________________
१२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-१६ वक्तव्यं १६। मू. (७) चयमोववाय १७ उच्चत्ते १८, सूरिया कइ आहिया १९ ।
अनुभावे के व संवुत्ते २०, एवमेयाइंवीसई॥ वृ. सप्तदशे चन्द्रादीनां च्यवनमुपपातश्च स्वमतपरमतापेक्षया वक्तव्यः १७, अष्टादशे चन्द्रादीनां समतलाद्भूभागादूर्ध्वमुच्चत्वं-यावति प्रदेशे व्यवस्थितत्वं तत्स्वमतपरमतापेक्षया प्रतिपाद्यं १८, एकोनविंशतितमे कति सूर्या जम्बूद्वीपादावाख्याता इत्यभिधेयं १९, विंशतितमे कोऽनुभावश्चन्द्रादीनामिति २० एवमनन्तरोक्तेन प्रकारेणएतानिअनन्तरोदितार्थाधिकारोपेतानि विंशति प्राभृतान्यस्यां सूर्यप्रज्ञप्तौ वक्तव्यानि ।
[सेतं पाहुड संखा।] वृ. अथ प्राभृतमिति कः शब्दार्थ ?, उच्यते, इह प्राभृतं नाम लोकप्रसिद्धं यदभीष्टाय देशका- लोचितं दुर्लभं वस्तु परिणामसुन्दरमुपनीयते, प्रकर्षणासमन्ताद् भ्रियते-पोष्यते चित्तमभीष्टस्यपुरुषस्यानेनेतिप्राभृतमिति व्युत्पत्तेः, 'कृद्वहुल मितित वचनाच करणेक्तप्रत्ययः, विवक्षिताअपिचग्रन्थपद्धतयः परमदुर्लभाः परिणामसुन्दराश्चाभीष्टेभ्यो-विनयादिगुणकलितेभ्यः शिष्येभ्यो देशकालौचित्येनोपनीयन्ते, ततः प्राभृतानीव प्राभृतानि, प्राभृतेषु चान्तरगतानि प्राभृतप्राभृतानि, तदेवमुक्ता विंशतेरपि प्राभृतानामर्थाधिकाराः । सम्प्रति प्रथमे प्राभृते यान्यपान्तरालवर्तीन्यष्टौ प्राभृतप्राभृतानि तेषामर्थाधिकारान् उपदिदिक्षुराह
__-प्राभृतं-१ प्राभृतप्राभृतं-१:मू. (८) वडोवड्डी मुहुत्ताण १ मद्धमंडलसंठिई २ ।
के ते चिन्नं परियरइ ३ अंतरं किं चरंति य ४॥ वृ.प्रथमस्य प्राभृतस्य सत्के प्रथमे प्राभृतप्राभृतेमुहूर्तानां दिवसरात्रिगतानां वृद्धयपवृद्धी वक्तव्ये १, द्वितीयोऽर्द्धमण्डलस्यद्वयोरपिसूर्ययोः प्रत्यहोरात्रमर्द्धमण्डलविषयासंस्थिति-व्यवस्था वक्तव्या २, तृतीये तव मतेन कः सूर्य कियदपरेण सूर्येण चीण क्षेत्रं प्रतिचरतीति निरूप्यं ३, चतुर्थे ३, चतुर्थे द्वावपि सूर्यौ परस्परं कियत्परिमाणमन्तरं कृत्वा चारं चरत इति प्रतिपाद्यं ४ । मू. (९) उग्गाहइ केवइंय ५, केवतियं च विकंपइ६।
मंडलाण य संठाणे ७, विक्खंभो ८ अट्ठ पाहुडा ।
[ से तं पढमे पाहुडे पाहुडे पाहुड संखा] वृ.पञ्चमे कियप्रमाणंद्वीपंसमुद्रंवाऽवगाह्य सूर्यश्चारंचरतीति ५, षष्ठे एकैकेन रात्रिन्दिवेन एकैकः सूर्य कियत्प्रमाणं क्षेत्रं विकम्प्य-विमुच्य चारं चरतीति ६, सप्तमे मण्डलानां संस्थानमभिधानीयं ७, अष्टमे मण्डलानामेव विष्कम्भो-वाहल्यमिति ८ । एवमर्थाधिकारसमन्वितानि प्रथमे प्राभृते अष्टौ प्राभृतप्राभृतानि । सम्प्रति प्रथम एव प्राभृते चतुरादिषु प्राभृतप्राभृतेषु यत्र यावत्यः प्रतिपत्तयः परमतरूपास्तत्र तावतीरभिधित्सूराहमू. (१०) छप्पंच य सत्तेव य अट्ठ तिन्नि य हवंति पडिवत्ती।
___ पढमस्स पाहुडस्स हवंति एयाउ पडिवत्ती॥ ( से तं पढमे पाहुडे पाहुड पाहुड पडिवत्ति संखा]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org