________________
१९२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९० जोएति । ता एएसिणं पंचण्हं संवच्छरामंदोच्चं पुण्णिमासिणिं चंदे कंसि देसंसिजोएति, ताजंसि णं देसंसि चंदे पढमं पुण्णिमासिणिं जोएति, ता तेणं पुण्णिमासिणिट्ठाणातो मंडलं चउवीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता, एत्थ णं से चंदे दोच्चं पुण्णिमासिणिं जोएति ।
ता एएसि णं पंचण्हं संवच्छराणं तच्चं पुण्णिमासिणिं चंदे कंसि देसंसि जोएति?, ता जंसिणं देसंसि चंदो दोच्चं पुण्णिमासिणिंजोएति, ताते पुण्णिमासिणीट्ठामातो मंडलं चउव्वीसेणं सतेणं छेत्ता दुबत्तीसं भागे उवाइणावेत्ता । एत्थ णं तचं चंदे पुण्णिमासिणिं जोएति, ता एतेणं पंचण्हं संवच्छराणं दुवालसमंपुण्णिमासिणिं चंदे कंसि देसंसि जोएंति?, ताजंसिणं देसंसि चंदे तचं पुण्णिमासिणिं जोएति, ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणंछेत्ता दोण्णि अट्ठासीते भागसते उवायिणावेत्ता एत्थ णं से चंदे दुवालसमं पुण्णिमासिणिं जोएति, एवं खलु एतेणुवाएणताते २ पुण्णिमासिणिट्ठाणातेमंडलंचउवीसेणंसतेणंछेत्ता दुबत्तीसंभागेउवातिणावेत्ता तंसि २ देसंसितं तं पुण्णिमासिणिं चंदे जोएति।
ताएतेसिणं पंचण्हं संवच्छराणंचरमंबावडिं पुण्णिमासिणिं चंदे कसि देसंसिजोएतिता जंबुद्दीवस्स णं २ पाईणपडिमायताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सतेणं छेत्ता दाहिणिल्लंसि चउब्भागमंडलंसि सत्तावीसं चउभागे उवायणावेत्ता अट्ठावीसतिभागे वीसहा छेत्ता अट्ठारसभागे उवातिणावेत्ता तिहिं भागेहिं दोहिं य कलाहिं पञ्चस्थिमिल्लं चउब्भागमंडलं असंपत्ते एत्थ णं चंदे चरिमं बावडिं पुण्णिमासिणिं जोएति।
वृ. 'तत्थ खलु'इत्यादि, तत्रयुगेखलुइमा-वक्ष्यमाणस्वरूपा द्वाषष्टिः पौर्णमास्यो द्वाषष्टिरमावास्याः प्रज्ञप्ताः, एवमुक्ते भगवान् गौतमः पृच्छति-'ता' इतितत्रयुगे एतेषामनन्तरोदितानां चन्द्रादीनां पञ्चानां संवत्सराणांमध्ये प्रथमां पौर्णमासींचन्द्रः कस्मिन् देशेयुनक्तिपरिसमापयति भगवानाह-'ताजंसिण'मित्यादि, तत्रयस्मिन्देशचन्द्रश्चरमांपाश्चात्ययुगपर्यन्तवर्तिनी द्वाषष्टितमां पौर्णमासी युनक्ति-परिसमापयति तस्मात् पूर्णमासीस्थानात्-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिस्थानात्परतोमण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा-विभज्य तद्गतान् द्वात्रिंशतंभागान् उपादाय-गृहीत्वाअत्र द्वात्रिंशद्भागरूपे देशे चन्द्रः प्रथमां पौर्णमासींयुनक्ति-परिसमापयति, भूयः प्रश्नं करोति।
_ 'ता एएसि ण मित्यादि, ता इति-तत्र युगे एतेषामनन्तरोदितानां पञ्चानां संवत्सराणां मध्ये या द्वितीया पौर्णमासी तां चन्द्रः कस्मिन् देशे परिसमापयति ?, भगवानाह-'ता जंसि ण'मित्यादि, तत्र यस्मिन् देशे चन्द्रः प्रथमां पौर्णमासी युनक्ति-परिसमापयति तस्मात्पूर्णमासीस्थानात्-प्रथमपौर्णमासीपरिसमाप्तिस्थानात्परतोमण्डलंचतुर्विंशत्यधिकेन शतेन छित्वातद्गतान् द्वात्रिंशतं भागानुपादायात्र प्रदेशे चन्द्रो द्वितीयां पौर्णमासी परिसभापयति, एवं तृतीयपौर्णमासीविषयमपि सूत्रं व्याख्येयम्, एवंद्वादशपौर्णमासीविषयमपि, नवरं दोन्नि अट्ठासीएभागसए'त्ति तृतीयस्याः पौर्णमास्याः परतो द्वादशी किल पौर्णमासी नवमी भवति, ततो नवभित्रिंशतो गुणने द्वे शते अष्टाशीत्यधिके भवतः , सम्प्रत्यतिदेशमाह- ‘एवं खलु' इत्यादि, एवं-उक्तेन प्रकारेण खलु-निश्चितमेतेनानन्तरोदितेनोपायेन यां यां पौर्णमासी यत्र यत्र देशे परिसमापयति तस्यास्तस्याः पौर्णमास्यास्ततोऽनन्तरांपौर्णमासी तस्मात्पाश्चात्यपौर्णमासीपरिसमास्थानात्मण्डलं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org