________________
६२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३
मण्डले कियति क्षेत्रे व्यवस्थित उदयमानः सूर्य इहगतानां मनुष्याणां चक्षुर्गोचरमायातीतिप्रश्नावकाशमाशङ्कयाह
'तया ण 'मित्यादि, तदा-सर्वाभ्यन्तरमण्डलचारचरणकाले उदयमानः सूर्य इहगतस्य मनुष्यस्य, अत्र जातावेकवचनं, ततोऽयमर्थः - इहगतानां भरतक्षेत्रगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्रैर्द्वाभ्यां त्रिषष्टाभ्यां त्रिषष्टयधिकाभ्यां योजनशताभ्यामेकविंशत्या च षष्टिभागैयजनस्य चक्षुस्पर्शं 'हव्वंति' शीघ्रमागच्छति, काऽत्रोपपत्तिरिति चेत्, उच्यते, इह दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्यते तावति व्यवस्थित उदयमानः सूर्य उपलभ्यते, सर्वाभ्यन्तरे च मण्डले दिवसोऽष्टादशमुहूर्त्त प्रमाणस्तेषामर्द्धे नव मुहूर्त्ताः, एकाकस्मिंश्च मुहूर्ते सर्वाभ्यन्तरे मण्डले चारं चरन् पञ्च पञ्च योजनसहस्राणि द्वे च योजनशते एकपञ्चाशदधिके एकोनत्रिंशतं च षष्टिभागान् योजनस्य गच्छति, त एतावन्मुहूर्त्तगतिपरिमाणं नवभिर्मुहूर्तेर्गुण्यते, ततो भवति यथोक्तं द्दष्टिपथप्राप्तताविषये परिमाणमिति । 'तयाण' मित्यादि, तदा सर्वाभ्यन्तरमण्डलचारचरणकाले दिवसरात्री तथैव-प्रागिव वक्तव्ये, ते चैवम्- 'तया णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहन्निया दुवालसमुहुत्ता राई भवइ' इति ।
'से निक्खममाणे' इत्यादि, ततः सर्वाभ्यन्तरान्मण्डलात्प्रागुक्तप्रकारेण निष्क्रामन् सूर्यो नवं संवत्सरमाददानो नवस्य संवत्सरस्य प्रथमेऽहोरात्रे 'अब्भितरानंतरं' ति सर्वाभ्यन्तरस्य मण्डलस्यानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति 'ता जया ण' मित्यादि तत्र यदा मिति वाक्यालङ्कारे सर्वाभ्यन्नानन्तरं द्वितीयं मण्डलमुपसंक्रम्य चारं चरति तदा पञ्च योजनसहस्राणि द्वेयोजनशते एकपञ्चाशदधिके सप्तचत्वारिंशतं च षष्टिभागान् योजनस्य एकैकेन मुहूर्तेन गच्छति, तथाहि--अस्मिन् सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेकं व्यवहारतः परिपूर्ण सप्तोत्तरं निश्चयमतेन तु किंचिन्यूनं ततोऽस्य प्रागुक्तयुक्तिवशात् षष्टया भागो हियते, लब्धं यथोक्तमत्र मण्डले मुहूर्त्ततिपरिमाणं, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य मण्डलस्य परिरयपरिमाणे व्यवहारतः परिपूर्णान्यष्टादश योजनानि वर्द्धन्ते, निश्चयतः किञ्चिदूनानि, अष्टादशानां च योजनानां षष्टया भागे हृते लब्धा अष्टादश षष्टिभागा योजनस्य, ते प्राक्तनमण्डलगतमुहूर्त्तगतिपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणमिति, अत्रापि दृष्टिपथप्राप्तताविषयं परिमाणमाह
'तयाण'मित्यादि, तदा - सर्वाभ्यन्तरानन्तरद्वितीयमण्डलचारकाले इहगतस्य मनुष्यस्यजातावेकवचनंइहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहसैरेकोनाशीत्यधिकेन योजनशतेन सप्तपञ्चाशुता षष्टिभागैरेकंच षष्टिभागमेकषष्टिधा छित्वा तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि - अस्मिन् मण्डले मुहूर्त्तगतिपरिमाणं पञ्च योजनसहस्राणि द्वे शते एकपञ्चाशदधिके सप्तचत्वारिंशच्च षष्टिभागा योजनस्य दिवसोऽष्टादशमुहूर्त्तपमाणो द्वाभ्यां मुहूर्तैकषष्टिभागाभ्यामूनस्तस्यार्द्धं नव मुहूर्त्ता एकेन एकषष्टिभागेन हीनाः, ततः सकलैकषष्टिभागकरणार्थं नव मुहूर्त्ता एकषष्टया गुण्यन्ते, गुणयित्वा च तत एं रूपमपनीयते, जातानि पञ्चशतान्यष्टचत्वारिंशदधिकानि ततोऽस्य द्वितीयस्य मण्डलस्य यत्परिरयपरिमाणं त्रीणि लक्षाणि पञ्चदश सहस्राणि शतमेकं सप्तोत्तरमिति तत्पञ्चभिः शतैरष्टाचत्वारिंश- दधिकैर्गुण्यते, ततो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org