________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १४/-/११०
मू. (११०) ता कता ते दोसिण बहू आहितेति वदेज्जा ?, ता दोसिणापक्खे णं दोसिणा बहू आहितेति वदेज्जा, ता कहं ते दोसिणापक्खे दोसिणा बहू आहितेतित वदेज्जा ?, ता अंधकारपक्खओ णं दोसिणा बहू आहियाति वदेज्जा, ता कहं तेअंधकारपक्खातो दोसिणापक्खे दोसिणा बहू आहिताति वदेज्जा ? ता अंधकारपक्खातो णं दोसिणापक्खं अयमाणे चंदे चत्तारि बायाले मुहुत्तसते छत्तालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे विरजति, तं०
२५८
पढमाए पढमं भागं बिदियाए बिदियं भागं जाव पन्नरसीए पन्नरसं भागं, एवं खलु अंधकारपक्खतो दोसिणापक्खे दोसिणा बहू आहि- तातिवदेज्जा, ता केवतिया णं दोसिणापक्खे दोसिणा बहू आहिताति वदेज्जा ?, ता परित्ता असंखेज्जा भागा। ता कता ते अंधकारे बहू आहितेति वदेज्जा ?, ता अंधयारपक्खे णं बहू अंधकारे आहिताति वदेज्जा, ता कहं ते अंधकारपक्खे अंधकारे बहू आहिताति वदेज्जा ?, ता दोसिणापक्खातो अंध- कारपक्खे अंधकारे बहू आहितेति वदेज्जा, ता कहं ते दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहिताति वदेज्जा ?
ता दोसिणापक्खातो णं अंधकारपक्खं अयमाणे चंदे चत्तारि बाताले मुहुत्तसते बायालीसं च बावट्ठिभागे मुहुत्तस्स जाई चंदे रज्जति, तं० - पढमाए पढमं भागं बिदियाए बिदियं भागं जाव पन्नरसीए पन्नरसमं भागं, एवं खलु दोसिणापक्खातो अंधकारपक्खे अंधकारे बहू आहिताति वदेज्जा, ता केवतिएणं अंधकारपक्खे अंधकारे बहू आहियाति वदेज्जा ? परित्ता असंखेज्जा भागा वृ. 'ता कया ते दोसिणा' इत्यादि, ता इति पूर्ववत् 'कदा' कस्मिन् काले भगवन् ! त्वया ज्योत्स्ना प्रभूता आख्याता इति वदेत् ?, भगवानाह - 'ता दोसिणे' त्यादि, ता इति पूर्ववत्, ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत्, 'ता कहं ते' इत्यादि, ता इति प्राग्वत्, कथं ? - केन प्रकारेण भगवन् ! त्वया ज्योत्स्ना बहुराख्याता इति वदेत् ?, भगवानाह - 'ता अंधकारे त्यादि, सुगमं, पुनरपि 'ता कहं ते ' इत्यादि प्रश्नसूत्रं निगदसिद्धं, निर्वचनमाह
'ता अंधकारपक्खातो' इत्यादि, सुगमं, पुनरपि 'ता कहंते' इत्यादि प्रश्नसूत्रं, निर्वचनमाह'ता अंधकारपक्खाओ' इत्यादि, ता इति पूर्ववत्, अन्धकारपक्षात् ज्योत्स्नापक्षमयमानश्चन्द्रश्चत्वारि मुहूर्त्तशतानि द्वाचत्वारिंशानि - द्विचत्वारिंशदधिकानि षट्चत्वारिंशतं च द्वाषष्टिभागान् मुहूर्त्तसङ्ख्यागणितभावना प्राग्वत्कर्त्तव्या, कथमनावृतो भवतीत्यत आह-तद्यथा - प्रथमायांप्रतिपल्लक्षणायां तिथौ प्रथमं पञ्चदशं द्वाषष्टिभागसत्कभागचतुष्टयप्रमाणं यावदनावृतो भवति, द्वितीयस्यां तिथौद्वितीयं भागं यावत् एवं तावद् द्रष्टव्यं यावत्पञ्चदश्यां पञ्चदशमपि भागं यावदनां वृतो भवति, द्वितीयस्यां तिथौ द्वितीयं भागं यावत् एवं तावद् द्रष्टव्यं यावत्पञ्चदश्यां पञ्चदशमपि भागं यावदनावृतो भवति, सर्वात्मना राहुविमानेनानावृतो भवतीति भावः, उपसंहारमाह
'एवं खलु' इत्यादि, तत एवं - उक्तेन प्रकारेण खलु निश्चितमन्धकारपक्षात् ज्योत्स्नापक्षे ज्योत्स्ना बहुराख्याता इति वदेत्, इयमत्र भावना - इह शुक्लपक्षे यथा प्रतिपत्प्रथमक्षणादारभ्य प्रतिमुहूर्त्त यावन्मात्रं यावन्मात्रं शनैः शनैश्चन्द्रः प्रकटो भवति तथा अन्धकारपक्षे प्रतिपाथमक्षणादारभ्य प्रतिमुहूर्त्त तावन्मात्रं तावन्मात्रं शनैः शनैश्चन्द्र आवृत उपजायते, तत एवं सति यावत्येवान्धकारपक्षे ज्योत्स्ना तावत्येव शुक्लपक्षेऽपि प्राप्ता, परं शुक्लपक्षे या पञ्चदश्यां ज्योत्स्ना साऽन्धकारपक्षादधिकेति अंधकारपक्षात् शुक्लपक्षे ज्योत्स्ना प्रभूता आख्यातेति, 'ता कहंते' इत्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org