________________
प्राभृतं १०, प्राभृतप्राभृतं -११
१४७ तथा च प्रागेवोक्तम्-'पुव्वासाढे चउत्तारे पन्नत्ते' इति, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो द्वे द्वे बहि, तथा चोक्तं करणविभावनायाम्-"पुव्वुत्तराणआसाढाणं दोदो ताराओ अभितरओ दो दो बाहिरओ सव्वबाहिरस्स मंडलस्स" इति, ततो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छतीति तदपेक्षया प्रमई योगंयुङ्क्तः इत्युच्यते, ये तुद्वे द्वे तारे बहिस्तेचन्द्रस्य पञ्चदशेऽपिमण्डलेचारंचरतः सदा दक्षिणदिगव्यवस्थितेततस्तदपेक्षया दक्षिणेन योगं युङ्क इत्युक्तं, सम्प्रत्येतयोरेव प्रमयोगभावनार्थं किञ्चिदाह
‘ताओय सव्वबाहिरे' त्यादि, तेच-पूर्वाषाढोत्तराषाढारूपेनक्षत्रेचन्द्रेण सहयोगमयुक्तां युक्तौ योक्ष्येते वा सदा सर्वबाह्ये मण्डले व्यवस्थिते, ततो यदा पूर्वाषाढोत्तराषाढाभ्यां सह चन्द्रो योगमुपैति तदा नियमतोऽभ्यन्तरतारकाणांमध्येन गच्छतीति तदपेक्षयाप्रमईमपियोगंयुङ्क्तं इत्युक्तं, तथा तत्र-तेषामष्टाविंशतेर्नक्षत्राणां मध्ये यत्तन्नक्षत्रं यत्सदा चन्द्रसय प्रमई-प्रमहरूपं योगं युनक्ति सा एका ज्येष्ठा । तदेवं मण्डलगत्या परिभ्रमणरूपाश्चन्द्रमार्गा उक्ताः, सम्प्रति मण्डलरूपान् चन्द्रभाई- नभिधित्सुः प्रथमतस्तद्विषयं प्रश्नसूत्रमाह
मू. (५५) ताकतिते चंदमंडला प०?, ता पन्नरस चंदमंडलापं०, ताएएसिणंपन्नरसण्हं चंदमंडलाणं अत्थि चंदमंडलाजेणंसया नक्खत्तेहिं विरहिया, अस्थि चंदमंडलाजेणंरविससिणक्खत्ताणं सामन्ना भवंति, अस्थि मंडला जेणं सया आदि हि विरहिया।
ताएतेसिणंपन्नरसण्हं चंदमंडलाणंकयरे चंदमंडलाजेणंसता नक्खत्तेहिं अविरहिया, जाव कयरे चंदमंडला जे णंसदा आदिवविरहिता?,ताएतेसिणं पन्नरसण्हंचंदणंडलाणंतत्थ जे ते चंदमंडलाजेणंसदा नक्खत्तेहिं अविरहिता तेणंअट्ठ, तं०-पढमे चंदमंडले ततिएचंदमंडले छठे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले दसमे चंदमंडले एकादसे चंदमंडले पन्नरसमे चंदमंडले । तत्थ जेते चंदमंडलाजेणंसदा नक्खत्तेहिं विरहिया तेणं सत्त, तं०-बितिएचंदमंडले चउत्थे चंदमंडले पंचमे चंदमंडले नवमे चंदमंडले बारसमे चंदमंडले तेरसमे चंदमंडले चउद्दसे चंदमंडले।
तत्थ जे ते चंदमंडले जेणंससिरविनक्खत्ताणं समाणा भवंति, तेणंचत्तारि, तंजहा-पढमे चंदमंडले बीए चंदमंडले इक्करसमे चंदमंडले पन्नरसमे चंदमंडले।
तत्थ जे ते चंदमंडला जे णं सदा आदिवविरहिता ते णं पंच, तं०-छठे चंदमंडले सत्तमे चंदमंडले अट्ठमे चंदमंडले नवमे चंदमंडले दसमे चंदमंडले।
वृ.ता कइण'मित्यादि, ताइतिपूर्ववत्, कतिसङ्ख्यानिणमिति वाक्यालङ्कारे, चन्द्रमण्डलानि प्रज्ञप्तानि ?, भगवानाह-'ता पन्नरसे'त्यादि, ता इति प्राग्वत्, पञ्चदश चन्द्रमण्डलानि प्रज्ञप्तानि, तत्रपञ्च चन्द्रमण्डलानि जम्बूद्वीपे शेषाणि च दश मण्डलानि लवणसमुद्रे, तथा चोक्तं “जंबूद्वीपप्रज्ञप्तौ– 'जंबुद्दीवे णं भंते ! दीवे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता ?, गोयमा! जंबुद्दीवे दीवे असीयं जोयणसयं ओगाहित्ता एत्थ णं पंच चंदमंडला पन्नत्ता, लवणेणं भंते ! समुद्दे केवइयं ओगाहित्ता केवइया चंदमंडला पन्नत्ता?, गोयमा ! लवणे णं समुद्दे तिन्नि तीसाइंजोयणसयाइंओगाहित्ता एत्थणं दस चंदमंडला पन्नत्ता, एवामेव सपुव्वावरेणं जंबुद्दीवे लवणे य पन्नरस चंदमंडला भवन्तीति अक्खायं'
'ता' इत्यादि, 'ता' इति तत्र-एतेषां पञ्चदशानां चन्द्रमण्डलानां मध्ये 'अत्थि' त्ति सन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org