________________
२७१
प्राभृतं १७, प्राभृतप्राभृतं - 'च्यवनोपपातौ वक्तव्या विति ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (११६) ता कहं ते चयणोववाता आहितेते वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ पन्नत्ताओ, तत्थ एगे एवमाहंसु ता अनुसमयमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति एगे एवमाहंसु १, एगे पुण एवमाहंसु ता अनुमुहुत्तमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति २ । एवं जहेव हेट्ठा तहेव जाव ता एगे पुण एवमाहंसु ता अनुओसप्पिणी उस्सप्पिणीमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति एगे एवमाहंसु।।
वयं पुण एवं वदामो-ता चंदिमसूरियाणं देवा महिड्डीआमहाजुतीया महाबला महाजसा महासोक्खा महानुभावा वरवत्थधरा वरमल्लधरा वरगंधधरा वराभरणधराअब्बोछित्तिणयट्ठताए काले अन्ने चयंति अन्ने उववजंति ।।
वृ. ‘ता कहं ते इत्यादि, ताइति प्राग्वत्, कथं?-केन प्रकारेण भगवन् ! त्वया चन्द्रादीनां च्यवनोपपातौ व्याख्याताविति वदेत् ?, सूत्रे च द्वित्वेऽपि बहुवचनं प्राकृतत्वात्, उक्तं च"बहुवयणेण दुवयण"मिति प्रश्ने कृते भगवानेतद्विषये यावत्यः प्रतिपत्तयः सन्ति तावतीरुपदर्शयति-तत्थे'त्यादि, तत्र-च्यवनोपपातविषये खल्विमा-वक्ष्यमाणस्वरूपाः पञ्चविंशति प्रतिपत्तयः-परतीर्थिकाभ्युपगमरूपाः प्रज्ञप्ताः, तद्यथा
'तत्थेगे'इत्यादि, तत्र-तेषांपञ्चविंशतः परतीर्थिकानांमध्ये एके-परतीर्थिका एवमाहुः, ता इति तेषां प्रथमं स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, अनुपमयमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्चयवन्ते-च्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते-उत्पद्यमाना आख्याता इति वदेत्, अत्रोपसंहारः-एकेएवमाहुः,एके पुनरेवमाहुः अनुमुहूर्तमेव चन्द्रसूर्या अन्ये पूर्वोत्पन्नाश्चयवन्तेच्यवमानाः अन्येऽपूर्वा उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत्, उपसंहारमाह
‘एगे एवमाहंसु एवं जहा हिट्ठा तहेवजावे'त्यादि, एवं उक्तेन प्रकारेण यथा अधस्तात् षष्ठे प्राभृते ओजःसंस्थितौ चिन्त्यमानायां पञ्चविंशति प्रतिपत्तय उक्तास्तथैवात्रापि वक्तव्याः, यावद् ‘अनुओसप्पिणिउस्सप्पिणिमेवे'त्यादि चरमसूत्रं, ताश्चैवं भणितव्याः-‘एगे पुणएवमाहंसु ता अनुराइंदियमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहियाति वएजा, एगे एव०३, एगे पुण एव०ता एव अणुपक्खमेव चंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहि० एगे एव०४एगे पुणएवमाहंसुता अणुमासमेव चंदिमसूरियाअन्ने चयंति अन्ने उववजंतिआहियत्ति वएजाएगे एव०५ एगेपुण एवमाहंसुता अणुउउमेवचंदिमसूरिया अन्ने चयंति अन्ने उववजंति आहियत्ति वएजा एगे एव०६ एवं ता अणुअयणमेव ७ ता अणुसंवच्छरमेव ८।
ताअणुजुगमेव९ता अणुवाससयमेव १० ताअणुवाससहस्समेव ११ ताअणुवाससयसहस्समेव १२ ता अणुपुब्वमेव १३ ता अणुपुव्वसयमेव १४ ता अणुपुव्वसहस्समेव १५ ता अणुपुव्वसयसहस्समेव १६ ता अणुपलिओवममेव १७ ता अणुपलिओवमसयमेव १८ ता अणुपलिओवमसहस्समेव १९ ता अणुपलिओवमसयसहस्समेव २० ताअणुसागरोवममेव २१ ता अणुसागरोवमसयमेव २२ ताअणुसागरोवमसहस्समेव २३ ता अणुसागरोवमसयसहस्समेव २४ ।
___ पञ्चविंशतितमप्रतिपत्तिसूत्रं तु साक्षादेव सूत्रकृता दर्शितं, तदेवमुक्ताः परतीर्थिकप्रतिपत्तयः, एताश्च सर्वा अपि मिथ्यारूपास्ततएताभ्यः पृथम्भूतं स्वमतं भगवानुपदर्शयति- 'वयं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org