावण्णं अभीयीनक्खत्ते गतिसमावन्ने पुरच्छिमाते भागाते समासादेति, पुर०२त्ता चत्तारि अहोरत्ते छच्च मुहत्ते सूरेणंसद्धिंजोयंजोएतिर जोयं अनुपरियट्टति २ ता विजेति विगतजोगी यावि भवति । एवं अहोरत्ता छ एक्कवीसं मुहुत्ता य तेरस अहोरत्ता बारसमुहत्ता यवीसं अहोरत्ता तिन्नि मुहत्ता यसव्वे भणितव्वा जाव जताणंसूरंगतिसमावण्णं उत्तरासादानक्खत्ते गतिसमावण्णे गतिसमावण्णे पुरच्छिमाते भागाते समासादेति, पु०२ त्ता वीसं अहोरत्ते तिन्नि यमुहुत्ते सूरेण सद्धिं जोयं जोएति जो०२ त्ता जोयं अणुपरियट्टति जो०२ त्ता विजेति विजहति विप्पजहति विगत जोगी यावि भवति, ता जता णं सूरं गतिसमावण्णं नक्खत्ते (गहे) गतसमावण्णे पुरच्छिमाते भागाते समासादेति, पु० २ ता सूरेण सद्धिं जोयं सृजति २ ता जोयं अणुपरियट्टति २ ता जाव विजेति विगतजगी यावि भवति। वृ. "ता जया ण'मित्यादि, ता इति पूर्ववत्, यदा णमिति वाक्यालङ्क्तरे चन्द्रं गतिसमापन्नमपेक्ष्य सूर्योगतिसमापन्नो विवक्षितो भवति, किमुक्तं भवति?-प्रतिमुहूर्तचन्द्रगतिमपेक्ष्य सूर्यगतिश्चिन्त्यते तदा सूर्यो गतिमात्रया-एकमुहूर्तगतगतिपरिमाणेन कियतो भागान् विशेषयति?, एकेन मुहूर्तेनचन्द्राक्रमितेभ्योभागेभ्यः कियतोऽधिकतरान्भागान्सूर्यआक्रमतीति भावः,भगवानाह-द्वाषष्टिभागाविशेषयति, तथाहि-चन्द्र एकेन मुहूर्तेन सप्तदशभागशतान्यष्टषष्ट्यधिकानिगच्छति सूर्योऽष्टादशशतानि त्रिंशदधिकानिततोभवति द्वाषष्टिभागकृतः परस्परंविशेषः। 'ताजयाण मित्यादि, ता इति प्राग्वत्, यदा चन्द्रं गतिसमापन्नमपेक्ष्य नक्षत्रंगतिसमापन्नं विवक्षितं भवति तदा नक्षत्रं गतिमात्रया-एकमुहूर्त्तगतपरिमाणेन कियन्तं विशेषयति?,चन्द्राक्रमितेभ्यो भागेभ्यः कियतो भागानधिकान् आक्रमतीति भावः, भगवानाह-सप्तषष्टिभागान्, नक्षत्रंटेकेन मुहर्तेनाष्टादशभागशतानि पञ्चत्रिंशदधिकानिगच्छति चन्द्रस्तुसप्तदशभागशतानि अष्टषष्ट्यधिकानि तत उपपद्यते सप्तषष्टिभागकृतो विशेषः, 'ता जया णमित्यादि प्रश्नसूत्रं प्राग्वद्भावनीयं, भगवानाह ___ तापंचे'त्यादि, पञ्चभागान् विशेषयति-सूर्याक्रान्तभागेभ्यो नक्षत्राक्रन्तभागानांपञ्चभिरधिकत्वात्, तथाहि-सर्य एकेन मुहूर्तेनाष्टादशभागशतानि त्रिंशदधिकानि गच्छतिनक्षत्रमष्टादश भागशतानि पञ्चत्रिंशदधिकानिततो भवति परस्परंपञ्चभागकृतो विशेषः, ‘ता जयाण मित्यादि, ताइतिपूर्ववत्, यदाणमिति वाक्यालङ्क्तरेचन्द्रं गतिसमापन्नमपेक्ष्याभिजिनक्षत्रं गतिसमापन्नं Page #266 -------------------------------------------------------------------------- ________________ २६३ प्राभृतं १५, प्राभृतप्राभृतं - भवति तदा पौरस्त्या भागात्प्रथमतोऽभिजिन्नक्षत्रचन्द्रमसं समासादयति एतच्च प्रागेव भावितं समासाद्य च नव मुहूर्तान् दशमस्य च मुहूर्तस्य सप्तविशतिं सप्तषष्टिभागान् चन्द्रेण सार्द्ध योगं युनक्ति-करोति, एतदपि प्रागेव भावितं, एवंप्रमाणं कालं योगं युक्त्वा पर्यन्तसमये योगमनुपरिवर्तयति, श्रवणनक्षत्रस्ययोगसमर्पयतीति भावः, योगंचपरावर्त्य स्वेन सहयोगविजहाति, किंबहुना ?, विगतयोगी चापि भवत। _ 'ताजयाण'मित्यादि, ताइतिप्राग्वत्, यदाचन्द्रगतिसमापनमपेक्ष्य श्रवणनक्षत्रंगतिसमापन्नं भवति तदा तत् श्रवणनक्षत्रं प्रथमतः पौरस्त्याद्भागात्-पूर्वेणभागेनचन्द्रमसंसमासादयति, समासाद्य चन्द्रेण सार्द्ध त्रिंशतं मुहूर्तान् यावत् योगं युनक्ति, एवंप्रमाणं च कालं यावत् योगं युक्त्वापर्यन्तसमये योगमनुपरिवर्तयति, धनिष्ठानक्षत्रस्ययोगं समर्पयितुमारभतेइत्यर्थः, योगमनुपरिवर्त्य च स्वेन सह योगं विप्रजहाति, किंबहुना?, विगतयोगी चापि भवति । ___'एव'मित्यादि एवमुक्तेन प्रकारेणएतेनानन्तरोपदर्शितेनाभिलापेनयानिपञ्चदशमुहूर्तानि शतभिषगप्रभृतीनिनक्षत्राणि यानि त्रिंशन्मुहूर्तानिधनिष्ठाप्रभृतीनियानिचपञ्चचत्वारिंशन्मुहूर्तानि उत्तरभद्रपदादीनि तानि सर्वाण्यपि क्रमेण तावद् भणितव्यानि यावदुत्तराषाढा, तत्राभिलापः सुगमत्वात् स्वयं भावनीयो ग्रन्थगौरवभयात् नाख्यायते इति । सम्प्रति ग्रहमधिकृत्य योगचिन्तां करोति-'ताजयाणमित्यादिता इति पूर्ववत्यदाणमिति वाक्यालङ्क्तरेचन्द्रं गतिसमापन्नमपेक्ष्य ग्रहोगतिसमापन्नोभवति तदासग्रहःपौरस्त्याद्भागात्--पूर्वेणभागेनप्रथमतश्चन्द्रमसं समासादयति समासाद्य च यथासम्भवं योगंयुनक्ति, यथासम्भवं योगंयुक्त्वा पर्यन्तसमये यथासम्भवं योगमनुपरिवर्तयति, यथासम्भवमन्यस्य ग्रहस्य योगं समर्पयितुमारभते इति भावः, योगमनुवर्त्य च स्वेन सह योगं विप्रजहाति, किंबहुना?, विगतयोगी चापि भवति। ___ अधुना सूर्येण सह नक्षत्रस्ययोगचिन्तां करोति-'ता जयाण'मित्यादि, ता इति प्राग्वत्, यदा सूर्य गतिसमापन्नमपेक्ष्याभिजिन्नक्षत्रं गतिसमापनं भवति तदा तदभिजिनक्षत्रं प्रथमतः पौरस्त्याद्भागात्सूर्यं समासादयति समासाद्यचतुरः परिपूर्णान् अहोरात्रान् पञ्चमस्य चाहोरात्रस्य षड् मुहूर्तान् यावत् सूर्येण सह योगयुनक्ति, एवंप्रमाणंच कालं यावत्योगंयुक्त्वा पर्यन्तसमये योगमनुपरिवर्त्तयति, श्रवणनक्षत्रस्य योगं समर्पयितुमारभते इति भावः, अनुपरिवर्त्य च स्वेन सह योग विजहाति विप्रजहाति, किंबहुना ?, विगतयोगी चापि भवति । “एव'मित्यादि, एवमुक्तेनप्रकारेण पञ्चदशमुहूर्तानांशतभिषकप्रभृतीनांषट् अहोरात्राः सप्तमस्य अहोरात्रस्य एकविंशतिर्मुहूर्ताः त्रिंशन्मुहूर्तानांश्रवणादीनांत्रयोदशअहोरात्राश्चतुर्दशस्य अहोरात्रस्य द्वादश मुहूर्ताः पञ्चत्वारिंशन्मुहूर्तानामुत्तरभद्रपदादीनां विंशतिरहोरात्रा एकविंशतितमस्य चारोहात्रस्य त्रयो मुहूर्ताः क्रमेण सर्वेतावद् भणितव्याःयावदुत्तराषाढानक्षत्रं, तत्रोत्तराषाढानक्षत्रगतमभिलापं साक्षाद्दर्शयति-'ता जया णमित्यादि, सुगम, एतदनुसारेण शेषा अप्यालापाः स्वयं वक्तव्याः, सुगमत्वात्तु नोपदर्श्यन्ते। सम्प्रति सूर्येण सह ग्रहस्य योगचिन्तां करोति-'ता जया णमित्यादि सुगमं ॥ अधुना चन्द्रादयो नक्षत्रेण मासेन कति मण्डलानि चरन्तीत्येतन्निरूपयितुकाम आहमू. (११३) ता नक्खत्तेणं मासेणं चंदे कति मंडलाइंचरति?, ता तेरस मंडलाइंचरति, Page #267 -------------------------------------------------------------------------- ________________ २६४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११३ तेरस य सत्तट्ठिभागे मंडलस्स, ता नक्खत्तेणं मासेणं सूरे कति मंडलाइं चरति?, तेरस मंडलाई चरति, चोत्तालीसं च सत्तट्ठिभागे मंडलस्स, ता नक्खत्तेणं मासेणं नक्खत्ते कति मंडलाइंचरति ता तेरस मंडलाइं चरति अद्धसीतालीसं च सत्तट्ठिभागे मंडलस्स। -ता चंदेणं मासेणं चंदे कति मंडलाइं चरति, चोद्दस चउभागाइं मंडलाइं चरति एगं च चउव्वीससतंभागमंडलस्स, ता चंदेणंमासेणंसूरे कतिमंडलाइंचरति?, ता पन्नरस चउभागूणाई मंडलाइं चरति, एगं च चउवीससयभागं मंडलस्स । ता चंदेणं मासेणं नक्खत्ते कति मंडलाई चरति ?, ता पन्नरस चउभागूणाई मंडलाइं चरति छच्च चउवीससतभागे मंडलस्स, ता उडुणा मासेणं चंदे कति मंडलाइंचरति?, ता चोद्दस मंडलाइं चरति तीसंच एगट्ठिभागे मंडलस्स, ता उडुणा मासेणं सूरे कति मंडलाइंचरति?, ता पन्नरस मंडलाइंचरति, ता उडुणा मासेणं नक्खत्ते कति मंडलाइंचरति?, ता पन्नरस मंडलाइं चरति पंच य बावीससतभागे मंडलस्स। ता आदिच्चेणं मासेणं चंदे कति मंडलाइं चरति ?, ता चोद्दस मंडलाइं चरति, एक्कारस भागे मंडलस्स, ता आदिच्चेणं मासेणं सूरे कति मंडलाइंचरति ?, ता पन्नरस चउभागाहिगाई मंडलाइंचरति, ता आदिच्चेणंमासेणं नक्खत्ते कति मंडलाइंचरति?, ता पन्नरस चउभागाहिगाई मंडलाइंचरति पंचतीसंच चउवीससतभागमंडलाइं चरति। ता अभिवड्डिएण मासेणंचंदे कतिमंडलाइंचरति?, तापन्नरसमंडलाइंतेसीतिछलसीयसतभागे मंडलस्स, ता अभिवहितैणं मासेणं सूरे कति मंडलाइं चरति ?, ता सोलस मंडलाइं चरति तिहिं भागेहिं ऊणगाइं दोहिं अडयालेहिं सएहिं मंडलं छित्ता। अभिवडितेणं मासेणं नक्खत्ते कति मंडलाइं चरति ?, ता सोलस मंडलाइं चरति सीतालीसएहिं भागेहिं अहियाइं चोद्दसहिं अट्ठासीएहिं मंडलं छेत्ता वृ. ‘ता नक्खत्ते ण मित्यादि, ता इति पूर्ववत्, नक्षत्रेण मासेन चन्द्रः कति मण्डलानि चरति, एवं गौतमेन प्रश्ने कृतेभगवानाह-'तेरसे'त्यादि, त्रयोदश मण्डलानिचतुर्दशस्यमण्डलस्य त्रयोदश सप्तषष्टिभागान्, कथमेतदवसीयते इति चेत्, उच्यते, त्रैराशिकबलात्, तथाहि-यदि सप्तषष्ट्या नक्षत्रमासैरष्टौ शतानि तुरशीत्यधिकानि मण्डलानां लभ्यन्ते तत एकेन नक्षत्रमासेन किं लभामहे ? अत्रान्त्येन राशिना गुणनंजातः स तावानेव तस्य सप्तषष्ट्या भागहरणं लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य त्रयोदश सप्त-षष्टिभागाः ‘ता नक्खत्तेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह ‘ता तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य चतुश्चत्वारिंशतं सप्तषष्टिभागान्, तथाहि-यदि सप्तषष्ट्या नाक्षत्रैमसिनव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्तेततएकेन नाक्षत्रेणमासेन कति मण्डलानिलभामहे? अत्रान्त्येन राशिनामध्यराशेर्गुणनं तत आधेन राशिना भागहारोलब्धानित्रयोदशमण्डलानिचतुर्दशस्य चमण्डलस्य चतुश्चत्वारिंशत् सप्तषष्टिभागाः ‘ता नक्खत्ते'त्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमं, भगवानाह-'ता तेरसे'त्यादि, त्रयोदश मण्डलानि चतुर्दशस्य च मण्डलस्य- अर्द्धसप्तचत्वारिंशतं-सार्द्धषट्चत्वारिंशतं सप्तषष्टिभागान् चरति, तथाहि यदि सप्तषष्ट्या नाक्षत्रैर्मासैरष्टादश शतानि पञ्चत्रिंशदधिकानिअर्द्धमण्डलानि नक्षत्रस्य Page #268 -------------------------------------------------------------------------- ________________ प्राभृतं १५, प्राभृतप्राभृतं - २६५ लभ्यन्ते तत एकेन नाक्षत्रेण मासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं, तत आधेन राशिना भागहारो लब्धानि सप्तविंशतिरर्द्धमण्डलानि अष्टाविंशतितमस्य चार्द्धमण्डलस्य षड्विंशति सप्तषष्टिभागाः ततो द्वाभ्यामर्द्धमण्डलाभ्यामेकंमण्डलमित्यस्य राशेरर्द्धकरणे लब्धानि त्रयोदश मण्डलानि चतुर्दशस्य मण्डलस्य सार्धाः षट्चत्वारिंशत्सप्तषष्टिभागाः सम्प्रति चन्द्रमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति- 'ता चंदेण मित्यादि, ता इति पूर्ववत्, चान्द्रेण मासेन प्रागुक्तस्वरूपेण चन्द्रः कति मण्डलानिचरति?,भगवानाह___'ता चोद्दसे' त्यादि, चतुर्दश सचतुर्भागमण्डलानि-चतुर्भागसहितानि मण्डलानि चरति एकंच चतुर्विंशशतभागं मण्डलस्य, किमुक्तंभवति?-परिपूर्णानि चतुर्दशमण्डलानि पञ्चदशस्य चमण्डलस्य चतुर्भाग-चतुर्विंशत्यधिकशतसत्कमेकत्रिंशद्भागप्रमाणमेकंचचतुर्विंशत्यधिकशतस्य भाग-द्वात्रिंशतं पञ्चदशस्य मण्डलस्य चतुर्विंशत्यधकशत भागान् चरति, तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेनाष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि सप्तदश शतान्यष्टषष्ट्यधिकानि, तेषांचतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानिचतुर्दशमण्डलानिपञ्चदशस्य च मण्डलस्य द्वात्रिंशत् चतुर्विंशत्यधिकशतभागाः ‘ता चंदेण'मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, 'ता पन्नरसे'त्यादि, पञ्चदश चतुर्भागन्यूनानि मण्डलानि चरति एकंच चतुर्विंशत्यधिकशतभागं मण्डलस्य, किमुक्तं भवति? --चतुर्दशपरिपूर्णानिमण्डलानि पञ्चदशस्य च मण्डलस्य चतुर्नवतिंचतुर्विंशत्यधिकशतभागान्चरति, तथाहि-यदिचतुर्विंशत्यधिकेन पर्वशतेन नवशतानि पञ्चदशोत्तराणि मण्डलानां लभ्यन्ते ततो द्वाभ्यां किं लभामहे ?, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातान्यष्टादश शतानि त्रिंशदधिकानि , एतेषामाद्येन राशिना चतुर्विंशत्यधिकेन शतेन भागहरणं, लब्धानि चतुर्दश मण्डलानिपञ्चदशस्यचमण्डलस्यचतुर्नवतिश्चतुर्विंशत्यधिकशतभागाः इति, ‘ता चन्देण'मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगम, भगवानाह 'ता पन्नरसे'त्यादि, पञ्चदश मण्डलानि चतुर्भागन्यूनानिचरति षट्च च चतुर्विंशत्यधिकशतभागान् मण्डलस्य, किमुक्तं भवति?-परिपूर्णानि चतुर्दश मण्डलानि चरति पञ्चदशस्य चमण्डलस्य नवनवतिं चतुर्विंशत्यधिकशतभागान्, तथाहि-यदिचतुर्विंशत्यधिकेन पर्वशतेनाटादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानां लभ्यन्ते ततो द्वाभ्यां पर्वभ्यां किं लभामहे ? अत्रान्त्येन राशिना द्विकलक्षणेन मध्यराशेर्गुणनं जातानि षट्त्रिंशच्छतानि सप्तत्यधिकानि एतेषामाद्येन राशिना चतुर्विंशत्यधिकशतरूपेण भाग-हरणं, लब्धा एकोनत्रिंशत् शेषा तिष्ठति चतुःसप्तति, इदंचार्द्धमण्डलगतंपरिमाणं, द्वाभ्यांचार्द्धमण्डलाभ्यामेकंपरिपूर्ण मण्डलंततोऽस्य राशेट्टेकेन भागहारो लब्धानि चतुर्दश मण्डलानि पञ्चदशस्य च मण्डलस्य नवनवतिश्चतुर्विंशत्यधिकशतभागाः साम्प्रतं ऋतुमासमधिकृत्य चन्द्रादीनां मण्डलनिरूपणां करोति ‘ता उउमासेण चंदे'इत्यादि, ऋतुमासेन-कर्ममासेन चन्द्रः कति मण्डलानि चरति ?, भगवानाह-'ता चोद्दसे'त्यादि चतुर्दश मण्डलानि चरति पञ्चदशस्य मण्डलस्य त्रिंशतमेकषष्टिभागान्, तथाहि-यदि एकषष्ट्या कर्ममासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानां लभ्यन्ते Page #269 -------------------------------------------------------------------------- ________________ २६६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११३ तत एकेन कर्ममासेन किं लभामहे ?, राशित्रयस्थापना अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनंजातःसतावानेवतस्य एकषष्ट्या भागहरणंलब्धानि परिपूर्णानि चतुर्दशमण्डलानि पञ्चदशस्य च मण्डलस्य त्रिंशदेकषष्टिभागाः 'ताउउमासेण मित्यादि सूर्यविषयंप्रश्नसूत्रंसुगम, भगवानाह-'तापन्नरसे'त्यादि, पञ्चदश परिपूर्णानिमण्डलानि चरति, तथाहि-यद्येकषष्ट्या कर्ममासैनवशतानिपञ्चदशोत्तराणिसूर्यमण्डलनां लभ्यन्ते तत एकेन कर्ममासेन किं लभामहे? अत्रा-न्त्येन राशिना मध्यराशिगुण्यतेजातः स तावानेव तस्य एकषष्ट्या भागहरणं लब्धानि परिपूर्णानि पञ्चदश मण्डलानि , 'ता उउमासेण'मित्यादिनक्षत्रविषयंप्रश्नसूत्रं सुगम, भगवानाह-'तापन्नरसे त्यादि, पञ्चदशमण्डलानि चरति, षोडशस्य च मण्डलस्य पञ्च द्वाविंशशतभागान्, तथाहि-यदि द्वाविंशेन कर्ममासशतेनाष्टादशशतानिपञ्चत्रिंशदधिकानिमण्डलानांनक्षत्रस्य लभ्यन्तेततएकेन कर्ममासेन किं लभामहे ? अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना द्वाविंशत्यधिकशतरूपेणभागहरणंलब्धानिपञ्चदशमण्डलानिषोडशस्यच पञ्च द्वाविंशशतभागाः सम्प्रति सूर्यमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयति 'ता आइच्चेण'मित्यादि, ता इति पूर्ववत्, आदित्येन मासेन चन्द्रः कति मण्डलानि चरति भगवानाह-चतुर्दश मण्डलानिचरतिपञ्चदशस्य चमण्डलस्य एकादश पञ्चभागान्, तथाहि-यदि षष्ट्या सूर्यमासैरष्टौ शतानि चतुरशीत्यधिकानि मण्डलानांचन्द्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किंलभामहे? अत्रान्त्येन राशिनामध्यराशेर्गुणनंजातःसतावानेव तस्यषष्ट्या भागहरणं लब्धानि चतुर्दशमण्डलानि शेषास्तिष्ठन्ति चतुश्चत्वारिंशत् ततश्छेद्यच्छेदकराश्योश्चतुष्केनापवर्तनाजत उपरितनो राशिरेकादशरूपोऽधस्तनः पञ्चदशरूपः लब्धाः पञ्चदशमण्डलस्य एकादशभगाः 'ता आइच्चेण मित्यादिसूर्यविषयंप्रश्नसूत्रंसुगम भगवानाह-पञ्चदशचतुर्भागाधिकानिमण्डलानि चरति, तथाहि-यदि षष्ट्या सूर्यासैनव शतानि पञ्चदशोत्तराणि मण्डलानां सूर्यस्य लभ्यन्ते तत एकेनमासेन किंलभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः सतावानेव तस्य षष्ट्या भागहरणं लब्धानि पञ्चदश मण्डलानि षोडशस्य च षष्टिभागविभक्तस्य पञ्चदशभागात्मकश्चतुर्भागः। ‘ता आइच्चेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रं सुगमम्, भगवानाह-'ता पन्नरसे'त्यादि, पञ्चदशमण्डलानि चतुर्भागाधिकानिपञ्चत्रिंशतंविंशत्यधिकशतभागानमण्डलस्यचरति, किमुक्तं भवति?-षोडशस्य च मण्डलस्य पञ्चत्रिंशतं विंशत्यधिकशतभागान् चरति, तथाहि-यदि विंशेन सूर्यमासशतेनाष्टादशशतानिपञ्चत्रिंशदधिकानि मण्डलानांनक्षत्रस्य लभ्यन्ते तत एकेन सूर्यमासेन किं लभ्यते? अत्रान्त्येन राशिना मध्य-राशिगुणितोजातस्तवानेवतस्य विंशत्यधिकेन शतेन भागहरणंलब्धानिपञ्चदशमण्डलानि पञ्चत्रिंशच्च विंशत्यधिकशतभागाः षोडशस्य अधुना अभिवर्द्धितमासमधिकृत्य चन्द्रादीनां मण्डलानि निरूपयन्नाह 'ता अभिवड्दिएण'मित्यादि, ता इतिपूर्ववत्, अभिवर्द्धितेनमासेन चन्द्रः कतिमण्डलानि चरति ?, भगवानाह-'ता पन्नरसे'त्यादि, पञ्चदश मण्डलानि चरति षोडशस्य च मण्डलस्य त्र्यशीतिचतुरशीत्यधिकशतभागान्, तथाहि-अत्रैवं त्रैराशिकं-इहयुगेऽभिवर्द्धितमासाः सप्तपञ्चा Page #270 -------------------------------------------------------------------------- ________________ प्राभृतं १५, प्राभृतप्राभृतं - २६७ शत् सप्त चाहोरात्रा एकादश मुहूर्तास्त्रयोविंशतिश्च द्वाषष्टिभागा मुहूर्तस्य, एष च राशि सांश इति न त्रैराशिककर्मविषयस्ततः परिपूर्णमासप्रतिपत्यर्थःमयं राशि षट्पञ्चाशदधिकेन शतेन गुण्यते,जातानिपरिपूर्णानिनवाशीतिशतानिअष्टाविंशत्यधिकानिअभिवर्द्धितमासानां, किमुक्तंभवति षट्पञ्चाशदधिकशतसङ्क्षयेषु युगेषु एतावन्तः परिपूर्णा अभिवर्द्धितमासाः लभ्यन्ते, एतच्च द्वादशप्राभृते सूत्रकृतैव साक्षादभिहितं, ततस्विराशिककवितारः-यद्यष्टाविंशत्यधिकैरभिवर्द्धितमासैनवाशीतिशतैः षट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिश्चन्द्रमण्डलानामेकंलक्षंसप्तत्रिंशत्सहस्राणिनवशतानिचतुरुत्तराणिलभ्यन्तेतत एकेनाभिवर्द्धितमासेन किंलभामहे? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेस्ताडनाज्जातः सतावानेव तस्यायेन राशिना भागहरणंलब्धानि पञ्चदश मण्डलानि शेषमुद्धरति एकोनचत्वारिंशत् शतानि चतुरशीत्यधिकानि ततश्छेद्यच्छेदकराश्योरष्टाचत्वारिंशताऽ- पवर्तना जात उपरितनो राशिस्त्रयशीतिरधस्तनः पडशीत्यधिकं शतं आगं षोडशमण्डलस्य त्र्यशीति षडशीत्यधिकशतभागाः।। ‘ता अभिवड्डिएण'मित्यादि सूर्यविषयंप्रश्नसूत्रंसुगम, भगवानाह-'सोलसे'त्यादि, षोडश मण्डलानि त्रिभिगिन्यूनानि चरति, मण्डलं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां छित्वा, तथाहि-यदि षट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिरष्टाविंशत्यधिकैरभिवर्द्धितमासैनवाशीतिशतैः सूर्यमण्डलानामेकं लक्षं द्विचत्वारिंशत्सहस्राणि सप्त शतानि चत्वारिंशदधिकानि लभ्यन्ते तत एकोनाभिवर्द्धितमासेन किं लभामहे? अत्रान्त्येन राशिना एककलक्षणेनमध्यराशि ण्यतेजातः सतावानेव तस्यायेन राशिना भागो ह्रियते लब्धानि पञ्चदशमण्डलानि शेषमुद्धरन्तिअष्टाशीति शतानि विंशत्यधिकानि ततश्छेद्यच्छेदकराश्योः षट्विंशताऽपवर्त्तना जात उपरितनो राशि द्वे शते पञ्चचत्वारिंशदधिके अधस्तनो द्वे शते अष्टाचत्वारिंशदधिके आगतं षोडशं मण्डलं निभिर्भागैयूँनं द्वाभ्यामष्टाचत्वारिंशदधिकाभ्यां शताभ्यां प्रविभक्तं । 'ताअभिवड्डिएण'मित्यादि नक्षत्रविषयंप्रश्नसूत्रंसुगम,भगवानाह-'ता सोलसे'त्यादि, षोडश मण्डलानि सप्तचत्वारिंशता भागैरधिकानि चतुर्दशभि शतैरष्टाशीत्यधिकैमण्डलं छित्वा, तथाहि-यदि षट्पञ्चाशदधिकशतसङ्ख्ययुगभाविभिरभिवर्द्धितमासैर्नवाशीतिशतैरष्टाविंशत्यधिकैर्नक्षत्रमण्डलानामेकंलक्ष त्रिचत्वारिंशत् सहस्राणिशतमेकंत्रिंशदधिकंलभ्यते ततः एकेनाभिवर्द्धितमासेन किं लभामहे ? अत्रान्त्येन राशिना एककलक्षणेन मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना भागो ह्रियते लब्धानि षोडश मण्डलानि शेषमुद्धरति द्वे शते द्वयशीत्यधिके ततश्छेद्यच्छेदकराश्योः षट्केनापवर्तना जाता उपरि सप्तचत्वारिंशत् अधस् चतुर्दश शतान्यष्टाशीत्यधिकानि आगताः सप्तचत्वारिंशत् अष्टाशीत्यधिकचतुर्दशशतभागाः । सम्प्रत्येकैकेनाहोरात्रेण चन्द्रादयः प्रत्येकं कति मण्डलानि चरन्तीत्येतन्निरूपणार्थमाह मू. (११४) ता एगमेगेणं अहोरत्तेणं चंदे कति मंडलाइं चरति?, ता एगं अद्धमंडलं चरति एक्कतीसाए भागेहिं ऊणं नवहिं पन्नरसेहिं अद्धमंडलं छेत्ता, ता एगमेगेणं अहोरत्तेणं सूरिए कति मंडलाइंचरति ?, ता एगं अद्धमंडलं चरति, ता एगमेगेणं अहोरत्तेणं नक्खत्ते कति मंडलाइंचरति?, ता एगंअद्धमंडलंचरति दोहिं भागेहिं अधियंसत्तहिं बत्तीसेहिं सएहिं अद्धमंडलं छेत्ता । ता एगमेगं मंडलं चंदे कतिहिं अहोरत्तेहिं चरति?, ता दोहिं अहोरत्तेहिं चरि एक्कतीसाए Page #271 -------------------------------------------------------------------------- ________________ २६८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११४ भागेहिं अधितेहिं चउहिंचोतालेहिंसतेहिं राइदिएहिं छेत्ता, ताएगमेगंमंडलं सूरे कतिहिं अहोरत्तेहिं चरति ?, ता दोहिं अहोरत्तेहिं चरति। ता एगमेगं मंडलं नक्खत्ते कतिहिं अहोरत्तेहिं चरति?, ता दोहिं अहोरत्तेहिं चरति दोहिं ऊणेहिं तिहिं सत्तस हिं सतेहिं राइदिएहिं छेत्ता। ता जुगेणं चंदे कति मंडलाइं चरति?, ता अट्ठचुल्लसीते मंडलसते चरति, ता जुगेणं सूरे कतिमंडलाइंचरति ?, ता नवपन्नरमंडलसते चरति, ताजुगेणं नक्खत्ते कति मंडलाइंचरतिता अट्ठारस पणतीसेदुभागमंडलसते चरति।इच्चेसामुहत्तगती रिक्खातिमासराइंदियजुगमंडलपविभत्ता सिग्घगती वत्थु आहितेत्ति बेमि॥ वृ. 'ता एगमेगेण मित्यादि, ता इति पूर्ववत्, एकैकेनाहोरात्रेण चन्द्रः कति मण्डलानि चरति?, भगवानाह-'ता एग'मित्यादि, एकमर्द्धमण्डलं चरति एकत्रिंशता भागैन्यूँनं नवभिः पञ्चदशोत्तरैःशतैरर्द्धमण्डलं छित्वा, तथाहि-रात्रिन्दिवानामष्टादशभिशतैस्त्रिंशदधिकैः सप्तदश शतानि अष्टषष्ट्यधिकानि अर्द्धमण्डलानां चन्द्रस्य लभ्यन्ते तत एकेन रात्रिन्दिवेन किं लभ्यते अत्रान्त्येन राशिना एककलक्षणेन मध्यराशिगुण्यतेजातः सतावानेव तस्यायेन राशिना १८३० भागहरणं, सचोपरितनस्य राशेः स्तोकत्वाद् भागं न लभते ततश्छेद्यदकराश्योर्द्विकेनापवर्तना जातः उपरितनो राशिरष्टौ शतानि चतुरशीत्यधिकानि अधस्तनो नव शतानि पञ्चदशोत्तराणि । तत आगतमेकत्रिंशता भागैन्यूँनमेमर्द्धमण्डलं नवभिः पञ्चदशोत्तरैः प्रविभक्तमिति। 'ता एगमेगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम,भगवानाह-'ता एग मित्यादि, एकमर्द्धमण्डलंचरति, एतच्च सुप्रतीतमेव, 'ता एगमेगेण मित्यादि नक्षत्रविषयं प्रश्नसूत्रंसुगम, भगवानाह-'ताएगमेगेण मित्यादि, एकमर्द्धमण्डलं द्वाभ्यांभागाभ्यामधिकंचरति द्वात्रिंशदधिकैः सप्तभिशतैरर्द्धमण्डलं छित्वा, तथाहि-यद्यहोरात्राणामष्टादशभि शतैस्त्रिंशदधिकैरष्टादश शतानि पञ्चत्रिंशदधिकानि नक्षत्राणामर्द्धमण्डलानिलभ्यन्तेततएकनाहोरात्रेण किं लभ्यते?, अत्रान्त्येन राशिना एककरूपेण मध्यराशेर्गुणना जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धमेकमर्द्धमण्डलं शेषास्तिष्ठन्ति पञ्च ततश्छेद्यच्छेदकराश्योरर्द्धतृतीयैरपवर्तना जातावुपरि द्वौ अधस्तात् सप्तशतानि द्वात्रिंशदधिकानि, लब्धौ द्वौ द्वात्रिंशदधिकसप्तशतभागौ। अधुना एकैकं परिपूर्ण मण्डलं चन्द्रादयः प्रत्येकं कतिभिरहोरात्रैश्चरन्तीत्येतनिरूपणार्थमाह-"ता एग'मित्यादि, ता इति पूर्ववत्, एकैकं मण्डलं चन्द्रः कतिभिरहोरात्रैश्चरति ?, भगवानाह-'तादोहिं इत्यादि द्वाभ्यामहोरात्राभ्यांचरति एकत्रिंशता भागैरधिकाभ्यांचतुर्भिश्चत्वारिंशदधिकैः शतैः रात्रिन्दिवंछित्वा, तथाहि-यदिचन्द्रस्यमण्डलानामष्टभि शतैश्चतुर्शीत्यधिकैरहोरात्राणामष्टादश शतानि त्रिंशदधिकानि लभ्यन्ते तत एकेन मण्डलेन कति रात्रिन्दिवानि लभामहे अत्रान्त्येन राशिना मध्यराशेर्गुणनंजातः सतावानेव तस्यायेन राशिना चतुरशीत्यधिकाष्टशतप्रमाणेन भागहरणंलब्धौ द्वावहोरात्रौशेषास्तिष्ठति द्वाषष्टि ततश्छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनो राशिरेकत्रिंशद्रूपोऽधस्तन-श्चत्वारि शतानि द्वाचत्वारिंशदधिकानि आगतं एकत्रिंशत् द्विचत्वारिंशदधिकचतुःशतभागाः । ‘ता एगमेग'मित्यादि, ता इति पूर्ववत्, एकैकं मण्डलं सूर्य कतिभिरहोरात्रैश्चरति ?, Page #272 -------------------------------------------------------------------------- ________________ प्राभृतं १५, प्राभृतप्राभृतं २६९ भगवानाह-'ता दोहिं'इत्यादि, द्वाभ्यामहोरात्राभ्यांचरति, तथाहि-यदि सूर्यस्य मण्डलानांनवभिः शतैः पञ्चदशोत्तरैरष्टादश शतानि त्रिंशदधिकानि अहोरात्राणां लभ्यन्ते तत एकेन मण्डलेन कति अहोरात्रान् लभामहे ?, अत्रान्त्येन राशिना मध्यराशेर्गुणनं जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धौ द्वावहोरात्राविति। 'ता एगमेग'मित्यादिताइति पूर्ववत् एकैकमात्मीयंमण्डलं नक्षत्रं कतिभिरहोरात्रेश्चरति भगवानाह-द्वाभ्यामहोरात्राभ्यां द्वाभ्यां भागाभ्यां हीनाभ्यां त्रिभिः सप्तषष्टैः- सप्तषष्ट्यधिकैः शतै रात्रिन्दिवं छित्वा, तथाहि-यदि नक्षत्रस्य मण्डलानामष्टादशभः शतैः पञ्चत्रिं-शदधिकैः षट्त्रिंशच्छतानिषष्ट्यधिकानि रात्रिन्दिवानांलभामहेततएकेन मण्डलेन किंलभामहे अत्रान्त्येन राशिना मध्यराशेस्ताडनं जातः स तावानेव तस्यायेन राशिना भागहरणं लब्धमेकं रात्रिन्दिवं शेषाणि तिष्ठन्त्यष्टादश शतानि पञ्चविंशत्यधिकानि ततश्छेद्यच्छेदकराश्योर्द्विकेनापवर्त्तना जात उपरितनो राशि त्रीणि शतानि पञ्चषट्यधिकानि छेदराशिस्त्रणि शतानि सप्तषष्ट्यधिकानि । तत आगतं द्वाभ्यां सप्तषष्ट-यधिकत्रिशतभागाभ्या हीनं द्वितीयं रात्रिन्दिवमिति । ___सम्प्रति चन्द्रादयः प्रत्येकं कति मण्डलानि युगे चरन्तीत्येतीन्नरूपणार्थमाह-'ता जुगे ण'मित्यादि, ता इति पूर्ववत्, युगेन कति मण्डलानिचरति?, भगवानाह-'ता अढे'त्यादि, ता इति पूर्ववत, अष्टौ मण्डलशतानिचतुरशीत्यधिकानि चरति, चन्द्रः एकेन शतसहस्राणाष्टानवत्या शतैः प्रविभक्तस्य मण्डलस्याष्टषष्ट्यधिकसप्तदशशतसङ्क्षयान् भागान् एकेन मुहूर्तेन गच्छति, युगेच मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्त्रणि नव शतानि, ततः सप्तदश शतानि अष्टषष्टयधिकानि चतुःपञ्चाशता सहस्रनवभिश्च शतैर्गुण्यन्ते जाता नव कोटयः सप्ततिर्लक्षास्त्रिषष्टिः सहस्राणि द्वे शते ततोऽस्य राशेरेकेन शतसहस्राणाष्टानवत्या च शतैः मण्डला- नयनाय भागो ह्रियते, लब्धानि अष्टौ शतानि चतुरशीत्यधिकानि मण्डलानामिति। 'ता जुगेण मित्यादि सूर्यविषयं प्रश्नसूत्रं सुगम, भगवानाह-‘ता नवपण्णरसे' त्यदि, ता इतिपूर्ववत्, नवमण्डलशतानि पञ्चदशाधिकानिचरति, तथाहि-यदिद्वाभ्यामहोरात्राभ्यामेकं सूर्यमण्डलं लभ्यते ततः सकलयुगभाविभिरष्टादशभिरहोरात्रशतैस्त्रशदधिकैः कति मण्डलानि लभ्यन्ते?, अत्रान्त्येन राशिना मध्यराशेर्गुणनंजातान्यष्टादशशतानि त्रिंशदधिकानि तेषामायेन राशिना द्विकरूपेण भागहरणं लब्धानि नव शतानि पञ्चदशोत्तराणि । 'ताजुगेण मित्यादि नक्षत्रविषयंप्रश्नसूत्रसुगम, भगवानाह-'ताअट्ठारसे'त्यादि, अष्टादश द्विभागमण्डलशतानि-अर्द्धमण्डलशतानि पञ्चत्रिंशानि-पञ्चत्रिंशदधिकानि चरति, तथाहिनक्षत्रमेकेन शतसहस्राणाष्टानवत्याचशतैःप्रविभक्तस्यमण्डलस्य सत्कान्पञ्चत्रिंशदधिकाष्टादशशतसङ्क्षयान् भागान् एकेन मुहूर्तेन गच्छति, युगे च मुहूर्ताः सर्वसङ्ख्यया चतुःपञ्चाशत्सहस्राणि नव शतानि, ततस्तैश्चतुःपञ्चाशता सहनैनवभि शतैरष्टादश शतानि पञ्चत्रिंशदधिकानि गुण्यन्ते, जातादश कोटयः सप्त लक्षा एकचत्वारिंशत्सहस्राणि पञ्च शतानि, अर्द्धमण्डलानिचेह ज्ञातुमिष्टानि तत एकस्य शतसहनस्याष्टानवतेश्च शतानामर्द्धयानि चतुःपञ्चाशत्सहस्राणि नवशतानि तैर्भागो ह्रियते, लब्धानि अष्टादश शतानि पञ्चत्रिंशदधिकानि अर्द्धमण्डलानामिति । सम्प्रतिसकलप्राभृतगतमुपसंहारमाह-'इच्चेसा मुहत्तगई'इत्यादि, इति एवमुक्तेनप्रकारेण Page #273 -------------------------------------------------------------------------- ________________ २७० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १५/-/११४ एषा-अनन्तरोदिता मुहूर्त्तगति-प्रतिमुहूर्तचन्द्रसूर्यनक्षत्राणां गतिपरिमाणंतथाऋक्षादिमासान्नक्षत्रमासंचन्द्रमासं सूर्यमासमभिवर्द्धितमास तथा रात्रिन्दिवं तथा युगंचाधिकृत्य मण्डलप्रविभक्ति-मण्डलप्रविभागोवैविक्त्येनमण्डलसङ्ख्याप्ररूपणा इत्यर्थः तथा शीघ्रगतिरूपंवस्तुआख्यातमित्येतद् ब्रवीमि अहं, इदं च भगवद्वचनमतः सम्यक्त्वेन पूर्वोक्तं श्रद्धेयं । प्राभृतं-१५ समाप्तम् (प्राभृतं-१६) वृ. तदेवमुक्तं पञ्चदशं प्राभृतं, सम्प्रति षोडशमारभ्यते, तस्य चायमाधिकारो यथा 'कथं ज्योत्स्नालक्षणमाख्यात'मिति तत एवंरूपमेव प्रश्नसूत्रमाह मू. (११५) ता कहं ते दोसिणालक्खणे आहितेति वदेजा? ता चंदलेसादी य दोसिणादी य दोसिणाई य चंदलेसादी य के अड्डे किंलक्खणे?, ता एकटे एगलक्खणे । ता सूरलेस्सादीय आयवेइ य आतवेतिय सूरलेस्सादीय के अटे किंलक्खणे?, ताएगढे एगलक्खणे, ता अंधकारेति यछायाइ य छायाति अंधकारेति य के अढे किंलक्खणे?, ता एगट्टे एगलक्खणे॥ वृ. ‘ता कहते'इत्यादि, ता इतिपूर्ववत कथं?-केनप्रकारेण भगवन्! ते-त्वयाज्योत्स्नालक्षणमाख्यातं इति वदेत् ?, एवं सामान्यतः पृष्टा विवक्षितप्रष्टव्यार्थप्रकटनाय विशेषप्रश्न करोति, ‘ताचंदलेसाइ'इत्यादि, ताइतिपूर्ववत्, चन्द्रलेश्याइतिज्योत्स्नाइतिअनयोः पदयोरथवा ज्योत्स्ना इति चन्द्रलेश्या इत्यनयोः पदयोः, इहाक्षराणामानुपूर्वीभेदेनार्थभेदो दृष्टः, यथा वेदो देव इति, पदानामपि चानुपूर्वीभेददर्शनादर्थभेददर्शनं यथा-पुत्रस्य गुरु गुरोः पुत्र इति, तत इहापिकदाचिदानुपूर्वीभेदादर्थभेदो भविष्यतीत्याशङ्क्तवशाञ्चन्द्रलेश्या इतिज्योत्स्ना इत्युक्त्वा ज्योत्स्ना इतिचन्द्रलेश्या इत्युक्तं, अनयोः पदयोरानुपूर्व्या अनानुपूर्व्यावा व्यवस्थितयोः कोऽर्थ?, किं परस्परं भिन्न उताभिन्न इति?, स च किंलक्षणः-किंस्वरूपो लक्ष्यते तदन्यव्यवच्छेदेन ज्ञायते येन तल्लक्षणं-असाधारणं स्वरूपं किं लक्षणं-असाधारणं स्वरूपं यस्य स तथा । एवंप्रश्ने कृतेभगवानाह-'ताएगढे एगलक्खणे' इति, ताइति पूर्ववत्, चन्द्रलेश्या इति ज्योत्स्ना इत्यनयोः पदयोरानुपूर्व्या अनानुपूर्व्या वा व्यवस्थितयोरेक एव–अभिन्न एवार्थः, य एव एकस्य पदस्य वाच्योऽर्थः स एव द्वितीयस्यापि पदस्येति भावः, एगलक्खणे' इति एकंअभिन्नमसाधारणस्वरूपं लक्षणं यस्य स तथा, किमुक्तं भवति ?-यदेव चन्द्रलेश्या इत्यनेन पदेन वाच्यस्यासाधारणं स्वरूपं प्रतीयते तदेव ज्योत्स्ना इत्यनेनापि पदेन, यदेव च ज्योत्स्ना इत्यनेन पदेन तदेव चन्द्रलेश्या इत्यनेनापि पदेनेति, एवं आतप इति सूर्यलेश्या इति यदिवा सूर्यलेश्या इति आतप इति, तथा अन्धकार इति छाया इति अथवा छाया इति अन्धकार इति, तेषु पदेषु विषये प्रश्ननिर्वचनसूत्राणि भावनीयानि॥ प्राभृतं-१६ समाप्तम् (प्राभृतं-१७) वृ. तदेवमुक्तं षोडशं प्राभृतं सम्प्रति सप्तदशमारभ्यते, तस्य चायमर्थाधिकारः Page #274 -------------------------------------------------------------------------- ________________ २७१ प्राभृतं १७, प्राभृतप्राभृतं - 'च्यवनोपपातौ वक्तव्या विति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (११६) ता कहं ते चयणोववाता आहितेते वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ, तत्थ एगे एवमाहंसु ता अनुसमयमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अनुमुहुत्तमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति २ । एवं जहेव हेट्ठा तहेव जाव ता एगे पुण एवमाहंसु ता अनुओसप्पिणी उस्सप्पिणीमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति एगे एवमाहंसु।। वयं पुण एवं वदामो-ता चंदिमसूरियाणं देवा महिड्डीआमहाजुतीया महाबला महाजसा महासोक्खा महानुभावा वरवत्थधरा वरमल्लधरा वरगंधधरा वराभरणधराअब्बोछित्तिणयट्ठताए काले अन्ने चयंति अन्ने उववजंति ।। वृ. ‘ता कहं ते इत्यादि, ताइति प्राग्वत्, कथं?-केन प्रकारेण भगवन् ! त्वया चन्द्रादीनां च्यवनोपपातौ व्याख्याताविति वदेत् ?, सूत्रे च द्वित्वेऽपि बहुवचनं प्राकृतत्वात्, उक्तं च"बहुवयणेण दुवयण"मिति प्रश्ने कृते भगवानेतद्विषये यावत्यः प्रतिपत्तयः सन्ति तावतीरुपदर्शयति-तत्थे'त्यादि, तत्र-च्यवनोपपातविषये खल्विमा-वक्ष्यमाणस्वरूपाः पञ्चविंशति प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा 'तत्थेगे'इत्यादि, तत्र-तेषांपञ्चविंशतः परतीर्थिकानांमध्ये एके-परतीर्थिका एवमाहुः, ता इति तेषां प्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, अनुपमयमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्चयवन्ते-च्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते-उत्पद्यमाना आख्याता इति वदेत्, अत्रोपसंहारः-एकेएवमाहुः,एके पुनरेवमाहुः अनुमुहूर्तमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्चयवन्तेच्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत्, उपसंहारमाह ‘एगे एवमाहंसु एवं जहा हिट्ठा तहेवजावे'त्यादि, एवं उक्तेन प्रकारेण यथा अधस्तात् षष्ठे प्राभृते ओजःसंस्थितौ चिन्त्यमानायां पञ्चविंशति प्रतिपत्तय उक्तास्तथैवात्रापि वक्तव्याः, यावद् ‘अनुओसप्पिणिउस्सप्पिणिमेवे'त्यादि चरमसूत्रं, ताश्चैवं भणितव्याः-‘एगे पुणएवमाहंसु ता अनुराइंदियमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहियाति वएजा, एगे एव०३, एगे पुण एव०ता एव अणुपक्खमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहि० एगे एव०४एगे पुणएवमाहंसुता अणुमासमेव चंदिमसूरियाअन्ने चयंति अन्ने उववजंतिआहियत्ति वएजाएगे एव०५ एगेपुण एवमाहंसुता अणुउउमेवचंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहियत्ति वएजा एगे एव०६ एवं ता अणुअयणमेव ७ ता अणुसंवच्छरमेव ८। ताअणुजुगमेव९ता अणुवाससयमेव १० ताअणुवाससहस्समेव ११ ताअणुवाससयसहस्समेव १२ ता अणुपुब्वमेव १३ ता अणुपुव्वसयमेव १४ ता अणुपुव्वसहस्समेव १५ ता अणुपुव्वसयसहस्समेव १६ ता अणुपलिओवममेव १७ ता अणुपलिओवमसयमेव १८ ता अणुपलिओवमसहस्समेव १९ ता अणुपलिओवमसयसहस्समेव २० ताअणुसागरोवममेव २१ ता अणुसागरोवमसयमेव २२ ताअणुसागरोवमसहस्समेव २३ ता अणुसागरोवमसयसहस्समेव २४ । ___ पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षादेव सूत्रकृता दर्शितं, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपास्ततएताभ्यः पृथम्भूतं स्वमतं भगवानुपदर्शयति- 'वयं Page #275 -------------------------------------------------------------------------- ________________ २७२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १७/-/११६ पुण' इत्यादि, वयं पुनरुत्पन्नकेवलज्ञाना एवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह- 'ता चंदिमे' त्याद, ता इति पूर्ववत् चन्द्रसूर्या णमिति वाक्यालङ्क्तरे देवा 'महर्द्धिका' महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा, तथा महती द्युति-शरीराभरणाश्रिता येषां ते महाद्युतयः, तथा महत् बलं - शारीरः प्राणो येषां ते महालबलः । तथा महत्-विस्तीर्णं सर्वस्मिन्नपि जगति विस्तृतत्वात् यशः श्लाधा येषां ते महायशसः, तथा महान् अनुभावो - वैक्रियकरणादिविषयोऽचिन्त्यः शक्तिविशेषो येषां ते महानुभावाः, तथा महत्-भवनपतिव्यन्तरेभ्योऽतिप्रभूतं तदपेक्षया तेषां प्रशान्तत्वात् सौख्यं येषां ते महासौख्याः, वरवस्त्रधरा माल्यधरा वरगन्धधरा वराभरणधरा अव्यवच्छिन्नयार्थतया - द्रव्यास्तिकनयमतेन काले- वक्ष्यमाणप्रमाणस्वस्वायुर्व्यवच्छेदे अन्ये पूर्वोत्पन्ना श्रचयवन्ते च्यवमानाः अन्ये तथाजगत्स्वाभाव्यात्षण्मासादारतो नियमतः उत्पद्यन्तेउत्पद्यमाना आख्याता इति वदेत् स्वशिष्येभ्यः प्राभृतं - १७ समाप्तम् प्राभृतं - १८ वृ. तदेवमुक्तं सप्तदशं प्राभृतं, साम्प्रतमष्टादशमारभ्यते, तस्य चायमर्थाधिकारः यथा - 'चन्द्रसूर्यादीनां भूमेरूर्ध्वमुच्चत्वप्रमाणं वक्तव्य' मिति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (११७) ता कहं ते उच्चत्ते आहितेते वदेज्जा ?, तत्थ खलु माओ पणवीसं पडिवत्तीओ, तत्थेगे एवमाहंसु-ताएगं जोयणसहस्सं सूरे उडुं उच्चत्तेणं दिवडुं चंदे एगे एवमाहंसु १ एगे पुण एवमाहंसु ता दो जोयणसहस्साइं सूरे उहूं उच्चत्तेणं अड्डातिजाई चंदे एगे एवमाहंसु २ एगे पुण एवमाहंसु ता तिन्नि जोयणसहस्साइं सूरे उहूं उच्चत्तेणं अट्ठाई चंदे एगे एवमाहंसु ३ एगे पुण एवमाहंसु ता चत्तारि जोयणसहस्साई सूरे उडुं उच्चत्तेणं अद्धपंचमाई चंदे एगे एवमाहंसु ४ एगे पुण एवमाहंसुता पंच जोयणसहस्साइं सूरे उद्धं उच्चत्तेणं अद्धछट्ठाई चंदे एगे एवमाहंसु ५ । एगे पुण एवमाहंसु ता छ जोयणसहस्साइं सूरे उद्धं उच्चत्तेणं अद्धसत्तमाइं चंदे एगे एवमाहंसु ६ एगे पुण एवमाहंसु ता सत्त जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धट्ठमाइं चंदे एगे एवमाहंसु ७ एगे पुण एवमाहंसुता अड्ड जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धनवमाई चंदे एगे एवमाहंसु ८ एगे पुण एवमाहंसु ता नव जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धदसमाइं चंदे एगे एवमाहंसु ९ एगे पुण एवमाहंसु ता दस जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धएक्करस चंदे एगे एवमाहंसु १० एगे पुण एवमाहंसु एक्कारस जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धबारस चंदे ११ एतेणं अभिलावेणं नेतव्वं वारस सूरे अद्धतेरस चंदे १२ तेरस सूरे अद्धचोद्दस चंदे १३ चोद्दस सूरे अद्धपण्णरस चंदे १४ पन्नरस सूरे अद्धसोलस चंदे १५ । सोलस सूरे अद्धसत्तरस चंदे १६ सत्तरस सूरे अद्धअट्ठारस चंदे १७ अट्ठारस सूरे अद्धएकूणवीसं चंदे १८ एकोणवीसं सूरे अद्धवीसं चंदे १९ वीसं सूरे अद्धएकवीसं चंदे २० एक्कवीसं सूरे अद्धबावीसं चंदे २१ बावीसं सूरे अद्धतेवीसं चंदे २२ तेवीसं सूरे अद्धचउवीसं चंदे २३ चउवीसं सूरे अद्धपणवीसं चंदे २४ एगे एव० एगे पुण एवमाहंसु पणवीसं जोयण- सहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धछव्वीसं चंदे एगे एव० २५ । वयं पुण एवं वदामो-ता इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागओ Page #276 -------------------------------------------------------------------------- ________________ प्राभृतं १८, प्राभृतप्राभृतं - २७३ सत्तनउइजोयणसए उड्डुं उप्पतित्ता हेट्ठिल्ले ताराविमाणे चारं चरति अट्ठजोयणसते उड्डुं उप्पतित्ता सूरविमाणे चारं चरति अट्ठअसीए जोयणसए उड्डुं उप्पइत्ता चंदविमाणे चारं चरति णव जोयणसताई उडुं उप्पतित्ता उवरिं ताराविमाणे चारं चरति, हेट्ठिल्लातो ताराविमाणातो दसजोयणाई उड्डुं उप्पतित्ता सूरविमाणा चारं चरंति नउतिं जोयणाई उड्डुं उप्पतित्ता चंदविमाणा चारं चरंति दसोत्तरं जोयणसतं उहूं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति । सूरविमाणातो असीतिं जोयणाई उड्डुं उप्पतित्ता चंदविमाणे चारं चरति जोयणसतं उड्डुं उप्पतित्ता उवरिल्ले तारारूवे चारं चरति, ता चंदविमाणातो णं वीसं जोयणाइं उड्डुं उप्पतित्ता उवरिल्लते तारारूवे चारं चरति, एवामेव सपुव्वावरेणं दसुत्तरजोयणसतं बाहल्ले तिरियमसंखेज्जे जोतिसविसए जोतिसं चारंचरति आहि ते० । मू. (११८) ता अत्थि णं चंदिमसूरियाणं देवाणं हिट्टंपि तारारूवा अणुंपि तुल्लावि संमपि तारारूवा अणुपि तुल्लावि उप्पिंपि तारारूवा अणुपितुल्लावि?, ता अत्थि, ता कहं ते चंदिमसूरियाणं देवाणं हिट्टंपि तारारूवा अणुंपि तुल्लावि समंपि तारारूवा अणुंपि तुल्लावि उम्पिंपि तारारूवा अणुंपि तुल्लावि ? ता जहा जहा णं तेसि णं देवाणं तवनियमबंभचेराई उस्सिताइं भवंति तहा तहा णं तेसिं देवाणं एवं भवति, तं० - अमुते वा तुल्लत्ते वा, ता एवं खलु चंदिमसूरियाणं देवाणं हिट्ठपि तारारूवा अणुंपि तुल्लावि तहेव जाव उप्पिंपि तारारूवा अणुंपि तुल्लावि । मू. (११९) ता एगमेगस्स चं चंदस्स देवस्स केवतिया गहा परिवारो पं० केवतिया नक्खत्ता परिवारो पन्नत्तो केवतिया तारा परिवारो पन्नत्तो ?, ता एगमेगस्स णं चंदस्स देवस्स अट्ठासीतिगहा परिवारो पन्नत्तो, अट्ठावीसं णक्खत्ता परिवारो पन्नत्तो । मू. (१२० ) छावट्टिसहस्साइं नव चेव सताइं पंचुत्तराइं (पंचसयराइं) । एससी परिवारो तारागणकोडिकोडीणं ।। परिवारो पं० । मू. (१२१) ता मंदरस्स णं पव्वतस्स केवतियं अबाधाए (जोइसे) चारं चरति ?, ता एक्कारस एक्कवीसे जोयणसते अबाधाए जोइसे चारं चरति, ता लोअंतातो णं केवतियं अबाधाए जोतिसे पं० ?, ता एक्कारस एक्कारे जोयणसते अबाधाए जोइसे पं० । मू. (१२२) ता जंबुद्दीवे णं दीवे कतरे नक्खत्ते सव्वब्धंतरिल्लं चारं चरति कतरे नक्खत्ते सव्वबाहिरिल्लं चारं चरति कयरे नक्खत्ते सव्बुवरिल्लं चारं चरति कयरे नक्खत्ते सव्वहिट्ठिलं चारं चरइ ? अभीयी नक्खत्ते सव्वभितरिल्लं चारं चरति, मूले नक्खत्ते सव्वबाहिरिल्लं चारं चरति, साती नक्खत्ते सव्युवरिल्लं चारं चरति, भरणी नक्खत्ते सव्वहेट्ठिल्लं चारं चरति । वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण भगवन् ! त्वया भूमेरूर्द्ध चन्द्रादीनामुच्चत्वमाख्यातमिति वदेत् ?, एवं प्रश्ने कृते भगवानेतद्विषये तावत्यः प्रतिपत्तयः तावतीरुपदर्शयति- 'तत्थे' त्यादि, तत्र - उच्चत्वविषये खल्विमाः - वक्ष्यमाणस्वरूपाः पञ्चविंशति प्रतिपत्तयः - परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, ता एव 'तत्थेगे' इत्यादिना दर्शयति, तत्र - तेषां पञ्चविंशतेः परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः, ता इति पूर्ववत् एकं योजनसहस्रं सूर्यो भूमेरुर्ध्वमुच्चत्वेन व्यवस्थितो द्व्यर्द्ध-सार्द्ध योजनसहन भूमेरूध्वं चन्द्रः, किमुक्तं भवति ? भूमेरूर्ध्वं योजनसहस्रं गते अत्रान्तरे सूर्यो व्यवस्थितः सार्द्धे च योजनसहस्रे गते चन्द्रः, 1218 Page #277 -------------------------------------------------------------------------- ________________ २७४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १८/-/१२२ सूत्रे च योजनसङ्ख्यापदस्य सूर्योदिपदस्य च तुल्याधिकरणत्वनिर्देशोऽ भेदोपचारात्, यथा पाटलिपुत्रात् राजगृहं नव योजनानी त्यादौ, एवमुत्तरेष्वपि सूत्रेषु भावनीयं, अत्रोपसंहारमाह 'एगे एवमाहंसु' १, एके पुनरेवमाहुः ता इति पूर्ववत्, द्वे योजनसहस्र भूमेरूर्ध्वं सूर्यो व्यवस्थितः अर्द्धतृतीयानि योजनसहस्राणि चन्द्रः अत्रोपसंहारः 'एंगे एवमाहंसु' २, एवं शेषाण्यपि सूत्राणि भावनीयानि, 'एएण' मित्यादि, एतेन - अन्तरोदितेनाभिलापेन शेषप्रतिपत्तिगतमपि सूत्रजातं नेतव्यं, तच्चैवम्- 'तिन्नी' त्यादि, एगे पुण एवमाहंसु तिन्नि जोअणसहस्साइं सूरे उड्ड उच्चणं अठ्ठाई चंदे एगे एवमाहंसु ३, 'ता चत्तारी' त्यादि एगे पुण एवमाहंसु ता चत्तारि जोयणसहस्साइं सूरे उड्ड उच्चत्तेणं अद्धपंचमाई चंदे एगे एवमाहंसु ४, 'ता पंचे' त्यादि, एगे पुण एवमाहंसुता पंच जोयणसहस्साइं सूरे उहुं उच्चत्तेणं अट्ठाई चंदे एगे एवमाहंसु ५ । ‘एवं छ सूरे अद्धसत्तमाई चंदे’ एगे पुण एवमाहंसु ता छ जोयणसहस्साइं सूरे उहुं उच्चत्तेणं अद्धसत्तमाइं चंदे एगे एवमाहंसु ६ 'सत्त सूरे अद्धट्टमाई चंदे' इति एगे पुण एवमाहंसु ता सत्त जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धट्ठमाई चंदे एगे एवमाहंसु ७ 'अट्ठ सूरे अद्धनवमाई चंदे' इति एगे पुण एवमाहंसु ता अट्ठ जोयणाई सूरे उहुं उच्चत्तेणं अद्धनवमाई चंदे एगे एवमाहंसु ८ 'नव सूरे अद्धदसमाई चंदे' इति एगे पुण एवमाहंसु ता नव जोयणसहस्साइं सूरे उहुं उच्चत्तेणं अद्धदसमाई चंदे एगे एवमाहंसु ९ 'दस सूरे अद्धएक्कारसाई चंदे' इति, एगे पुण एवमाहंसु ता दस जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धएक्कारसाई चंदे एगे एव० १० । 'एक्कारस सूरे अद्धबारस चंदे' इति, एगे पुण एव० ता इक्कारस जोयणसहस्साइं सूरे उड्डुं उच्चत्तेणं अद्धबारस चंदे एगे एव० ११ 'बारस सूरे अद्धतेरसमाई चंदे' इति एगे पुण एव० ता बारस जोयणसहस्साई सूरे उड्ड उच्चत्तेणं अद्धतेरसमाई चंदे एगे पुण एवमाहंसु १२, 'तेरस सूरे अद्धचउद्दसमाई चंदे' इति, एगे पुण एव० ता तेरस जयणसहस्साइं सूरे उडुं उच्चत्तेणं अद्धचोद्दसमाई चंदे एगे एव० १३, 'चोद्दस सूरे अद्धपंचदसमाई चंदे' इति एगे पुण एवमाहंसु ता चोद्दस जोयणसहस्साई सूरे उड्डुं उच्चत्तेणं अद्वपंचदसमाई चंदे एगे एवमाहंसु १४, 'पन्नरस सूरे अद्धसोलसमाई चंदे' इति एगे पुण एवमाहंसु ता पण्णरस जोयणसहस्साइं सूरे उहुं उच्चत्तेणं अद्धसोलसमाई चंदे एगे एवमाहंसु १५ । ‘सोलस सूरे अद्धसत्तरसाईं चंदे' इति एगे पुण एवमाहंसु ता सोलस जोयणसहस्साई सूरे उड्डुं उच्चत्तेणं अद्धसत्तरसमाई चंदे एगे एव०१६, 'सत्तरस सूरे अद्धट्ठारसमाई चंदे' इति एगे पुण एवमाहंसु ता सत्तरस जोयणसहस्साइं सूरे उहुं उच्चत्तेणं अट्ठारसमाई चंदे एगे एव० १७, 'अट्ठारस सूरे अद्धएगूणवीसमाई चंदे' इति एगे पुण एवमाहंसु ता अट्ठारस जोयणसहस्साई सूरे उड्डुं उच्चत्तेणं अद्धएगूणवीसमाई चंदे एगे एव० १८ 'एगूणवीसं सूरे अद्धवीसमाई चंदे' इति एगे पुण एवमाहंसु ता एगूणवीसं जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धवीसमाई चंदे एगे एव० १९, ‘वीसं सूरे अद्धएकवीसमाइं चंदे' इति एगे पुण एवमाहंसु ता वीसं जोयणसहस्साई सूरे उड्ड उच्चत्तेणं अद्धएकवीसमाई चंदे एगे एव० २० । 'एक्कवीसं सूरे अद्धबावीसमाई चंदे' इति एगे पुण एवमाहंसु ता इक्कवीसं जोयणसहस्साई सूरे उ उच्चत्तेणं अद्धबावीसमाई चंदे एगे एवमाहंसु २१, 'बावीसं सूरे अद्धतेवीसाई चंदे' इति एगे पुण एवमाहंसुता बावीसं जोयणसहस्साइं सूरे उद्धं उच्चत्तेणं अद्धतेवीसमाई चंदे एगे एव०२२ Page #278 -------------------------------------------------------------------------- ________________ प्रामृतं १८, प्राभृतप्राभृतं - २७५ ' तेवीसं सूरे अद्धचउवीसमाई चंदे' इति एगे पुण एवमाहंसु ता तेवीसं जोयणसहस्साई सूरे उहुं उच्चत्तेणं अद्धचउवीसमाइं चंदे एगे एव२३ 'चउवीसं सूरे अद्धपंचवीसमाई चंदे' इति एगे पुन एवमाहंसु चउवीसं जोयणसहस्साइं सूरे उडुं उच्चत्तेणं अद्धपंचवीसमाई चंदे एगे एव० २४ । पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षाद्दर्शयति- एगे पुण एवमाहंसु-ता पणवीस 'मित्यादि, एतानि च सूत्राणि सुगमत्वात् स्वयं भावनीयानि, तदेवमुक्ताः परप्रतिपत्तयः सम्प्रति स्वमतं भगवानुपदर्शयति- 'वयं पुण एवं वदामो' इत्यादि, वयं पुनरुत्पन्नकेवलवेदसः एवं वक्ष्यमाणेन प्रकारेण वदामस्तमेव प्रकारमाह- 'ता इमीसे' इत्यादि, ता इति पूर्ववत्, अस्या रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं सप्त योजनशतानि नवतानि - नवत्यधिकानि उत्प्लुत्य - गत्वा अत्रान्तरे अधस्तनं ताराविमानं चारं चरति-मण्डलगत्या परिभ्रमणं प्रतिपद्यते, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वमष्टी योजनशतान्युत्लुत्यात्रान्तरे सूर्यविमानं चारं चरति, तथा अस्या एव रत्नप्रभायाः पृथिव्या बहुसमरमणीयात् भूमिभागादूर्ध्वं परिपूर्णानि नव योजनशतान्युत्प्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चारं चरति । अधस्तनात्ताराविमानादूर्ध्वं दश योजनान्युत्लुत्यात्रान्तरे सूर्यविमानं चारं चरति, तत एवाधस्तनात् ताराविमानान्नवतिं योजनान्यूर्ध्वमुत्लुत्यान्नान्तरे चन्द्रविमानं चारं चरति, तत एव सर्वाधस्तनात् ताराविमानाद्दशोत्तरं योजनशतमुर्ध्वमुत्लुत्यात्रान्तरे सर्वोपरितनं ताराविमानं चारं चरति, 'तासुरविमाणाओ' इत्यादि, ता इति पूर्ववत् सूर्यविमानादूर्ध्वमशीतिं योजनान्युत्लुत्यात्रान्तरे चन्द्रविमानंचारं चरति, तस्मादेव सूर्यविमानादूर्ध्वं योजनशतमुत्लुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति । 'ता चंदविमाणाओ' इत्यादि ता इति पूर्ववत् चन्द्रविमानादूर्ध्वं विंशतिं योजनानि उत्प्लुत्यात्रान्तरे सर्वोपरितनं तारारूपं ज्योतिश्चक्रं चारं चरति, 'एवमेवे 'त्यादि एवमेव-उक्तेनैव प्रकारेण 'सपुव्वावरेणं' ति सह पूर्वेण वर्त्तन्ते इति सपूर्वं सपूर्वं च तत् अपरं च सपूर्वापरं तेन पूर्वापरमीलनेनेत्यर्थः, दसोत्तरयोजनशतबाहल्येन, तथाहि - सर्वाधस्तनात्तारारूपात् ज्योतिश्चक्रदूर्ध्वं दशभिर्योजनैः सूर्यविमानं ततोऽप्यशीत्या योजनैश्चन्द्रविमानं ततो विंशत्या सर्वोपरितनं तारारूपं ज्योतिश्चक्रमिति भवति ज्योतिश्चक्रचारविषयस्य दशोत्तरं योजनशतं बाहल्यं, तस्मिन् दशोत्तरयोजनशतबाहल्ये, पुनः कथंभूते इत्याह- तिर्यगसङ्घयेये - असङ्खये ययोजनकोटीकोटीप्रमाणे ज्योतिर्विषये मनुष्यक्षेत्रविषयं ज्योतिश्चक्रं चारं चरति चारं चरत् मनुष्यक्षेत्राद्वहि पुनरवस्थि- तमाख्यातं इति वदेत् । 'ता अत्थि ण’मित्यादि, ता इति पूर्ववत्, अस्त्येतत् भगवन् ! यदुत चन्द्रसूर्याणां देवानां 'हिट्ठिपि 'त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपविमानाधिष्ठातारो देवा द्युतिविभवलेश्यादिकमपेक्ष्य केचिदणवोsपि - लघवोऽपि भवन्ति, हीना अपि भवन्तीत्यर्थः केचित्तुल्या अपि भवन्ति, तथा सममपि - चन्द्रविमानैः सूर्यविमानैश्च क्षेत्रापेक्षया समश्रेण्यापि व्यवस्थितास्तारारूपाःताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या चन्द्रसूर्याणां देवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि भवन्ति केचित्तुल्या अपि ? एवं गौतमेन प्रश्ने कृते भगवानाह - 'ता अत्थि 'त्ति यदेतत्वया पृष्टं तत्सर्वं तथैवास्ति । " Page #279 -------------------------------------------------------------------------- ________________ २७६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १८/-/१२२ एवमुक्ते पुनः प्रश्नयति-'ता कहं ते' सुगम, भगवानाह ता इति पूर्ववत् यथा यथा, तेषां देवानां तारारूपविमानाधिष्ठातृणां प्राग्भवे तपोनियमब्रह्मचर्याणि उच्छ्रितानि-उत्कटानि भवन्ति तथा तथा तेषां देवानां तस्मिन्-तारारूपविमानाधिष्ठातृभवे एवं भवति यथा अणुत्वं वा तुल्यत्वं वा, किमुक्तं भवति ?-यैः प्राग्भवे तपोनियमब्रह्मचर्याणि मन्दानि कृतानि ते तारारूपविमानाधिष्ठातृदेवभवमनुप्राप्ताश्चन्द्र-सूर्येभ्यो देवेभ्यो धुतिविभवादिकमपेक्ष्य हीना भवन्ति, यैस्तु भवान्तरे तपोनियमब्रह्मचर्याणि अत्युत्कटान्यासेवितानि ते तारारूपविमानाधिष्ठातृरूपदे वत्वमनुप्राप्ता द्युतिविभवादिकमपेक्ष्य चन्द्रसूर्यैर्देवैः सह समाना भवन्ति, न चैतदनुपनं, ६श्यन्ते हि मनुष्यलोकेऽपि केचिजन्मान्तरोप-चिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ताअपि राज्ञा सह तुल्यद्युतिविभवा इति, ‘ता एवं खलु' इत्यादि निगमनवाक्यं सुगमं । 'ता एगमेगस्स णमित्यादि, ग्रहादिपरिवारविषयाणि प्रश्ननिर्वचनसूत्राणि सुगमानि, 'तामंदरस्सण'मित्यादि, ताइति पूर्ववत्, मन्दरस्यपर्वतस्य जम्बूद्वीपगतस्य सकलतिर्यग्लोकमध्यवर्तिनः कियत्क्षेत्रमबाधया सर्वतः कृत्वा चारं चरति ?, भगवानाह-'ता एक्कारसे'त्यादि, ता इति पूर्ववत् एकादश योजनशतानि एकविंशानि-एकविंशत्यधिकानि अबाधया कृत्वा चारं चरति, किमुक्तंभवति?-मेरोः सर्वत एकादशयोजनशतान्येकविंशत्यधिकानिमुक्त्वा तदनन्तरं चक्रवालतयाज्योतिश्चक्रचारंचरति । 'तालोयंताओणमित्यादि,ताइति पूर्ववत्लोकान्तादर्वाक् णमिति वाक्यालङ्क्तरे कियत् क्षेत्रमबाधया कृत्वा-अपान्तरालं कृत्वा ज्योतिषं प्रज्ञप्तम् ? भगवानाह-त्यादि, एकादश योजनशतान्येकादशानि-एकादशाधिकानि अबाधया कृत्वा-अपान्तरालं विधाय ज्योतिष प्रज्ञप्तं, 'ता जंबुद्दीवेणं दीवे कयरे नक्खत्ते'इत्यादि सुगमं नवमभिजिनक्षत्रं सर्वाभ्यन्तरंनक्षत्रमण्ड-लिकामपेक्ष्य एवं मूलादीनिसर्वबाह्यादीनि वेदितव्यानि। मू. (१२३) ताचंदविमाणेणं किंसंठिते पं०?, ता अद्धकविट्ठगसंठाणसंठिते सव्वफालियामए अब्भुग्गयमूसितपहसिते विविधमणि रयणभत्तिचित्ते जाव पडिरूवे एवं सूरविमाणे गहविमाणे नक्खत्तविमाणे ताराविमाणे।ताचंदविमाणेणं केवतियं आयामविक्खंभेणं केवतियं परिक्खेवेणं केवतियं बाहल्लेणं पं०? ताछप्पन्नंएगट्ठिभागेजोयणस्सआयामविक्खंभेणंतंतिगुणंसविसेसंपरिरयेणं अट्ठावीसं एगट्ठिभागे जोयणस्स बाहल्लेणंपन्नते, ता सूरविमाणे णं केवतियं आयामविक्खंभेणं पुच्छा, ता अडयालीसं एगहिभागे जोयणस्स आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं चउव्वीसं एगट्ठिभागे जोयणस्स बाहल्लेणं पं०, ता नक्खत्तविमाणे णं केवतियं पुच्छा, ता कोसं आयामविक्खंभेणं तं तिगुणं सविसेसं परिरएणं अद्धकोसं बाहल्लेणं पं०, ता ताराविमाणे णं केवतियं पुच्छा, ता अद्धकोसं आयामविक्खंभेणं तंतिगुणं सविसेसं परिरएणं पंचधनुसयाइंबाहल्लेणं पं० ता चंदविमाणंणं कति देवसाहस्सीओ परिवहति?, सोलस देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं चत्तारि देवसाहस्सीओ परिवहंति, दाहिणे णं गयरूवधारीणं चत्तारि देवसाहस्सीओपरिवहंति, पञ्चत्थिमेणंवसभरूवधारीणंचत्तारिदेवसाहस्सीओ परिवहंति, उत्तरेणं तुरगरूवधारीणं चत्तारि देवसाहस्सीओ परिवहति। एवं सूरविमाणंपि, ता गहविमाणे णं कति देवसाहस्सीओ परिवहति ?, ता अट्ठ देवसा Page #280 -------------------------------------------------------------------------- ________________ प्रामृतं १८, प्राभृतप्राभृतं - २७७ हस्पीओ परिवहंति, तं०--पुरच्छिमेणं सिंहरूवधारीणं देवाणं दो देसाहस्सीओ परिवहंति, एवं जाव उत्तरेणं तुरगरूवधारीणं, ता नक्खत्तविमाणे णं कति देवसाहस्सीओ परिवहति ? ता चत्तारि देवसाहस्सीओ परिवहंति, तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं एक देवसाहस्सी परिवहति एवंजाव उत्तरेणंतुरगरूवधारीणं देवाणं, ताताराविमाणे णं कति देवसाहस्सीओ परिवहति?, ता दो देवसाहस्सीओ परिवहति तं०-पुरच्छिमेणं सीहरूवधारीणं देवाणं पंच देवसता परिवहंति, एवं जावुत्तरेणं तुरगरूवधारीणं । मू. (१२४) एतेसिणं चंदिमसूरियगहनक्खत्ततारारूवाणं कयरेशहितो सिग्धगती वा मंदगती वा?, ताचंदेहितो सूरा सिग्धगई सूरेहितो गहा सिग्धगती गहेहिंतो णक्खत्ता सिग्धगती नक्खत्तेहिंतो तारा सिग्घगती, सव्वप्पगती चंदा सव्वसिग्धगती तारा। ताएएसिणंचंदिमसूरियगहगणणक्खत्ततारारूवाणं कयरे२हितो अप्पिड्डिया वा महिड्डिया वा?, ताराहिंतो महिड्डिया णक्खत्ता नक्खत्तेहिंतो गहा महिड्डिया गहेहिंतो सूरामहिड्डिया सूरेहितो चंदा महिड्डिया सव्वप्पड्डिया तारा सव्वमहिड्डिया चंदा । वृ. 'ताचंदविमाणे णमित्यादि संस्थानविषयंप्रश्नसूत्रं सुगमं, भगवानाह-'ता अद्धकविट्ठयए'त्यादि, उत्तानीकृतमद्धमात्रं कपित्थं तस्येव यत् संस्थानं तेन संस्थितमर्द्धकपित्थसंस्थानसंस्थितं, आह-यदि चन्द्रविमानमुत्तानीकृतार्द्धमात्रकपित्थफलसंस्थानसंस्थितं तत उदयकाले अस्तमयकाले वा यदिवा तिर्यक् परिभ्रमत पौर्णमास्यां कस्मात्तदर्धकपित्थफलाकारं नोपलभ्यन्ते, कामंशिरस उपरिवर्त्तमानंवर्तुलमुपलभ्यते, अर्द्धकपित्थस्य उपरिदूरमवस्थापितस्य परभागादर्शनतो वर्तुलतया दृश्यमानत्वात्, उच्यते । " इहार्द्धकपित्थफलाकारं चन्द्रविमानं न सामस्त्येन प्रतिपत्तव्यं किन्तु तस्य चन्द्रविमानस्य पीठं, तस्य च पीठस्योपरि चन्द्रदेवस्य ज्योतिश्चक्रराजस्यप्रासादः, सच प्रासादस्तथाकथंचनापि व्यवस्थितो यथा पीठेन सह भूयान् वर्तुलाकारो भवति, स च दूरभावादेकान्ततः समवृत्ततया जनानांप्रतिभासते, ततो न कश्चिद्दोषः, नचैतत्स्वमनीषिकाया विजृम्भितं, यत एतदेव जिनभद्रगणिक्षमाश्रमणेन विशेषणवत्यामाक्षेपपुरस्सरं उक्तम्॥१॥ “अद्धकविट्ठागारा उदयत्थमणमि कह न दीसंति । ससिसूराण विमाणा तिरियक्खेत्तट्ठियाणं च ।। ॥२॥ उत्ताणद्धकविठ्ठागारं पीढं तदुवरिंच पासाओ। ____वट्टालेखेण तओ समवढं दूरभावाओ॥ तथा सर्वं निरवशेषं स्फटिकमयं-स्फटिकविशेषमणिमयंतथाअभ्युद्गता-आभिमुख्येन सर्वतो विनिर्गता उत्सृता-प्रबलतया सर्वासु दिक्षुप्रसृता याप्रभा-दीप्तिस्तया सितं-शुक्लं अभ्युदगतोत्सृतप्रभासितंतथा विविधा-अनेकप्रकारामणयः-चन्द्रकान्तादयो रत्नानि-कर्केतनादीनि तेषां भक्तयो-विच्छित्तिविशेषास्ताभिश्चित्रं-अनेकरूपवत् आश्चर्यवद्वा विविधमणिरत्नचित्रं यावत्शब्दात् 'वाउछुयविजयवेजयंतीपडागाछत्ताइच्छनकलिए तुंगे गगणतलमणुलिहंतसिहरे जालंतररयणपंजरुम्मीलियब्व मणिकणघथूभियागेवियसियसयवत्तपुंडरीयतिलयरयणड्डचंदचित्ते अंतो बहिं च सण्हे तवणिज्जवालुगापत्थडे सुहफासे सस्सिरीयरूवे पासाईए दरिसणिज्जे" इति । Page #281 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १८ /-/ १२४ तत्र वातोद्धता - वायुकम्पिता विजयः - अभ्युदयस्तत्संसूचिका वैजयन्त्यभिधाना या पताका अथवा विजया इति वैजयन्तीनां पार्श्वकर्णिका उच्यन्ते तत्प्रधाना वैजयन्त्यो विजयवैजयन्त्यः पताकाः - ता एव विजयवर्जिता वैजयन्त्यः छत्रातिच्छत्राणि च - उपर्युपरिस्थितातपत्राणि तैः कलितं वातोद्धुतविजयवैजयन्तीपताकाछत्रातिच्छत्रकलितं तुङ्गं - उच्चमत एव । 'गगनतलमणुलिहंतसिहरे' त्ति गगनतलं - अम्बरतलमॅनुलिखत्-अभिलङ्घयत् शिखरं यस्य तत् गगनतलानुलिखतशिखरं, तथा जालानि - जालकानि तानि च भवनभित्तिषु लोके प्रतीतानि तदन्तरेषु विशिष्टशोभानिमित्तं रत्नानि यत्र तत् जालान्तररलं, सूत्रे चात्र प्रथमैकवचनलोपो द्रष्टव्यः, तथा पञ्जरात् उन्मीलितमिव - बहिष्कृतमिव पञ्जरोन्मीलितं यथा हि किल किमपि वस्तु पञ्जरात्-वंशादिमयप्रच्छादनविशेषाद् बहिष्कृतमत्यन्मविनष्टच्छायत्वात् शोभते एवं तदपि विमानमिति भावः, तथा मणिकनकानां सम्बन्धिनी स्तूपिकाशिखरं यस्य तत् मणिकनकस्तूपिकाकं, तथा विकसितानि यानि शतपत्राणि पुण्डरीकाणि च द्वारादौ प्रतिकृतित्वेन स्थितानि तिलकाश्च मित्यादिषु पुण्डाणि रत्नमयाश्चार्द्धचन्द्रा द्वारग्रादिषु तैश्चित्रं विकसितशतपत्रपुण्डरीकतिलकार्द्धचन्द्रचित्रं, तथा अन्तर्बहिश्च श्लक्ष्णं मसृणमित्यर्थः, तथा तपनीयं - सुवर्णविशेषस्तन्मय्याः वालुकायाः-सिकतायाः प्रस्तटः - प्रतरो यत्र तत्तथा, तथा सुखस्पर्शं शुभस्पर्शं वा तथा सश्रीकाणिसशोभानि रूपाणि - नरयुग्मादीनि यत्र तत् सश्रीकरूपं तथा प्रसादीयं - मनः प्रसादहेतुः अत एव दर्शनीयं- द्रष्टुं योग्यं, तद्दर्शनेन तृप्तेरसम्भवात्, तथा प्रतिविशिष्टं - असाधारणं रूपं यस्य तत्तथा 'एवं सूरविमाणेवी 'त्यादि, यथा चन्द्रविमानस्वरूपमुक्तमेवं सूर्यविमानं ताराविमानं च वक्तव्यं, प्रायः सर्वेषामपि ज्योतिर्विमानानामेकरूपत्वात् तथा चोक्तं समवायाने- "केवइया णं भंते! जोइसियावासा पन्नत्ता ?, गोयमा ! इमीसे रयण्णप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ सत्तनउयाई जोयणसयाई उड्डुं उप्पइत्ता दसुत्तरजोयणसयबाहल्ले तिरियमसंखेजे जोइसविसए जोइसियाणं देवाणं असंखेज्जा जोइसियविमाणावासा पन्नत्ता, ते णं जोइसियविमाणावासा अब्भुग्गयसमूसियपहसिया विविहमणिरयणभित्तिचित्ता तं चैव जाव पासाईया दरिसणिज्जा अभिरुवा पडिरूवा' इति । 'ता चंदविमाणेण 'मित्यादीनि आयामविष्कम्भादिविषयाणि सर्वाण्यपि प्रश्ननर्वचनसूत्राणि सुगमानि, नवरं सर्वत्रापि परिधिपरिमाणं 'विक्खंभवग्गदहगुणकरणी वट्टस्स परिरओ होइ" इति करणवशात् स्वयमेव नेतव्यं, तथा यत्ता- राविमानस्यायामविष्कम्भपरिमाणमुक्तमर्द्धगव्यतमुच्चत्वपरिमाणं क्रोशचतुर्भागः तदुत्कृष्ट-स्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्यस्थितिकस्य तारादेवस्य क्रोशचतुर्भागः तदुत्कृष्टस्थितिकस्य तारादेवस्य सम्बन्धिनो विमानस्यावसेयं, यत्पुनर्जघन्यस्थितिकस्य तारादेवस्य सम्बन्धि विमानं तस्याऽऽयामविष्कम्मपरिमाणं पञ्चधनुः शतानि उच्चत्वपरिमाण मर्द्धतृतीयानि धनुःशतानि, तथा चोक्तं तत्वार्थभाष्ये २७८ 'अष्टाचत्वारिंशद्योजनैकषष्टिभागाः सूर्यमण्डलविष्कम्भः चन्द्रमसः षट्पञ्चाशद् ग्रहाणामर्द्धयोजनं गव्यूतं नक्षत्राणां सर्वोत्कृष्टायास्तारया अर्द्धक्रोशो जघन्यायाः पञ्च धनुः शतानि, विष्कम्भार्द्धबाहल्याश्च भवन्ति सर्वे सूर्यादयोऽत्र लोक' इति, 'ता चंदविमाणं कइ देवसाहस्सीओ परिवहंति' इत्यादीन्यपि वाहनविषयाणि प्रश्ननिर्वचनसूत्राणि सुगमानि, नवरमियमत्र भावना - इह Page #282 -------------------------------------------------------------------------- ________________ प्राभृतं १८, प्राभृतप्राभृतं - चन्द्रादीनां विमानानि तथाजगत्स्वाभाव्यान्निरालम्बानि वहन्त्यवतिष्ठन्ते, केलं ये आभियोगिका देवास्ते तताविधनामकर्मोदयवशात् समानजातीयानां हीनजातीयानां वा देवानां निजस्फातिविशेषदर्शनार्थमात्मानं बहुमन्यमानाः प्रसादभृतः सततवहनशीलेषु विमानेष अधः स्थित्वा २ केचित सिंहरूपाणि केचिद् गजरूपाणि केचित् वृषभरूपामि केचित्तुरगरूपाणि कृत्वा तानि विमानानि वहन्ति, न चैतदनुपपन्नं, तथाहि यह केsपि तथाविधाभियोग्यनामकर्मोपभोगभागी दासोऽन्येषां समानजातीयानां हीनजातीयानां वा पूर्वपरिचितानामेवमहं नायकस्यास्य सुप्रसिद्धस्य सम्मत इति निजस्फातिविशेषप्रदर्शनार्थं सर्वमपि स्वोचितं कर्म्म नायकसमक्षं प्रमुदितः करोति, तथाऽऽभियोगिका अपि देवास्तथाविधाभियोग्यनामकर्मोपभोगभाजः समानजातीयानां हीनजातीयानां वा देवानामन्येषामेवं वयं समृद्धा यत्सकललोकप्रसिद्धानां चन्द्रादीनां विमानानि वहाम इत्येवं निजस्फातिविशेषप्रदर्शनार्थमात्मानं बहु मन्यमाना उक्तप्रकारेण चन्द्रादिविमानानि वहन्तीति तेषां च चन्द्रादिविमानवहनशीलानामाभियोगिकदेवानामिमे सङ्घयासङ्ग्रहिके जम्बूद्वीपप्रज्ञप्तिसत्के गाथे“सोलस देवसहस्सा वहंति चंदेसु चेव सूरेसु । अट्ठेव सहस्साइं एक्क कंमी गहविमाणे ॥ चत्तारि सहस्साइं नक्खत्तंमि य हवंति एक्के क्के । दो चेव सहस्साइं तारारूवेक्क मेक्केमि ।। 'ता एएसि ण 'मित्यादि, शीघ्रगतिविषयं प्रश्नसूत्रं निर्वचनसूत्रं च सुगमं, एतच्च पश्चादप्युक्तं परं भूयो विमानवहनप्रस्तावादुक्तमित्यदोषः, अन्यद्वा कारणं बहुश्रुतेभ्योऽवगन्तव्यं । मू. (१२५) ता जंबुद्दीवे णं दीवे तारारूवस्स य २ एस णं केवतिए अबाधाए अंतरे प० ? दुविहे अंतरे पं०, तं० - वाधातिमे य निव्वाधातिमे य । तत्थ णं जे से वाधातिमे से णं जहन्नेणं दोन्नि बावट्टे जोयणसते उक्कासेणं बारस जोयणसहस्साइं दोन्नि बाताले जोयणसते तारारूवस्स २ य अबाधाए अंतरे पन्नत्ते । तत्थ जे से निवाधातिमे से जहन्नेणं पंच धणुसताइं उक्कोसेणं अद्धजोयणं तारारूवस्स य २ अबाधाए अंतरे पं० । ॥१॥ २७९ ॥२॥ वृ. 'ता जंबुद्दीवे णं भंते! दीवे' इत्यादि ताराविमानान्तरविषयं प्रश्नसूत्रं सुगमं, भगवानाह - 'ता दुविहे' इत्यादि, द्विविधमन्तरं प्रज्ञप्तं, तद्यथा - व्याघातिमं निव्यार्घातिमं च । तत्र व्याहननं व्याघातः- पर्वतादिस्खलनं तेन निर्वृत्तं व्याघातिमं 'भावादिम' इति इमप्रत्ययः, निव्यार्घातिमं-व्याघातिमान्निर्गतं स्वाभाविकमित्यर्थः, तत्र यत् व्याघातिमं तत् जघन्यतो द्वे योजनशते षट्षष्ट्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं, तथाहि - निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्च योजनशतोच्चानि कूटानि तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते, तेषां चोपरितनभागसम श्रेणिप्रदेशे तथाजगत्स्वाभाव्यादष्टावष्टौ योजनान्युभयतोऽबाधया कृत्वा ताराविमानानि परिभ्रमन्ति, ततो जघन्यतो व्याघातिममन्तरं द्वे योजनशते षट्षष्ट्यधिके भवतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, Page #283 -------------------------------------------------------------------------- ________________ २८० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १८/-/१२५ एतच्च मेरुमपेक्ष्य द्रष्टव्यं, तथाहि-मेरौ दश योजनसहस्राणि मेरोचोभयतोऽबाधया एकादश योजनशतान्येकविंशत्यधिकानि, ततः सर्वसङ्ख्यामीलने भवन्ति द्वादश योजनसहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके । निव्यार्घातिमान्तरविषयं सूत्रं सुगमं। मू. (१२६) ता चंदस्सणंजोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओपन्नत्ताओता चत्तारि अग्गमहिसीओ पन्नत्ताओ, तं०-चंदप्पभा दोसिणाआ अचिमाली पभंकरा, तत्थ णं एगमेगाए देवीए चत्तारि देवीसाहस्सी परियारो पन्नतो, पभू णं तातो एगमेगा देवी अन्नाई चत्तारि २ देवीसहस्साइं परिवारं विउवित्तए?, एवामेव सपुव्वावरेणं सोलस देवीसहस्सा, सेत्तं तुडिए, ता पभू णं चंदे जोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिव्वाइंभोगभोगाई मुंजमाणे विहरित्तए?, नो इणढे समढे । ___ता कहते नो पभूजोतिसिंदे जोतिसराया चंदवडिंसए विमाणे सभाए सुधम्माए तुडिएणं सद्धिं दिव्वाइंभोगभोगाइं भुंजमाणे विहरित्तए?, ता चंदस्सणंजोतिसिंदस्स जोतिसरन्नो चंदवडिंसए विणे सभाए सुधम्माए माणवएसु चेतियखंभेसु वइरामएसु गोलवट्टसमुग्गएसु बहवे जिनसकधा संनिक्खित्ता चिट्ठति, ताओ णं चंदस्स जोतिसिंदस्स जोइसरन्नो अन्नेसिं च बहूणं जोतिसियाणं देवाण य देवीण यअञ्चणिज्जाओ वंदणिज्जाओ पूयणिज्जाओ सक्कारणिज्जाओ सम्माणणिजाओकल्लाणंमंगलं देवयं चेतियंपज्जुवासणिज्जाओएवंखलुनोपभूचंदे जोतिसिंदेजोतिसराया चंदवडिंसए विमाणे सभाए सुहम्माए तुडिएणं सद्धिं दिव्वाइं भोगभोगाइं जमाणे विहरित्तए। पभूणचंदे जोतिसिंदे जोतिसरायाचंदवडिंसए विमाने सभाए सुधम्माए चंदसिसीहासणंसि चउहिं सामानियसाहस्सीहिं चउहिं अग्गमहिसीहिंसपरिवाराहिं तिहिं परिसाहिं सत्तहिं अनिएहिं सत्तहिं अनियाहिवतीहिं सोलसहिं आयरक्खदेवसाहस्सीहिं अन्नेहि यबहूहिँ जोतिसिएहिं देवेहि देवीहि यसद्धिं संपरिबुडे महताहतनट्टगीयवाइयतंतीतलतुडियघणमुइंगपडुप्पवाइतरवेणं दिव्वाई भोगभोगाइं भुंजमाणे विहरित्तए केवलं परियारणिड्डीए नो चेवणं मेहुणवत्तियाए। ता सूरस्सणंजोइसिंदस्स जोतिसरण्णो कति अग्गमहिसीओ पं०?, ता चत्तारि अग्गमहिसीओ पं०, तं०-सूरप्पभा आतवा अच्चिमाला पभंकरा, सेसं जहा चंदस्स, नवरं सूरवडेंसए विमाणे जाव नो चेवणं मेहुणवत्तियताए। वृ. 'ता चंदस्स णमित्यादि अग्रमहिषीविषयं सूत्रं सुगम, नवरमेकैकस्या देव्याश्चत्वारि देवीसहस्राणि परिवार इति किमुक्तं भवति?-एकैका अग्रमहिषी चतुर्णां चतुर्णां चन्द्रसत्कदेवीसहनणां पट्टराज्ञी, एकैकाचसा इत्थंभूता अग्रमहिषी परिचारणावसरेतथाविधांज्योतिष्कराजचन्द्रदेवेच्छामुपलभ्य प्रभुरन्यानि आत्मसमानरूपाणि चत्वारि चत्वारि देवीसहस्राणि विकुर्वितुं, इह सिद्धान्तप्रसिद्धोविकुर्वइति धातुरस्ति, यस्य विकुर्वणा इतिप्रयोगः, ततो विकुर्वितुमित्युक्तं, 'एवमेवे ति एवमेव-उक्तप्रकारेणैव ‘सपुव्वावरेणं'ति सह पूर्वेणेति सपूर्वं सपूर्वं च अपरं च सपूर्वापरंतेन सपूर्वापरेण-पूर्वापरमीलनेन स्वाभाविकानिषोडश देवीसहस्राणिचन्द्रदेवस्य भवन्ति, तथाहि-चतम्रोऽग्रमहिष्यः एकैका चात्मना सहचतुश्चतुर्देवीसहस्रपरिवाराततःसर्वसङ्क्लनेन भवंति षोडश देवीसहस्राणि ‘सेत्तं तुडिए' इति तदेतावत् चन्द्रदेवस्थ तुटिकं–अन्तःपुरं, उक्तंच जीवाभिगमचूर्णी-“तुटिकमन्तःपिरमिति" 'पभूणंचंदे' इत्यादि, प्रश्नसूत्रसुगम, भगवानाह–'नो Page #284 -------------------------------------------------------------------------- ________________ प्राभृतं १८, प्राभृतप्राभृतं २८१ इणढे समडे'नायमर्थ समर्थः-उपपन्नो, न युक्तोऽयमर्थ इति भावः, यथा चन्द्रावतंसके विमाने या सुधर्मा सभा तस्यामन्तःपुरेण सार्द्ध दिव्यान् भोगभोगान् भुञ्जानो विहरतीति। _ 'ता कहं तेनोपभू' इत्यादि प्रश्नसूत्रसुगमं, भगवानाह-'ताचंदस्सणमित्यादि, चन्द्रावतंसके विमाने सुधर्मायां समायां माणवको नाम चैत्यस्तम्भोऽस्ति, तस्मिंश्च माणवके स्तम्भे ये वज्रमयेषु सिक्ककेषु वज्रमया गोलाकारा वृत्ताः समुद्रकास्तेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओणमित्यादि, तानि जिनसक्थीनि, इह सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्चनीयानि पुष्पादिभिर्वन्दनीयानिस्तोतव्यानि विशिष्टैः स्तोत्रैः पूजनीयानि वस्त्रादिभिः सत्कारणीयानि आदरप्रतिपत्या सन्माननीयानि जिनोचितप्रतिपत्या कल्याणं-कल्याणहेतुर्मङ्गलं-दुरितोपशमहेतुर्दैवतं-परमदेवता चैत्यं-इष्टदेवताप्रतिमा इत्येवं पर्युपासनीयानि तत एवं अनेन कारणेन खलु-निश्चितं न प्रभुरित्यादि सुगमं। 'ता पभूणं चंदे' इत्यादि, केवलं परिचारणा -परिचारणसमृद्धया, एते सर्वेऽपि मम परिचारका अहं त्वेतेषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेतिभावः,प्रभुश्चन्द्रोज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायांचन्द्राभिधानसिंहासने चतुर्भिःसामानिकसहनश्चतसृभिरग्रमहिषीभि सपरिवाराभिस्तिसृभिरभ्यन्तरमध्यबाह्यरूपाभिपर्षद्भिसप्तभिरनीकैः सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षकदेवसहसरन्यैश्च बहुभिज्योर्तिष्कैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतो महतारवेणेतियोगः, आहय'त्ति आख्यानकप्रतिबद्धानीति वृद्धाः अथवा अहतानिअव्याहतानिनाट्यगीतवादित्राणितथा तन्त्री-वीणातलताला-हस्ततालाः त्रुटितानि-शेषतूर्याणि तथाघनो-घनाकारोध्वनिसाधम्यार्त यो मृदङ्गो-मर्दलः पटुना-दक्षपुरुषेण प्रवादितस्तत एतेषां पदानां द्वन्द्वस्तेषां यो रवस्तेन दिव्यान्-दिवि भवान् अतिप्रधानानित्यर्थः भोगार्हा ये भोगाःशब्दादयस्तान् भुञ्जानो विहर्तु प्रभुरिति योगः, न पुनर्मैथुनप्रत्ययं-मैथुननिमित्तं स्पर्शादिभोगं भुञ्जानो विहर्तु प्रभुरिति । एवं ता सूरस्सन'मित्यादीन्यपि प्रश्ननिर्वचनसूत्राणिभावनीयानि । मू. (१२७) जोतिसियाणं देवाणं केवइयं कालं ठिती पन्नत्ता?, जहन्नेणं अडभागपलितोवमं उक्कोसेणं पलितोवमं वाससतसहस्समब्भहियं, ता जोतिसिणीणं देवीणं केवतियं कालं ठिती पं०?, ता जहन्नेणं अट्ठभागपलितोवमं उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहियं, चंदविमाणे णं देवाणं केवतियं कालं ठिती पन्नत्ता?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं पलितोवमं वाससयसहस्समब्भहियं। ___ता चंदविमाणे णं देवीणं केवतियं कालं ठिती पं०?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं अद्धपलितोवमं पन्नासाए वाससहस्सेहिं अभिहियं, सूरविमाणे णं देवाणं केवतियं कालं ठिती पन्नत्ता?, जहन्नेणं चउब्भागपलितोवमंउक्कोसेणंपलिओवमं वाससहस्समब्भहिय। ता सूरविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं अद्धपलितोवमं पंचहिं वाससएहिं अब्भहिय, ता गहविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं पलितोवमं, ता गहविमाणे णं देवीणं केवतियं कालं ठिती पं०?, जहन्नेणं चउभागपलितोवमं उक्कोसेणं अद्धपलितोवमं । Page #285 -------------------------------------------------------------------------- ________________ २८२ सूर्यप्रज्ञप्तिउपासूत्रम् १८/-/१२७ ता नक्खत्तविमाणे णं देवाणं केवतियंकालं ठिती पं०?, जहन्नेणं चउब्भागपलितोवमं उक्कसेणं अद्धपलिओवमं ता नक्खत्तविमाणे णं देवाणं केवइयं कालं ठिती पं०?, जहन्नेणं अट्ठभागपलितोवमं उक्कोसेणं चउब्भागपलितोवमं। ता ताराविमाणे णं देवाणं पुच्छा, जहन्नेणं अट्ठभागपलितोवमं उक्कोसेणं चउब्भागपलियोवमं, ताताराविमाणे णं देवीणंपुच्छा, ताजहन्नेणं अट्ठभागपलितोवमंउक्कोसेणं साइरेगअट्ठभागपलिओवमं। वृ. 'ताजोइसियाणंदेवाण'मित्यादि, सर्वंसुगमयावत्प्राभृतपिसमाप्ति, नवरंचन्द्रविमाने चन्द्रदेव उत्पद्यते तत्सामानिकात्मरक्षकादयश्च, तत्रात्मरक्षकादीनांयथोक्ताजघन्या स्थितिरुत्कृष्टा तुचन्द्रदेवस्य तत्सामानिकादीनां च, एवं सूर्यविमानादिष्वपि भावनीयम् ॥ मू. (१२८) ता एएसिणं चंदिमसूरियगहनक्खत्ततारारूवाणं कतरे २ हिंतो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा?, ता चंदा य सूरा य एतेणं दोवितुल्ला सव्वत्थोवा नक्खत्ता संखिज्जगुणा गहा संखिजगुणा तारा संखिजगुणा ॥ प्राभृतं-१८ समाप्तम् (प्रामृतं-१९) वृतदेवमुक्तमष्टादशंप्राभृतं, सम्प्रति एकोनविंशतितममारभ्यते, तस्य चायमाधिकारः, यथा 'कति चन्द्रसूर्या सर्वलोके आख्याता' इति, ततस्तद्विषयं प्रश्नसूत्रमाह मू. (१२९) ता कति णं चंदिमसूरिया सव्वलोयं ओभासंति उज्जोएंति तवेति पभासेंति आहितेति वदेज्जा ?, तत्थ खलु इमाओ दुवालस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु ता एगे चंदे एगे सूरे सव्वलोयं ओभासति उज्जोएति तवेति पभासति, एगे एवमाहंसु १, एगे पुण एवमाहंसुता तिन्निचंदा तिन्निसूरा सव्वलोयं ओभासेति ४ एगे एवमाहंसु २, एगे पुणएवमाहंसु ता आउटिं चंदा आउटिं सूरा सव्वलोयं ओभासेति उज्जोवेति तवेति पगासिंति एगे एवमासु ३ एगे पुण एवमाहंसु। एतेणं अभिलावेणं नेतब्वं सत्तचंदा सत्त सूरा दस चंदा दस सूरा बारस चंदा २ बातालीसं चंदा २ बावत्तरि चंदा २ बातालीसं चंदसतं २ बावत्तरं चंदसयं बावत्तरि सूरसयं बायालीसं चंदसहस्सं बातालीसं सूरसहस्सं बावत्तरं चन्दसहस्सं बावत्तरं सूरसहस्सं सव्वलोयं ओभासंति उजोति तवेति पगासंति, एगे एवमाहंसु। वयंपुण एवं वदामो-ता अयण्णं जंबुद्दीवे २ जाव परिक्खेवेणं, ताजंबुद्दीवे २ केवतिया चंदा पभासिंसुवा पभासिंति वा पभासिस्संति वा?, केवतिया सूरातविंसुवातवेंति वातविस्संति वा?, केवतिया नक्खत्ताजोअंजोइंसुवा जोएंति वाजोइस्संति वा? केवतिया गहा चारं चरिंसु वा चरंति वा चरिस्संति वा ? केवतिया तारागणकोडिकोडीओ सोभं सोभेसु वा सोभंति वा सोभिस्संति वा ? ताजंबुद्दीवे २ दो चंदा पभासेंसु वा ४ दो सूरिया तवइंसुवा ३, छप्पन्नं नक्खत्ता जोयं जोएंसु वा ३ बावत्तरि गहसतं चारं चरिंसु वा ३ एगं सयसहस्सं तेत्तीसं च सहस्सा नव सया पन्नासातारागणकोडिकोडीणंसोभंसोभंसु वा३ वृ. 'ता कइ णमित्यादि, ता इति पूर्ववत्, कति-किंप्रमाणा णमिति वाक्यालङ्क्तरे Page #286 -------------------------------------------------------------------------- ________________ २८३ प्राभृतं १९, प्राभृतप्राभृतं चन्द्रसूर्या सर्वलोकेऽवभासन्ते-अवभासमाना उद्योतयन्तः तापयन्तः-प्रकाशयन्तः प्रभासयन्तः आख्याता इति वदेत् ? एवमुक्ते भगवानेतद्विषये यावत्यः प्रतिपत्तयः तावतीरुपदशयति-'तत्थै' त्यादि, तत्र-सर्वलोकविषयचन्द्रसूर्यास्तित्वविषये खल्विमाः-वक्ष्यमाणस्वरूपा द्वादश प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपा प्रज्ञप्ताः। तत्र-तेषांद्वादशानां परतीर्थिकानांमध्ये एके परतीर्थिका एवमाहुः, ताइति-तेषां परतीर्थिकानांप्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमेक्रमोपदर्शनार्थः, एकश्चन्द्रः एकः सूर्य सर्वलोकमवभासयति, अवभासयन् उद्योतयन् तापयन् प्रभासयन् आख्यात इति वदेत्, अत्रैवोपसंहारमाह-“एगे एवमाहंसु', एके पुनरेवमाहुः-त्रयश्चन्द्राः त्रयः सूर्या सर्वलोकमवभासयन्तः आख्याता इति वदेत्, उपसंहारवाक्यां ‘एगे एवमाहंसु' २, एके पुनरेवमाहुरर्द्धचातुर्थाश्चन्द्रा अर्द्धचतुर्था सूर्या सर्वलोकमवभासयन्ति आख्याता इति वदेत्, अत्राप्युपसंहारः। “एगे एवमाहंसु' ३, ‘एव'मित्यादि एवं-उक्तेन प्रकारेण एतेनानन्तरोदितेनाभिलापेन तृतीयाप्राभृतप्राभृतोक्तप्रकारेण द्वादशप्रतिपत्तिषयं सकलमपि सूत्र नेतव्यं, तच्चैवम्-‘सत्तचंदा सत्त सूरा' इति, एगे पुण एवमाहंसु ता सत्त चंदा सत्त सूरा सव्वलोयं सोभासंति ४ आहियत्ति वएज्जा, एगे एवमाहंसु ५, एगे पुण एवमाहंसु-ता दस चंदा दस सूरा सव्वलोयं ओभासंति ४ आहियत्ति वएजा, एगे एवमाहंसु ६।। ___ एगेपुण एवमाहंसुता बायालीसं चंदा बायालीसं सूरा सव्वलोयं ओभासंति४ आहियत्ति वएज्जाएगेएवमाहंसु७, एगे पुण एवमाहंसु-बावत्तरिचंदा बावत्तरिंसूरा स्वलोयं ओभासंति४ आहियत्ति वएज्जा एगे एवमाहंसु ८, एगे पुण एवमाहंसु-बायालीसं चंदसयं बायालीसं सूरसयं सव्वलोयं ओभासेंति ४ आहियत्ति वएजा, एगे एवमाहंसु ९, एगे पुण एवमाहंसु ता बावत्तरं चंदसयंबावत्तरं सूरसयं सव्वलोयंओभासेंति ४ आहियत्ति वएजा, एगे एवमाहंसु १०, एगे पुण एवमाहंसु ता बायालीसं चंदसहस्सं बायालीसं सूरसहस्सं सव्वलोयं ओभासेन्ति ४ आहियत्ति वएज्जा एगे एवमाहंसु ११, एगे पुण एवमाहंसु ता बावत्तरं चंदसहस्सं बाक्त्तरंसूरसहस्सं सव्वलोयं ओभासेति ४ आहियत्ति वएज्जा, एगेएवमाहंसु१२।। एताश्च सर्वाअपि प्रतिपत्तयो मिथ्यारूपाः तथाच भगवान् स्वमतमताभ्यः पृथग्भूतमाह'वयंपुण'इत्यादि, वयं पुनरुत्पन्नकेवलज्ञानाएवं-वक्ष्यमाणप्रकारेणवदामः, तमेव प्रकारमाह-'ता अयण्ण'मित्यादि, इदं जम्बूद्वीपवाक्यं पूर्ववत् परिपूर्णं पठनीयं व्याख्यानीयं च, ता जंबुद्दीवेणं दीवेदो चंदा इत्यादि, जम्बूद्वीपे द्वौ चन्द्रौ प्रभासितवन्तौ प्रभासेतेप्रभासिष्येते द्रव्यास्तिकनयमतेन सकलकालमेवंविधाया एव जगत्स्थितेः सद्भावात्, तथा द्वौ सूर्यौ तापितवन्तौ तापयतस्तापयिष्यतः, तथा एकैकस्य शशिनोऽष्टाविंशतिर्नक्षत्राणि परिवारो जम्बूद्वीपे च द्वौ राशिनौ ततः षट्पञ्चाशन्नक्षत्राणि जम्बूद्वीपे चन्द्रसूर्याभ्यां सह योग युक्तवन्ति युञ्जन्ति योक्ष्यन्ति वा, तथा एकैकस्य राशिनोऽष्टाशीतिर्ग्रहाः परिवारःततःशशिद्वयसत्कग्रहमीलने सर्वसङ्ख्यया षट्सप्तत्यधिक ग्रहशतंभवति, तत् जम्बूद्वीपेचारंचरितवत्चरति चरिष्यतिच, तथा एकैकस्य राशिनस्तारापरिवारः कोटीकोटीनां षट्षष्टि सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि जम्बूद्वीपे च द्वौ राशिनौ तत एतत्ताराप्रमाणंद्वाभ्यां गुण्यते, तत एकंशतसहस्रं त्रयस्त्रिंशत्सहस्राणि नवशतानिपञ्चाशदधिकानि Page #287 -------------------------------------------------------------------------- ________________ २८४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१२९ तारागणकोटिकोटीनां भवन्ति, एतावत्प्रमाणास्तारा जम्बूद्वीपे शोभितवत्यः शोभन्ते शोभिष्यन्ते मू. (१३०) दो चंदा दो सूरा नक्खत्ता खलु हवंति छप्पन्ना। बावत्तरंगहसतं जंबुद्दीवे विचारीणं॥ मू. (१३१) एगंच सयसहस्सं तित्तीसं खलु भवे सहस्साई। नवय सता पन्नासा तारागण कोडिकोडीणं॥ वृ.सम्प्रतिविनेयजनानुग्रहाययथोक्तजम्बूद्वीपगतचन्द्रादिसङ्घयासङ्गहिके द्वेगाथेआह-'दो चंदा इत्यादि, एते च द्वे अपि सुगमे, नवरं 'जंबुद्दीवे वियारी णं' तत्र णमिति वाक्यालङ्क्तरे, ततो वियारीति विभक्तिपरिणामेन चन्द्रादिभिः सह सामानाधिकरण्येन योजनीयमिति।। मू. (१३२) ता जंबुद्दीवंणं दीवं लवणे नामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति, तालवणे णं समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति, ता लवणे णं समुद्दे किं समचक्कवालसंठिते विसमचक्कवालसंठिते?, तालवणसमुद्दे समचक्कवालसंठिते नो विसमचक्कवालसंठिते, तालवणसमुद्दे केवइयंचक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा?, तादो जोयणसतसहस्साई चक्कवालविखंभेणंपन्नरसजोयणसतसहस्साइंएक्कसीयंच सहस्साइंसतंचऊतालं किचिविसेसूणं परिक्खेवेणं आहितेति वदेज्जा । ता लवणसमुद्दे केवतियं चंदा पभासेंसु वा ३?, एवं पुच्छा जाव केवतियाउ तारागण-कोडिकोडीओ सोभिंसु वा ३? ता लवणे णं समुद्दे चत्तारि चंदा पभासेंसु वा ३ चत्तारि सूरिया तवइंसु वा ३ बारस नक्खत्तसतं जोयं जोएंसु वा ३ तिन्नि बावन्ना महग्गहसता चारं चरिंसु वा ३ दो सतसहस्सा सत्तद्धिं च सहस्सा नव य सता तारागणकोडीणं सोभिंसु वा ३। मू. (१३३) पन्नरस सतसहस्सा एक्कसीतं सतं च ऊतालं। किंचिविसेसेणूणो लवणोदधिणो परिक्खेवो ।। मू. (१३४) चत्तारि चेव चंदा चत्तारि य सूरिया लवणतोये। बारस नक्खत्तसयं गहाण तिन्नेव बावन्ना॥ मू. (१३५) दोच्चेव सतसहस्सा सत्तष्टुिं खलु भवे सहस्साई। नव य सता लवणजले तारागणकोडिकोडीणं॥ वृ. ‘ता जंबुद्दीवे णमित्यादि, ता इति पूर्ववत्, जम्बूद्वीपं द्वीपं णमितिवाक्यालङ्क्तरे लवणो नाम समुद्रो वृत्तो वलयाकारसंस्थानसंस्थितः सर्वतः समन्तात्-सर्वासु दिक्षु विदिक्षु चेत्यर्थः संपरिक्षिप्य वेष्टयित्वा तिष्ठति, एवं उक्ते भगवान् गौतमः प्रश्नयति-ता लवणे णं समुद्दे'इयादि सुगम, भगवानाह-'ता समचक्कवाले'त्यादि सुगमं, पुनः प्रश्नयति-'ता लवणे णमित्यादि सुगम, भगवानाह-'ता दो जोयणे'त्यादि, द्वे योजनशतसहस्रं चक्रवालविष्कम्भेन पञ्चदश योजनश-तसहसपणि एकाशीति सहस्राणि शतमेकोनचत्वारिंशदधिकं किञ्चिद्विशेषोनं परिक्षेपेण, तथाहि ___ लवणसमुद्रे एकतोऽपि द्वे योजनशतसहस्रा चक्रवालविष्कम्भोऽपरतोऽपि द्वे योजनशतसहन मध्ये च जम्बूद्वीपो योजनशतसहसमिति सर्वसम्मीलने पञ्च लक्षा भवन्ति एतेषां वर्गे Page #288 -------------------------------------------------------------------------- ________________ प्राभृतं १९, प्राभृतप्राभृतं २८५ जाताः पञ्चविंशतिर्दश च शून्यानि दशभिर्गुणनेजातान्येकादशशून्यानि एतस्य राशेर्वर्गमूलानयने लब्धानि पञ्चदश लक्षाणि एकाशीति सहस्राणि शतमेकमष्टात्रिंशदधिकं , शेषमुद्धरति षड्विंशतिर्लक्षाश्चतुर्विंशति सहस्राणि नव शतानि षट्पञ्चाशदधिकानि छेदराशिरेकत्रिंशल्लक्षा द्वाषष्टि सहस्रणि द्वेशतेषट्सप्तत्यधिके एतदपेक्षया योजनमेकं किञ्चिदून लभ्यते, तत उक्तं-“सयं च ऊयालं किंचविसेसूण मिति । ‘ता लवणे णं समुद्दे' इत्यादि सुगम, ___लवणसमुद्रे चत्वारः शशिन इत्यष्टाविंशतिर्नक्षत्राणितुर्भिर्गुण्यन्ते, ततो द्वादशोत्तरं नक्षत्राणां शतं तत्र भवति, अष्टाशीतिश्च ग्रहाश्चतुर्भिर्गुण्यन्ते ततस्त्रिणि शतानि द्विपञ्चाशदधिकानि तेषां भवन्ति, ताराकोटीकोटीनां षट्षष्टि सहस्राणि नव शतानि पञ्चसप्तत्यधिकानि चतुर्भिर्गुण्यन्ते ततो यथोक्तं ताराप्रमाणं भवति, ‘ता लवणं णं समुद्द'मित्यादि सकलमपि सुगम, नवरं परिधिगणितपरिभावना एवं कर्तव्या-जम्बूद्वीपस्य विष्कम्भे योजनलक्षं लवणस्योभयतो द्वे द्वे योजनलक्षे मिलिते इति ताश्चतस्रो लक्षाः धातकीखण्डस्योभयतश्चतम्रो २ लक्षा मिलिता अष्टौ सर्वसङ्ख्यया जातास्त्रयोदश लक्षाणि ततोऽस्य राशेर्वर्गो जात एककः षट्को नवकः शून्यानि च दश भूयो दशभिर्गुणने जातान्येकादश शून्यानि एतेषां वर्गमूलानयने लब्धानि एकचत्वारिंशच्छतसहस्राणि दश सहस्राणि नव शतानि एकषष्ट्यधिकानि ४११०९६१ नक्षत्रादिपरिमाणमप्यष्टाविंशत्यादि- सङ्घयानि नक्षत्रादीनि द्वादशभिर्गुणयित्वा स्वयमानेतव्यं । मू. (१३६) ता लवणसमुदं धातईसंडे नामं दीवे वट्टे वलयाकारसंठिते तहेव जाव नो विसमचउक्कवालसंठिते, धातईसंडे णं दीवे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेजा?, ता चत्तारि जोयणसतसहस्साइं चक्कवालविक्खंभेणंईतालीसंजोयणसतसहस्साइंदस य सहस्साइं नव य एकटे जोयणसते किंचिविसेसूणे परिक्खेवेणं आहितेति वदेज्जा । धातईसंडे दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छा तहेव धातईसंडे णं दीवे बारस चंदा पभासेंसु वा ३ बारस सूरिया तवेंसु वा ३ तिन्नि छत्तीसा नक्खत्तसताजोअंजोएंसु वा ३ एगं छप्पन्नं महग्गहसहस्सं चारं चरिंसु वा ३मू. (१३७) 'अद्वैव सतसहस्सा तिन्नि सहस्साइं सत्त य सयाई। (एगससीपरिवारो) तारागणकोडिकोडीओ। -सोभं सोभेसु वा ३ मू. (१३८) धातईसंडपरिरओ ईताल दसुत्तरा सतसहस्सा। नव य सता एगट्ठा किंचिविसेसेण परिहीणा। मू. (१३९) चउवीसं ससिरविणो नक्खत्तसता य तिन्नि छत्तीसा। एगंच गहसहस्सं छप्पन्नं धातईसंडे । मू. (१४०) अटेव सतसहस्सा तिन्नि सहस्साइं सत्त य सताई। धायइसंडे दीवे तारागणकोडिकोडीणं ॥ वृ. ‘ता धायइखंडण्णं', एतदपि सकलं सुगम, ‘ता कालोए णं समुद्दे' इत्यादि, एतदपि सुगम, नवरं परिक्षेपगणितभावना इयं-कालोदसमुद्रस्य एकतोऽपिचक्रवालतया विष्कम्भोऽष्टौ योजनलक्षा अपरतोऽपीति षोडश धातकीखण्डस्य एकतोऽपि चतम्रो लक्षाअपरतोऽपीत्यष्टौ Page #289 -------------------------------------------------------------------------- ________________ २८६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१४० लवणसमुद्रस्य एकतोऽपि द्वे लक्षे अपरतोऽपीति चतनो एका लक्षा जम्बूद्वीपस्येति सर्वसङ्घयया एकोनत्रिंशल्लक्षाः एतेषां वर्गो विधीयते जातोऽष्टकश्चतुष्क एककः शून्यानि दश ततो दशभिर्गुणने जातान्येकादश शून्यानि तेषां वर्गमूलानयने लब्धं यथोक्तं परिधिपरिमाणं, शेषं त्रिको नवकस्त्रकस्त्रको नवकः सप्तकः पञ्चकः इति यदवतिष्ठते तदपेक्षया विशेषाधिकत्वमुक्तं, 'एक्कनउई सयराई सयसहस्साइं 'ति एकनवति शतसहस्राणि सप्ततानि - सप्ततिसहस्राधिकानि, नक्षत्रादिपरिमाणं च अष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वाचत्वारिंशता गुणयित्वा भा० । मू. (१४१) ता धायईसंडं णं दीवं कालोयणे नामं समुद्दे वट्टे वलयाकारसंठाणसंठिते जाव नो विसभचक्कवालसंठाणसंठिते, ता कालोयणे णं समुद्दे केवतियं चक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ?, ता कालोयणे णं समुद्दे अट्ठ जोयणसतसहस्साई चक्कवालविक्खंभेणं पन्नत्ते एक्कनउतिं जोयणसयसहस्साइं सत्तरिं च सहस्साइं छच्च पंचुत्तरे जोयणसते किंचिविसेसाधिए परिक्खेवेणं आहितेति वदेज्जा । ता कालोयणे णं समुद्दे केवतिया चंदा पभासेंसु वा ३ पुच्छा, ता कालोयणे समुद्दे बातालीसं चंदा पभासेंसु वा ३ बायालीसं सूरिया तवेंसु वा ३ एक्कारस बावत्तरा नक्खत्तसता जोयं जोइंसु वा ३, तिन्नि सहस्सा छच्च छन्नउया महगहसया चारं चरिंसु वा ३ अट्ठावीसं च सहस्साइं बारस सयसहस्साइं नव य सयाइं पन्नासा तारागणकोडिकोडीओ सोभं सोभेंसु वा सोहंति वा सो भिस्संति वा । पू. (१४२) मू. (१४३) मू. (१४४) मू. (१४५) वृ. 'ता कालोयं णं समुद्दं पुक्खरवरेण' मित्यादि सुगमं, गणितभावना तिव्यं - पुष्करवरद्वीपस्य पूर्वतः षोडश लक्षा अपरतोऽपीति द्वात्रिंशत् लक्षाः कालोदधेः पूर्वतोऽष्टौ अपरतोऽप्यष्टाविति षोडश धातकीखण्डस्य एकतोऽपि चतनो लक्षा अपरतोऽपि चतन इत्यष्टौ लवणसमुद्रे एकतोऽपि द्वे लक्षे अपरतोऽपि द्वे इति चतस्रो जम्बूद्वीपो लक्षमिति सर्वसङ्क्लनया जाता एकषष्टिर्लक्षाः एतस्य राशेर्वर्गो विधीयते जातस्त्रिकः सप्तको द्विक एककः दश च शून्यानि ता दशभिर्गुणने जातानि शून्या येकादश एतेषां वर्गमूलानयने लब्धं यथोक्तं परिधिपरिमाणं, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि चतुश्चत्वारिंशेन शतेन गुणयित्वा स्वयं परिभा० । मू. (१४६) ता कालीयं णं समुद्दं पुक्खरवरे नामं दीवे वट्टे वलयाकारसंठाणसंठिते सव्वतो समता संपरिक्खित्ताणं चिट्ठति, ता पुक्खरवरे णं दीवे किं समचक्कवालसंठिए विसमचक्कवालसंठिए ता समचक्कवालसंठिए नो विसमचक्कवालसंठिए, ता पुक्खरवरे णं दीवे केवइयं समचक्कवालविक्खंभेणं ?, केवइअं परिक्खेवेणं ?, ता सोलस जोयणसयसहस्साइं चक्कवालविक्खंभेणं एगा "एक्कानउई सतराई सहस्साई परिरतो तस्स । अहियाई छच्च पंचुत्तराई कालोदधिवरस्स । बातालीसं चंदा बातालीसं च दिनकरा दित्ता । कालोदधिमि एते चरंति संबद्धलेसागा ॥ नक्खत्तसहस्सं एगमेव छावत्तरं च सतमन्नं । छच्च सया छन्नउया महग्गहा तिन्नि य सहस्सा । अट्ठावीसं कालोदहिंमि बारस य सहस्साइं । नव य सया पन्नासा तारागणकोडिकोडीणं ॥ Page #290 -------------------------------------------------------------------------- ________________ प्राभृतं १९, प्राभृतप्राभृतं - २८७ जोयणकोडीबानउतिं च सतसहस्साइंअउणावन्नंच सहस्साइं अट्ठचउनउतेजोअणसतेपरिक्खेवेणं आहितेति वदेजा। ता पुक्खरवरेणंदीवेकेवतिया चंदा पभासेंसुवा ३ पुच्छातधेवताचोतालचंदसदं पभासेंसु वा ३ चोत्तालं सूरियाणं सतं तवइंसु वा ३ चत्तारि सहस्साई बत्तीसं च नक्खत्ता जोअं जोएंसुवाइबारस सहस्साइंछच्च बावत्तरा महग्गहसता चारं चरिंसु वा ३छन्नउतिसयसहस्साई चोयालीसं सहस्साइं चत्तारि य सयाइं तारागणकोडिकोडीणं सोभं सोभेसु वा ३। मू. (१४७) 'कोडी बानउती खलु अउणानउतिं भवे सहस्साई। अट्ठसता चउनउता य परिरओ पोक्खरवरस्स। मू. (१४८) चोत्तालं चंदसतं चत्तालं चेव सूरियाण सतं । पोक्खरवरदीवम्मिच चरति एते पभासंता॥ मू. (१४९) चत्तारि सहस्साइंछत्तीसं चेव हुंति नक्खत्ता। छच्च सता बावत्तर महग्गहा बारह सहस्सा।। मू. (१५०) छन्नउति सयसहस्सा चोत्तालीसं खलु भवे सहस्साई। चत्तारिय सता खलु तारागणकोडिकोडीणं ॥ वृ. 'ता पुक्खरवरस्स णमित्यादि, ता इति पूर्ववत्, पुष्करवरस्य द्वीपस्य बहुमध्यदेशभागे मानुषोत्तरोनाम पर्वतः प्रज्ञप्तः, सच वृत्तो, वृत्तंचमध्यपूर्णमपि भवतियथा कौमुदीक्षणे शशांकमण्डलं ततस्तद्रूपताव्यवच्छेदार्थमाह-वलयाकारसंस्थानसंस्थितोयःपुष्करवरद्वीपंद्विधा सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विभजमानस्तिष्ठति अत आह-तद्यथा-अभ्यन्तरपुष्करार्द्धचबाह्यपुष्करर्द्धच, चशब्दः समुच्चये, किमुक्तभवति?-मानुषोत्तरात्पर्वतादर्वाक् यत् पुष्करार्द्धं तदभ्यन्तरपुष्करार्द्धं यत्पुनस्तस्मान्मानुषोत्तरात्पर्वतात्परतः पुष्करार्द्धं तद्वाह्यपुष्करार्द्धमिति, ‘ता अभितरपुक्खरद्धे ण मित्यादि सर्वमपि सुगम, नवरं परिधिगणितभावना प्राग्वत्कर्त्तव्या, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वासप्तत्या गुणयित्वा परिभावनीयं ।। मू. (१५१) ता पुक्खरवरस्सणं दीवस्स बहुमज्झदेसभाए माणुसुत्तरे नामंपव्वए वलयाकारसंठाणसंठिते जेणं पुक्खरवरं दीवं दुधा विभयमाणे २ चिट्ठति, तंजहा-अभितरपुक्खरद्धं च बाहिरपुक्खरद्धं च, ता अभितरपुक्खरद्धे णं किं समचकवालसंठिए विसमचक्कवालसंठिए ता समचक्कवालसंठिए नो विसमचक्कवालसंठिते। ताअभितरपुक्खरद्धे णं केवतियं चक्कवालविक्खंभेणं परिक्खेवेणं आहितेति वदेजा? ता अट्ठ जोयणसतसहस्साई चक्कवालविखंभेणं एकं जोयणकोडी बायालीसं च सयसहस्साई तीसं च सहस्साइं दो अउणापन्ने जोयणसते परिक्खेवेणं आहितेति वदेजा। ता अभितरपुक्खरद्धे णं केवतिया चंदा पभासेंसु वा ३ केवतिया सूरा तविंसु वा ३ पुच्छा, बावत्तरि सूरिया तवइंसु वा ३ दोण्णि सोला नक्खत्तसहस्सा जोअंजोएंसुवा३छ महग्गहसहस्सा तिन्नि य बत्तीसा चारं चरेंसु वा३अडतालीससतसहस्सा बावीसं च सहस्सा दोन्नि य सता तारागण कोडिकोडीणं सोभं सोभिंसु वा ३। तासमयक्खेत्तेणं केवतियं आयामविखंभेण केवइयं परिक्खेवेणं आहितेति वदेज्जाता Page #291 -------------------------------------------------------------------------- ________________ २८८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१५१ पणतालीसंजोयणसतसहस्साइंआयामविक्खंभेणं एकाजोयणकोडीबायालीसंच सतसहस्साई दोण्णि य अउणापन्ने जोयणसते परिक्खेवेणं आहितेति वदेज्जा, ता समयक्खेतेत णं केवतिया चंदा पभासेंसु वा ३ पुच्छा तधेव, ता बत्तीसं चंदसतं पभासेंसु वा३बत्तीसं सूरियाण सतंतवइंसु वा ३ तिन्नि सहस्सा छच्च छन्नउता नक्खत्तसता जोयंजोएंसु वा ३ एक्करस सहस्सा छच्च सोलस महग्गहसता चारं चरिंसु वा ३ अट्ठासीतिं सतसहस्साइं चत्तालीसं च सहस्सा सत्त य सया तारागणकोडीकोडीणं सोभं सोभिंसु वा ३। वृ. सम्प्रति मनुष्यक्षेत्रवक्तव्यतामाह-'ता माणुसखेत्तेणं केवइय'मित्यादि सुगम, नवरं मानुषक्षेत्रस्यायामविष्कम्भपरिमाणं पञ्चचत्वारिंशल्लक्षाएवंएका लक्षाजम्बूद्वीपेततोलवणसमुद्रे एकतोऽपि द्वे लक्षे अपरतोऽपि द्वे लक्षे इति चतन : धातकीखण्डे एकतोऽपि चतस्रो लक्षा अपरतोऽ- पीत्यष्टौ कालोदसमुद्रे एक तोऽपि अष्टावपरतोऽप्यष्टाविति षोडश अभ्यन्तरपुष्कराद्धेऽप्येकतोऽ- प्यष्टौ लक्षा अपरतोऽपीति षोडशेति सर्वसङ्ख्यया पञ्चचत्वारिंशल्लक्षाः, परिधिगणितपरिभावना तु 'विक्खंम्भवग्गदहगुणे'त्यादिकरणवशात् स्वयं कर्त्तव्या, नक्षत्रादिपरिमाणंतु अष्टाविंश-त्यादिसङ्ख्यानिनक्षत्रादीन्येकशशिपरिवारभूतानि द्वात्रिंशेन शतेन गुणयित्वा स्वयमानेतव्यं । मू. (१५२) अटेव सतसहस्सा अभितरपुक्खरस्स विखंभो। पणतालसयसहस्सा माणुसखेत्तस्स विखंभो ॥ वृ. 'अद्वैव सयसहस्सा इत्यादि, अत्र गाथापूर्वार्द्धनाभ्यन्तरपुष्करार्द्धस्य विष्कम्भपरिमाणमुक्तं, उत्तरार्द्धन मानुषक्षेत्रस्य। मू. (१५३) कोडी बातालीसं सहस्स दुसया य अउणपन्नासा। माणुसखेत्तपरिरओ तमेव य पुक्खरद्धस्स ॥ वृ. 'कोटी'त्यादि, एकायोजनकोटीद्वाचत्वारिंशत्-द्विचत्वारिंशच्छतसहस्रोधिकात्रिंशत् सहस्रोणि द्वे शते एकोनपञ्चाशदधिके २४२३०२४९ एतावत्प्रमाणो मानुषक्षेत्रस्य परिरयः, एष एतावत्प्रमाण एव पुष्करार्द्धस्य-अभ्यन्तरपुष्करार्द्धस्यापि परिरयः । मू. (१५४) बावत्तरिंच चंदा बावत्तरिमेव दिन्नकरा दित्ता। पुक्खरवरदीवड्डे चरंति एते पभासेंता॥ मू. (१५५) तिन्नि सता छत्तीसा छच्च सहस्सा महग्गहाणंतु। नखत्ताणंतुभवे सोलाइंदुवे सहस्साइं॥ मू. (१५६) अडयालसयसहस्सा बावीसं खलु भवे सहस्साई। दो त सय पुक्खरद्धे तारागणकोडि कोडीणं॥ वृ.'बावत्तरिंचचंदा' इत्यादिगाथात्रयमभ्यन्तरपुष्करार्द्धगतचन्द्रादिसङ्ख्याप्रपादकंसुगम, यदपिच। मू. (१५७) बत्तीसं चंदसतं बत्तीसं चेव सूरियाण सतं । सयलं माणुसलोअंचरंति एते पभासेंता॥ मू. (१५८) एक्कारस य सहस्सा छप्पिय सोला महग्गहाणं तु । Page #292 -------------------------------------------------------------------------- ________________ प्राभृतं १९, प्राभृतप्राभृतं - २८९ छच्च सता छन्नउया नक्खत्ता तिन्निय सहस्सा ॥ मू. (१५९) अट्ठासीइ चत्ताइं सतसहस्साइं मणुयलोगंमि। सत्त य सता अणूणा तारागणकोडिकोडीणं॥ वृ. 'बत्तीसं चंदसय मित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादकं तदपिसुगम, 'अट्ठासीई चत्ता इति अष्टाशीतिशतसहस्राणिचत्वारिंशानि-चत्वारिंशत्सहस्राधिकानि शेषं गतार्थं, सम्प्रति सकलमनुष्यलोकगततारागणस्यैवोपसंहारमाहमू. (१६०) एसो तारापिंडो सव्वसमासेण मणुयलोयंमि। बहिता पुण ताराओ जिणेहिं भणिया असंखेजाओ!" वृ. 'एसो' इत्यादि, एषः-अनन्तरगातोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्ययामनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः-सर्वहस्तीर्थकृभिर्भणिता असङ्ख्याताः, द्वीपसमुद्राणामसङ्ख्यातत्वात्, प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं सङ्ख्येयानाम्सङ्ख्येयानांच ताराणां सद्भावात्। मू. (१६१) एवतियं तारगंजंभणियं माणुसंमि लोगंमि। चारं कलंबुयापुप्फसंठितं जोतिसंचरति। वृ. एवतिय'मित्यादि, एतावत्सङ्ख्याकंतारापरिमाणं यदनन्तर भणितं मानुषे लोके तत् ज्योतिष्कं-ज्योतिष्कदेवविमानरूपं कदम्बपुष्पसंस्थितं कदम्बपुष्पवत् अधःसङ्कुचितंउपरि विस्तीर्णमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमित्यर्थःचारंचरतिचारंप्रतिपद्यते, तथाजगत्स्वाभाव्यात, ताराग्रहणं चोपलक्षणंतेन सूर्यादयोऽपियतोक्तसङ्ख्याकामनुष्यलोकेतथाजगत्स्वाभाव्याचारं प्रतिपद्यन्ते इति द्रष्टव्यं । ' मू. (१६२) रविससिंगहनक्खत्ता एवतिया आहिता मणुयलोए। जेसिं नामागोतं न पागता पन्नवेहंति॥ वृ. सम्प्रत्येतदगतमेवोपसंहारमाह-रवी'त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणिच एतावन्ति-एतावत्सङ्घयानिआख्यातानि सर्वज्ञैर्मनुष्यलोके, येषां किमित्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं 'नामगोत्राणि इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः-नामगोत्राणि-अन्वर्थयुक्तानि नामानि यदिवा नामानिच गोत्राणिचनामगोत्राणिप्राकृता-अनतिशयिनः पुरुषान कदाचनापिप्रज्ञापनायिष्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव, तत इदमपि सूर्यादिसङ्ख्यानं प्राकृतपुरुषांप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयमिति । मू. (१६३) छावलुि पिडगाइं चंदादिचाण मणुलोयंमि। दो चंदा दो सूरा य हुंति एक्के कए पिडए॥ वृ. 'छावट्ठी पिडगाई'इत्यादि, इह द्वौ चन्द्रौ द्वौ सूर्यौ चैकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टि-षट्षष्टिसङ्ख्याकानि । अथ किंप्रमाणंपिटकमिति पिटकप्रमाणमाह-एकैकस्मिन्नपि पिटके द्वौचन्द्रौ द्वौ सूर्यौ भवतः, किमुक्तं | 12|191 Jailh Education International Page #293 -------------------------------------------------------------------------- ________________ २९० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१६३ भवति ?-द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैकं चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकंजम्बूद्वीपे, एकंजम्बूद्वीपेद्वयोरेव चन्द्रमसोईयोरेव च सूर्ययोर्भावात्, द्वेपटके लवणसमुद्वे तत्र चतुर्णां चन्द्रमसां चतुर्णां च सूर्याणां भावात्, एवं षट् पिटकानि धातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्करा॰ इति भवन्ति सर्वमीलने चन्द्रादित्यानां षट्षष्टि पिटकानि । मू. (१६४) छावष्टिं पिडगाइं नक्खत्ताणं तु मणुयलोयंमि।। छप्पन्नं नक्खत्ता हुँति एकेक्कए पिडए। वृ. 'छावट्ठी'त्यादि, सर्वस्मिन्नपि मनुष्यलोके सर्वसङ्ख्यया नक्षत्राणां पिटकानि भवन्ति षट्षष्टि, नक्षत्रपिटकप्रमाणंच राशिद्वयसम्बन्धिनक्षत्रसङ्ख्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके नक्षत्राणिभवन्तिषट्पञ्चाशत्सङ्ख्यानि, किमुक्तं भवति?-षट्पञ्चाशनक्षत्रसङ्ख्याकमेकैकं नक्षत्रपिटकं, अत्रापि षट्ष,टिसङ्ख्याभावना एवं-एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षट्घातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इति । मू. (१६५) छावढि पिडगाइं महागहाणं तु मणुयलोयंमि। छावत्तरं गहसतं होइ एकेकए पिडए॥ वृ.'छावट्ठी'त्यादि, महाग्रहाणामपि सर्वस्मिन्मनुष्यलोके सर्वसङ्घययापिटकानि भवन्ति षट्षष्टि, ग्रहपिटकप्रमाणंच राशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाणं, तथाचाह-एकैकस्मिन्ग्रहपिटके भवति षट्सप्तत्यधिकं ग्रहशतं, सप्तत्यधिकग्रहशतपरिमाणमेकैकं ग्रहपिटकमिति भावः, षट्षष्टिसङ्ख्याभावनाच प्राग्वत्कर्तव्या। मू. (१६६) चत्तारिय पंतीओ चंदाइचाण मणुयलोयम्मि। छावढि २ च होइ एकेकया पंती॥ वृ.'चत्तारिय'इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पङ्क्त्यश्चतन भवन्ति, तद्यथा-द्वे पङ्क्तीचन्द्राणां टेसूर्याणां, एकैकाच पङ्क्तिर्भवति षट्षष्टि-षट्षष्टिसूर्यादिसङ्ख्या, तद्भावना चैवं-एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिणभागे चारंचरन् वर्त्तते एक उत्तरभागे एकश्चनद्रमा मेरोः पूर्वभागेएकोऽपरभागे, तत्रयो मेरोदक्षिणभागेसूर्यचारंचरन् वर्ततेतत्समश्रणिव्यवस्थितौ द्वौदक्षिणभागेसूर्यौलवणसमुद्रेषट्रातकीखण्डे एकविंशति कालोदेषट्त्रिंशत् अभ्यन्तरपुष्कराड़े इत्यस्यां सूर्यपङ्क्तौ षट्षष्टि सूर्या, योऽपि च मेरोरुत्तरभागे व्यवस्थितः सूर्यश्चारं चरन् वर्तते अस्यापि समश्रेण्या व्यवस्थितौ द्वावुत्तरभागे सूर्यौ लवणसमुद्रे धातकीखण्डे षट् एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यामपि पङ्क्तौ सर्वसङ्ख्यया षट्षष्टि सूर्या, तथा यो मेरोः किल पूर्वभागे चारं वरन् वर्त्तते चन्द्रमाः तत्समश्रेणिव्यवस्थिती द्वौ पूर्वभाग एव चन्द्रमसौ लवणसमुद्रेषट्धातकीखण्डे एखविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराःइत्यस्यांचन्द्रपङ्क्ती सर्वसङ्ख्यया षट्षष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पङ्क्तौ षट्षष्टिश्चन्द्रमसो वेदितव्याः । 'छावट्ठी इत्यादि। मू. (१६७) छप्पन्नं पंतीओ नक्खत्ताणं तुमणुयलोयंमि। छावडिं २ हवंति एक्के कया पंती॥ वृ. नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पङ्क्त्यो भवन्ति षट्पञ्चाशत्, एकैका च Page #294 -------------------------------------------------------------------------- ________________ २९१ प्राभृतं १९, प्राभृतप्राभृतं - पङ्क्तिर्भवति षट्षष्टिः-षट्षष्टिनक्षत्रप्रमाणा इत्यर्थः, तथाहि-अस्मिन् किल जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य राशिनः परिवारभूतानि अभिजिदादीन्यष्टाविंशतिनक्षत्राणि क्रमेण व्यवस्थितानि चारं चरन्ति उत्तरतोऽर्द्धभागे द्वितीयस्य शशिनः परिवारभूतानि अष्टाविंशतिसङ्ख्याकान्यभिजिदादीन्येवनक्ष-त्राणिक्रमेणव्यवस्थितानि, तत्र दक्षिणतोऽर्द्धभागे यदभिजिन्नक्षत्रतत्समश्रेणिव्यवस्थिते द्वे अभिजिन्नक्षत्रेलवणसमुद्रे षट्यातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्करा॰इति सर्वसङ्ख्ययाषष्टिरभिजिन्नक्षत्राणिपङ्कत्याव्यवस्थितानि, एवं श्रवणादीन्यपि दक्षिण-तोऽर्द्धभागेपङ्क्त्या व्यवस्थितानिषट्षष्टिसङ्ख्याकानि भावनीयानि, उत्तरतोऽप्यर्द्धभागे यदभिजिन्नक्षत्रं तत्समश्रेणिव्यवस्थिते उत्तरभागे एव द्वे अभिजिन्नक्षत्रे लवणसमुद्रेषट्घातकीखण्डे एकविंशतिकालोदेषट्त्रिंशत् पुष्कराः, एवं श्रवणादिपङक्तयोऽपि प्रत्येकं षट्षष्टिसङ्ख्याका वेदितव्या इति भवन्ति सर्वसङ्ख्यया षट्पञ्चाशनक्षत्राणां पङ्क्त्यः , एकैका च पङ्क्तिषट्षष्टिसङ्खयेति 'छावट्ठी'त्यादि। मू. (१६८) छावत्तरंगहाणं पंतिसयं हवति मणुयलोयंमि। छावडिं २ हवइ य एक्केकया पंती॥ वृ.ग्रहाणामङ्गारकप्रभृतीनां सर्वसङ्ख्यया मनुष्यलोकेषट्सप्तत्यधिकंपङ्क्तिशतं एकैका चपङ्क्तिर्भवति षट्षष्टि-षट्षष्टिग्रहसङ्ख्या, अत्रापीयंभावना-इह जम्बूद्वीपे दक्षिणतोऽर्द्धभागे एकस्य राशिनः परिवारभूता अङ्गारकप्रभृतयोऽष्टाशीतिर्ग्रहाः, उत्तरोऽर्द्धभागे द्वितीयस्य राशिनः परिवारभूता अङ्गारकप्रभृतय एवाष्टाशीति, तत्र दक्षिणतोऽर्द्धभागे योऽङ्गारकनामा ग्रहस्तत्समश्रेणिव्यवस्थितौ दक्षिणभागे एव द्वावङ्गारकौ लवणसमुद्रे षट्घातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे इतिषट्षष्टि-एवं शेषाअपि सप्ताशीतिर्ग्रहाः पङ्क्त्या व्यवस्थिताःः प्रत्येकंषट्ष,ष्टिर्वेदितव्याः, एवमुत्तरतोऽप्यर्द्धभागेअङ्गारकप्रभृतीनामष्टाशीतेर्ग्रहाणांपङ्क्त्यः प्रत्येकं षट्षष्टिसङ्ख्याका भावनीया इति भवतिसर्वसङ्ख्यया ग्रहाणांषट्सप्ततंपङ्क्तिशतमेकैका च पङ्क्तिषट्षष्टिसङ्ख्याकेति। मू. (१६९) ते मेरुयणुचरंता पदाहिणावत्तमंडला सव्वे। अणयवट्ठियजोगेहिं चंदा सूरा गहगणा य ।। वृ. 'ते मेरुमनुचरंती'त्यादि, ते मनुष्यलोकवर्तिनः सर्वे चन्द्राः सर्वे सूर्या सर्वे च ग्रहगणा अनवस्थितैः यथायोगमन्यैरन्यैर्रनक्षत्रेणसहयोगैरुपलक्षिताः ‘पयाहिणावत्तमंडला' इतिप्रकर्षणसर्वासु दिक्षु विदिक्षु च परिभ्रमतां चन्द्रादीनां दक्षइण एव मेरुर्भवति यस्मिन्नावर्त्तने- मण्डलपरिभ्रमणरूपेसप्रदक्षिणः प्रदक्षिणावर्तो येषां मण्डलानांतानितथा प्रदक्षिणावर्तानिमण्डलानि येषांते तथा, मेरुमनुलक्षीकृत्य चरन्ति, एतेनैतदुक्तं भवति-सूर्यादयः समस्ताअपिमनुष्यलोकवर्तिनः प्रदक्षिणावर्तमण्डलगत्यापरिभ्रमन्तीति,इहचन्द्रादित्यग्रहाणांमण्डलानि अनवस्थितानि, यथायोगमन्यस्मिन् अन्यस्मिन् मण्डले येषां सञ्चारित्वात्। मू. (१७०) नखत्ततारगाणं अवहिता मंडला मुणेयव्वा। तेऽविय पदाहिणावत्तमेव मेरुं अनुचरंति ॥ वृ. नक्षत्रताराणां तु मण्डलान्यवस्थितान्येव, तथा चाह-'नक्खत्ते'त्यादि, नक्षत्राणां Page #295 -------------------------------------------------------------------------- ________________ २९२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१७० तारकाणांचमण्डलानयवस्थितानि ज्ञातव्यानि, किमुक्तं भवति?-आकालं प्रतिनियतमेकैकं नक्षत्राणां तारकाणां च प्रत्येकं मण्डलमिति, न चेत्थमवस्थितमण्डलत्वोक्तावेवमाशङ्क्त्तीयं यथैतेषां गतिरेव न भवतीति, यत आह-'तेऽविय'इत्यादि, तान्यपि-नक्षत्राणितारकाणि च, सूत्रे पुंस्त्व-निर्देशःप्राकृतत्वात्, प्रदक्षिणावर्त्तमेव, इदंक्रयाविशेषणं, मेरुमनुलक्षीकृत्य चरन्ति, एतच्च मेरुं लक्षीकृत्य प्रदक्षिणावर्त तेषां चरणं प्रत्यक्षत एवोपलक्ष्यत इति संवादि । मू. (१७१) रयणिकरदिणकराणं उद्धं च अहे व संकमो नत्थि। मंडलसंकमणं पुण सम्भंतरबाहिरं तिरिए॥ वृ. 'रयणियरे' त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानामूर्ध्वमधश्चसङ्क्रमोन भवति, तथाजगत्स्वाभाव्यात्, तिर्यक् पुनर्मण्डलेषुसङ्क्रमणंभवति, किंविशिष्टमित्याह-साभ्यन्तरबाह्यंअभ्यन्तरं च बाह्यं च अभ्यन्तरबाह्यं सहाभ्यन्तरबाह्येन वर्तते इति साभ्यन्तरबाह्यं, एतदुक्तं भवतिसर्वाभ्यन्तरान्मण्डलात्परतः तावन्मण्डलेषु सङ्क्रमणं यावत् सर्वबाह्यमण्डलं सर्वबाह्याच्च मण्डलादाक् तावन्मण्डलेषु सङ्क मणं यावत् सर्वाभ्यन्तरमिति । मू. (१७२) रयणिकरदिनकराणं नक्खत्ताणं महग्गहाणं च । चारविसेसेण भवे सुहदुक्खविधी मणुस्साणं॥ वृ. 'रयणियरे'त्यादि, रजनिकरदिनकराणां-चन्द्रादित्यानां नक्षत्राणां च महाग्रहाणांच चारविशेषेण-तेन तेन चारेण सुखदुःखविधयो मनुष्याणां भवन्ति, तथाहि-द्विविधानि सन्ति सदा मनुष्याणांकमणि, तद्यथा-शुभवेद्यानिअशुभवेद्यानि च,कर्मणांच सामान्यतो विपाकहेतवः पञ्च, तद्यथा-द्रव्यं क्षेत्रं कालो भावो भवश्च, उक्तं च॥१॥ "उदयक्खयक्खओवसमोवसमा जंच कम्मुणो भणिया। दव्वं च खेत्तं कालं भवंच भावंच संपप्प ॥" शुभकर्मणां प्रायःशुभवेद्यानांच कर्मणांशुभद्रव्यक्षेत्रादिसामग्री विपाकहेतुरशुभवेद्यानामशुभद्रव्यक्षेत्रादिसामग्री, ततो यद येषां जन्मनक्षत्रादिविरोधी चन्द्रसूर्यादीनां चारो भवति तदा तेषांप्रायो यान्यशुभवेद्यानिकर्माणितानितांतथाविधां विपाकसामग्रीमवाप्य विपाकमायान्ति, विपाकमागतानिच शरीररोगोत्पादनेनधनहानिकरणतोवाप्रियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति, यदाच येषांचन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा तेषां प्रायो यानि शुभवेद्यानिकर्माणितानितांतथाविधां विपाकसामग्रीमधिगम्य विपाकंप्रतिपद्यन्ते, प्रपन्नविपाकानि चतानि शरीरनीरोगतासम्पादनतोधनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोगसम्पादनतो वायदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभन्तेन तुयथाकथंचन, अतएव जिनानामप्याज्ञा प्रव्राजनादिकमधिकृत्येस्थमवर्त्तिष्टयथा शुभक्षेत्रे शुभांदिशमभिमुकीकृत्य शुभेतिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्य, नान्यथा, तथा चोक्तं पञ्चवस्तुके॥१॥ "साजिणाणमाणा खित्ताईया य कम्मणो भणिया। उदयाइकारणं जं तम्हा सव्वत्थ जइयव्वं ॥" अस्या अक्षरगमनिका-एषा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे Page #296 -------------------------------------------------------------------------- ________________ प्राभृतं १९, प्राभृतप्राभृतं - २९३ तिथिनक्षत्रमुहूर्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्यं, नान्यथा, अपिच-क्षेत्रादयोऽपिकर्मणामुदयादिकारणं भगवद्भिरुक्ताः, ततोऽशुभद्रव्यक्षेत्रादिसामग्री प्राप्य कदाचिदशुभवेद्यानिकर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभद्रव्यक्षेत्रादिसामन्यां तुप्रायो नाशुभकर्मविपाकसम्भव इति निर्विघ्नं सामायिकपरिलापनादि, तस्मादवश्य छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं । येतु भगवन्तोऽतिशयिनस्ते अतिशयबलादेव सविघ्नं निर्विघ्नं वा सम्यगधिगच्छन्ति तेन शुभतिथिमुहूर्तादिकमपेक्षन्ते इति न तन्मार्गानुसरणं छद्मस्थानांन्याय्यं, तेनयेपरममुनिप-युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिषद्भूतशास्त्रगुरुपरम्परायातनिरव-धविशदकालोचितसामाचारीप्रतिपन्थिनः स्वमतिकल्पिसामाचारीका अभिदधति यथा-न प्रव्राजनादिषु शुभतिथिनक्षत्रादिनिरीक्षणं कर्त्तव्यं, न खलु भगवान् जगत्स्वामी प्रव्राजनायोपस्थितेषु शुभतिथ्यादिनीरीक्षणं कृतवानिति ते अपास्ता द्रष्टव्याः । मू. (१७३) तेसिं पविसंताणं तावक्खेत्तं तु वड्ढते निययं । तेणेव कमेण पुणो परिहायति निक्खमंताणं॥ वृ.'तेसिमित्यादि, तेषां-सूर्यनचन्द्रमसांसर्वबाह्यात् मण्डलादभ्यन्तरं प्रविशतांतापक्षेत्रं प्रतिदिवसंक्रमेण नियमादायामतो वर्द्धते, येन च क्रमेणपरिवर्द्धते तेनैवक्रमेण सर्वाभ्यतरान्मण्डलाद बहिः निष्क्रमतां परिहीयते, तथाहि-सर्वबाह्ये मण्डले चारं चरतां सूर्याचन्द्रमसां प्रत्येकं जम्बूद्वीपचक्रवालस्य दशधाप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रं, ततः सूर्यस्याभ्यन्तरं प्रविशतः प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य द्वौ द्वौ भागौ तापक्षेत्रस्य वर्द्धते, चन्द्रमसस्तु मण्डलेषुप्रत्येकंपौर्णमासीसम्भवे क्रमेणप्रतिमण्डलंषड्विंशतिषड्विंशतिर्भागाः सप्तविंशतितमस्य चएकः सप्तभाग इति वर्द्धते, एवं च क्रमेण प्रतिमण्डलमभिवृद्धौ यदा सर्वाभ्यन्तरे मण्डले चारं चरतः तदा प्रत्येकंजम्बूद्वीपचक्रवालस्य त्रयः परिपूर्णा दशभागास्तापक्षेत्रं, ततः पुनरपि सर्वाभ्यन्तरान्मण्डलाबहिनिष्क्रमणे सूर्यस्य प्रतिमण्डलं षष्ट्यधिकषट्त्रिंशच्छतप्रविभक्तस्य जम्बूद्वीपचक्रवाल द्वौ द्वौ भागौ परिहीयेते, चन्द्रमसस्तुमण्डलेषुप्रत्येकं पौर्णमासीसम्भवे क्रमेणप्रतिमण्डलं षड्विंशतिर्भागाः सप्तविंशतितमस्य च भागस्य एकः सप्तभाग इति। मू. (१७४) तेसिं कंबुयापुप्फसंठिता हुंति तावखेत्तपहा । अंतो य संकुडा बाहि वित्थडा चंदसूराणं॥ वृ. 'तेसिमित्यादि, तेषां चन्द्रसूर्यादीनांतापक्षेत्रपथाः कलम्बुकापुष्पसंस्थिता-नालिकापुष्पाकारा भवन्ति, एतदेव व्याचष्टे-अन्तः-मेरुदिशिसङ्कुचिता, बहि-लवणदिशि विस्तृता, एतच्च प्रागेव चतुर्थे प्राभृते भावितमिति नभूयो भाव्यते। -सम्प्रति चन्द्रमसमधिकृत्य गौतमः प्रश्नयतिमू. (१७५) केणं वड्दति चंदो? परिहाणी केण हुंति चंदस्स। कालो वा जोण्हो वा केणऽनुभावेण चंदस्स ॥ वृ. 'केण मित्यादि, केन कारणेन शुक्लपक्षे चन्द्रो वर्द्धते?, केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति, केन वा अनुभावेन-प्रभावेन चन्द्रस्य एकः पक्षः कृष्णो भवति एको ज्योत्स्नः-शुक्ल इति?, एवमुक्ते भगवानाह_मू. (१७६) किण्हं राहुविमाणं निच्चं चंदेण होइ अविरहितं । Page #297 -------------------------------------------------------------------------- ________________ २९४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१७६ चतुरंगुलमसंपत्तं हिचा चंदस्स तं चरति ॥ वृ. 'किण्ह'मित्यादि, इह द्विविधो राहुस्तद्यथा-पर्वराहुः नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानंच अन्तरितं करोति, अन्तरितेच कृते लोके ग्रहणमिति प्रसिद्धि, स इह न गृह्यते, यस् नित्यराहुस्तस्य विमानं कृष्णं, तच्च तथा- जगत्स्वाभाव्यात् चन्द्रेण सह नित्यं-सर्वकालमविरहितं तथा चतुरङ्गुलेन-चतुर्भिरगुलैरप्राप्तं सत्चन्द्रविमानस्याधस्ताच्चरति, तच्चैवंचरत् शुक्लपक्षे शनैः शनैःप्रकटीकरोतिचन्द्रमसं कृष्णपक्षे च शनै, शनैरावृणोति, तथा चाहमू. (१७७) बावडिं २ दिवसे २ तु सुक्कपक्खस्स। जं परिवहति चंदो खवेइतं चेव कालेणं। वृ. 'बावहिमित्यादि, इह द्वाषष्टिभागीकृतस्य चन्द्रविमानस्य द्वौभागावुपरितनावपाकृत्य शेषस्य पञ्चदशभिर्भागेहते ये चत्वारोभागा लभ्यन्ते तेद्वाषष्टिशब्देनोच्यन्ते, 'अवयवेसमुदायोपचारात्', एतच्च व्याख्यान् जीवाभिगमचूण्यार्दिदर्शनतः कृतं, नपुनः स्वमनीषिकया,तथाचास्या एव गाथाया व्याख्याने जीवाभिगमचूर्णि-"चन्द्रविमानं द्वाषष्टिभागीक्रियते, ततः पञ्चदशभिर्भायो ह्रियते, तत्र चत्वारो भागा द्वाषष्टिभागानां पञ्चदशभागेन लभ्यन्ते, शेषौ द्वौ भागौ, एतावद् दिने दिने शुक्लपक्षस्य राहुणामुच्यते" इत्यादि, एवंच सतियत् समवायाङ्गसूत्र-'सुक्कपक्खस्स दिवसे २ चंदो बावडिं भागे परिवड्डइत्ति तदप्येवमेव व्याख्येयं, सम्प्रदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत्-यस्मात्कारणात् चन्द्रो द्वाषष्टि :२ भागान्-द्वाषष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेनपुनर्दिवसेदिवसेतानेव द्वाषष्टिभागसत्कान् चतुरश्चतुरोभागान्क्षपयति-परिहापयति मू. (१७८) पन्नरसइभागेण य चंदं पन्नरसमेव तं वरति । . पन्नरसतिभागेण य पुणोवितंचेव वक्कमति ॥ वृ.एतदेवव्याचष्टे-‘पन्नरस'इत्यादि, कृष्णपक्षेप्रतिदिवसराहुविमानस्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षेतु पुनस्तमेव प्रतिदिवसं पञ्चदशभागंआत्मीयेन पञ्चदशभागेन व्यतिक्रमति-मुञ्चति, किमुक्तंभवति?-कृष्णपक्षेप्रतिपद आरभ्यात्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैकं पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । मू. (१७९) एवं वड्डति चंदो परिहाणी एव होइ चंदस्स। कालो वा जुण्हो वा एवऽनुभावेण चंदस्स। वृ.तथाचाह-‘एवं वड्डइ'इत्यादि, एवं-राहुविमानेन प्रतिदिवसंक्रमेणानावरणकरणतो वर्द्धते-वर्द्धमानःप्रतिभासते चन्द्रः, एवं-राहुविमानेन प्रतिदिवसंक्रमणावरणकरणतःप्रतिहानिप्रतिहानिप्रतिभासो भवतिचन्द्रस्य विषये, एतेनैवानुभावेन-कारणन एकः पक्षः-कृष्णो भवति, यत्र चन्द्रस्य परिहानि प्रतिभासते, एकस्तु ज्योत्स्नः-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः । मू. (१८०) अंतो मणुस्सखेत्ते हवंति चारोवगा तु उववण्णा । Page #298 -------------------------------------------------------------------------- ________________ प्राभृतं १९, प्राभृतप्राभृतं पंचविहा जोतिसिया चंदा सूरा गहगणा य ॥ वृ. ‘अंतो’इत्यादि, अन्तः–मध्ये मनुष्यक्षेत्रे - मनुष्यस्य क्षेत्रस्य पञ्चविधा ज्योतिष्काः, तद्यथा-चन्द्राः सूर्या ग्रहगणाश्चशब्दान्नक्षत्राणि तारकाश्च भवन्ति, चारोपगाः- चारयुक्ताः । सू. (१८१) तेण परं जे सेसा चंदादिच्चगहतारनक्खत्ता । नत्थि गती नवि चारो अवट्टिता ते मुणेयव्वा ॥ वृ. 'तेण पर 'मित्यादि, तेनेति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततो- मनुष्यक्षेत्रात् परं यानि शेषाणि चन्द्रादित्यग्रहतारानक्षत्राणि - चन्द्रादित्यग्रहतारानक्षत्रविमानानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, तेषां नास्ति गति - न स्वस्मात् स्थानाञ्च्चलनं नापि चारो - मण्डलगत्या परिभ्रमणं किन्त्ववस्थितान्येव तानि ज्ञातव्यानि । यू. (१८२) एवं जंबुद्दीवे दुगुणा लवणे चउग्गुणा हुंति । लावणगा य तिगुणिता ससिसूरा धायइसंडे ॥ वृ. 'एवं जंबुद्दीवे' इत्यादि, एवं सति एकैकौ चन्द्रसूर्यौ जम्बूद्वीपे द्विगुणौ भवतः, किमुक्तं भवति ? - द्वौ चन्द्रमसौ द्वौ सूर्यौ जम्बूद्वीपे, लवणसमुद्रे तावेकौ सूर्याचन्द्रमसौ चतुर्गुणौ भवतः, चत्वारश्चन्द्राश्चत्वारश्च सूर्या लवणसमुद्रे भवन्तीति भावः, लावणिका - लवणसमुद्रभवा राशिसूरास्त्रिगुणिता धातकीखण्डे भवन्ति, द्वादश चन्द्रा द्वादश सूर्या धातकीखण्डे भवन्तीत्यर्थः । दो चंदा इह दीवे चत्तारि य सायरे लवणतोए । धायइसंडे दीवे बारस चंदा य सूराय ॥ मू. (१८३) वृ. 'दो चंदा' इत्यादि सुगमं । मू. (१८४) २९२ धातइसंडप्पभितिसु उद्दिट्ठा तिगुणिता भवे चंदा । आदिल्लचंदसहिता अनंतरानंतरे खेत्ते ॥ वृ. ‘धायइसंडे’इत्यादि, धातकीखण्डः प्रभृति - आदिर्येषां ते धातकीखण्डप्रभृतयस्तेषु धातकीखण्डप्रभृतिषु द्वीपेषु समुद्रेषु च य उद्दिष्टाश्चन्द्रा द्वादशादय उपलक्षणमेतत् सूर्या वा ते त्रिगुणिताः - त्रिगुणीकृताः सन्तः 'आइल्लचंदसहिय' त्ति उद्दिष्टचन्द्रयुक्तात् द्वीपात् समुद्राद्वा प्राक् जम्बूद्वीपमादिं कृत्वा ये प्राक्तनाश्चन्द्रास्ते आदिमचन्द्रास्तैरादिमचन्द्रैरुपलक्षणमेतदादिमसूर्यैश्च सहिता यावन्तो भवन्ति एतावत्प्रमाणा अनन्तरे - कालोदादौ भवन्ति । तत्र धातकीखण्डे द्वीपे उद्दिष्टाश्चन्द्रा द्वादश ते त्रिगुणाः क्रियन्ते जाताः षटूत्रिंशत्, आदिम - चन्द्राः षट्, तद्यथा द्वौ चन्द्र जम्बूद्वीपे चत्वारो लवणसमुद्रे, एतैरादिमैश्चन्द्रैः सहिता द्वाचत्वारिंशद् भवन्ति, एतावन्तः कालोदे समुद्रे चन्द्राः, एष एव करणविधि सूर्याणामपि तेन सूर्या अपि तत्रैतावन्तो वेदितव्याः, तथा कालोदसमुद्रे द्विचत्वारिंशच्चन्द्रमस उद्दिष्टास्ते त्रिगुणाः क्रियन्ते, जातं षड्विंशं शतं, आदिमचन्द्रा अष्टादश, तद्यथा - द्वौ जम्बूद्वीपे चत्वारो लवणसमुद्रे द्वादश धातकीखण्डे एतैरादिमचन्द्रैः सहितं षड्विंशं शतं जातं चतुश्चत्वारिंशं शतं एतावन्तः पुष्करवरद्वीपे चन्द्रा एतावन्त एव सूर्या, एवं सर्वेष्वपि द्वीपसमुद्रेषु एतत्करणवशाच्चन्द्रसङ्ख्या प्रतिपत्तव्या । रिक्खग्गहतारग्गं दीवसमुद्दे जहिच्छसी नाउं । तस्ससीहिं तग्गुणितं रिक्खग्गहतारगग्गं तु ।। मू. (१८५) Page #299 -------------------------------------------------------------------------- ________________ २९६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१८५ वृ. सम्प्रति प्रतिद्वीपं प्रतिसमुद्रं च ग्रहनक्षत्रतारापिरमाणपरिज्ञानोपायमाह'रिक्खग्गहतारग्ग'मित्यादि, अनाग्रशब्दः परिणामवाची यत्रद्वीपेसमुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणंतारापरिमाणं वाज्ञातुमिच्छसितस्य द्वीपस्यसमुद्रस्य वा सम्बन्धिभि राशिभिरेकस्य शशिनः परिवारभूतं नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणंच गुणितं सत् यावद् भवति तावप्रमाणं तत्र द्वीपे समुद्रे वा नक्षत्रपरिमाणं ग्रहपरिमाणं तारापरिमाणमिति, यथा लवणसमुद्रे किल नक्षत्रादिपरिमाणं ज्ञातुमिष्टं लवणसमुद्रे च राशिनश्चत्वारस्तत एकस्य राशिनः परिवारभूतानि यान्यष्टाविंशतिर्नक्षत्राणि तानि चतुर्भिर्गुण्यन्ते जातं द्वादशोत्तरं शतं एतावन्ति लवणसमुद्रे नक्षत्राणि,तथाअष्टाशीतिहा एकस्य राशिनः परिवारभूतास्तेचतुर्भिर्गुण्यन्ते जातानि त्रीणि शतानि द्विपञ्चशदधिकानि ३५२ एतावन्तो लवणसमुद्रे ग्रहाः, तथा एकस्य राशिनः परिवारभूतानि तारागणकोटीकोटीनां षट्षष्टि सहस्राणि नवशतानि पञ्चसप्तत्यधिकानि तानि चतुर्भिर्गुण्यन्ते जातानि कोटिकोटीनां वे लक्षे सप्तषष्टि सहस्राणि नव शतानि एतावत्यो लवणसमुद्रे तारागणकोटीकोटयः, एवंरूपा च नक्षत्रादीनां सङ्खया प्रागेवोक्ता, एवं सर्वेष्वपि द्वीपसमुद्रेषु नक्षत्रादिसङ्ख्यापरिमाणं परिभावनीयं । मू. (१८६) बहिता तु माणुसनगस्स चंदसूराणऽवहिता जोहा। चंदा अभीयीजुत्ता सूरा पुण हुंति पुस्सेहिं ।। वृ. 'बहिया' इत्यादि, मानुषनगस्य-मानुषोत्तरस्य पर्वतस्य बहिश्चन्द्रसूर्याणां तेजांसि अवस्थितानि भवन्ति, किमुक्तं भवति?-सूर्या सदैवानत्युष्णतेजसो नतु जातुचिदपि मनुष्यलोके ग्रीष्मकाल इवात्युष्णतेजसः, चन्द्रमसोऽपि सर्वदेवानविशीतलेश्याका नतु कदाचनाप्यन्तर्मनुष्यक्षेत्रस्य शिशिरकाल इवातिशीततेजसः, तथा मनुष्यक्षेत्राद्वहिः सर्वेऽपि चन्द्राः सर्वदेवाभिजिता नक्षत्रेण युक्ताः सूर्या पुनर्भवन्ति पुष्यैर्युक्ता इति । मू. (१८७) चंदातो सूरस्स य सूरा चंदस्स अंतर होइ। पन्नाससहस्साइंतु जोयणाणं अणूणाई॥ वृ. 'चंदाओ'इत्यादि, मनुष्यक्षेत्राबहिश्चन्द्रात् सूर्यस्य सूर्याच्च चन्द्रस्यान्तरं भवति अन्यूनानि-परिपूर्णानि योजनाना पञ्चाशत्सहस्राणि।तदेवंसूर्यस्य चन्द्रस्यचपरस्परमन्तरमुक्तं, सम्प्रति चन्द्रस्य चन्द्रस्य सूर्यस्य सूर्यस्य च परस्परमन्तरमाहमू. (१८८) सूरस्स य २ ससिणो २ य अंतरं होइ। बाहिं तु माणुसनगस्स जोयणाणं सतसहस्सं॥ वृ. 'सूरस्सयसूरस्सय'इत्यादि, मानुषनगस्य–मानुषोत्तरपर्वतस्य बहि सूर्यस्य २ परस्परं चन्द्रस्य २ च परस्परमन्तरं भवति योजनानां शतसहनं-लक्षं, तथाहि-चन्द्रान्तरिताः सूर्या सूर्यान्तरिताश्चन्द्राःव्यवस्थिताः चन्द्रसूर्याणांचपरस्परमन्तरंपञ्चाशत् योजनसहस्राणि ततश्चन्द्रस्य सूर्यस्य चपरस्परमन्तरंयोजनानां लक्षं भवतीति।सम्प्रति बहिस्चन्द्रसूर्याणांपङ्क्ताव-वस्थानमाहमू. (१८९) सूरंतरिया चंदा चंदंतरिया य दिनयरा दित्ता। चित्तंतरलेसागा सुहलेसा मंदलेसा य॥ वृ. 'सूरंतरिया' इत्यादि, नृलोकाहि पङ्क्त्या स्थिताः सूर्यान्तरिताश्चन्द्राश्चन्द्रान्तरिता Page #300 -------------------------------------------------------------------------- ________________ प्रामृतं १९, प्राभृतप्राभृतं २९७ दिनकरा दीप्ता-दीप्यन्ते स्म दीप्ता भास्क (स्व)रा इत्यर्थः, कथंभूतास्ते चन्द्रसूर्या इत्याह'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च–प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां च चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णश्मित्वात्। लेश्याविशेषप्रदर्शनार्थमेवाह-'सुहलेसा मंदलेसा य’ सुखलेश्याश्चन्द्रमसो न शीतकाले मनुष्यलोक इवात्यन्तशीतरश्मय इत्यर्थः, मन्दलेश्याः सूर्या न तु मनुष्यलोके निदाघसमये इव एकान्तोष्णरश्मय इत्यर्थःष आह च तत्वार्थटीकाकारो हरिभद्रसूरि-“नात्यन्तशीताश्चन्द्रमसो नाप्यत्यन्तोष्णाः सूर्या, किन्तु साधारणा द्वयोरपी'ति । मू. (१९०) अट्ठासीतिं च गहा अट्ठावीसंच हुंति नक्खत्ता। एगससीपरिवारो एत्तो ताराण वोच्छामि। मू. (१९१) छावट्ठिसहस्सां नव चेव सताइं पंचसतराई। एगससीपरिवारो तारागणकोडिकोडीणं॥ वृ.इदेहमुक्तं-यत्रद्वीपे समुद्रेवानक्षत्रादिपरिमाणं ज्ञातुमिष्यतेतत्र एकशशिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः राशिभिर्गुणयितव्यमिति, तत एकशशिपरिवारभूतानां ग्रहादीनां सङ्ख्यामाह-'अट्ठासई गहा इत्यादि, गाथाद्वयं निगदसिद्धं । मू. (१९२) अंतो मणुस्सखेत्ते जे चंदिमसूरिया गहगणनक्खत्ततारारूवा ते णं देवा किं उद्योववगा कप्पोववण्णगा विमाणोववण्णगाचारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा?, ता ते णं देवा नो उड्डोवण्णगा नो कप्पोववण्णगा विमाणोववम्णगा चारोववण्णगा नोचारठितीया गइरइयागतिसमावण्णगा उड्डामुहकलंबुअपुप्फसंठाणसंठितेहिंजोअणसाहस्सिएहिं तावक्खेत्तेहिं साहस्सिएहिं बाहिराहिय वेउब्वियाहिं परिसाहिं महताहतणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं महता उक्कट्टिसीहनादकलकलरवेणं अच्छं पव्वतरायं पदाहिणावत्तमंडलचारं मेलं अणुपरियद॒ति । ता तेसिणं देवाणं जाधे इंदे चयति से कथमिदानिं पकरेंति?, ता चत्तारिपंच सामानियदेवा तं ठाणं उवसंपज्जित्ताणां विहरंति जाव अन्ने इत्थ इंदे उववण्णे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं पन्नत्तं ?, ता जहन्नेण इक्क समयं उक्कोसेणं छम्मासे, ता बहिताणंमाणुस्सखेत्तस्सजे चंदिमसूरियगह जाव तारारूवाते णं देवा किं उद्योववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारद्वितीया गतिरतीया गतिसमावण्णगा? ताते णं देवा नो उद्दोववण्णगा नो कप्पोववण्णगा विमाणोववण्णगा नो चारोववण्णगा चारठितीया नो गइरइया नो गतिसमावण्णगा पक्किट्टगसंठाणसंठितेहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउब्वियाहिं परिसाहिं महताहतनट्टगीयवाइयजावरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरति । सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अन्नोण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणठिता ते पदेसे सव्वतो समंता ओभासंति उज्जोवेति तवेंति पभासेंति, ता तेसिणं देवाणं जाहे इंदे चयति से कहमिदानिं पकरेंति?, ता जावचत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे ।। वृ. 'अंतो माणसखेत्ते इत्यादि, अन्तर्मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहणगणनक्षत्रतारारूपा Page #301 -------------------------------------------------------------------------- ________________ २९८ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१९२ देवास्ते किं ऊॉपिपन्नाः-सौधर्मादिभ्योद्वादशेभ्यः कल्पेभ्यऊर्ध्वमुपपन्नाऊोपपन्नाः कल्पेषुसौधर्मादिषु उपपन्नाः कल्पोपपन्नाः विमानेषु-सामान्येषूपपन्ना विमानोपपन्नाः चारोमण्डलगत्या परिभ्रमणं तमपपन्ना-आश्रिताश्चारोपपन्नाः चारस्य-यथोक्तरूपस्य स्थिति अभावो येषां ते चारस्थितिका अपगतचारा इत्यर्थः, गतौ रति-आसक्ति प्रीतिर्येषां ते गतिरतिकाः, एतेन गतौ रतिमात्रमुक्तं, सम्प्रति साक्षाद्गतिप्रश्नयति-गतिसमापन्ना गतियुक्ताः एवं प्रश्ने कृते भगवानाह 'तातेणं देवा इत्यादि, ता इति पूर्ववत् ते चन्द्रादयो देवा नोोपपन्नाः नापिकल्पोपपन्नाः किन्तुविमानोपपन्नाः चारोपपन्नाः-चारसहितानोचारस्थितिकाः, तथा स्वभावतोऽपिगतिरितिकाः साक्षाद्गतियुक्ताश्च, ऊर्ध्वमुखीकृतकलम्बुकापुष्पसंस्थानसंस्थितैर्योजनसाहनिकैः-अनेकयोजनसहस्रप्रमाणैस्तापक्षेत्रैः साहसिकाभिः–अनेकसहस्रसङ्घयाभिर्बाह्याभि पर्षद्भिः, अत्र बहुवचनं व्यक्त्यपेक्षया, वैकुर्विकाभिः-विकुर्वितनानारूपधारिणीभि, महता रवेणेति योगः अहतानिअक्षतानि अनघानीत्यर्थः यानि नाट्यानि गीतानि वादित्राणि च याश्च तन्त्रयो-वीणा ये च तलताला-हस्तताला यानि त्रुटितानि-शेषाणि तूर्याणि ये च घना-घनाकारा ध्वनिसाधात् पटुप्रवादिता- निपुणपुरुषप्रवादिता मृदङ्गास्तेषां रवेण तथा स्वभावतो गतिरतकैर्वाह्यपर्षदन्तर्गतैर्देवैर्वेगेन गच्छत्सु विमानेषु उत्कृष्टितः-उत्कर्षवशेन ये मुच्यन् सिंहनादा यश्च क्रयते बोलो, बोलो नाम मुखे हस्तं दत्वा महता शब्देन पूत्करणं, यश्च कलकलो-व्याकुलः शब्दसमूहस्तद्रवेण, मेरुमिति योगः, किंविशिष्टमित्याह-अच्छं-अतीव स्वच्छमितनिर्मलजाम्बूनदरत्नबहुलत्वात् पर्वतराज-पर्वतेन्द्र प्रदक्षिणावर्त्तमण्डलचारं यथा भवति तथा मेरुमनुलक्षीकृत्य परियट्टति-पर्यटन्ति । पुनः प्रश्नयति-‘ता तेसिण'मित्यादि, ताइति पूर्ववत्, तेषां-ज्योतिष्काणां देवानां यदा इन्द्रश्च्यवते तदा ते देवा इदानीं-इन्द्रविरहकाले कथं प्रकुर्वन्ति?, भगवानाह-'ता'इत्यादि, ता इति पूर्ववत्, चत्वारः पञ्च वा सामानिका देवाः समुदितीभूय तत् शून्यमिन्द्रस्थानमुपसम्पद्य विहरन्ति-तदिन्द्रस्थानं परिपालयन्ति, सातौ शुक्लस्थानादिकं पञ्चकुलवत्, कियन्तं कालं यावत्तदिन्द्रस्थानं परिपालयन्तीति चेदत आह-यावदन्यस्तकेन्द्रउपपन्नो भवति, ‘ता इंदठाणे णमित्यादि, ता इति पूरववत् इन्द्रस्थानं कियत्कालमुपपातेन विरहितं प्रज्ञप्तं ?, भगवानाह'ता'इत्यादि, जघन्येन एकं समयं यावत् उत्कर्षेण षण्मासान् । ___ 'ता बहियाण मित्यादिप्रश्नसूत्रमिदं प्राग्वत् व्याख्येयं, भगवानाह-'तातेण मित्यादि, ता इति पूर्ववत् ते मनुष्यक्षेत्राबहिर्वर्त्तिनश्चन्द्रादयो देवा नोोपपन्ना नापि कल्पोपन्नाः किन्तु विमानोपपन्नास्तथा नो चारोपपन्नाः-चारयुक्ताः किन्तु चारस्थितिकाः, अत एव नो गतिरतयो नापि गतिसमापनकाः, पक्वेष्टकासंस्थानसंस्थितैर्योजनशतसाहसिकैरात्तपक्षेत्रैः, यथा पक्वा इष्टका आयामतो दीर्घा भवति विस्तरतस्तु स्तोका चतुरस्रा च तथा तेषामपि मनुष्यक्षेत्राद्वहिर्व्यवस्थितानां चन्द्रसूर्याणामातपक्षेत्राण्यायामतोअनेकयोजनशतसहस्रप्रमाणानि विस्तरत एकयोजनशत- सहस्राणि चतुरस्राणि चेति, तैरित्थंभूतैरातपक्षेत्रैः साहनिकाभिःअनेकसहनसङ्ख्याभिर्बाह्याभि पर्षद्भिः, अत्रापि बहुवचनं व्यक्त्यपेक्षया, 'महये'त्यादिपूर्ववत्, दिवि भवान् दिव्यान् भोगभोगान्– भोगार्हान् शब्दादीन् भोगान् भुञ्जाना विहरन्ति, कथंभूता Page #302 -------------------------------------------------------------------------- ________________ प्राभृतं १९, प्राभृतप्राभृतं - २९९ इत्याह- शुभलेश्याः, एतच्च विशेषणं चन्द्रमसः प्रति, तेन नातिशीततेजसः किन्तु सुखोत्पादहेतुपरमलेश्याका इत्यर्थः, मन्दलेश्याः, एतच्च विशेषणं सूर्यान् प्रति, तथा च एतदेव व्याचथे ‘मन्दातपलेश्याः’मन्दा–अन्त्युष्णस्वभावा आतपरूपा लेश्या - रश्मिसङ्घातो येषां ते तथा, पुनः कथंभूताश्चन्द्रादित्या इत्याह-- चित्रान्तरलेश्याः चित्रमन्तरं - अन्तरालं लेश्या च येषां ते तथा, भावार्थश्चास्य पदस्य प्रागेवोपदर्शितः, ते इत्थंभूताश्चन्द्रादित्याः परस्परमवगाढाभिर्लेश्याभिः, तथाहि - चन्द्रमसां सूर्याणां च प्रत्येकं लेश्या योजनशतसहस्रप्रमाणविस्ताराश्चन्द्रसूर्याणां च सूचीपङ्क्त्या व्यवस्थितानां परस्परमन्तरं पञ्चाशत् योजनसहस्राणि ततश्चन्द्रप्रभासम्मिश्राः सूर्यप्रभाः सूर्यप्रभासम्मिश्राश्चन्द्रप्रभाः, इत्थं परस्परमवगाढाभिर्लेश्याभि कूटानीव - पर्वतोपरिव्यवस्थितशिखराणीव स्थानस्थिताः- सदैव एकत्र स्थाने स्थिताः तान् प्रदेशान् -स्वस्वप्रत्यासन्नान् उद्योतयन्ति अवभासयन्ति तापयन्ति प्रकाशयन्ति । 'तातेसि णं देवाणं जाहे इंदे चयई' त्यादि प्राग्वद व्याख्येयं । मू. (१९३) ता पुक्खरवरं णं दीवं पुक्खरोदे नामं समुद्दे वट्टे वलयाकारसंठाणसंठिते सव्वजाव चिट्ठति, ता पुक्खरोदे णं समुद्दे किं समचक्कवालसंठिते जाव नो विसमचक्कवालसंठिते, ता पुक्खरोदे णं समुद्दे केवतियं चक्कवालविक्खंभेणं केवइयं परिक्खेवेणं आ० वदेज्जा ? ता संखेज्जाइं जोयणसहस्साइं आयामविक्खंभेणं संखेज्जाइं जोयणसहस्साइं परिक्खेवेणं आहि०, ता पुक्खरवरोदे णं समुद्दे केवतिया चंदा पभासेंसु वा ३ पुच्छा तहेव, तहेव ता पुक्करोदे णं समुद्दे संखेज्जा चंदा पभासेंसु वा ३ जाव संखेज्जाओ तारागणकोडाकोडीओ सोभं सोभेंसु वा ३ । एतेणं अभिलावेणं वरुणवरे दीवे वरुणोद समुद्दे ४ खीरवरे दीवे खीरवरे समुद्दे ५ घतवरे दीवे घतोदे समुद्दे ६ खोतवरे दीवे खोतोदे समुद्दे ७ नंदिस्सरवरे दीवे नंदिस्सवरे समुद्दे ८ अरुणोदे दीवे अरुणोदे समुद्दे ९ अरुणवरे दीवे अरुणवरे समुद्दे १० अरुणवरोभासे दीवे अरुणवरोभासे समुद्दे ११ कुंडले दीवे कुंडलोदे समुद्दे १२ कुंडलवरे दीवे कुंडलवरोदे समुद्दे १३ कुंडलवरोभासे दीवे कुंडलवरोभासे समुद्दे १४ सव्वेसिं विक्खंभपरिक्खेवो जोतिसाइं पुक्खरोदसागरसरिसाई । ता कुंडलवरोभासण्णं समुद्दं रुयए दीवे वट्टे वलयाकारसंठाणसंठिए २ सव्वतो जाव चिट्ठति, तारुयए णं दीवे किं समचक्कवालजाव नो विसमचक्कवालसंठिते, ता रुयए णं दीवे केवइयं समचक्कवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ? ता असंखेज्जाई जोयणसहस्सां चक्कवालविक्खंभेण असंखेज्जाइं जोयणसहस्साइं परिक्खेवेणं आहितेति वदेज्जा, ता रुयगे णं दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छा, ता रुयगे णं दीवे असंखेजा चंदा पभासेंसु वा ३ जाव असंखेज्जाओ तारागणकोडिकोडीओ सोभं सोभेंसु वा ३, एवं रुयगे समुद्दे रुयगवरे दीवे रुयगवरीदे समुद्दे रुयगवरोभासे दीवे रुयगवरोभासे समुद्दे । एवं तिपडोयारा नेतव्वा जाव सूरे दीवे सूरोदे समुद्दे सूरवरे दीवे सूरवरे समुद्दे सूरवरोभासे दीवे सूरवरोभासे समुद्देस सव्वेसिं विक्खंभपरिक्खेवजोतिसाइं रुयगवरदीवसरिसाई, ता सूरवरोभासोदण्णं समुद्द देवे नामं दीवे वट्टे वलयाकारसंठाणसंठिते सव्वतो समंता संपरिक्खित्ताणं चिट्ठति जाव नो विसमचक्रवालसंठिते, ता देवे णं दीवे केवतियं चक्रवालविक्खंभेणं केवतियं परिक्खेवेणं आहितेति वदेज्जा ? असंखेज्जाइं जोयणसहस्साइं चक्कवालविक्खंभेणं असंखेजाइं Page #303 -------------------------------------------------------------------------- ________________ ३०० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१९३ जोयणसहस्साई परिक्खेवेणं आहितेति वदेजा, ता देवे णं दीवे केवतिया चंदा पभासेंसु वा ३ पुच्छातधेव, ता देवेणं दीवे असंखेजाचंदापभासेंसुवा ३जाव असंखेजाओ तारागणकोडिकोडीओ सोभेसु वा ३ एवं देवोदे समुद्दे नागे दीवे नागोदे समुद्दे जक्खे दीवे जक्खोदे समुद्दे भूते दीवे भूतोदे समुद्दे सयंभुरमणे दीवे सयंमुरमणे समुद्दे सव्वे देवदीवसरिसा। वृ. ‘ता पुकखरवरण्ण'मित्यादि, ता इति पूर्ववत् पुष्करवरं णमिति वाक्यालङ्क्तरे द्वीपं पुष्करोदो नाम समुद्रो वृत्तो वलयाकारसंस्थितः सर्वतः समन्तात् संपरिक्षिप्य तिष्ठति, पुष्करोदे च समुद्रे जलमतिस्वच्छं पथ्यं जात्यं तथ्यपरिणाम स्फटिकवर्णाभं प्रकृत्या उदकरसं, द्वौ च तत्र देवावाधिपत्यं परिपालयतस्तद्यथा-श्रीधरः श्रीप्रभश्च, तत्र श्रीधरः पूर्वार्धाधिपति श्रीप्रभोऽपरार्धाधिपति, विष्कम्भादिपरिमाणं च सुगमं । 'एएण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन वरुणवो द्वीपो वक्तव्यः, तदनन्तरं वरुणोदः समुद्रः ततः क्षीरवरो द्वीपः क्षीरोदः समुद्र इत्यादि, सूत्रपाठश्चैवम्-तापुक्खरोदण्णं समुदं वरुणवरे दीवेवट्टे वलयाकारसंठाणसंठिए सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ' इत्यादि, वरुणद्वीपे च वरुणवरुणप्रभौ द्वौ देवौ स्वामिनौ नवरमाद्यः पूर्वार्द्धधिपतिपरतोऽपरार्द्धाधिपतिरेवं सर्वत्र भावनीयं, वरुणोदे समुद्रे परमसुजातमृद्वीकारसनिष्पन्नरसादपीष्टतरास्वादं तोयं वारुणिरप्रभौ च द्वौ तत्र देवौ, क्षीरवरे द्वीपे पण्डरसुप्रदन्तौ देवौ। क्षीरोदे समुद्रे जात्यपुण्ड्रेक्षुचारिणीनां गवां यत् क्षीरं तदन्याभ्यो गोभ्यो दीयते तासामपि क्षीरमन्याभ्यस्तासामप्यन्याभ्यः एवं चतुर्थस्थानपर्यवसितस्य क्षीरस्यप्रयत्नतोमन्दाग्निना कथितस्य जात्येनखण्डेन मत्स्यण्डिकया सम्मिश्रस्य याशो रसस्ततोऽपीष्टतरास्वाद् [तत्कालविकसितकर्मिकारपुष्पवर्णाभं] तोयं विमलविमलप्रभौ च तत्र देवौ, घृतवरे द्वीपे कनककनकप्रभौ देवी, घृतोदेसमुद्रेसद्यो विस्यन्दितगोघृतास्वादतत्कालप्रविकसितकर्मिकारपुष्पवर्णाभंतोयं कान्तसुकान्तौ तत्र देवौ, इक्षुवरे द्वीपे सुप्रभमहाप्रभौ देवौ, इक्षुवरे समुद्रे जात्यवरपुण्ड्रामिक्षूणामपनीतमूलोपरित्रिभागानां विशिष्टदगन्धद्रव्यपरिवासितानां यो रसः श्लक्ष्णवस्त्रपरिपूतस्तस्मादपीष्टतरास्वादं तोयं पूर्णपूर्णप्रभौ चतत्र देवी, नन्दीश्वरे द्वीपे कैलाशहस्तिवाहनौदेवी, नन्दीश्वरे समुद्रे इक्षुरसास्वादं तोयं सुमनःसौमनसौ देवी, एते अष्टावपि च द्वीपाअष्टावपि समुद्रा एकप्रत्यवताराः, एकैकरूपा इत्यर्थः, अत ऊर्ध्वं तु द्वीपाः समुद्राश्च त्रिप्रत्यवतारास्तद्यथा __ अरुणः अरुणवरोऽरुणवरावभासः कुण्डलः कुण्डलवरः कुण्डलवरावभास इत्यादि, तत्रारुणेद्वीपे अशोकवीतशोकौ देवौ, अरुणोदे समुद्रे सुभद्रमनोभद्रौ, अरुणवरे द्वीपेअरुणवरभद्रअरुणवरमहाभद्रौ, अरुणवरे समुद्ने अरुणवरभद्रारुणवरमहाभद्रौ अरुणवरावभासे द्वीपेअरुणवरावभासभद्रअरुणवरावभासमहाभद्रौ अरुणवरावभासे समुद्रे अरुणवरावभासवरारुणवरावभासमहावरौ, कुण्डले द्वीपे कुण्डलकुण्डभद्रौदेवौ कुण्डलसमुद्रेचक्षुशुभचक्षुकान्तौ कुण्डलवरे द्वीप कुण्डलवरभद्रकुण्डलवरमहाभद्रौ कुण्डवरे समुद्रे कुण्डलवरकुण्डलमहावरौ कुण्डलवरावभासे द्वीपे कुण्डलवरावभासभद्रकुण्डलवरावभासमहाभद्रौ कुण्डलवरावभासे समुद्रे कुण्डलवरावभासवरकुण्डलवरावभासमहावरौ, एते सूत्रोपात्ता द्वीपसमुद्राः, अतऊर्ध्वंतु सूत्रानुपात्ता दर्श्यन्ते, कुण्डलवरावभाससमुद्रानन्तरं रुचको द्वीपः रुचकः समुद्रः, ततो रुचकवरो द्वीपो रुचकवरः Page #304 -------------------------------------------------------------------------- ________________ प्राभृतं १९, प्राभृतप्राभृतं ३०१ समुद्रः तदनन्तरंरुचकवरावभासोद्वीपोरुचकवरावभासः समुद्रः, तत्र रुचके द्वीपे सर्वार्थमनोरमौ देवी रुचकसमुद्रे सुमनःसौमनसौ रुचकवरे द्वीपेरुचकवरभद्ररुचकवरमहाभद्रौ रुचकवरे समुद्रे रुचकवररुचकमहावरौ रुचकवरावभासे द्वीपे रुचकवरावभासभद्ररुचकवरावभासमहाभद्रौ रुचकवरावभासे समुद्रे रुचकवरावभासवररुचकवरावभासमहावरौ । कियन्तो नाम नामग्रहं द्वीपसमुद्रा वक्तुं शक्यन्ते? ततो यानि कानिचिदाभरणनामानिहारार्द्धहारकनकावलिरत्नावलिप्रभृतीनि यानिच वस्त्रनामानि यानिचगन्धनामानि कोष्ठपुटादीनि यानि चोत्पलनामानि-जलरुहचन्द्रोद्योतप्रमुखाणि यानि च तिलकप्रभृतीनि वृक्षनामानि यानि च पद्मनामानि शतपत्रसहस्रपत्रप्रभृतीनि यानि च पृथिवीनामानि-पृथिवीशर्करावालुकेत्यादीनि यानिच नवानां निधीनांचतुर्दशानां चक्रवर्तिरलानां क्षुल्लहिमवदादीनां वर्षधरपर्वतानां पद्मादीनां हदानां गङ्गासिन्धुप्रभृतीनां नदीनां कच्छादीनां विजयानां माल्यवदादीनां वक्षस्कारपर्वतानां सौधर्मादीनां कल्पानां शक्रदीनामिन्द्राणां देवकुरुत्तरमन्दराणामावासानां शक्रादिसम्बन्धिनां मेरुप्रत्यासन्नानांगजदन्तानांकूढादीनां क्षुल्लहिमवदादिसम्बन्धिनां नक्षत्राणां-कृत्तिकादीनांचन्द्राणां सूर्याणां च नामानि तानि सर्वाण्यपि द्वीपसमुद्राणां त्रिप्रत्यवताराणि वक्तव्यानि, तद्यथा__-हारोद्वीपोहारः समुद्रो हारवरोद्वीपो हारवरःसमुद्रोहारवरावभासोद्वीपोहारवरावभासः समुद्र इत्यादि, एतेऽ समस्तद्वीपसमुद्रेषु सङ्घयेययोजनशतसहस्रप्रमाणो विष्कम्भः सङ्खयेययोजनशतसहस्रप्रमाणः परिक्षेपः सङ्खयेयाश्च चन्द्रादयस्तावद् वक्तव्याः यावदन्यः कुण्डलवरावभासः समुद्रः, तथाचाह-सव्वेसिमित्यादि, सर्वेषामुक्तस्वरूपाणां द्वीपसमुद्राणामन्यकुण्डलवरावभासमुद्रपर्यन्तानां विष्कम्भपरिक्षेपज्योतिषाणिपुष्करोदसागरसहशानि वक्तव्यानि-सङ्खयेययोजनप्रमाणो विष्कम्भः सङ्खयेययोजनप्रमाणः परिक्षेपः सङ्खयेयाश्चन्द्रादय वक्तव्या इत्यर्थः । -ततस्तदनन्तरंयोऽन्यो रुचकनामा द्वीपस्तप्रभृतिषु रुचकसमुद्ररुचकवरद्वीपरुचकवरसमुद्ररुचकवरावभासद्वीपरुचकवरावभाससमुद्रादिष्वपि सङ्खयेययोजनप्रमाणो विष्कम्भोऽसङ्घयेययोजनप्रमाणः परिक्षेपोऽसङ्खयेयाश्चन्द्रादयो वक्तव्याः, तथा चाह 'ता कुंडलवरावभासण्णं'इत्यादि, ‘एवं रुयगे समुद्दे' इत्यादि, ‘एवं तिपडोयारा इत्यादि, एवमुक्तेनप्रकारेण रुचकवरावभासात्समुद्रात्परतो द्वीपसमुद्राश्च त्रिप्रत्यवतारास्तावत् ज्ञातव्या यावत् सूर्यो द्वीपः सूर्यसमुद्रः सूर्यवरोद्वीपः सूर्यवरः समुद्रः सूर्यवरावभासो द्वीपः सूर्यवरावभासः समुद्रः, उक्तं च जीवाभिगमचूर्णी-“अरुणाई दीवसमुद्दा तिपडोयारा यावत्सूर्यवरावभासः समुद्रः" इति, 'सव्वेसि'मित्यादि, सर्वेषां रुचकसमुद्रादीनां सूर्यवरावभाससमुद्रपर्यन्तानां विकम्भपरिक्षेपज्योतिषाणि रुचकद्वीपसध्शानि वक्तव्यानि असङ्खयेययोजनप्रमाणो विष्कम्भोऽसङ्खयेययोजनप्रमाणः परिक्षेपोऽसङ्खयेयाः प्रत्येकं चन्द्रसूर्यग्रहनक्षत्रतारका वक्तव्या इति भावः, 'सूरवरावभासोदण्णं समुदं' इत्यादिसुगम, नवरमेतेपञ्चदेवादयोद्वीपाः पञ्चदेवादयः समुद्राः प्रत्येकमेकरूपा न पुनरेषां त्रिप्रत्यवतारः, उक्तं च जीवाभिगमचूर्णी-“अंतो पंच द्वीपा पंच समुद्दा एकप्रकारा" इति, जीवाभिगमसूत्रेऽप्युक्तम्-“देवेनागेजक्खे भूयेय सयंभुरमणेय। एक्कक्के चेव भाणियव्वे, तिपडोयारं नस्थित्ति, तत्र देवे द्वीपे द्वौ देवी देवभद्रदेवमहाभद्रौ देवे समुद्रे देववरदेवमहावरौ नागे द्वीपे नागभद्रनागमहाभद्रौ नागे समुद्रे नागवरनागमहावरौ For Private & Page #305 -------------------------------------------------------------------------- ________________ ३०२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१९३ यक्षे द्वीपे यक्षभद्रयक्षमहाभद्री यक्षे समुद्रे यक्षवरयक्षमहावरौ भूते द्वीपे भूतभद्रभूतमहाभद्रौ भूते समुद्रे भूतवरभूतमहावरौ स्वयंभूरमणे द्वीपे स्वयम्भूभद्रस्वयम्भूमहाभद्री स्वम्भूरमणे समुद्रे स्वम्भूवरस्वयम्भूमहावरौ, इह नन्दीश्वरादयः सर्वे समुद्रा भूतसमुद्रपर्यवसाना इक्षुरसोदसमुद्रसशोदकाः प्रतिपत्तव्याः, स्वयम्भूरमणसमुद्रस्य तूदकं पुष्करोदसमुद्रोदकसध्क्षं । तथा जम्बूद्वीप इति नाम्ना असङ्ख्येया द्वीपा लवण इति नाम्ना असङ्घयेयाः समुद्राः एवं तावत् वाच्यं यावत्सूर्यवरावभास इति नाम्ना असङ्घयेयाः समुद्राः, ये तु पञ्च देवादयो द्वीपाः पञ्च देवादयः समुद्रास्ते एकैका एळ प्रतिपत्तव्याः, नैतेषां नामभिरन्ये द्वीपसमुद्राः, उक्तं च जीवाभिगमे'केवइयाणं भंते! जंबुद्दीवा दीवा पन्नत्ता ?, गोयमा ! असंखेज्जा पन्नत्ता, केवइया णं भंते! देवदीवा पन्नत्ता ?, गोयमा ! एगे देवदीवे पन्नत्ते, दसवि एगागारा' इति ॥ प्राभृतं -१९ समाप्तम् मुनिदीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे एकोनविंशतितमप्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता । प्राभृतं - २० वृ. तदेवमुक्तमेकोनविंशतितमं प्राभृतं, सम्प्रति विंशतितममारभ्यते - तस्य चायमर्थाधिकारो यथा 'कीद्दशश्चन्द्रादीनामनुभाव' इति ततस्तद्विषयं प्रश्नसूत्रमाह मू. (१९४) ता कहं ते अनुभावे आहितेति वदेज्जा ?, तत्थ खलु इमाओ दो पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु ता चंदिमसूरिया णं नो जीवा अजीवा नो घणा झुसिरा नो बादरबोदिंधरा कलेवरा नत्थि णं तेसिं उट्ठाणेति वा कम्मेति वा बलेति वा विरिएति वा पुरिसकारपरक्कमेति वा ते नो विज्जू लवंति नो असणिं लवंति नो धणितं लवंति, अहे य णं बादरे वाउकाए संमुच्छति अहे य णं बादरे वाउकाए संमुच्छित्ता विज्जुंपि लवंति असगिंपि लवंति थणितंपि लवंति एगे एव० । एगे पुण एवमाहंसु, ता चंदिमसूरियाणं जीवा नो अजीवा घणा नो झुसिरा बादरबुंदिधरा नो कलेवरा अत्थि णं तेसिं उट्ठाणेति वा० ते विज्जुंपि लवंति ३ । एगे एवमाहंसु । वयं पुण एवं वदामो-ता चंदिमसूरया णं देवा णं महिड्डिया जाव महानुभागा वरवत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयदृताए अन्ने चयंति अन्ने उववज्रंति ॥ वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण चन्द्रादीनामनुभावः-स्वरूपविशेष आख्यात इति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे प्रतिपत्ती ये उपदर्शयति- 'तत्थ खलु' इत्यादि, तत्र - चन्द्रादीनामनुभावविषये खल्विमे द्वे प्रतिपत्ती - परतीर्थिकाभ्युपगमरूपे प्रज्ञप्ते, तद्यथा-'तत्थेगे' इत्यादि, तत्र - तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः, 'ता' इति तेषां परतीर्थिकानां प्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थ, चन्द्रसूर्या णमिति वाक्यालङ्क्तरे नो जीवा - जीवरूपाः किन्त्वजीवाः, तथा नो घना - निबिडप्रदेशोपचयाः किन्तु शुषिराः, तथा न वरबोन्दिधराः - प्रधानसजीवसुव्यक्तावयवशरीरोपेताः किन्तु कलेवराःकलेवरमात्राः तता नास्ति णमिति वाक्यालङ्कारे तेषां चन्द्रादीनामुत्थानं - ऊर्ध्वभवनमितिरुपदर्शने वाशब्दो विकल्पे समुच्चये वा कर्म्म-उत्क्षेपणावक्षेपणादि बलं - शारीरः प्राणो वीर्य - आन्तरोत्साहः Page #306 -------------------------------------------------------------------------- ________________ प्राभृतं २०, प्राभृतप्राभृतं - 'पुरिसकारपरक्कमे' इति पुरुषकारः - पौरुषाभिमानः पराक्रमः - स एव साधिताभिमतप्रयोजनः पुरुषकारश्च पराक्रमश्च पुरुषकारपराक्रममिति वाशब्दः सर्वत्रापि पूर्ववत्, तथा ते चन्द्रादित्याः ‘नो विज्जुयं लवंति' त्ति न विद्युतं प्रवर्त्तयन्ति नाप्यशनिं - विद्युद्विशेषरूपं नापि गर्जितंमेघध्वनिं किन्तु ‘अहोण’मित्यादि चन्द्रादित्यानामघो णमिति पूर्ववत् बादरो वायुकायिकः सम्मूर्छति अधश्च बादरो वायुकायिकः सम्मूच्छर्य 'विजुंपिलयइ' इति विद्युतमपि प्रवर्त्तयति, अशनिमपि प्रवर्त्तयति, विद्युदादिरूपेण परिणमते इति भावः, अत्रोपसंहारमाह- 'एगे एवमाहंसु' १, एके पुनरेवमाहुः, ता इति प्राग्वत्, चन्द्रसूर्या णमिति वाक्यालङ्कतरे जीवा - जीवरूपा न पुनरजीवाः यथाऽऽहुः पूर्वापरतीर्थिकाः तथा घना - न शुषिरा तथा वरबोन्दिधरा न कलेवरमात्रा तथा अस्ति तेषां उट्ठाणे इति वा इत्यादि पूर्ववत् व्याख्येयंत, 'ते विज्जुंपि लवंति' त्ति विद्युतमपि प्रवर्त्तयन्ति अशनिमपि प्रवर्त्तयन्ति गर्जितमपि किमुक्तं भवति ? - विद्युदादिकं सर्वं चन्द्रादित्यप्रवर्त्तितमिति, अत्रोपसंहारमाह- 'एगे एवमाहंसु' २, एवं परतीर्थिकप्रतिपत्तिद्वयमुपदर्श्य सम्प्रति भगवन् स्वमतं कथयति ३०३ 'वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथं वदथ इत्याह-ता इति पूर्ववत् चन्द्रसूर्या णमिति वाक्यालङ्कते देवा - देवस्वरूपा न सामान्यतो जीवमात्राः, कथंभूताः ते देवा इत्याह‘महर्द्धिकाः’ महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा 'जाव महानुभावा' इति यावत्करणात् 'महज्जुइया महब्बला महाजसा महेसक्खा' इति द्रष्टव्यं तत्र महती द्युति शरीराभरणविषया येषां ते महाद्युतयः, तथा महत् बलं - शारीरः प्राणो येषां ते महाबलाः, तथा महद् यशः - ख्यातिर्येषां ते महायशसः, तथा महेश इति महान् ईशः - ईश्वर इत्याख्या येषां ते महेशाख्याः, कचित् महासोक्खा इति पाठः, तत्र महत् सौख्यं येषां ते महासौख्याः, तथा महानुभावो - विशिष्टवैक्रियकरणादिविषया इचिन्त्या शक्तिर्येषां ते माहनुभावाः वरवस्त्रधरा वरमाल्यधरा वराभरणधारिणः, अव्युच्छित्तिनयार्थतया - द्रव्यास्तिकनयमतेन अन्ये पूर्वोत्पन्नाः स्वायुः क्षये च्यवन्ते अन्ये उत्यद्यन्ते ॥ मू. (१९५) ता कहं ते राहुकम्मे आहितेति वदेज्जा ?, तत्थ खलु इमाओ दो पडिवत्तीओ प०। तत्थेगे एवमाहंसु, अत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हति, एगे एवमाहंसु । एगे पुण एवमाहंसु नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गिण्हइ । तत्थ जे ते एवमाहंसु ता अत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गिण्हति से एवमाहंसु-ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतें गिण्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति, वामभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति । तत्थ जे ते एवमाहंसु ता नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गेण्हति ते एवमाहंसु-तत्थ इमे पन्नरसकसिणपोग्गला पं० तं० - सिंघाणए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए णभसूरए कविलिए पिंगलए राहू, ता जया णं एते पन्नरस कसियाणा २ पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं माणुसलो यंसि माणुसा एवं वदंति - एवं खलु राहू चंदं वा सूरं वा गेण्हति, एवं० २, ता जता णं एते पन्नरस Page #307 -------------------------------------------------------------------------- ________________ ३०४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९५ कसिणा २ पोग्गला नो सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो खलु तदा माणुसलोयम्मि मणुस्सा एवं वदंति-एवं खलु राहू चंदं सूरं वा गेण्हति, एते एवमाहंसु। वयं पुण एवं वदामो-ता राहू णं देवे महिड्डीए महानुभावे वरवत्थधरे वराभरणधारी, राहुस्स णं देवस्स नव नामधेजा पं०, तं०-सिंघाडए जडिलए खरए खेत्तए ढड्डरे मगरे मच्छे कच्छभे कण्णसप्पे, ता राहुस्स णं देवस्स विमाणा पंचवण्णा पं० तं०-किण्हा नीला लोहिता हालिदासुकिल्ला अस्थि कालए राहुविमाणे खंजणवण्णाभे अत्थिनीलए राहुविमाणे लाउयवण्णाभे पन्नत्ते, अथिलोहिए राहुविमाणेमंजिट्ठावण्णाभेपन्नत्ते, अत्थिहालिद्दए राहुविमाणे हलिद्दावण्णाभे पं०, अस्थि सुकिल्लए राहुविमाणे भासरासिवण्णाभे पं० । ताजयाणं राहुदेवेआगच्छमाणे वागच्छमाणे वा विउव्वेमाणे वा परियारेमाणे वाचंदस्स वा सूरस्स वा लेस्सं पुरच्छिमेणं आवरित्ता पञ्चत्थिमेणं वीतीवतति,तया णं पुरच्छिमेणं चंदे सूरे वा उवदंसेति पञ्चत्थिमेणं राहू, जदा णं राहुदेवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणेणं आवरित्ता उत्तरेणं वीतीवतति, तदा णं दाहिणेणं चंदे वा सूरे वा उवदंसेति उत्तरेणं राहू । एतेणं अभिलावेणं पञ्चस्थिमेणं आवरित्ता पुरच्छिमेणं वीतीवतति उत्तरेणं आवरित्ता दाहिणेणं वीतिववति, जयाणं राहू देवे आगच्छमाणे वा गच्छमाणे वा विउव्वमाणे वा परियारेमाणे वा चंदस्स वा सूरस्स वा लेसं दाहिणपुरच्छिमेणं आवरित्ता उत्तरपञ्चत्थिमेणं वीईवयइ तया णं दाहिणपुरच्छिमेणं चंदे वा सूरे वा उवदंसेइ उत्तरपञ्चत्थिमेणं राहू, जयाणं राहू देवेआगच्छमाणे वागच्छमाणे वा विउव्वमाणे वा परियारेमाणे वाचंदस्स वा सूरस्स वा लेसं दाहिणपञ्चत्थिमेणं आवरित्ता उत्तर पुरच्छिमेणं वीतीवतति तदाणं दाहिणपञ्चत्थिमेणं चंदे वा सूरे वा उवदंसेति उत्तरपुरच्छिमेणं राहू। एतेणं अभिलावेणं उत्तरपञ्चत्थिमेणं आवरेत्ता दाहिणपुरच्छिमेणं वीतीवतति, उत्तरपुरच्छिमेणं आवरेत्ता दाहिणपञ्चत्थिमेणं वीतीवयइ, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता वीतीव० तदा णं मणुस्सलोए मणुस्सा वदंति-राहुणा चंदे सूरे वा गहिते, ता जयाणं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता पासेणं वीतीवतति तताणंमणुस्सलोअंमिमणुस्सा वदंति-चंदेण वा सूरेण वा राहुरस कुच्छी भिन्ना, ता जताणंराहूदेवेआगच्छमाणेवाचंदस्स वासूरस्स वालेसंआवरेत्ता पच्चोसक्कतितताणं मणुस्सलोए मणुस्सा एवं वदंति-राहुणा चंदे वा सूरे वा वंते राहुणा० २, ता जता णं राहू देवे आगच्छमाणे वा० चंदस्स वा सूरस्स वा लेसं आवरेत्ता मज्झं मझेणं वीतिवतति तता णं मणुस्सलोयंसि मणुस्सा वदंति-राहुणा चंदे वा सूरे वा विइयरिए राहुणा०२, ता जताणं राहूदेवे आगच्छमाणे० चंदस्स वा सूरस्स वा लेसं आवरेत्ताणं अधे सपक्खि सपडिदिसिं चिट्ठति तताणं मणुस्सलोअंसि मणुस्सा वंदंति-राहुणा चंदे वा-घत्थे राहुणा०२। कतिविधेणं राहू पं०?,दुविहे पं०२०-ता धुवराहू य पव्वराहू य, तत्थणंजे से धुवराहू सेणंबहुलपक्खस्स पाडिवएपन्नरसइभागेणंभागचंदस्सलेसंआवरेमाणे चिट्ठति, तं०-पढमाए पढमभागंजाव पन्नरसमं भागं, चरमे समए चंदे रत्ते भवति अवसेसे समए चंदे रत्ते य विरत्ते य भवइ, तमव सुक्कपक्खे उवदंसेमाणे २ चिट्ठति, तं०-पढमाए पढमं भागं जाव चंदे विरत्ते य Page #308 -------------------------------------------------------------------------- ________________ प्राभृतं २०, प्राभृतप्राभृतं ३०५ भवइ, अवसेसे समए चंदे रत्ते विरत्ते य भवति, तत्थ णं जे ते पव्वराहू से जहन्नेणं छण्हं मासाणं, उक्कोसेणं बायालीसाए मासाणं चंदस्स अडतालीसाए संवच्छराणं सूरस्स ॥ वृ. 'ता कहं ते ' इत्यादि, ता इति पूर्ववत्, कथं- केन प्रकारेण भगवान् ! त्वया राहुकर्म्मराहुक्रिया आख्यातमिति वदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे परतीर्थिकप्रतिपत्ती ते उपदर्शयति- 'तत्थे'त्यादि, तत्र - राहुकर्म्मविषये खल्विमे द्वे प्रतिपत्ती प्रज्ञप्ते, 'तत्थेगे' इत्यादि, तत्र तेषां द्वयानां परतीर्थिकानां मध्ये एके परतीर्थिका एवमाहुः - ता इति पूर्ववत् अस्ति णमिति वाक्यालङ्क्तरे राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णाति, अत्रोपसंहारमाह - एगे एवमाहंसु । 'एके पुण एवमाहंसु' एके पुनरेवमाहुः, ता ति पूर्ववत्, नास्ति स राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णाति तदेवं प्रतिपत्तिद्वयमुपदर्श्य सम्प्रत्येतद्भावनार्थमाह- 'तत्थे' त्यादि, तत्र ये ते वादिनः एवमाहुः–अस्ति स राहुनामा देवो यश्चन्द्रं सूर्यं वा गृह्णातीति त एवमाहुः -त एवं स्वमतभावनिकां कुर्वन्ति । ‘ता राहू ण' मित्यादि, ता इति पूर्ववत् राहुर्देवश्चन्द्रं सूर्यं वा गृह्णन् कदाचित् बुघ्नान्तेनैव गृहीत्वा बुघ्नान्तेनैव मुञ्चति, अधोभागे गृहीत्वा अधोभागेनैव मुञ्चतीति भावः, कदाचित बुघ्नान्तेन गृहीत्वा मूर्द्धान्तेन मुञ्चति, अधोभागेन गृहीत्वा उपरितनेन भागेन मुञ्चतीत्यर्थः, अथवा कदाचित् मुर्द्धान्तेन गृहीत्वा बुघ्नान्तेन मुञ्चति, यदिवा मूर्द्धान्तेन गृहीत्वा मूर्द्धान्तेनैव मुञ्चति भावार्थ प्राग्वद् भावनीयः, अथवा कदाचित् वामभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्जति, किमुक्तं भवति ? - वामपार्श्वेन गृहीत्वा वामपार्श्वेनैव मुञ्चति, यदिवा वामभुजान्तेन गृहीत्वा दक्षिणभुजान्तेन मुञ्चति, अथवा कदाचित् दक्षिणभुजान्तेन गृहीत्वा वामभुजान्तेन मुञ्चति, यद्वा दक्षिणभुजान्तेन गृहीत्वा दक्षिणभुजान्तेनैव मुञ्चति, भावार्थ सुगमः । 'तत्थ जे ते ' इत्यादि, तत्र - तेषां द्वयानां परतीर्थिकानां मध्ये ये ते एवमाहुः यथा नास्ति स राहुर्देवो यश्चन्द्रं सूर्यं वा गृह्णातीति ते एवमाहुः, 'तत्यण' मित्यादि, तत्र जगति णमिति वाक्यालङ्क्तरे इमे वक्ष्यमाणस्वरूपाः पञ्चदशभेदाः कृष्णाः पुद्गलाः प्रज्ञप्ताः, 'तद्यथे' त्यादिना तानेव दर्शयति-- एते यथासम्प्रदायं वैविक्त्येन प्रतिपत्तव्याः । 'ता जया ण' मित्यादि, ततो यदा णमिति वाक्यालङ्क्तरे एते अनन्तरोदिताः पञ्चदशभेदाः कृष्णाः पुद्गलाः कृत्स्नाः– समस्ता 'सता' इति सदा सातत्येनेत्यर्थः चन्द्रस्य वा सूर्यस्य वा लेश्यानुबन्धचारिणः- चन्द्रसूर्यबिम्बगतप्रभानुचारिणो भवन्ति तदा मनुष्यलोके मनुष्या एवं वदन्ति, यथा एवं खलु राहुश्चन्द्रं सूर्यं वा गृह्णातीति, 'ता जया ण' मित्यादि, ता इति पूर्ववत्, यदा मिति पुनरर्थे निपातस्यानेकार्थत्वात् यदा पुनरेते पञ्चदश कृष्णाः पुद्गलाः समस्ताः नो सदा-न सातत्येन चन्द्रस्य सूर्यस्य वा लेश्यानुबन्धचारिणो भवन्ति, न खलु तदा मनुष्यलोके मनुष्या एवं वदन्ति - यथा एवं खलु राहुश्चेन्द्रं सूर्यं वा गृह्णातीति तेषामेवोपसंहारवाक्यमाह 'एवं खलु' इत्यादि, एवमुक्तेन प्रकारेण राहुश्चन्द्रं सूर्यं वा गृह्णातीति लौकिकं वाक्यं प्रतिपत्तव्यं, न पुनः प्रागुक्तपरतीर्थिकाभिप्रायेण, भगवानाह - 'एते' इत्यादि, एते परतीर्थिका एवमाहुः, 'वयं पुण' इत्यादि, वयं पुनरुत्पन्नकेवलाः केवलविदोपलभ्य एवं वदामो, यथा'राहूण' मित्यादि, ता इति पूर्ववत्, राहुः णमिति वाक्यालङ्क्तरे, न देवोन परपरिकल्पितपुद्गलमात्रं 12 20 Page #309 -------------------------------------------------------------------------- ________________ ३०६ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९५ सच देवो महर्द्धिको महाद्युति महाबलो महायशा महासौख्यो महानुभावः, एतेषां पदानामर्थः प्राग्वद्भावनीयः, वरवस्त्रधरोवरमाल्यधरोवरामरणधारी, राहुस्सण मित्यादि, तस्यचराहोर्देवस्य नव नामधेयानि प्रज्ञप्तानि, तद्यथा-'सिंघाडए'इत्यादि सुगम, ‘ता राहुस्स न'मित्यादि, ता इति पूर्ववत्, राहोर्देवस्य विमानानिपञ्चवर्णानिप्रज्ञप्तानि, किमुक्तंभवति?-पञ्चविमानानिपृथगेकैकवर्णयुक्तानि प्रज्ञप्तानि, तद्यथा- 'किण्हे नीले' इत्यादि, सुगम, नवरं खञ्जनं-दीपमल्लिकामलः 'लाउयवण्णाभे'इति आर्द्रतुम्बवर्णाभ, ‘ता जया णं'०, ता इति-तत्र यदा राहुर्देव आगच्छन् कुतश्चित्स्थानात्गच्छन्वाकापिस्थाने विकुर्वन्वा-स्वेच्छयातांतां विक्रियांकुर्वन्वा परिरणबुद्धया इतस्ततोगच्छन्वाचन्द्रस्य वासूर्यस्यवालेश्या-विमानगतधवलिमानं 'पुरच्छिमेणं'तिपौरस्त्येनावृत्याग्रभागेनावृत्येत्यर्थः, पाश्चात्यभागेन व्यतिव्रजति-व्यतिक्रमति तदा पौरस्त्येन चन्द्रः सूर्यो वाऽऽत्मानं दर्शयति पश्चिमभागेन राहुः, किमुक्तं भवति ?-तदा मोक्षकाले चन्द्रः सूर्यो वा पूर्वदिग्भागे प्रकटं उपलभ्यते अधस्ताच पश्चिमभागे राहुरिति । ___ “एवंजयाणंराहू इत्याद्यपिदक्षिणोत्तरविषयं सूत्र भावनीयं, एएण'मित्यादि, एतेनानन्तरोदितेनाभिलापेन ‘पञ्चस्थिमेणं आवरेत्ता पुरच्छिमेणं वीइवयइ उत्तरेणं आवरित्ता दाहिणेणं वीईवयई'इत्येतदविषये अपि द्वे सूत्र वक्तव्ये, ते चैवम्-‘ता जया णं राहू देवे आगच्छमाणे० विउव्वमाणे वा० चंदस्स वा सूरस्स वा लेस पञ्चत्थिमेणं आवरित्ता पुरच्छिमेणं वीइवयइ तयाणं पञ्चत्थिमेणं चंदे सूरे वा उवदंसेइ पुरच्छिमे णं राहू, एवं द्वितीयसूत्रेऽपि वक्तव्यं, “एवं जया ण'मित्यादीनि दक्षिणपूर्वोत्तरपश्चिमदक्षिणपश्चिमोत्तरपूर्वोत्तरपश्चिमदक्षिणपूर्वोत्तरपूर्वदक्षिणपश्चिमविषयाण्यपि चत्वारि सूत्राणि भावनीयानि। ___'ता जया णमित्यादि, सुगमं, नवरमयं भावार्थ-यदा चन्द्रस्य सूर्यस्य वा लेश्यामावृत्य स्थितोभवतिराहुस्तदालोके एवमुक्तिर्यथा राहुणाचन्द्रः सूर्योवागृहीतइति, यदातुराहुर्लेश्यामावृत्य पार्श्वेन व्यतिक्रमति तदैवं मनुष्याणामुक्ति यथा चन्द्रेण सूर्येण वाराहोः कुक्षिर्भिन्ना, राहोः कुक्षिं भित्वाचन्द्रः सूर्योवानिर्गत इति भावः,यदाच राहुश्चन्द्रस्य सूर्यस्यवालेश्यामावृत्य प्रत्यवष्वष्कतेपश्चादवसर्पति तदैवं मनुष्यलोके मनुष्याः प्रवदन्ति, यथा-राहुणा चन्द्रः सूर्यो वा वान्त इति, यदाच राहुश्चन्द्रस्य सूर्यस्य वामध्यभागेनलेश्यामावृण्वन् व्यतिव्रजति-गच्छति तदैवं मनुष्यलोके प्रवादो, यथा-चन्द्रः सूर्यो वा राहुणा व्यतिचरित इति, किमुक्तं भवति?-मध्यभागेन विभिन्न इति, यदा च राहुश्चन्द्रस्य सूर्यस्य वा 'सपक्खि'मिति सह पक्षैरिति सपक्षं सर्वेषु पार्श्वेषु पूर्वापरदक्षिणोत्तररूपेष्वित्यर्थः, सह प्रतिदिग्भिः सप्रतिदिक, सर्वास्वपि विदिक्षु इत्यर्थः, लेश्यामावृत्याधस्तिष्ठति तदैवं मनुष्यलोकोक्तिर्यथा राहुणा चन्द्रः सूर्यो वा सर्वात्मना गृहीत इति। ___ आह-चन्द्रविमानस्य पञ्चैकषष्टिभागन्यूनयोजनप्रमाणत्वात् राहुविमानस्य च ग्रहविमानत्वेनार्द्धयोजनप्रमाणत्वात्कथं राहुविमानस्य सर्वात्मना चन्द्रविमानावरणसम्भवः?, उच्यते, यदिदंग्रहविमानानामर्द्धयोजनमितिप्रमाणं तत्प्रायिकमवसेयं,ततोराहोर्ग्रहस्योक्ताधिकप्रमाणमपि विमानं सम्भाव्यते इति न कदा(का)चिदनुपपत्ति, अन्ये पुनरेवमाहुः-राहुविमानस्य महान् बहलस्तिमिश्ररश्मिसमूहस्ततो लघीयसाऽपि राहुविमानेन महता बहलेन तमिश्ररश्मिजालेन प्रसरमधिरोहता सकलमपि चन्द्रमण्डलमाव्रियते ततो न कश्चिद्दोषः । अथ राहोर्भेदं जिज्ञासिषुः For en Page #310 -------------------------------------------------------------------------- ________________ प्राभृतं २०, प्राभृतप्राभृतं - ३०७ पर्वराहुश्च, तत्र यः सदैव चन्द्रविमानस्याधस्तात् सञ्चरति स ध्रुवराहुः, यस्तु पर्वणि- पौर्णमास्यां अमावास्यायां वा यथाक्रमं चन्द्रस्य सूर्यस्य वा उपरागं करोति स पर्वराहुः, तत्र योऽसौ ध्रुवराहुः स बहुलपक्षस्य कृष्णपक्षस्य - सम्बन्धिन्याः प्रतिपद आरभ्य प्रतितिथि आत्मीयेन पञ्चदशेन भागेन पञ्चदशभागं २ चन्द्रस्य लेश्यामावृण्वन् तिष्ठति, तद्यथा - प्रथमायां - प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशभागं द्वितीयस्यां द्वितीयं तृतीयस्यां तृतीयं यावत्पञ्चदश्यां पञ्चदशं, ततः पञ्चदश्यां तिथौ चरम समये रक्तो भवति - राहुविमानेनोपरक्तो भवति, सर्वात्मना राहुविमानेनाच्छादितो भवतीत्यर्थः, अवशेषे समये प्रतिपदद्वितीयातृतीयादिकाले चन्द्रो रक्तश्च भवति विरक्तश्च भवति, देशेन राहुविमानेनाच्छादितो भवति देशतश्चानाच्छादित इत्यर्थः, शुक्लपक्षस्य प्रतिपद आरभ्य पुनस्तमेव पञ्चदशं २ भागं प्रतितिथि उपदर्शयन्- प्रकटीकुर्वन् तिष्ठति, तद्यथा प्रथमायां प्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशभागं प्रकटीकरोति द्वितीयायां द्वितीयं एवं यावत् पञ्चदश्यां पौर्णमास्यां पञ्चदशं पञ्चदशभागं, चरमसमये - पौर्णमासीचरमसमये चन्द्रः सर्वात्मना विरक्तो भवति, सर्वात्मना प्रकटीभवतीत्यर्थः, लेशतोऽपि राहुविमानेनानाच्छादितत्वात्, आह- शुक्लपक्षे कृष्णपक्षे वा कतिपयान् दिवसान् यावत् ाहुविमानं वृत्तमुपलभ्यते, यथा ग्रहणकाले पर्वराहुः, कतिपयांश्च दिवसान् यावन्न तथा, ततः किमत्र कारणमिति ?, उच्यते, इह येषु दिवसेष्वतिशयेन तमसाऽभिभूयते शशी तेषु तद्विमानं वृत्तमाभाति, चन्द्रप्रभायां बाहुल्येन प्रसराभावतो राहुविमानस्य यथावस्थिततयोपलम्भात्, येषु पुनश्चन्द्रो भूयान् प्रकटो भवति तेषु न चन्द्रप्रभा राहुविमानेनाभिभूयते किन्त्वतिबहुलतया चन्द्रप्रभयैव स्तोकं २ राहुविमानप्रभाया अभिभवस्ततो न वृत्ततोपलम्भः, पर्वराहुविमानं च ध्रुवराहुविमानादतीव तमोबहुलं ततस्तस्य स्तोकस्यापि न चन्द्रस्य प्रभयाऽभिभवसम्भव इति तस्य स्तोकरूपस्यापि वृत्तत्वेनोपलब्धि, तथा चाह विशेषणवत्यां जिनभद्रगणिक्षमाश्रमणः || 9 || "वट्टच्छेओ कइवयदिवसे धुवराहुणो विमाणस्स । दीसइ परं न दीस जह गहणे पव्वराहुस्स ॥" ॥ २ ॥ आचार्य आह-अञ्च्चत्थं नहि तमसाऽभिभूयते जं ससी विमुच्चंतो । तेणं वट्टच्छेओ गहणे उ तमो तमोबहुलो ॥ 'तत्थ णं जे से' इत्यादि, तत्र योऽसौ पर्वराहुः स जघन्येन षण्णां मासानामुपरि चन्द्रस्य सूर्यस्य चोपरागं करोति, उत्कर्षतो द्वाचत्वारिंशतो मासानामुपरि चन्द्रस्य अष्टाचत्वारिंशतः संवत्सराणामुपरि सूर्यस्य । सम्प्रति चन्द्रस्य लोके शशीति यदभिधानं प्रसिद्धं तस्यान्वर्थतावगमनिमित्तं प्रश्नं करोति मू. (१९६) ता कहं ते चंदे ससी आहितेति वदेज्जा ?, ता चंदस्स णं जोतिसिंदस्स जोतिसरण्णो मियंके विमाणे कंता देवा कंताओ देवीओ कंताई आसनसयनखंभभंडमत्तोवगरणाई अप्पणावि णं चंदे देवे जोतिसिंदे जोतिसराया सोमे कंते सुभे पियदंसणे सुरूवे ता एवं खलु चंदे ससी चंदे ससी आहितेति वदेज्जा । ता कहं ते सूरिए आदिच्चे सूरे २ आहितेति वदेज्जा ?, ता सूरादीया समयाति वा आवलियाति वा आणापाणूति वा थोवेति वा जाव उस्सप्पिणिओसप्पिणीति वा, एवं खलु सूरे आदिच्चे २ आहितेति वदेज्जा । Page #311 -------------------------------------------------------------------------- ________________ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९६ वृ. 'ता कहं ते' इत्यादि, त इति पूर्ववत्, कथं - केन प्रकारेण केनान्वर्थेनेति भावः चन्द्रः शशीत्याख्यात इति वदेत् ? भगवानाह - 'ता चंदस्स णमित्यादि, ता इति पूर्ववत्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्य मृगाङ्के - मृगचिह्ने विमाने अधिकरणभूते कान्ताः - कमनीयरूपा देवाः कान्ता देव्यः कान्तानि च आसनशयनस्तम्भभाण्डमात्रोपकरणानि आत्मनाऽपि चन्द्रो देवो ज्योतिषेन्द्रो ज्योतिषराजः सौम्यः - अरौद्राकारः कान्तः - कान्तिमान् सुभगः सौभाग्ययुक्तत्वात् वल्लभो जनस्य प्रियं-प्रेमकारि दर्शनं यस्य स प्रियदर्शनः शोभनमतिशायि रूपं- अप्रत्यङ्गावयवसन्निवेशविशेषो यस्य स सुरूपः, ता - ततः एवं खलु अनेन कारणेन चन्द्रः शशी चन्द्रः शशीत्याख्यात इति वदेत्, किमुक्तं भवति ? ३०८ सर्वात्मना कमनीयत्वलक्षणमन्वर्थमाश्रित्य चन्द्रः शशीति व्यपदिश्यते, कया व्युत्पत्येति, उच्यते, इह 'शश कान्ता' विति धातुरदन्तश्चीरादिकोऽस्ति, चुरादयो हि धातवोऽपरिमिता न तेषामियत्ताऽस्ति, केवलं यथालक्ष्यमनुसर्त्तव्याः, अत एव चन्द्रगोणी चुरादिगणस्यापरिमिततया परमार्थतो यथालक्ष्यमनुसरणमवगम्य द्वित्रानेव चुरादिधातून पठितवान् न भूयसः, ततो णिगन्तस्य राशनं शश इति धञ्प्रत्यये राश इति भवति, शशोऽस्यास्तीति राशी, स्वविमानवास्तव्यदेवदेवीशयनासनादिभिः सह कमनीयकान्तिकलित इति भावः, अन्ये तु व्याचक्षते - शशीति सह श्रिया वर्त्तते इति सश्रीः प्राकृतत्वाच्च शशीतिरूपं । 'ता कहं ते' इत्यादि, ता इति पूर्ववत्, कथं ? - केन प्रकारेण केनान्वर्थेनेति भावः सूर आदित्यः २ इत्याख्यायते इति वदेत् ?, भगवानाह - 'ता सूराइया' इत्यादि, सूर आदि-प्रथमो येषां ते सूरादिकाः, के इत्याह- 'समयाइति वा' समया - अहोरात्रादिकालस्य निर्विभागा भागाः, ते सूरादिकाः - सूरकारणाः, तथाहि - सूर्योदयमवधिं कृत्वा अहोरात्रारम्भकः समयो गण्यते, नान्यथा, एवमावलिकादयोऽपि सूरादिका भावनीयाः, नवरमसङ्घयेयसमयसमुदायात्मिका आवलिका असङ्घयेया आवलिका एक आनप्राणः, द्विपञ्चाशदधिकत्रिचत्वारिंशच्छतसङ्ख्यावलिकाप्रमाण एक आनप्राण इति वृद्धसम्प्रदायः, तथा चोक्तम् 119 11 “एगो आणापाणू तेयालीसं सया उ बावन्ना । आवलियपमाणेणं अनंतनाणीहिं निद्दिठ्ठो ॥” सप्तानप्राणप्रमाणः स्तोकः, यावच्छब्दान्मुहूर्त्तादयो द्रष्टव्याः, ते च सुगमत्वात् स्वयं भावनीयाः, 'एवं खलु' इत्यादि, एवमनेन कारणेन खलु निश्चितः सूर आदित्यः २ इत्याख्यात इति वदेत्, आदौ भव आदित्यो बहुलवचनात् त्यप्रत्यय इति व्युत्पत्तेः । मू. (१९७) ता चंदस्स णं जोतिसिंदस्स जोतिसरन्नो कति अग्गमहिसीओ पन्नत्ताओ ता चंद० चत्तारि अग्गमहिसीओ पन्नत्ताओ, - चंदप्पभा दोसिणाभा अच्चिमाली पभंकरा, जहा ट्ठा तं चैव जव नो चेवणं मेहुणवत्तियं, एवं सूरस्सवि नेतव्वं, ता चंदिमसूरियाणं जोतिसिंदाणं जोतिसरायाणो केरिसगा कामभोगे पञ्चणुभवमाणा विहरंति ? ता से जहा नामते केई पुरिसे पढमजोव्वणुट्ठाणबलसमत्थे पढमजोव्वणुट्ठाणबलसमत्थाए भारियाए सद्धिं अचिरवत्तवीवाहे अत्थत्थी अत्थगवेसणताए सोलसवासविप्पवसिते से णं ततो लट्टे कतकज्जे अणहसमग्गे पुनरवि नियगघरं हव्यमागते हाते कतबलिकम्मे कयकोउय Page #312 -------------------------------------------------------------------------- ________________ प्राभृतं २०, प्राभृतप्राभृतं - ३०९ मंगलपायच्छित्तेसुद्धप्पावेसाईमंगल्लाइंवत्थाइंपवपरिहिते अप्पमहग्घाभरणालंकियसरीरे मणुण्णं थालीपाकसुद्धअट्ठारसवंजणाउलंभोयणंभुत्ते समाणेतंसितारिसर्गसि वासघरंसि अंतोसचित्तकम्मे बाहिरतो दूमितघट्टमढे विचित्तउल्लोअचिल्लियतले बहुसमसुविभत्तभूमिभाए मणिरयणपणासितंधयारे कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमघमघेतगंधुद्धयाभिरामे सुगंधवरगंधिए गंधवट्टिभूतेतंसि तारिसगंसि सयणिजंसि दुहतो उण्णते मज्झेणतगंभीरे सालिंगणवट्टिए पन्नत्तगंडविब्बोयणे । ____ -सुरम्मेगंगापुलिणवालुयाउद्दालसालिसएसुविरइयरयत्ताणे ओयवियस्वोमियखोमदुगूलपट्टयपडिच्छायणे रत्तंसुयसंवुडे सुरम्मे आईणगरूतबूरनवनीततूलफासे सुगंधवरकुसुमचुण्णसयणोवयारकलितेतए तारिसाए भारियाए सद्धिं सिंगाराकारचारुवेसाए संगतहसितभणितचट्ठितसंलावविलासनिउणजुत्तोवयारकुसलाए अनुरत्ताविरत्ताएमणाणुकूलाए एगंतरतिपसत्ते अन्नत्य कच्छइ मणं अकुव्वमाणे इढे सद्दफरिसरसरूवगंधे पंचविधे माणुस्सए कामभोगे पचणुब्भवमाणे विहरिज्जा, ता सेणं पुरिसे विउसमणकालसमयंसि केरिसए सातासोक्खं पञ्चणुभवमामे विहरति -उरालं समणाउसो!, ता तस्सणं पुरिसस्स कामभोगेहिंतो एत्तो अनंतगुणविसिट्टतराए चेव वाणमंतराणं देवाणं कामभोगा, वाणमंतराणं देवाणं कामभोगेहितो अनंतगुणविसिट्टतराए चेव असुरिंदवज्जियाणंभवणवासीणं देवाणं कामभोगा, असुरिंदवज्जियाणं देवाणं कामभोगेहितो एत्तो अनंतगुणविसिट्टतरा चेव असुरकुमाराणं इंदभूयाणं देवाणं कामभोगा। असुरकुमाराणं देवाणं कामभोगेहिंतो० गहनक्खत्ततारूवाणं कामभोगा, गहनक्खत्ततारारूवाणं कामभोगेहिंतो अनंतगुणविसिट्टतरा चेव चंदिमसूरियाणं देवाणं कामभोगा, ता एरसिएणंचंदिमसूरिया जोइसिंदा जोइसरायाणो कामभोगे पच्चणुभवमाणा विहरंति। वृ. ‘ता चंदस्स ण मित्यादि सूत्रमग्रमहिषीविषयं पूर्ववद्वेदितव्यं, प्रस्तावानुरोधाच्च भूय उक्तमित्यदोषः। 'ता चंदिमे'त्यादि, ता इति पूर्ववत्, चंद्रसूर्याणणिति वाक्यालङ्क्तरे ज्योतिषेन्द्रा ज्योतिषराजाः कीशान् कामभोगान् प्रत्यनुभवन्तो विहरन्ति-अवतिष्ठन्ते?, भगवानाह-'ता से जहे'त्यादि, ता इति पूर्ववत् से इत्यनिर्दिष्टस्वरूपो नाम यथा कोऽपि पुरुषः प्रथमयौवनोद्गमे यदलं-शारीरः प्राणस्तेन समर्थः, प्रथमयौवनोत्थानबलसर्थया भार्यया सह अचिरवृत्तवीवाहः सन्अथ अर्थार्थी अर्थगवेषणया अर्थगवेषणनिमित्तं षोडशवर्षाणियावविप्रोषितो-देशान्तरे प्रवासं कृतवान्, ततः षोडशवर्षानन्तरं स पुरुषो लब्धार्थः-प्रभूतविढपितार्थः ___'अणहसमग्ग'त्ति अनघं-अक्षतं न पुनरपान्तराले केनापि चौरादिना विलुप्तं समग्रं-द्रव्य भाण्डोपकरणादियस्य स तथा, सच पुनरपि निजकंगृहं शीघ्रमागतः, ततःस्नातः कृतबलिका कृतकौतुकमङ्गलप्रायश्चित्तः शुद्धात्मा वेष्याणि-वेषोचितानिप्रवराणिवस्त्रणिपरिहितो-निवसितः, 'अप्पमहग्घाभरणालंकियसरीरे' इति अल्पैः-स्तोकैर्महाधैं-महामूल्यैराभरणैरलङ्क् तशरीरो मनोज्ञंकलमौदनादिस्थाली-पिठरी तस्यांपाको यस्य तत्तथा, अन्यत्र हि पक्वन सुपक्व भवति तत इदं विशेषणं, शुद्ध-भक्तदोषविवर्जितं, स्थालीपाकंच तत् शुद्धं च स्थालीपाकशुद्धं । ‘अट्ठारसवंजणाउल'मिति अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकतक्रदिभिराकुलं अष्टादशव्यञ्जनाकुलं, अथवा अष्टादशभेदं च तत् व्यञ्जनाकुलं च अष्टादशव्यञ्जनाकुलं, शाकपार्थिवादिदर्शनाद् भेदशब्दलोपः, अष्टादश भेदा इमे Page #313 -------------------------------------------------------------------------- ________________ ३१० सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९७ ॥१॥ “सूओ १ यणो २ जवण्णं ३ तिन्नि य मंसाइ ६ गोरसो ७ जूसो ८ । भक्खा ९ गुललावणिया १० मूलफला हरियगं १२ डागो १३ ।। ॥२॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगंचेव १७। अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥ इदं गाथाद्वयमपि सुगम, नवरं मांसत्रयं जलजादिसत्कं यूषो-मुद्गतण्डुलजीरककडुभाण्डादिरसः भक्ष्याणि-खण्डखाद्यानि गुडलावणिका लोकप्रसिद्धा गुडपर्पटिका गुडधाना वा मूलफलानीत्येकमेव पदं द्वन्द्वसमासरूपं हरितकं-जीरकादि शाको-वस्तुलादिभर्जिका रसालू-मर्जिका तल्लक्षणमिदम्॥१॥ "दो धयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा। दस खंडगुल पलाई एस रसालू निवइजोग्गो॥" इति, पान-सुरादि पानीयं-जलं पानकं-द्राक्षापानकादि शाकः-तक्रसिद्धः, एवंभूतं भोजनं भुक्तः सन् तस्मिन् ताशे वासगृहे, किंविशिष्टे इत्याह-अन्तः सचित्रकर्माणि 'बहि। दूभियघट्टमट्टे'त्तिदूमिए-सुधापफ्धवलिते घृष्टेपाषाणादिना उपरिघर्षितेततो मृष्टे-मसृणीकृते, तथा विचित्रेण-विविधचित्रयुक्तेनोल्लोचेन-चन्द्रोदयेन 'चिल्लिय'ति दीप्यमानं गृहमध्यभागे उपरितनंतलंयस्यतत्तथातस्मिन्, तथा बहुसमः-प्रभूतसमःसुविभक्तः-सुविच्छित्तिको भूमिभागो यत्र तस्मिन्, तथा मणिरत्नप्रणाशितान्धकारेतथा कालागुरुप्रवरकुन्दुरुक्कतुरुष्कधूपस्ययोगन्धो मघमघायमानः उद्धृतः-इतस्ततो विप्रसृतस्तेनाभिराम-रमणीयंतस्मिन्, तत्र कुंदुरुक्क-सिल्हकं, तथा शोभनो गन्धः तेन कृत्वा वरगन्धिकं-वरो गन्धो वरगन्धः सोऽस्यास्तीति वरगन्धिकं, 'अतोऽनेकस्वरादितीकप्रत्ययः,तस्मिन्, अतएव गन्धवर्तिभूतेतस्मिन्, ता] शेशयनीये 'उभयतः' उभयोः पार्श्वयोरुन्नते मध्येन च-मध्यभागेन गम्भीरे ‘सालिंगणवट्टिए'त्ति सहालिङ्गनवा-शरीरप्रमाणेनोपधानेन वर्तते यत्तत्तथा, तथा 'उभयो विब्बोयणे'इति उभयोः प्रदेशयोः-शिरोऽन्तपादान्तलक्षणयोर्विब्बोयणे-उपधानके यत्र तत्तथा। तत्रक्वचित् ‘पन्नत्तगंडविब्बोयणे'त्तिपाठःतत्रैवं व्युत्पत्ति-प्रज्ञया-विशिष्टकर्मा-विषयबुद्धया आप्ते-प्राप्तेअतीवसुष्ठु परिकर्मितेइति भावःगण्डोपधानके यत्र तत्तथा तत्र, 'ओयवियखोमियदुगुल्लपट्टपडिच्छायणे' ओयवियं-सुपरिकर्मितं क्षौमिकंदुकूल-कासिक-मतसीमयं वावस्त्रतस्ययुगलरूपोयःपट्टशाटकःसप्रतिच्छादनं-आच्छादनंयस्यतत्तथा तत्र, रत्तंसुयसंवुडे' रक्तांशुकेन-मशकगृहाभिधानेन वस्त्रविशेषेण संवृते-समन्तत आवृते 'आईणगरूयबूरनवनीयतूलफासे' आजीनकं-चर्ममयो वस्त्रविशेषः च स्वभावादतिकोमलो भवति रूतं च-काप्पसिपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं च-म्रक्षणं तूलश्च-अर्कतूल इति द्वन्द्वः अत एतेषामिव स्पर्शो यस्य तत्तथा तस्मिन् । 'सूगन्धवरकुसुमचुण्णसयणोवयारकलिए' सुगन्धीनि यानि वरकुसुमानि ये च सुगन्धयचूर्णा-पटवासादयो येच एतदव्यतिरिक्तास्तथाविधाःशयनोपचारास्तैः कलिते, तथा ताशयावक्तुमशक्यस्वरूपतयापुण्यवतांयोग्यया 'सिंगारागारचारुवेसाए'त्तिशृङ्गारः-श्रृङ्गाररसपोषकः आकारः-सन्निवेशविशेषो यस्य स श्रृङ्गाराकारः इत्थंभूतश्चारु-शोभनो वेषो यस्याः Page #314 -------------------------------------------------------------------------- ________________ प्राभृतं २०, प्राभृतप्राभृतं - ३११ सा तथाभूता तया 'संगतहसियभणियचिट्ठयसंलावविलासनिउणजुत्तोवयारकुसलाए' संगतं - मैत्रीगतं गमनं सविलासं चङ्क्रणमित्यर्थः हसितं - सप्रमोदं कपोलसूचितं हसनं भणितं - मन्मथोद्दीपिका विचित्रा भणितिश्चेष्टितं - सकाममङ्गप्रत्यङ्गावयवप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थानं संल्लापः- प्रियेण सह सप्रमोदं सकामं परस्परं सङ्क्त्था एतेषु विलासेन - शुभलीलया यो निपुणः- सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनैपुण्योपेत इत्यर्थः युक्तो - देशकालोपपन्न उपचारस्तत्कुशलया अनुरक्तया कदाचिदप्यविरक्तया मनोऽनुकूलया भार्यया सार्द्धमेकान्तेन रतिप्रसक्तो - रमण - प्रसक्तोऽन्यत्र कुत्रापि मनोऽकुर्वन्, अन्यत्र मनःकरणे हि न यथावस्थितमिष्टभार्यागतं कामसुख - मनुभवति, इष्टान् शब्दस्पर्शरशरूपगन्धरूपान् पञ्चविधान् मानुषान्-मनुष्यभवसम्बन्धिनः कामभोगान् प्रत्यनुभवन्-प्रतिशब्द आभिमुख्ये संवेदयमानो विहरेद्-अवतिष्ठेत् । 'ता से ण'मित्यादि, तावच्छब्दः क्रमार्थ, आस्तामन्यदग्रेतनं वक्तव्यमिदं तावत्कथ्यतां, स पुरुषः तस्मिन् 'कालसमये' कालेन तथाविधेनोपलक्षितः समयः - अवसरः कालसमयस्तस्मिन्, कीदृशं सातरूपं-आह्लादरूपं सौख्यं प्रत्यनुभवन् विहरति ?, एवमुक्ते गौतम आह- 'ओरालं समणाउसो !' हे भगवन् ! श्रमण ! आयुष्मन् ! उदारं - अत्यद्भुतं सातसौख्यं प्रत्यनुभवन् विहरति, भगवानाह - 'तस्स ण' मित्यादि, 'एत्तो' एतेभ्यस्तस्य पुरुषस्य सम्बन्धिभ्यः कामभोगेभ्य 'अनंतगुणविसितरा चेव' त्ति अनन्तगुणा - अनन्तगुणतया विशिष्टतरा एव व्यन्तरदेवानां कामभोगाः, व्यन्तरदेवकामभोगेभ्योऽप्यसुरेन्द्रवर्जानां देवानां कामभोगा अनन्तगुणविशिष्टतराः, तेभ्योऽनन्तगुणविशिष्टतरा इन्द्रभूतानां असुरकुमाराणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतरा ग्रहनक्षत्रतारारूपाणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतराः कामभोगाः चन्द्रसूर्याणां, एताध्शान् चन्द्रसूर्या ज्योतिषेन्द्रा ज्योतिषराजाः कामभोगान् प्रत्यनुभवन्तो विहरन्ति । सम्प्रति पूर्वमष्टाशीतिसङ्ख्याग्रहा उक्तास्तान् नामग्राहमुपदिदर्शयिषुराह मू. (१९८) तत्थ खलु इमे अट्ठासीती महग्गहा पं०, तं० - इंगालए वियालए लोहितंके सनिच्छरे आहुणिए पाहुणिए कणओ खणए कणकणए कणविताणए १० कणगसंताणे सोमे सहिते अस्सासणो कज्जोवए कव्वरए अयकरए दुदुंभए संखे संखनाभे २० संखवण्णाभे कंसे कंसनाभे कंसवण्णाभे नीले नीलोभासे रुप्पे रुप्पोभासे भासे भासरासी ३० तिले तिलपुप्फवण्णे दगे दगवण्णे काये बंधे इंदग्गी धूमकेतू हरी पिंगलए ४० । - बुधेसुक्क बहस्सती राहू अगत्थी माणवए कामफासे धुरे पमुहे वियडे ५० विसंधिकप्पेल्लए पइल्लेजडियालए अरुणे अग्गिल्लए काले महाकाले सोत्थिए सोवत्थिए वद्धमाणगे ६० पलंबे निच्चालोन निघुज्जोते सयंपभे ओभासे सेयंकरे खेमंकरे आभंकरे पभंकरे अरए ७० विरए असोगे वीतसोगे य विमले विवत्ते विवत्थे विसाल साले सुव्वते अनियट्टी एगजडी ८० दुजडी कर करिए रायऽग्गले पुप्फकेतू भाव केतू, संगहणी वृ. 'तत्थ खलु' इत्यादि तत्र तेषु चन्द्र सूर्य नक्षत्र तारा रूपेषु मध्ये ये पूर्वमष्टाशीति सङ्ख्या ग्रहाः प्रज्ञप्ताः से इमे तद्यथा- ‘इंगालए’' इत्यादि सुगमं, एतेषामेव नाम्नां सुख प्रतिपत्यर्थं सङ्ग्रहणि गाथा Page #315 -------------------------------------------------------------------------- ________________ ३१२ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/१९९ मू. (१९९) इंगालए वियालए लोहितंके सनिच्छरे चेव। आहुणिए पाहुणिए कणकसणामावि पंचेव॥ वृ.आसां व्याख्या-अङ्गारकः १ विकालकः २ लोहित्यकः ३शनैश्चरः ४ आधुनिकः ५ प्राधुनिकः ६'कणगसनामावि पंचेव'त्ति कनकेन सह एकदेशेन समानंनाम येषांतेकनकसमाननामानस्तेपञ्चैवप्रागुक्तक्रमेण द्रष्टव्याः, तद्यथा-कणः ७कणकः८कणकणकः ९कणवितानकः १० कणसन्तानकः ११। मू. (२००) सोमे सहिते अस्सासणे य कजोवए य कव्वरए। ____ अयकरए दुंदुभए संखसणामावि तिन्नेव ॥ वृ. सोमे'त्यादि सोमः १२ सहित-१३ आश्वासनः १४ कार्योपगः १५ कर्बटकः १६ अजकरकः १७दुन्दुभकः १८ शंखसमाननामस्त्रयस्तद्यथा-शङ्ख:१९शङ्खनामः२० शङ्खवर्णाभः२१। मू. (२०१) तिन्नेव कंसणामा नीले रुप्पी य हुंति चत्तारि। भास तिल पुप्फवण्णे दगवण्णे काल वंधे य॥ ७.'तिन्नेवे'त्यादि त्रयः कंसनामानः, तद्यथा-कंसः२२ कंसनाभः २३ कंसवर्णाभः २४ 'नीले रुप्पी यहवंति चत्तारित्ति नीले रुप्पे च शब्दे विषयभूते द्विद्विनामसम्भवात् सर्वसङ्ख्यया चत्वारः, तद्यथा-नीलः२५नीलावभासः२६ रूप्पी २७रूप्यवभासः२८ भासेति नामद्वयोपलक्षणं तद्यथा-भस्म २९ भस्मराशि ३० तिलः ३१ तिलपुष्पवर्णकः ३२ दकः३३ दकवर्ण ३४ कायः ३५ वन्ध्य ३६। मू. (२०२) इंदग्गी धूमकेतू हरि पिंगलए बुधे य सुक्के य । बहसति राहु अगत्थी माणवए कामफासे य॥ वृ. इन्द्राग्नि ३७ धूमकेतुः ३८ हरि ३९ पिङ्गलः ४० बुधः ४१ शुक्रः ४२ बृहस्पतिः ४३ राहुः ४४ अगस्तिः४५ माणवकः ४६ कामस्पर्शः४७। मू. (२०३) धुरए पमुहे वियडे विसंधिकप्पे तहा पयल्ले य। जडियालए य अरुणे अग्गिल काले महाकाले । वृ. धुरः ४८ प्रमुखः ४९ विकटः ५० विसंधिकल्पः ५१ प्रकल्पः ५२ जटालः ५३ अरुणः ५४ अग्नि ५५ कालः ५६ महाकालः ५७। मू. (२०४) सोत्थिय सोवस्थिय वद्धमाणगे तधा पलंबे य। निचालोए निच्चुञ्जोए सयंपभे चेव ओभासे ॥ वृ. स्वस्तिकः ५८ सौवस्तिकः ५९ वर्द्धमानकः ६० प्रलम्बः ६१ नित्यालोकः ६२ नित्योद्योतः ६३ स्वयंप्रभः ६४ अवभासः ६५।। मू. (२०५) सेयकर खेमंकर आभंकर पभंकरे य बोद्धव्वे । अरए विरए य तहा असोग तह वीतसोगे य। वृ.श्रेयस्करः ६६ खेमंकरः ६७ आभंकरः ६८ प्रभङ्क्तः ६९ अरजा ७० विरजा ७१ अशोकः ७२ वीतशोकः ७३। मू. (२०६) विमले वितत विवत्थे विसाल तह साल सुव्वते चैव । Page #316 -------------------------------------------------------------------------- ________________ प्राभृतं २०, प्राभृतप्राभृतं अनियट्टी एगजडी य होइ बिजडी बोद्धव्वो । वृ. विवर्त्तः ७४ विवस्त्रः ७५ विशालः ७६ शालः ७७ सुव्रतः ७८ अनिवृत्तिः ७९ एकजी ८० द्विजटी ८१ । मू. (२०७) ३१३ कर करिए रायऽग्गल बोद्धव्वे पुष्फ भाव केतू य । अट्ठासीति गहा खलु नेयव्वा आनुपुवीए ॥ वृ. करः ८२ करिकः ८३ राजः ८४ अर्गलः ८५ पुष्पः ८६ भावः ८७ केतुः ८८ । प्राभृतं - २० समाप्तम् वृ. - सम्प्रति सकलशास्त्रपसंहारमाह पू. (२०८) इति एस पाहुडत्या अभव्वजणहिययदुल्लहा इणमो । उक्कित्तिता भगवता जोतिसरायस्स पन्नत्ती ॥ वृ. एवं - उक्तेन प्रकारेण अनन्तरमुद्दिष्टस्वरूपा प्रकटार्था- जिनवचनतत्ववेदिनामुत्तानार्था, इयं चेत्थं प्रकटार्थापि सती अभव्यजनानां हृदयेन - पारमार्थिकाभिप्रायेण दुर्लभा, भावार्थमधिकृत्या भव्जयनानां दुर्लभेत्यर्थः, अभव्यत्वादेव तेषां सम्यग्जिनवचनपरिणतेरभावात्, उत्कीर्त्तिता - कतिता भगवती - ज्ञानैश्वर्या देवता ज्योतिषराजस्य - सूर्यस्य प्रज्ञप्तिः । एषा च स्वयंगृहीता सती यस्मै न दातव्या तव्प्रतिपादनार्थमाह मू. (२०९) एस हितावि संता थद्धे गारवियमाणिपडिणीए । अवहुस्सुए न देया तव्विवरीते भवे देया ॥ वृ. ‘एसा गहियावि’इत्यादि गाथाद्वयं, एषा - सूर्यप्रज्ञप्ति स्वयं सम्यककरणेन गृहीतापि सती ‘“व्यत्ययोऽप्यासा’मिति वचनाच्चतुर्थ्यर्थे सप्तमी, ततोऽयमर्थ - थद्धे इति स्तब्धाय स्वभावत एव मानप्रकृत्या विनयभ्रंशकारणे । 'गारविय'त्ति ऋद्धयादि गौरवं सञ्जातमस्येति गौरवितस्तस्मै ऋद्धिरससातानामन्यतमेन गौरवेण गुरुतरायेति भावः, ऋद्धयादिमदोपेतो ह्यचिन्त्यचिन्ता- मणिकल्पमपीदं सूर्यप्रज्ञप्तिप्रकीर्णकमाचार्यादिकं च तद्वेत्तारमवज्ञया पश्यति सा चावज्ञा दुरन्तनरकादिप्रपातहेतुरसस्तदुपकारायैव तस्मै दानप्रतिषेधः, इयं च भावना स्तब्धमान्यादिष्वपि भावनीया, तथा मानिने - जात्यादिमदोपेताय प्रत्यनीकाय - दूरभव्यतया अभव्य, तया वा सिद्धान्तवचननिकुट्टनपराय, तथा अल्पश्रुतायअवगाढस्तोकशास्त्रय, स हि जिनवचनेषु (अ)सम्यग्भावितत्वात् शब्दार्थपर्यालोचनायामक्षुण्णत्वाच्च यथावत्कथ्यमानमपि न सम्यगभिरोचयते इति न देया, किन्तु तद्विपरीताय दातव्या भवेत्, भवेदिति क्रियापदस्य सामर्थ्यलब्धावप्युपादानं दातव्यत्वावधारणार्थं, तद्विपरीताय दातव्यैय नादातव्या, अदाने शास्त्रव्यवच्छेदप्रसक्त्या तीर्थव्यवच्छेदप्रसक्तेः । मू. (२१०) सद्धाधितिउद्वाणुच्छाहकम्मबलविरियपुरिसकारेहिं । जो सिक्खिओवि संतो अभायण परिकहेज्जा हि ॥ वृ. एतदेव व्यक्तीकुर्वन्नाह - 'सद्धे' त्यादि, श्रद्धा-श्रवणं प्रति वाञ्छा धृति-विवक्षितं जिनवचनं सत्यमेव नान्यथेति मनसोऽवष्टम्भः उत्थानं - श्रवणाय गुरुं प्रत्यभिमुखगमनं उत्साहःश्रवणविषये मनसः उत्कलिकाविशेषः यद्वशादिदानीमेव यदि मे पुण्यवशात् सामग्री सम्पद्यते Page #317 -------------------------------------------------------------------------- ________________ ३१४ सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २०/-/२१० श्रृणोमिचततःशोभनं भवतीति परिणाम उपजायते कर्म-वन्दनादिलक्षणं बलं-शारीरोवाचनादिविषयः प्राणः वीर्य-अनुप्रेक्षायां सूक्ष्मसूक्ष्मार्थोहनशक्ति पुरषकारः-तदेव वीर्यं साधिताभिमतप्रयोजनं, एतैः कारणैः यः स्वयं शिक्षितोऽपि- गृहीतसूर्यप्रज्ञप्तिसूत्रार्थोभयोऽपि सन् यो दाक्षिण्यादिना अन्तेवासिनि अभाजने-अयोग्ये प्रतिक्षिपेत्-सूत्रतोऽर्थत उभयतो वा न्यसेत् । मू. (२११) सोपवयणकुलगणसंघबाहिरो नाणविनयपरिहीणो। अरहंतथेरगणहरमेरं किर होति वोलीणो॥ वृ. सोपयवणे त्यादिसप्रवचनकुलगणसङ्घबाह्यो ज्ञानविनयपरिहीणो-ज्ञानाचारपरिहीणो भगवदर्हत्स्थविरगणधरमर्यादां-भगवदर्हदादिकृतां व्यवस्थां भवति किल व्यतिक्रान्तः, किलेत्याप्तवादसूचकं, इत्थमाप्तवचनं व्यवस्थितं यथा स नूनं भगवदर्हदादिव्यवस्थामतिक्रन्त इति, तदतिक्रमे चदीर्घसंसारिता। मू. (२१२) तम्हा धितिउट्ठाणुच्छाहकम्मबलविरियसिक्खिअंनाणं। धारेयव्वं नियमा न य अविनएसु दायव्वं ॥ वृ. 'तम्हे'त्यादि, तस्माद् धृत्युत्थानोत्साहकर्मबलवीर्यैर्यत् ज्ञानं-सूर्यप्रज्ञप्तयादि स्वयं मुमुक्षुणा सता शिक्षितं तनियमादात्मन्येवधर्तव्यं, नतुजातुचिदप्यविनीतेषु दातव्यं, उक्तप्रकारेण तद्दानेआत्मपरदीर्घसंसारित्वप्रसक्तः, तदेवमुक्तःप्रदानविधि।इयंचसूर्यप्रज्ञप्तिरर्थतोमिथिलायां नगर्यां भगवता वीरवर्द्धमानस्वामिनासाक्षादुक्ता, भगवांश्चास्य वर्तमानस्य तीर्थस्याधिपतिस्ततोऽर्थप्रनेतृत्वाद् वर्तमानतीर्थाधिपतित्वाच्च मङ्गलाई शास्त्रपर्यन्ते तन्नमस्कारमाहमू. (२१३) वीरवरस्स भगवतो जरमरणकिलेसदोसरहियस्स। वंदामि विनयपणतो सोक्खुप्पाए सया पाए । वृ. 'वीरवरस्से'त्यादि, 'सूरवीर विक्रान्तौ' वीरयति स्म वीरः, सच नामादिभेदाच्चतुर्द्धा भिद्यमानो-नामवीरः स्थापनावीरोद्रव्यवीरोभाववीरश्च, तत्रयस्यजीवस्य अजीवस्य वा अन्वर्थरहितं वीर इति नाम क्रियते स नाम्ना वीरो नामनामवतोरभेदात् नाम चासौ वीरश्च नामवीरः, स्थापनावीरो वीरस्य-सुभटस्य स्थापना वीरवर्द्धमानस्वामिस्थापनात्, द्रव्यवीरो द्विधा आगमतो नोआगमतश्च, तत्रआगमतोज्ञाता तत्र चानुपयुक्तः, अनुपयोगो द्रव्य मिति वचनात्, नोआगमतस्त्रिधा-तद्यथा-ज्ञशरीरद्रव्यवीरो भव्यशरीरद्रव्यवीरस्तदव्यतिरिक्तश्च, तत्र वीर इति पदार्थज्ञस्य यत् शरीरं जीवविप्रयुक्तं सिद्धशिलातलादिस्थितं तत् भूते द्रव्यवीरः, यत्पुनर्बालकस्य शरीरं वीर इति पदार्थमद्यापि नावबुध्यते अथ चावश्यमायत्यां भोत्स्यते स तथाविधभाविभावत्वात् भव्यशरीरद्रव्यवीरः, तद्वव्यतिरिक्तः स्वशत्रुविदारणसमर्थोऽनेकशः सङ्गामशिरसि लब्धजयपताकश्चक्रवत्यादिः । भाववीरोद्विधा, तद्यथा-आगमतोनोआगमतश्च, तत्रागमतो ज्ञातोपयुक्तश्च वीरपदार्थे, नो आगमतो दुर्जयसमस्तान्तररिपुविदारणसमर्थः, तस्यैकान्तिकवीरत्वसद्भावात्, अनेनैवच नोआगमतो भाववीरेणाधिकारः तस्यैव वर्तमानतीर्थाधिपतित्वात् अतस्तत्प्रतित्यर्थं वरग्रहणं, वीरेषुवरः-प्रधानो वीरवरो-वर्द्धमानस्वामी तस्य भगवतः-अनुपमैश्वर्यादियुक्तस्य, वरग्रहणलब्धमेव भाववीरत्वंस्पष्टयति-'जरे'त्यादि, जरा-वयोहानिलक्षणा मरणं-प्राणत्यागरूपंक्लेशाः Page #318 -------------------------------------------------------------------------- ________________ ३१५ प्राभृतं २०, प्राभृतप्राभृतं शारीर्यो मानस्यश्चाबाधाः दोषा-रोगादयः तै रहितस्य पादान् सौख्योत्पादकान् विनयप्रणतो वन्दे-नमस्करोभि ॥ ॥१॥ वन्दे यथास्थिताशेषपदार्थप्रतिभासकम्। नित्योदितं तमोऽस्पश्यं, जैनसिद्धान्तभास्करम् ।। ॥२॥ विजयन्तां गुणगुरवो गुरवो जिनतीर्थभासनैकपराः । यद्वचनगुणादहमपि जातो लेशेन पटुबुद्धिः॥ सूर्यप्रज्ञप्तिमिमामतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ।। १६ पञ्चमं उपाङ्गम् सूर्यप्रज्ञप्तिः समाप्तम् मुनि दीपरत्न सागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपागसूत्रे मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता। * ** Page #319 -------------------------------------------------------------------------- ________________ ३१६ भाग : - १२ १७) चन्द्रप्रज्ञप्तिउपाङ्गसूत्रम् सटीकं Page #320 -------------------------------------------------------------------------- ________________ પ્રાકૃત ३१७ नमो नमो निम्मल सणस्स पंचम गणधर श्री सुधर्मास्वामिने नमः १७ चन्द्रप्रज्ञप्तिउपाङ्गसूत्रम् सटीकं षष्ठं उपागम् (मूलसूत्रम् + मलयगिरि आचार्येण विरचिता वृत्तिः) –ચંદ્રપ્રજ્ઞપ્તિઉપાંગસૂત્રની ટીકાનાઆરંભે કંઈક(૧)વર્તમાનકાળેઉપલબ્ધસૂર્યપ્રજ્ઞપ્તિ અને ચંદ્રપ્રજ્ઞપ્તિબંને ઉપાંગસૂત્રોના પ્રાભૂતો –પ્રાભૂત પ્રાભૂતો–સૂત્ર આદિ સર્વે, સંખ્યા અને વિષયવસ્તુની દૃષ્ટિએ સંપુર્ણ સામ્ય ધરાવે છે (૨) આવાં જ કોઈ કારણથી આગમોદ્ધારક આચાર્યશ્રી આનંદસાગરસૂરીશ્વરજી મહારાજાએ બધાંજઉપાંગસૂત્રોટીકાસહિતપ્રકાશીત કરાવ્યા ત્યારેચંદ્રપ્રજ્ઞપ્તિ–ટીકા પ્રકાશીતકરાવી નથી ત્યારપછીનાસંશોધકપૂજ્યશ્રીમાંના કોઈએ પણ શ્રી મલયગિરિજી કૃત ચંદ્રપ્રજ્ઞપ્તિ ટીકાનું પ્રકાશન કરાવેલ નથી (૩) મેં મૂળ આગમ સૂત્રો પ્રકાશીત કરાવ્યા ત્યારે ચંદ્ર પ્રજ્ઞપ્તિ સૂત્ર આપ્યું છપાવેલ છે પણ આરંભની ચારગાથા જ અતિરિક્ત હોવાથી ૪૫–આગમના અનુવાદમાં ફક્ત આ ચાર ગાથાનો જ અનુવાદ કર્યો છે તે જ રીતે અહીં પણ આ ચારગાથાનીજમલયગિરિજી કૃત ટીકાછપાવેલ છે - હસ્તલિખિત પ્રતઃ૪૫ આગમ સટીકના સંશોધન કાર્યસમયેમેં ચંદ્રપ્રાપ્તિની મલયગિરિજી કૃતટીકામેળવવા પ્રયાસો કર્યા અંતેલાવ દ૦ ઈન્સ્ટીટ્યુટ ઓફ ઈન્ડોલોજીમાંથી તેમળી. આuતરર૪૯શે. મિ. નીછે જે “મુનિમાણેકની પ્રેરણાથી બોરસદ મુકામે પટેલ નાથાભાઈ સનાભાઈનામક લહીયાએ સંવત ૧૮૫૬માં કારતક વદ-૭–નાપૂર્ણ કરી છે, તેના કુલ ૨૬૨ પૃષ્ટો છે મારા સંશોધન મુજબ આરંભની ચાર ગાથા જે ચંદ્ર પ્રજ્ઞપ્તિમાં છે તેની મલયગિરિજી કૃત ટીકાપણછે તેઅહીંલીધી છે અને પ્રશસ્તિગાથામાં એકગાથા Page #321 -------------------------------------------------------------------------- ________________ ३१८ चन्द्रप्रज्ञप्ति उपाङ्गसूत्रम् १/-/१ वीर वरस्स० "सूर्यप्राप्ति 64iniछतेयंद्रप्रशस्तिनीमाटीमोमणे નથી બાકી બધું જ સામ્ય ધરાવે છે ક્વચિત્ પાઠાંતર જોવામળેલા છે તે સામાન્ય છે इति अलम् - मुनि दीपरत्नसागर (प्रामृतंवृ० अर्हम् । श्री वर्धमानाय नमः ॥१॥ मुक्ता फलमिव करत कलितं, विश्वे समस्त मपि सततं योवेत्ति, विगत कर्म सङ्ग, यति नाथो जिनो वीरः।। ॥२॥ सर्वश्रुत पारगताः प्रतिहत निःशेष कुपथ संतानाः । जगदेव तिलक भूता, जयंति गणधारिणः॥ विलसउ मनसिस दामे जिनवाणि परम कल्पलतिकेव कल्पित सकल नरामर, शिवसुखफलदानतर्ललिता ।। चंद्रप्रज्ञप्तिमहं गुरुपदेशनुसारतः किञ्चित् । विवृणोमि यथाशक्ति स्पष्टं स्वपरोपकाराय॥ [तत्राविघ्नेनेष्ठप्रसिध्यर्थ-मादाविष्ट देवता स्तवमाहं] - प्रामृतं-१-प्रामृत प्रामृतं-१: नमो अरिहंताणं मू. (७) जयति नवनलिन कुवलय-वियसियसयवत्तपत्तलदलच्छो वीरो गयंदमयगल सललियगय विक्कमो मयवं वृ. इतस्तवो द्विधा । गुणोकिर्तनरूपः प्रणामरूपश्च, तत्र गुणात्कीर्तनरूपः साक्षादनयागाथयाऽमिहितः, प्रणामरूपः सामर्थ्य गमौ । यथा च सामर्थ्यगम्यता तथा भावयिष्यते। तत्र जयति रागादिशत्रुनभिभवति, “जिज्ञिञ्चमिमवे इतिवचनात्” यद्यपिचन संप्रति रागादिशत्रूनभिभवतितेषामग्रेएव निर्मूलकाषंकषितच्चात्तथापितत्कलसिद्धच्च लक्षणा मद्याप्यविच्युतमवतिष्ठति इतिफले हेतूपचाराजयतिइतितंयदिवासंप्रत्यपि “भगवानुभक्त्यानुध्यायमानोध्यात्रणामभिमवति रागादि क्लेशान् भत्तइ जिनवराणं खिद्येति पुव्वसञ्चिया कम्मा इति" वचनात् ततो क्षयति इति फलं अथवा क्षयति सर्वानपि सुरासुरप्रमृतीन् प्राणिनः स्वगुणैरति शेते धातूनामनेकार्थत्वात्, यश्च सकल सुरासुरेभ्योपि स्वगुणैरतिशायी सप्रेथावतामवश्यं प्रणामाझे गुणैरधिकत्वात् ततो जयति किमुक्तं भवति तं प्रतिपणतोस्मि इति यतेन प्रणामरूपस्तवः सामथ्यगम्यो भावितःकोसावित्याह" वीरः शूरवीर विक्रान्तौ वीरयतिस्म कषायादि शत्रून् प्रति विक्रामति स्मेति वीरः । इदंच वीर इति नामनयाष्टिकं किंतु यथावस्थितमन्येन साधारणं परीषहोपसर्गादि विषयं तिर्यञ्चमपि Page #322 -------------------------------------------------------------------------- ________________ प्राभृतं-१ ३१९ चसुरासुरकृतं, अतो वीर इति नाम्नाश्चपायापगम अतिशयोध्वन्यते, अथवा "ईरगतिप्रेरणयोः" विशेषेणाऽपुनर्भाव स्वरूपेण ईरयति-प्रेरयति आत्मनः सकाशाच्चावयति याति च शिवमिति वीरः । अत्राप्यपायागमातिशय प्रतिपत्तिः किं विशिष्टं इति आह - नवनलिन इत्यादि । प्राकृते पूर्व निपातो विशेषणनामतत्र इति। पत्तल शब्दो, वियसियशब्दश्च नलिनादिशब्दानांपूर्वं द्रष्टव्यः, पत्तलमितिपत्र समृद्धं, पत्ततमिश्चं तिरकं पत्तलम् इति वचनात् क्त्वं प्रत्यग्रं । विकसितं व्याकोशीभूतम्तंच ईषच्चेतंविदु, पद्ममीषभीलमथो उत्पलं इषद् क्तंतुनलिनम् इत्यादि पद्म, कुवलयं नीलोत्पलंशतपत्रं पत्र शतंसंख्योपेतं पद्ममेव, तेषां दलं पत्रं तद्वत् दीर्घमनोहारिणीवाऽक्षिणि यस्य स तथा पुनः कथंभूत इत्याह - गजेन्द्रमदकलसलिनगतविक्रमः-अत्रापिमदकल शब्द स्पष्ट विशेषणभूतस्य विशेष्यात्परः निपातः प्राकृतत्वात् मदकलो मदमभिगृह्णानस्तरुणो गजो, गजानामिन्द्रो गजेन्द्रः शेष गजेभ्यो गुणैरधिकतरत्वात्मदकलश्चासौ गजेन्द्रश्च मदकलगजेन्द्रस्तस्येव ललितो मनोज्ञ लीलया सहितो गतरूपो गमनरूपो विक्रमोयस्य स तथा पुनः कथम्भूत इत्याह ___ भगवान्भगः समग्रैश्वर्यादिरूपःउक्तंच ऐश्वर्यस्य समग्रस्य रूपस्यरासः श्रियः, धर्मस्याथ प्रयत्न स्पस्यां भगइतींगता भगोऽस्यास्तीतिभगवान्। अनेन ज्ञानातिशयोवागतिशयः पूजातिशयोश्चोक्तस्तत्रैश्वर्यवाचित्वविवक्षायांपूजातिशयःप्रयत्नवाचित्वविवक्षायां वागतिशयश्चप्रवर्तते न च ज्ञानातिशयमंतरेण तथारूपो वागतिशयः पूजातिशयश्चत्र वर्तते । आभ्यां ज्ञानातिशयोप्याक्षिप्यते एते च ज्ञानातिशयादयश्चत्वारोप्यतिशया देह सौगन्ध्यादिनामतिशयानाम् उपलक्षणंतानंतरेणैतेषाम्सम्भवात्, ततःचतुत्रिंशदतिशयोवेतो भगवान्वीरो।जयतीतीतत्फलं द्रष्टव्यं, तदेवंवर्तमानेतीर्थाधिपतेवर्द्धमानस्वामिनोनमस्कारामिधाय संप्रति सामान्यतः पञ्चानामपि परमेष्ठिनां नमस्कारमाहमू. (२) नमिऊण असुरसुर- गरुल भूयगपरिवंदिए गय किलेशे। अरिहे सिद्धायरिए उवज्झाए सव्वसाहूय ।। वृ असुर-सुर-गरुड-भूयग वन्दितान्-अर्हत्ति त्रिशकृतांसमवसरणादि रूपां पूजामित्यहतस्तीर्थकृतस्तान्, तथासिद्धान्अपगत्सकल कर्मामलात्, आचार्यान् पञ्चविधज्ञानाद्याचार स्वयंपरिपालयन् परोपदेशदान सतत प्रवृतान्, उपाध्यायन् यथाशक्ति दादशाङ्ग स्वयमध्ययनपराध्यापन निजसुमानसान्, साधून ज्ञानादिक्रियाभिः मुक्तिसाधन प्रवणान् नत्वा नमस्कृत्या किमित्याहमू. (३) फुडवियड पागडत्थं वोच्छं पुव्व सुयसारणी संदं । सुहुमगणि नोवदिलुि जोइसगणराय पन्नतिं ।। वृ. स्फुट यथावस्थितौ निर्मलबोधविषयो, विकटो-विस्तीर्णः सूक्ष्मतर बुद्धिगम्य इत्यर्थः, प्रकटः साक्षादशरेषूपरिस्कुरन्निवार्थो यस्यांसा तथा तां पूर्वश्रुतसार निस्पंदं, पूर्वगत श्रुते सार निस्पंदभूतानामेतेन पूर्वेभ्या इयं चन्द्रप्रज्ञप्तिरुद्ध तेत्यावेदितं । इयंचन पूर्वाणिस्वयमधीत्पतत उध्धृता किं गुरूपदेशान्सारतस्तत आह सूक्ष्मगएकपदिष्ठां सूक्ष्मः, सूक्ष्ममिति परिकलितो गणि आचार्यो, गणोऽस्यास्ति इति व्यक्तेस्तेनोपदिष्टांयथा पूर्वाण गुरवेण व्याख्यातानितथा तेभ्योध्धृतेति Page #323 -------------------------------------------------------------------------- ________________ ३२० चन्द्रप्रज्ञप्ति उपाङ्गसूत्रम् १/-/४ भावःज्योतिषि ग्रह नक्षत्र तारकाणि तेषां गणः समूहस्तस्यरांक्षाधिपतिद्योतिर्गण राजश्चेन्द्रस्तस्य प्रज्ञप्तिं । प्रज्ञप्यते प्ररूप्यन्ते अनयेति प्रज्ञप्तिर्यथावस्थित तत् स्वरूप प्रतिपादिका वचनसंततिस्तां वक्ष्येप्रतिपादयिष्यमितत्र पूर्वेषु चंद्गादि वक्तव्यता। मू. (१) “नामेण इंदभूतीति गोतमो वंदिऊण तिविहेणं । पुच्छइ जिनवरवसहंजोइसगणराय पन्नति ॥ वृ.प्रथमतो गौतमप्रश्नोपेक्षेवमावेदयति।योनाम्नाजगति इन्द्रभूतिरिति प्रसिद्धो, गौतमो गोत्तम गोत्रः, सभगवंतंजिनवर वृषमंवर्द्धमानस्वामिनमस्य स्वसमीपे तप्रश्नासंभवात् त्रिविधेन चमनसावाचा कायेनच वन्दित्वा-नमस्कृत्य,ज्योतिषराजस्यचन्द्रमस उपलक्षणमेततसयदिश्च प्रज्ञप्तेप्ररूप्यते इति प्रज्ञप्तिश्चन्द्रादीनां यथावस्थिता स्वरूपस्थितस्तां सम्पृच्छतीति । शिष्यस्य प्रश्नावकाशमाशङ्कय प्रथमतो प्रथमतो प्रामृतेषु यदक्तवयं तदुपक्षिपन् गाथा पञ्चकमाह નોંધ –અહીંથી સૂર્યપ્રજ્ઞપ્તિ અને ચંદ્રપ્રજ્ઞપ્તિનીટીકા સમાન છે કૃપયા समासंशोषितसाहित “सूर्यप्रज्ञप्ति सटीकं-उपांगसूत्र-१६ ठोविनती" __ मुनि दीपरत्न सागर ચંદ્રપ્રજ્ઞપ્તિસૂત્ર “મૂળ' અનુક્રમ ૫ થી ૧૯ સૂર્યપ્રજ્ઞપ્તિસૂત્ર “મૂળ' અનુક્રમ૩થી ૧૭મુજબ છે. ચંદ્રપ્રજ્ઞપ્તિસૂત્ર “મૂળ'' અનુક્રમ ૨૦-૨૧ સૂર્યપ્રજ્ઞપ્તિ“મૂળ” અનુક્રમ १-२-माछ ચંદ્રપ્રજ્ઞપ્તિસૂત્ર “મૂળ' અનુક્રમ ૨૨ થી ૨૧૧, સૂર્ય પ્રજ્ઞપ્તિ “મૂળ” અનુક્રમ ૧૮થી ૨૦૭મુજબ છે ક્રમાંકતફાવત સિવાયસૂત્ર અને ટીકામાં સામ્ય જ છે *** Page #324 -------------------------------------------------------------------------- ________________ [1]. ભાવભરી વંદના જેમના દ્વારા સૂત્રમાં ગુંથાયેલ જિનવાણીનો ભવ્ય વારસો વર્તમાનકાલીન “આગમસાહિત્ય'માં પ્રાપ્ત થયો એ સર્વે સૂરિવર આદિ આર્ષ પૂજ્યશ્રીઓને | | ચૌદ પૂર્વધર શ્રી ભદ્ગાહુ સ્વામી દશ પૂર્વધર શ્રી શäભવસૂરિ | (અનામી) સર્વે શ્રુત થવીર મહર્ષિઓ દેવવાચક ગણિ શ્રી શ્યામાચાર્ય દેવર્ધ્વિગણિ ક્ષમાશ્રમણ જિનભદ્ર ગણિ ક્ષમાશ્રમણ સંઘદાસગણિ સિદ્ધસેન ગણિ જિનદાસ ગણિ મહત્તર અગસ્યસિંહ સૂરિ શીલાંકાચાર્ય અભયદેવસૂરિ મલયગિરિસૂરિ ક્ષેમકીર્તિસૂરિ હરિભદ્રસૂરિ આર્યરક્ષિત સૂરિ (?) દ્રોણાચાર્ય ચંદ્ર સૂરિ વાદિવેતાલ શાંતિચંદ્ર સૂરિ મલ્લધારી હેમચંદ્રસૂરિ શાંતિચંદ્ર ઉપાધ્યાય ધર્મસાગર ઉપાધ્યાય ગુણરત્નસૂરી વિજય વિમલગણિ વીરભદ્ર | ઋષિપાલ | બ્રહ્મમુનિ | તિલકસૂરિ સૂત્ર-નિર્યુક્તિ - ભાષ્ય -શૂર્ણિ-વૃત્તિ - આદિના રચયિતા અન્ય સર્વે પૂજ્યશ્રી વર્તમાન કાલિન આગમ સાહિત્ય વારસાને સંશોધન-સંપાદન-લેખન આદિ દ્વારા મુદ્રીત/અમુદ્રીત સ્વરૂપે રજૂ કર્તા સર્વે શ્રુતાનુરાગી પૂજ્ય પુરુષોને ( આનંદ સાગરસૂરિજી | ચંદ્રસાગર સૂરિજી મુનિ માણેક જિન વિજયજી પુન્યવિજયજી ચતુરવિજયજી જંબુ વિજયજી અમરમુનિજી કનૈયાલાલજી લાભસાગરસુરિજી આચાર્ય તુલસી, ચંપક સાગરજી સ્મરણાંજલિ બાબુ ધનપતસિંહ પં. બેચરદાસ પિ૦ જીવરાજભાઈ પં. ભગવાનદાસ ૫૦ રૂપેન્દ્રકુમાર ૫૦ હીરાલાલ શ્રુત પ્રકાશક સર્વે સંસ્થાઓ Page #325 -------------------------------------------------------------------------- ________________ - वृत्ति (૪૫ આગમ મૂળ તથા વિવરણનું શ્લોક પ્રમાણદર્શક કોષ્ટક) क्रम | आगमसूत्रनाम - वृत्ति-कर्ता श्लोक प्रमाण श्लोकप्रमाण १. आचार २५५४ शीलाङ्काचार्य । १२००० २. सूत्रकृत २१०० शीलाङ्काचार्य १२८५० ३. स्थान ३७०० अभदेवसूरि १४२५० | ४. समवाय १६६७ । अभयदेवसूरि ३५७५ । ५. भगवती १५७५१ अभयदेवसूरि १८६१६ ६. ज्ञाताधर्मकथा ५४५० अभयदेवसूरि ३८०० उपासकदशा ८१२ अभयदेवसूरि ८०० ८. अन्तकृद्दशा ९०० अभयदेवसूरि ४०० । ९. अनुत्तरोपपातिकदशा | १९२ | अभयदेवसूरि १०० १०. प्रश्नव्याकरण १३०० अभयदेवसूरि ५६३० ११. विपाकश्रुत १२५० अभयदेवसूरि ९०० १२. औपपातिक ११६७ / अभयदेवसूरि ३१२५ |१३. | राजप्रश्निय २१२० मलयगिरिसूरि ३७०० १४. जीवाजीवाभिगम ४७०० मलयगिरिसूरि १४००० १५. प्रज्ञापना ७७८७ | मलयगिरिसूरि १६००० |१६. सूर्यप्रज्ञप्ति २२९६ मलयगिरिसरि ९००० १७. चन्द्रप्रज्ञप्ति २३०० मलयगिरिसूरि ९१०० १८. जम्बूद्वीपप्रज्ञप्ति ४४५४ शान्तिचन्द्रउपाध्याय १८००० | १९थी निरयावलिका ११०० | चन्द्रसूरि २३. (पञ्च उपाङ्ग) | २४. चतुःशरण ८०/विजयविमलयगणि 1(?) २०० २५. |आतुर प्रत्याख्यान १०० गुणरत्नसूरि (अवचूरि)। (?) १५० २६. महाप्रत्याख्यान १७६ आनन्दसागरसूरि (संस्कृतछाया) १७६ २७. भक्तपरिज्ञा २१५ आनन्दसागरसूरि (संस्कृतछाया) २१५ २८. तन्दुल वैचारिक ५०० विजयविमलगणि (?) ५०० २९. संस्तारक १५५ गुणरल सूरि (अवचूरि) ११० गच्छाचार १७५ |विजयविमलगणि १५६० ३१. गणिविद्या १०५ आनन्दसागरसूरि (संस्कृतछाया) १०५ ६०० |३०. Page #326 -------------------------------------------------------------------------- ________________ क्रम आगमसूत्रनाम ३२. देवेन्द्रस्तव ३३. मरणसमाधि ३४. निशीथ ३५. बृहत्कल्प ३६. व्यवहार ३७. दशाश्रुतस्कन्ध ३८. जीतकल्प ★ ३९. महानिशीथ ४०. आवश्यक ४१. ओघनियुक्ति पिण्डनिर्युक्ति ४२. दशवैकालिक ४३. उत्तराध्ययन ४४. नन्दी ४५. अनुयोगद्वार [3] • मूल श्लोक प्रमाण वृत्ति-कर्ता ३७५ आनन्दसागरसूरि (संस्कृत छाया) ८३७ आनन्दसागरसूरि (संस्कृत छाया) ८२१ जिनदासगणि (चूर्णि) सङ्घदासगण (भाष्य ) ४७३ मलयगिरि + क्षेमकीर्ति सङ्घदासगणि (भाष्य ) ३७३ मलयगिरि सङ्घदासगणि (भाष्य ) ८९६ - ? - (चूर्णि) १३० | सिद्धसेनगणि (चूर्णि) ४५४८ १३० हरिभद्रसूरि नि. १३५५ द्रोणाचार्य नि. ८३५ मलयगिरिसूरि ८३५ |हरिभद्रसूरि २००० शांतिसूर ७०० मलयगिरिसूरि २००० मलधारीहेमचन्द्रसूरि • वृत्ति श्लोकप्रमाण ३७५ ८३७ २८००० ७५०० ४२६०० ७६०० ३४००० ६४०० २२२५ १००० २२००० (?) ७५०० ७००० नोंध : (१) उक्त ४५ भागम सूत्रोमां वर्तमान अणे पहेला १ थी ११ अंगसूत्रो, १२ थी २३ उपांगसूत्रो, २४थी 33 प्रकीर्णकसूत्रो उ४थी उ८ छेदसूत्रो, ४० थी ४३ मूळसूत्रो, ४४-४५ चूलिकासूत्रो ना नामे हाल प्रसिद्ध छे. (૨) ઉક્ત શ્લોક સંખ્યા અમે ઉપલબ્ધ માહિતી અને પૃષ્ઠ સંખ્યા આધારે નોંધેલ છે. જો કે તે સંખ્યા માટે મતાંતર તો જોવા મળે જ છે. જેમકે આચાર સૂત્રમાં ૨૫૦૦, ૨૫૫૪, ૨૫૨૫ એવા ત્રણ શ્લોક પ્રમાણ જાણવા મળેલ છે. આવો મત-ભેદ અન્ય સૂત્રોમાં પણ છે. (3) अत वृत्ति-जाहि ४ नोंध छे ते खभे रेल संपाहन भुषनी छे ते सिवायनी पा वृत्ति - चूर्णि खाहि साहित्य मुद्रित } अमुद्रित अवस्थामा हास उपलब्ध छे ४. (४) गच्छाचार जने मरणसमाधि नाविडये चंदावेज्झय जने वीरस्तव प्रकीर्णक भावे छे. ४ जमे “आगमसुत्ताणि" भां भूज ३ये जने "सागमहीय'' मां अक्षरशः ગુજરાતી અનુવાદ રૂપે આપેલ છે. તેમજ નીતત્ત્વ જેના વિકલ્પ રૂપે છે એ ७००० १६००० ७७३२ ५९०० Page #327 -------------------------------------------------------------------------- ________________ [4] પંછિત્ત્વનું પણ અમે “કામસુત્તમાં સંપાદીત કર્યું છે. (૫) ગોધ અને વિવું એ બંને નિશ્ચિત્ત વિકલ્પ છે. જે હાલ મૂઝસૂત્ર રૂપે પ્રસિધ્ધ છે. જે બંનેની વૃત્તિ અમે આપી છે. તેમજ તેમાં માણની ગાથાઓ પણ સમાવિષ્ટ થઈ છે. (9) ચાર પ્રી સૂત્રો અને મહાનિશીથ એ પાંચ આગમની કોઈ વૃત્તિ આદિ ઉપલબ્ધ થવાનો ઉલ્લેખ મળતો નથી. પ્રવીવર ની સંસ્કૃત છાયા ઉપલબ્ધ છે તેથી મૂકી છે. નિશીથ-શા-નિતત્વ એ ત્રણેની યૂ આપી છે. જેમાં દશા અને નિતત્ત્વ એ બંને ઉપરવૃત્તિ મળતી હોવાનો ઉલ્લેખ છે, પણ અમે તે મેળવી શક્યા નથી. જ્યારે નિશીથ ઉપર તો માત્ર વીસમા ઉદ્દેશવ ની જ વૃત્તિ નો ઉલ્લેખ મળે છે. - વર્તમાન કાળે ૪૫ આગમમાં ઉપલબ્ધ નિર્યુક્તિઃ જ श्लोकप्रमाण २५०० १३५५ क्रम नियुक्ति | श्लोकप्रमाण क्रम | नियुक्ति १. आचार-नियुक्ति ४५० । ६. आवश्यक नियुक्ति २. सूत्रकृत-नियुक्ति २६५ ७. ओघनियुक्ति રૂ. વૃદત્પ-નિત્તિ | - ८. पिण्डनियुक्ति ચિવ-નિવત્ત | - । ९. दशवैकालिक-नियुक्ति ५. दशाश्रुत०-नियुक्ति । १८० | १०. | उत्तराध्ययन-नियुक्ति ८३५ ५०० ૭૦૦ નોંધઃ(૧) અહીં આપેલ સ્નોવા પ્રમાણ એ ગાથા સંખ્યા નથી. “૩૨ અક્ષરનો એક શ્લોક' એ પ્રમાણથી નોંધાયેલ સ્નો પ્રમાણ છે. (૨) * વૃહત્યન્ત અને વ્યવહાર એ બંને સૂત્રોની નિયુક્તિ હાલ ભાષ્ય માં ભળી ગઈ છે. જેનો યથાસંભવ ઉલ્લેખ વૃત્તિવાર મહર્ષિ એ માર્ગ ઉપરની વૃત્તિમાં કર્યો હોય તેવું જોવા મળેલ છે. (૩) પોપ અને વિનિયુક્તિ સ્વતંત્ર મૂનગામ સ્વરૂપે સ્થાન પામેલ છે તેથી તેનું સ્વતંત્ર સંપાદન ગામ-૪9 રૂપે થયેલ છે. તેમજ આ સંપાદનમાં પણ છે.) (૪) બાકીની છ નિશ્ચિત્તમાંથી સુશ્રુતત્ત્વ નિત્તિ ઉપર પૂર્ષિ અને અન્ય પાંચ નિવૃત્તિ ઉપરની વૃત્તિ અમે અમારા સંપાદનમાં પ્રકાશીત કરી છે. જ્યાં આ છ નિવિન સ્પષ્ટ અલગ જોઈ શકાય છે. (૫) નિવિનકર્તા તરીકે મદ્રવદુસ્વામી નો ઉલ્લેખ જોવા મળે છે. Page #328 -------------------------------------------------------------------------- ________________ क्रम 9. २. ३. ४. ५. [5] वर्तमान अणे ४५ भागभभां उपलब्ध भाष्यं भाष्य निशीषभाष्य बृहत्कल्पभाष्य व्यवहारभाष्य पञ्चकल्पभाष्य जीतकल्पभाष्य श्लोकप्रमाण क्रम ६. ७. ८. ९. १०. ७५०० ७६०० ६४०० ३१८५ ३१२५ भाष्य आवश्यकभाष्य ★ ओघनिर्युक्तिभाष्य ★ पिण्डनिर्युक्तिभाष्य ★ दशवैकालिकभाष्य ★ उत्तराध्ययनभाष्य (?) गाथाप्रमाण ४८३ ३२२ नोंध : (१) निशीष, बृहत्कल्प जने व्यवहारभाष्य ना उर्ता सङ्घदासगणि होवानुं भगाय छे अभारा संपाहनभां निशीष भाष्य तेनी चूर्णि साधे जने बृहत्कल्प तथा व्यवहार भाष्य तेनी-तेनी वृत्ति साथै समाविष्ट थयुं छे. (२) पञ्चकल्पभाष्य अभा२रा आगमसुत्ताणि भाग - ३८ भां प्राशीत थयुं. (3) आवश्यकभाष्य भां गाधा प्रभाग ४८३ सभ्युं मां १८३ गाथा मूळभाष्य ३ये छे जने 300 गाथा अन्य खेड भाष्यनी छे. हेनी समावेश आवश्यक सूत्र-सटीकं भां छे. [भे } विशेषावश्यक भाष्य भूष४ प्रसिध्ध थयुं छे पास ते समग्र आवश्यक सूत्र- ५२नुं भाष्य नथी जने अध्ययनो अनुसारनी अलग अलग वृत्ति આદિ પેટા વિવરણો તો આવશ્યા અને નીતત્ત્વ એ બંને ઉપર મળે છે. જેનો અત્રે ઉલ્લેખ અમે કરેલ નથી.] ४६ ६३ (४) ओघनिर्युक्ति, पिण्डनिर्युक्ति, दशवैकालिकभाष्य नो सभावेश तेनी तेनी वृत्ति भ थयो ४ छे. थए। तेनो $र्ता विशेनो उल्लेख अभोने भजेस नथी. [ ओघनिर्युक्ति ઉપર ૩૦૦૦ શ્લોક પ્રમાણ ભાષ્યનો ઉલ્લેખ પણ જોવા મળેલ છે.] (५) उत्तराध्ययनभाष्यनी गाथा निर्युक्तिभां लजी गयानुं संभजाय छे (?) (s) झारीते अंग - उपांग - प्रकीर्णक - चूलिका २३ ३५ आगम सूत्री उपरनो अर्ध માળનો ઉલ્લેખ અમારી જાણમાં આવેલ નથી. કોઈક સ્થાને સાક્ષી પાઠ-આદિ स्व३पे भाष्यगाथा भेवा भजेछे. (७) भाष्यकर्ता तरी} मुख्य नाम सङ्घदासगणि भेवा भणेस छे. तेभ४ जिनभद्रगणिक्षमाश्रमण ने सिद्धसेन गणि नो पड़ा उस्ले भणे छे. डेटला भाष्यना उर्ता અજ્ઞાત જ છે. Page #329 -------------------------------------------------------------------------- ________________ ७००० ५८५० [6] ( वर्तमान आणे ४५मागममा ५१०५ चूर्णिः ) क्रम चूर्णिश्लोकप्रमाण| क्रम | चूर्णि श्लोकप्रमाण १. आचार-चूर्णि ८३०० ९.| दशाश्रुतस्कन्धचूर्णि २२२५ २. सूत्रकृत-चूर्णि ९९०० | १०. पञ्चकल्पचूर्णि ३२७५ भगवती-चूर्णि ३११४ ११. जीतकल्पचूर्णि १००० | ४. जीवाभिगम-चूर्णि । १५००। १२. | आवश्यकचूर्णि १८५०० जंबूद्वीपप्रज्ञप्ति-चूर्णि १८७९ १३. दशवैकालिकचूर्णि ६. निशीथचूर्णि २८००० १४. उत्तराध्ययनचूर्णि ७. बृहत्कल्पचूर्णि १६००० १५. नन्दीचूर्णि १५०० ८. व्यवहारचूर्णि १२०० १६.अनुयोगदारचूर्णि २२६५ नोंध:(१) 651 १६ चूर्णिमांधी निशीथ , दशाश्रुतस्कन्ध, जीतकल्प मे चूर्णि अभा२॥ २॥ સંપાદનમાં સમાવાઈ ગયેલ છે. (२) आचार, सूत्रकृत, आवश्यक, दशवैकालिक, उत्तराध्ययन, नन्दी, अनुयोगद्वार એ સાત વૃ િપૂજ્યપાદ આગમોદ્ધારક શ્રી એ પ્રકાશીત કરાવી છે. (3) दशवैकालिकनी जी0 मे चूर्णिले अगत्स्यसिंहसूरिकृत छ तेनुं प्राशन पूय श्री. પુન્યવિજયજીએ કરાવેલ છે. (४) जंबूद्वीपप्रज्ञप्तिचूर्णि विशे lune 1५140 प्रश्नायिह मुं ४३ छ. भगवती चूर्णि तो भणे४ छे, ५४ प्रशीत 45 नथी. तभ४ वृहत्कल्प , व्यवहार, पञ्चकल्प मेरा स्तोममेडछे ५९ शीत यार्नुमा नथी. चूर्णिकार त13 जिनदासगणिमहत्तरन्न म भुज्यत्व संभणाय छे. 325 मते અમુક ચૂર્વના કર્તાનો સ્પષ્ટોલ્લેખ મળતો નથી. "मागम-पंयांगी" यिन्त्य पामत" ૧ વર્તમાન કાળે પ્રાપ્ત આગમ સાહિત્યની વિચારણા પછી ખરેખર આગમના પાંચ અંગોમાં કેટલું અને શું ઉપલબ્ધ છે તે જાણ્યા પછી એક પ્રશ્ન થાય કે આગમ પંચાંગી नी वात 2ी यिन्त्य छ. अंग-उपांग-प्रकीर्णक-चूलिका में उ५ मागमा 6५२ પણ નથી. એટલે ૩૫ આગમનું એક અંગ તો અપ્રાપ્ય જ બન્યું. સૂત્ર પરત્વે ઉપલબ્ધ નિર્યુક્તિ ફક્ત છ છે. એટલે ૩૯ આગમોનું એક અંગ અપ્રાપ્ય જ બન્યું. शत sis भाष्य, यां नियुक्ति भने स्यां चूर्णिन। मामा वर्तमान में सुव्यवस्थित पंचांगी मात्र आवश्यक सूत्र नी गाय. २ नंदीसूत्र भां पंचांगीने पहले संग्रहणी, प्रतिपत्तिमो वगैरेन। ५९ सेपछ. Page #330 -------------------------------------------------------------------------- ________________ 17 (૪૫ આગમ અંતર્ગત વર્તમાન કાળે ઉપલબ્ધ વિભાગો સૂિચના - અમે સંપાદીત કરેલ સામસુળી માં બેકી નંબરના પૃષ્ઠો . ઉપર જમણી બાજુ સામસૂત્ર ના નામ પછી અંકો આપેલ છે. જેમકે ૧/૩/૬/૨/૧૪ વગેરે. આ અંકો તે તે આગમના વિભાગીકરણને જણાવે છે. જેમકે ગીથારમાં પ્રથમ અંક મૃતન્યનો છે તેના વિભાગ રૂપે બીજો અંક જૂના છે તેના પેટા વિભાગ રૂપે ત્રીજો અંક ધ્યયનનો છે. તેના પેટા વિભાગ રૂપે ચોથો અંક દેશવા નો છે. તેના પેટા વિભાગ રૂપે છેલ્લો અંક મૂનનો છે. આ મૂન ગદ્ય કે પદ્ય હોઈ શકે. જો ગદ્ય હોય તો ત્યાં પેરેગ્રાફ સ્ટાઈલથી કે છુટુ લખાણ છે અને માથા/પદ્ય ને પદ્યની સ્ટાઈલથી // - || ગોઠવેલ છે. પ્રત્યેક આગમ માટે આ રીતે જ ઓબ્લિકમાં (/) પછી ના વિભાગને તેના-તેના પેટા-પેટા વિભાગ સમજવા. જ્યાં જે-તે પેટા વિભાગ ન હોય ત્યાં (-) ઓબ્લિક પછી ડેસ મુકીને તે વિભાગ ત્યાં નથી તેમ સુચવેલું છે.] (9) નાવાર - શ્રુતત્ત્વ:/ધૂના/ધ્યયનં/દ્દેશક:/મૂi પૂના નામક પેટા વિભાગ બીજા શ્રુતસ્કન્ધ માં જ છે. (૨) સૂત્રકૃત - કૃતજ્ય:/ધ્યય/દેશ/મૂર્ત (૩) થાન - થાન/અધ્યયન/મૂર્ત (४) समवाय - समवायः/मूलं (५) भगवती - शतक/वर्ग:-अंतरशतकं/उद्देशकः/मूलं અહીં શતવના પેટા વિભાગમાં બે નામો છે. (૧) ૩. (૨) સંતશત કેમકે શત ૨૧, ૨૨, ૨૩ માં શતવ ના પેટા વિભાગનું નામ જ જણાવેલ છે. શત : રૂ૩,૩૪,૩૫,૩૬,૪૦ ના પેટા | વિભાગને અંતરશત અથવા શતશત નામથી ઓળખાવાય છે. ज्ञाताधर्मकया- श्रुतस्कन्धः/वर्गः/अध्ययन/मूलं પહેલા શ્રુતજીન્ય માં અધ્યયન જ છે. બીજા શ્રુતસ્ક્રન્દ નો પેટાવિભાગ " નામે છે અને તે જ ના પેટા વિભાગમાં અધ્યયન છે. उपासकदशा- अध्ययन/मूलं अन्तकृद्दशा- वर्गः/अध्ययन/मूलं अनुत्तरोपपातिकदशा- वर्गः/अध्ययन/मूलं प्रश्नव्याकरण- द्वारं/अध्ययन/मूलं માથવ અને સંવર એવા સ્પષ્ટ બે ભેદ છે જેને કાવદર અને સંવાદ કહ્યા છે. (કોઈક દ્વાર ને બદલે યુતવ શબ્દ પ્રયોગ પણ કરે છે) (११) विपाकश्रुत- श्रुतस्कन्धः/अध्ययन/मूलं (१२) औपपातिक- मूलं (१३) राजप्रश्नीय- मूलं Page #331 -------------------------------------------------------------------------- ________________ [8] (१४) जीवाजीवाभिगम- *प्रतिपत्तिः/* उद्देशकः/मूलं આ આગમમાં ઉક્ત ત્રણ વિભાગો કર્યા છે તો પણ સમજણ માટે પ્રતિપત્તિ પછી એક પેટાવિભાગ नोपनीय छे. 33 प्रतिपत्ति -३-मां नेरइय, तिरिक्खजोणिय, मनुष्य, देव सेवा य॥२ पेटविल ५. छ. तथा तिपत्ति/(नेरइयआदि)/उद्देशकः/मूलं भेरीत स्पष्ट मल पाउदा छ, ४ रात भी प्रतिपत्ति ना उद्देशकः नव नथी पते पेटविला प्रतिपत्तिः ना ४ छे. (१५) प्रज्ञापना- पदं/उद्देशकः/द्वारं/मूलं पदन। पेट qिuri suis उद्देशकः छ, sis द्वार छ ५० ५८-२८न पेट विमi उद्देशकः અને તેના પેટા વિભાગમાં જે પણ છે. सूर्यप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं चन्द्रप्रज्ञप्ति- प्राभृतं/प्राभृतप्राभृतं/मूलं भाग १६-१७i प्रामृतप्राभृत ना ५९ प्रतिपत्तिः । पेट विल छ. ५९उद्देशकः મુજબ તેનો વિશેષ વિસ્તાર થાયેલ નથી. (१८) जम्बूदीपप्रज्ञप्ति- वक्षस्कारः/मूलं (१९) निरयावलिका - अध्ययन/मूलं (२०) कल्पवतंसिका - अध्ययन/मूलं (२१) पुष्पिता - अध्ययन/मूलं (२२) पुष्पचूलिका - अध्ययनं/मूलं (२३) वण्हिदशा - अध्ययन/मूलं આગમ ૧૯થી ૨૩ નિરવાનિવદિ નામથી સાથે જોવા મળે છે કેમકે તેને ઉપાંગના પાંચ વર્ગ તરીકે सूत्रधारे भोगावेदाछ.[-, निरयावलिका, वा-२ कल्पवतंसिका... वगैरे. वा (२४ थी ३३) चतुःशरण (आदि दशेपयन्ना) मूलं (३४) निशीथ - उद्देशकः/मूलं (३५) बृहत्कल्प - उद्देशकः/मूलं (३६) व्यवहार - उद्देशकः/मूलं (३७) दशाश्रुतस्कन्ध - दशा/मूलं (३८) जीतकल्प - मूलं (३९) महानिशीथ - अध्ययनं/उद्देशकः/मूलं (४०) आवश्यक - अध्ययन/मूलं (४१) ओघ/पिण्डनियुक्ति - मूलं (४२) दशवैकालिक - अध्ययनं/उद्देशकः/मूलं (४३) उत्तराध्ययन - अध्ययन//मूलं (४४- ४५) नन्दी-अनुयोगद्वार - मूलं Page #332 -------------------------------------------------------------------------- ________________ અમારા સંપાદીત ૪૫ આગમોમાં આવતા મૂલ નો અંક તથા તેમાં સમાવિષ્ટ ગાથા क्रम | आगमसूत्र मूलं गाथा | क्रम | आगमसूत्र गाथा १. आचार | ५५२ ८०६ सूत्रकृत ७१ स्थान १०१० १४२ १४२ समवाय ३८३ १७२ १७२ १०८७ १६१ । १३९ | भगवती ६. | ज्ञाताधर्मकथा २४१ १३३ १३३ | १४७ २४. | चतुःशरण । |७२३ । २५. | आतुरप्रत्याख्यान | १६९ २६. महाप्रत्याख्यान २७. भक्तपरिज्ञा ११४ | २८. तंदुलवैचारिक । ५७ | २९. | संस्तारक | ३०. गच्छाचार | ३१. गणिविद्या | ३२. देवेन्द्रस्तव I १४ । ३३. । मरणसमाधि ३४. निशीष बृहत्कल्प उपासक दशा | ७३ १३७ | १३७ ८२ | ३०७ | ३०७ | ४७ ६६४ |६६४ १४२० ওও ३५. २१५ ८५ व्यवहार २८५ | ३९८ ११४ ६२२ २३१ १०३ १०३ अन्तकृद्दशा अनुत्तरोपपातिक १०. प्रश्नव्याकरण ११. विपाकश्रुत १२. औपपातिक १३. राजप्रश्निय १४. जीवाभिगम १५. प्रज्ञापना १६. सूर्यप्रज्ञप्ति १७. चन्द्रप्रज्ञप्ति १८. जम्बूदीपप्रज्ञप्ति निरयावलिका | कल्पवतंसिका २१. पुष्पिता २२. | पुष्पचूलिका २३., वहिदशा २१४ १०३ १५२८ २१८ ९२ ३६५ १३१ ११६५ ९३ | ३७. | दशाश्रुतस्कन्ध ३८. जीतकल्प ३९. महानिशीथ १०७ आवश्यक ४१. ओघनियुक्ति | ४१. | पिण्डनियुक्ति | ४२.. दशवैकालिक | ४३. उत्तराध्ययन | ४४. नन्दी | १ | ४५. | अनुयोगद्वार ७१२ ७१२ ५४० | ५१५ | ११ १७३१ १६४० । १ १६८ . ३५० | १४१ नों :- 651 गाथा संध्याको समावेश मूलं मां 25 °४°१य छे. ते मूल सिवायनी म गाथा सम४वी नही. मूल श६ मे. समोसूत्र भने गाथा बने भाटे नो भोपेतो संयुक्त भनुम छे. गाथा Mix संपानीमा सामान्य मं धरावती होवाथी तेनो सस આપેલ છે. પણ સૂત્રના વિભાગ દરેક સંપાદકે ભિન્નભિન્ન રીતે કર્યા હોવાથી અમે સૂત્રાંક જુદો પાડતા નથી. Page #333 -------------------------------------------------------------------------- ________________ [૧] [૨] [3] [૪] [૫] [5] [0] D [૨૯] [30] [૩૧] [૩૨] [૩૩] [૩૪] [૩૫] [10] ~: અમારા પ્રકાશનો :-- सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् - सप्ताङ्ग विवरणम् सप्ताङ्ग विवरणम् अभिनव हेम लघुप्रक्रिया - १ अभिनव हेम लघुप्रक्रिया २ अभिनव हेम लघुप्रक्रिया - ३ अभिनव हेम लघुप्रक्रिया - ४ कृदन्तमाला चैत्यवन्दन पर्वमाला [<] चैत्यवन्दन चोविशी [૯] शत्रुञ्जय भक्ति [ आवृत्ति - दो ] [૧૦] अभिनव जैन पञ्चाङ्ग - २०४६ [૧૧] અભિનવ ઉપદેશ પ્રાસાદ – ૧- શ્રાવક કર્તવ્ય – ૧ થી ૧૧ [૧૨] અભિનવ ઉપદેશ પ્રાસાદ - ૨- શ્રાવક કર્તવ્ય - ૧૨ થી ૧૫ [૧૩] અભિનવ ઉપદેશ પ્રાસાદ - ૩- શ્રાવક કર્તવ્ય - ૧૬ થી ૩૬ [૧૪] નવપદ – શ્રીપાલ (શાશ્વતી ઓળીના વ્યાખ્યાન રૂપે) [૧૫] [૧૬] [૧૭] [૧૮] [૧૯] [૨૦] [૨૧] [૨૨] [૨૩] [૨૪] [૨૫] [૨] [૨૭] [૨૮] - चैत्यवन्दन सङ्ग्रह - तीर्थजिनविशेष - સમાધિ મરણ [વિધિ - સૂત્ર - પદ - આરાધના–મરણભેદ-સંગ્રહ] ચૈત્યવંદન માળા [૭૭૯ ચૈત્યવનંદનોનો સંગ્રહ] તત્વાર્થ સૂત્ર પ્રબોધટીકા [અધ્યાય-૧] તત્વાર્થ સૂત્રના આગમ આધાર સ્થાનો સિદ્ધાચલનો સાથી [આવૃત્તિ – બે] ચૈત્ય પરિપાટી અમદાવાદ જિનમંદિર ઉપાશ્રય આદિ ડિરેક્ટરી શત્રુંજય ભક્તિ આવૃત્તિ – બે] શ્રી નવકારમંત્ર નવલાખ જાપ નોંધપોથી શ્રી ચારિત્ર પદ એક કરોડ જાપ નોંધપોથી શ્રી બારવ્રત પુસ્તિકા તથા અન્ય નિયમો – [આવૃત્તિ - ચાર] અભિનવ જૈન પંચાંગ - ૨૦૪૨ [સર્વપ્રથમ ૧૩ વિભાગોમાં શ્રી જ્ઞાનપદ પૂજા અંતિમ આરાધના તથા સાધુ સાધ્વી કાળધર્મ વિધિ શ્રાવક અંતિમ આરાધના [આવૃત્તિ ત્રણ] વીતરાગ સ્તુતિ સંચય [૧૧૫૧ ભાવવાહી સ્તુતિઓ (પૂજ્ય આગમોદ્ધારક શ્રી ના સમુદાયના) કાયમી સંપર્ક સ્થળો - તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા - અધ્યાય-૧ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૨ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૩ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૪ Page #334 -------------------------------------------------------------------------- ________________ [11] [35] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૫ [33] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૬ [३८] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૭ [3] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૮ [४०] તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૯ તત્વાર્થાધિગમ સૂત્ર અભિનવ ટીકા – અધ્યાય-૧૦ - [४१] પ્રકાશન ૧ થી ૪૧ અભિનવશ્રુત પ્રકાશને પ્રગટ કરેલ છે. [४२] आयारो [४३] सूयगडो [४४] ठाणं [४५ ] समवाओ [४६ ] विवाहपन्नति [ ४७ ] नायाधम्मकहाओ [४८] उवासगदसाओ [४९] अंतगडदसाओ. [५० ] [५१] पण्हावागरणं [५२] विवागसूयं [ ५३ ] उववाइयं [ ५४ ] रायप्पसेणियं जीवाजीवाभिगमं पन्नवणासुतं सूरपन्नतिः चंदपन्नत्तिः अनुत्तोववाइयदसाओ [ ५५ ] [ ५६ ] [ ५७ ] [५८] [ ५९ ] जंबूद्दीवपन्नति [ ६०] निरयावलियाणं [ ६३ ] [ ६४ ] [ ६५ ] [६१] कप्पवडिंसियाणं [६२] पुल्फियाणं पुष्कचूलियाणं वहिदसाणं चउसरणं [ ६६ ] आउरपञ्चक्खाणं [ ६७ ] महापच्चक्खाणं [ ६८ ] भत्तपरिण्णा [आगमसुत्ताणि-१] [आगमसुत्ताणि-२] [आगमसुत्ताणि-३] [आगमसुत्ताणि-४] [आगमसुत्ताणि-५] [आगमसुत्ताणि-६] [आगमसुत्ताणि- ७] [आगमसुत्ताणि-८] [आगमसुत्ताणि-९] [आगमसुत्ताणि १०] [आगमसुत्ताणि- ११ ] [आगमसुत्ताणि- १२] [आगमसुत्ताणि-१३ ] [आगमसुत्ताणि-१४ ] [आगमसुत्ताणि- १५ ] [आगमसुत्ताणि- १६ ] [आगमसुत्ताणि १७ ] [आगमसुत्ताणि १८ ] [आगमसुत्ताणि १९] [आगमसुत्ताणि २० ] [आगमसुत्ताणि-२१ ] [आगमसुत्ताणि-२२] [आगमसुत्ताणि-२३ ] [आगमसुत्ताणि-२४ ] [आगमसुत्ताणि-२५ ] [आगमसुत्ताणि-२६ ] [आगमसुत्ताणि-२७ ] पढमं अंगसुतं बीअं अंग तइयं अंगसुतं चउत्थं अंगसुतं पंचमं अंगसुतं छठ्ठे अंगसुतं सत्तमं अंगसुतं अद्रुमं अंगसुतं नवमं अंगसुतं दसमं अंगसुतं एक्कारसमं अंगसुतं पढमं उवंगसुतं बीअंउवंगसुतं तइयं उवंगसुतं उत्यंउवंगतं पंचमं वंग छठ्ठे उवंगसुतं सत्तमं उवंगसुतं अठ्ठ उवंगतं नवमं उवंगसुतं दसमं उवंगसुतं एकरसमं उवंगतं बारसमं उवंगतं पढमं पण्णगं बीअं पईण्णगं तीइयं पण्णगं उत्थं पण्णगं Page #335 -------------------------------------------------------------------------- ________________ EEEEEEEEEEEEEEEEEEEEEU 333333 [12] [६९] तंदुलवेयालियं [आगमसुत्ताणि-२८] पंचमं पईण्णगं [७०] संथारगं [आगमसुत्ताणि-२९] छठं पईण्णगं [७१] गच्छायार [आगमसुत्ताणि-३०/१] सत्तमं पईण्णग-१ [७२] चंदावेज्झयं [आगमसुत्ताणि-३०/२ ] सत्तमं पईण्णग-२ [७३] गणिविजा [आगमसुत्ताणि-३१] अठ्ठमं पईण्णगं [७४] देविंदत्थओ [आगमसुत्ताणि-३२] नवमं पईण्णगं [७५] मरणसमाहि [आगमसुत्ताणि-३३/१] दसमं पईण्णगं-१ [७६] वीरत्थव [आगमसुत्ताणि-३३/२ ] दसमं पईण्णगं-२ [७७] निसीह [आगमसुत्ताणि-३४] पढमं छेयसुत्तं [७८] बुहत्कप्पो [आगमसुत्ताणि-३५] बीअं छेयसुत्तं [७९] ववहार [आगमसुत्ताणि-३६] तइयं छेयसुत्तं [८०] दसासुयक्खंधं [आगमसुत्ताणि-३७] चउत्थं छेयसुत्तं [८१] जीयकप्पो [आगमसुत्ताणि-३८/१] पंचमं छेयसुत्तं-१ [८२] पंचकप्पभास [आगमसुत्ताणि-३८/२] पंचमं छेयसुत्तं-२ [८३] महानिसीहं [आगमसुत्ताणि-३९ ] छठं छेयसुत्तं [८४] आवसस्सयं [आगमसुत्ताणि-४०] पढमं मूलसुत्तं [८५] ओहनिनुत्ति [आगमसुत्ताणि-४१/१ ] बीअं मूलसुत्तं-१ [८६] पिंडनित्ति [आगमसुत्ताणि-४१/२ ] बीअं मूलसुत्तं-२ [८७] दसवेयालियं [आगमसुत्ताणि-४२] तइयं मुलसुत्तं [८८] उतरज्झयणं [आगमसुत्ताणि-४३] चउत्थं मूलसुत्तं [८९] नंदीसूर्य [आगमसुत्ताणि-४४ ] पढमा चूलिया [९०] अनुओगदारं [आगमसुत्ताणि-४५] बितिया चूलिया પ્રકાશન ૪૨ થી ૯૦ આગમશ્રિત પ્રકાશને પ્રગટ કરેલ છે. [८१] मायार ગુજરાતી અનુવાદ [આગમદીપ-૧] પહેલું અંગસૂત્ર [४२] सूर्य ગુજરાતી અનુવાદ [આગમદીપ-૧] બીજું અંગસૂત્ર [3] - ગુજરાતી અનુવાદ આિગમદીપ-૧] ત્રીજું અંગસૂત્ર [४] समवाय ગુજરાતી અનુવાદ [આગમદીપ-૧] ચોથું અંગસૂત્ર [५] विवाहपत्ति- ગુજરાતી અનુવાદ (આગમદીપ-૨) પાંચમું અંગસૂત્ર નાયાધમ્મકહા- ગુજરાતી અનુવાદ [આગમદીપ-૩]. છઠ્ઠ અંગસૂત્ર [८७] वासराइसा - ગુજરાતી અનુવાદ [આગમદીપ-૩] સાતમું અંગસૂત્ર [८] संतसा- ગુજરાતી અનુવાદ [આગમદીપ-૩] આઠમું અંગસૂત્ર [૯] અનુત્તરોપપાતિકદસા- ગુજરાતી અનુવાદ [આગમદીપ-૩] નવમું અંગસૂત્ર [१००] पावाग२९१- ગુજરાતી અનુવાદ (આગમદીપ-૩] દશમું અંગસૂત્ર Page #336 -------------------------------------------------------------------------- ________________ [13] [૧૦૧] વિવાગસૂય - ગુજરાતી અનુવાદ [આગમદીપ-૩] અગિયારમું અંગસૂત્ર [૧૦૨] ઉવવાય ગુજરાતી અનુવાદ (આગમદીપ-૪] પહેલું ઉપાંગસૂત્ર [૧૩] રાયપ્રસેણિય - ગુજરાતી અનુવાદ [આગમદીપ-૪] બીજું ઉપાંગસૂત્ર [૧૦] જીવાજીવાભિગમ - ગુજરાતી અનુવાદ [આગમદીપ-૪] ત્રીજું ઉપાંગસૂત્ર [૧૫] પન્નવણાસુર ગુજરાતી અનુવાદ [આગમદીપ-૪] ચોથું ઉપાંગસૂત્ર [૧૬] સૂરપન્નત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૫ પાચમું ઉપાંગસૂત્ર [૧૭] ચંદપન્નતિ - ગુજરાતી અનુવાદ (આગમદીપ-૫] છઠું ઉપાંગસૂત્ર [૧૦] જંબુદ્દીવપન્નતિ - ગુજરાતી અનુવાદ [આગમદીપ-૫] સાતમું ઉપાંગસૂત્ર [૧૦] નિરયાવલિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] આઠમું ઉપાંગસૂત્ર [૧૧] કપૂવડિંસિયા - ગુજરાતી અનુવાદ (આગમદીપ-૫] નવમું ઉપાંગસૂત્ર [૧૧૧] પુફિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫ દશમું ઉપાંગસૂત્ર [૧૧૨] પુષ્કચૂલિયા - ગુજરાતી અનુવાદ [આગમદીપ-૫] અગિયારમું ઉપાંગસૂત્ર [૧૧૩] વદિસા - ગુજરાતી અનુવાદ [આગમદીપ-૫] બારમું ઉપાંગસૂત્ર [૧૪] ચઉસરણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલો પત્રો [૧૧૫] આઉરપચ્ચન્માણ - ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજે પયગ્નો [૧૧] મહાપચ્ચખ્ખાણ - ગુજરાતી અનુવાદ (આગમદીપ-૬] ત્રીજો પત્રો [૧૧૭] ભત્તપરિણા - ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથો પડ્યો [૧૧૮] તંદુલવેયાલય - ગુજરાતી અનુવાદ [આગમદીપ-૬] પાંચમો પડ્યો [૧૧] સંથારગ - ગુજરાતી અનુવાદ [આગમદીપ-૬] છઠ્ઠો પયગ્નો [૧૨] ગછાયાર - ગુજરાતી અનુવાદ (આગમદીપ-૬] સાતમો પયજ્ઞો-૧ [૧૨૧] ચંદાવેઝ - ગુજરાતી અનુવાદ [આગમદીપ-૬] સાતમો પયગ્નો-૨ [૧૨૨] ગણિવિક્સ – ગુજરાતી અનુવાદ [આગમદીપ-૬] આઠમો પયજ્ઞો [૧૨] દેવિંદત્ય ગુજરાતી અનુવાદ (આગમદીપ-૬] નવમો પત્રો [૧૨૪] વીરત્યવ - ગુજરાતી અનુવાદ [આગમદીપ-5] દશમો પયગ્નો [૧૨૫] નિસીહ ગુજરાતી અનુવાદ [આગમદીપ-૬] પહેલું છેદસૂત્ર [૧૨] બુહતકપ્પ - ગુજરાતી અનુવાદ [આગમદીપ-૬] બીજું છેદસૂત્ર [૧૨] વવહાર - . ગુજરાતી અનુવાદ [આગમદીપ-] ત્રીજું છેદસૂત્ર [૧૨૮] દસાસુયફબંધ - ગુજરાતી અનુવાદ [આગમદીપ-૬] ચોથું છેદસૂત્ર [૧૨] જીયકપ્પો – ગુજરાતી અનુવાદ [આગમદીપ-૪] પાંચમું છેદસૂત્ર [૧૩] મહાનિસીહ- ગુજરાતી અનુવાદ (આગમદીપ-s] છઠ્ઠ છેદસૂત્ર [૧૩૧] આવસ્મય - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલું મૂલસુત્ર [૧૩૨] હનિફ્ફત્તિ - ગુજરાતી અનુવાદ [આગમદીપ-૭] બીજું મૂલસુત્ર-૧ [૧૩૩] પિંડનિષુત્તિ - ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજું મૂલસુત્ર-૨ [૧૩] દસયાલિય – ગુજરાતી અનુવાદ [આગમદીપ-૭] ત્રીજું મુલસૂત્ર Page #337 -------------------------------------------------------------------------- ________________ [14] [१५] उत्त२४७य - ગુજરાતી અનુવાદ (આગમદીપ-૭] ચોથું મૂલસુત્ર [૧૩] નંદીસુત્ત - ગુજરાતી અનુવાદ [આગમદીપ-૭] પહેલી ચૂલિકા [૧૩૭] અનુયોગદ્વાર - ગુજરાતી અનુવાદ (આગમદીપ-૭] બીજી ચૂલિકા પ્રકાશન ૯૧ થી ૧૩૭ આગમદીપ પ્રકાશને પ્રગટ કરેલ છે. [૧૩૮] દીક્ષા યોગાદિ વિધિ [૧૩૯] ૪૫ આગમ મહાપૂજન વિધિ [१४०] आचारागसूत्रं सटीकं आगमसुत्ताणि सटीकं-१ [१४१] सूत्रकृताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-२ [१४२] स्थानाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-३ [१४३] समवायाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-४ [१४४] भगवतीअङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-५/६ [१४५] ज्ञाताधर्मकथाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४६] उपासकदशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४७] अन्तकृद्दशाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-७ [१४८] अनुत्तरोपपातिकदशाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-७ [१४९] प्रश्नव्याकरणाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-७ [१५०] विपाकश्रुताङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-८ [१५१] औपपातिकउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-८ [१५२] राजप्रश्नियउपाङ्गसूत्रं सटीक आगमसुत्ताणि सटीकं-८ [१५३] जीवाजीवाभिगमउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-९ [१५४] प्रज्ञापनाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१०/११ [१५५] सूर्यप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१२ [१५६] चन्द्रप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१२ [१५७] जम्बूद्वीवप्रज्ञप्तिउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१३ [१५८] निरयावलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१५९] कल्पवतंसिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६०] पुष्पिताउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६१] पुष्पचूलिकाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६२] वण्हिदसाउपाङ्गसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६३] चतुःशरणप्रकीर्णकसूत्र सटीकं आगमसुत्ताणि सटीकं-१४ [१६४] आतुरप्रत्याव्यानप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीक-१४ [१६५] महाप्रत्याख्यानप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६६] भक्तपरिज्ञाप्रकीर्णकसूत्रं सच्छायं ___ आगमसुत्ताणि सटीकं-१४ Page #338 -------------------------------------------------------------------------- ________________ [15] [१६७] तंदुलवैचारिकप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१६८] संस्तारकप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१६९] गच्छाचारप्रकीर्णकसूत्रं सटीकं आगमसुत्ताणि सटीकं-१४ [१७०] गणिविद्याप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीक-१४ [१७१] देवेन्द्रस्तवप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७२] मरणसमाधिप्रकीर्णकसूत्रं सच्छायं आगमसुत्ताणि सटीकं-१४ [१७३] निशीथछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१५-१६-१७ [१७४] बृहत्कल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-१८-१९-२० [१७५] व्यवहारछेदसूत्रं सटीकं आगगम सुत्ताणि सटीकं-२१-२२ [१७६] दशाश्रुतस्कन्धछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७७] जीतकल्पछेदसूत्रं सटीकं आगमसुत्ताणि सटीकं-२३ [१७८] महानिशीथसूत्रं (मूलं) आगमसुत्ताणि सटीकं-२३ [१७९] आवश्यकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२४-२५ [१८०] ओघनियुक्तिमूलसूत्रं सटीक आगम सुत्तामि सटीकं-२६ [१८१] पिण्डनियुक्तिमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२६ [१८२] दशवैकालिकमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२७ [१८३] उत्तराध्ययनमूलसूत्रं सटीकं आगमसुत्ताणि सटीकं-२८-२९ [१८४] नन्दी-चूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० [१८५] अनुयोगद्वारचूलिकासूत्रं सटीकं आगमसुत्ताणि सटीकं-३० પ્રકાશન ૧૩૯ થી ૧૮૫ આગમત પ્રકાશને પ્રગટ કરેલ છે. -: संप स्थ: “આગમ આરાધના કેન્દ્ર શીતલનાથ સોસાયટી-વિભાગ-૧, ફલેટ નં-૧૩, ૪થે માળે શ્રી નમિનાથ જૈન દેરાસરજી પાછળ, હાઈ સેન્ટર, ખાનપુર અમદાવાદ-૧ Page #339 -------------------------------------------------------------------------- ________________ [16] "आगमसुत्ताणि-सटीकं" मग १ थी 30नु विव२५॥ समाविष्टाआगमाः आगमसुत्ताणि भाग-१ आयार सूत्रकृत भाग-२ भाग-३ स्थान भाग-४ समवाय भाग-५-६ भगवती (अपरनाम व्याख्याप्रज्ञप्ति) भाग-७ ज्ञाताधर्मकथा, उपासकदशा, अन्तकृद्दशा, अनुत्तरोपपातिकदशा, प्रश्नव्याकरण भाग-८ |विपाकश्रुत, औपपातिक, राजप्रश्निय भाग-९ जीवाजीवाभिगम भाग-१०-११ प्रज्ञापना भाग-१२ सूर्यप्रज्ञप्ति, चन्द्रप्रज्ञप्ति भाग-१३ जम्बूद्वीपप्रज्ञप्ति भाग-१४ निरवायलिका, कल्पवतंसिका, पुष्पिका, पुष्पचूलिका वण्हिदशा, चतुःशरण, आतुरप्रत्याख्यान, महाप्रत्याख्यान, भक्तपरिज्ञा, तन्दुलक्वारिक, संस्तारक, गच्छाचार, गणिविद्या, देवेन्द्रस्तव, मरणसमाधि। | भाग-१५-१६-१७/ नीशीथ भाग-१८-१९-२० बृहत्कल्प भाग-२१-२२ व्यवहार भाग-२३ दशाश्रुतस्कन्ध, जीतकल्प, महनिशीथ भाग-२४-२५ आवश्यक भाग-२४-२५ आवश्यकत, पिण्डनियुक्ति भाग-२६ भाग-२७ भाग-२८-२९ दशवैकालिक उत्तराध्ययन नन्दी, अनुयोगद्वार भाग-३० Page #340 -------------------------------------------------------------------------- ________________ भाष्यं *