________________
प्राभृतं-१
३१९ चसुरासुरकृतं, अतो वीर इति नाम्नाश्चपायापगम अतिशयोध्वन्यते, अथवा "ईरगतिप्रेरणयोः" विशेषेणाऽपुनर्भाव स्वरूपेण ईरयति-प्रेरयति आत्मनः सकाशाच्चावयति याति च शिवमिति वीरः । अत्राप्यपायागमातिशय प्रतिपत्तिः
किं विशिष्टं इति आह - नवनलिन इत्यादि । प्राकृते पूर्व निपातो विशेषणनामतत्र इति। पत्तल शब्दो, वियसियशब्दश्च नलिनादिशब्दानांपूर्वं द्रष्टव्यः, पत्तलमितिपत्र समृद्धं, पत्ततमिश्चं तिरकं पत्तलम् इति वचनात् क्त्वं प्रत्यग्रं । विकसितं व्याकोशीभूतम्तंच ईषच्चेतंविदु, पद्ममीषभीलमथो उत्पलं इषद् क्तंतुनलिनम् इत्यादि पद्म, कुवलयं नीलोत्पलंशतपत्रं पत्र शतंसंख्योपेतं पद्ममेव, तेषां दलं पत्रं तद्वत् दीर्घमनोहारिणीवाऽक्षिणि यस्य स तथा पुनः कथंभूत इत्याह -
गजेन्द्रमदकलसलिनगतविक्रमः-अत्रापिमदकल शब्द स्पष्ट विशेषणभूतस्य विशेष्यात्परः निपातः प्राकृतत्वात् मदकलो मदमभिगृह्णानस्तरुणो गजो, गजानामिन्द्रो गजेन्द्रः शेष गजेभ्यो गुणैरधिकतरत्वात्मदकलश्चासौ गजेन्द्रश्च मदकलगजेन्द्रस्तस्येव ललितो मनोज्ञ लीलया सहितो गतरूपो गमनरूपो विक्रमोयस्य स तथा पुनः कथम्भूत इत्याह
___ भगवान्भगः समग्रैश्वर्यादिरूपःउक्तंच ऐश्वर्यस्य समग्रस्य रूपस्यरासः श्रियः, धर्मस्याथ प्रयत्न स्पस्यां भगइतींगता भगोऽस्यास्तीतिभगवान्। अनेन ज्ञानातिशयोवागतिशयः पूजातिशयोश्चोक्तस्तत्रैश्वर्यवाचित्वविवक्षायांपूजातिशयःप्रयत्नवाचित्वविवक्षायां वागतिशयश्चप्रवर्तते न च ज्ञानातिशयमंतरेण तथारूपो वागतिशयः पूजातिशयश्चत्र वर्तते । आभ्यां ज्ञानातिशयोप्याक्षिप्यते एते च ज्ञानातिशयादयश्चत्वारोप्यतिशया देह सौगन्ध्यादिनामतिशयानाम् उपलक्षणंतानंतरेणैतेषाम्सम्भवात्, ततःचतुत्रिंशदतिशयोवेतो भगवान्वीरो।जयतीतीतत्फलं द्रष्टव्यं, तदेवंवर्तमानेतीर्थाधिपतेवर्द्धमानस्वामिनोनमस्कारामिधाय संप्रति सामान्यतः पञ्चानामपि परमेष्ठिनां नमस्कारमाहमू. (२) नमिऊण असुरसुर- गरुल भूयगपरिवंदिए गय किलेशे।
अरिहे सिद्धायरिए उवज्झाए सव्वसाहूय ।। वृ असुर-सुर-गरुड-भूयग वन्दितान्-अर्हत्ति त्रिशकृतांसमवसरणादि रूपां पूजामित्यहतस्तीर्थकृतस्तान्, तथासिद्धान्अपगत्सकल कर्मामलात्, आचार्यान् पञ्चविधज्ञानाद्याचार स्वयंपरिपालयन् परोपदेशदान सतत प्रवृतान्, उपाध्यायन् यथाशक्ति दादशाङ्ग स्वयमध्ययनपराध्यापन निजसुमानसान्, साधून ज्ञानादिक्रियाभिः मुक्तिसाधन प्रवणान् नत्वा नमस्कृत्या किमित्याहमू. (३) फुडवियड पागडत्थं वोच्छं पुव्व सुयसारणी संदं ।
सुहुमगणि नोवदिलुि जोइसगणराय पन्नतिं ।। वृ. स्फुट यथावस्थितौ निर्मलबोधविषयो, विकटो-विस्तीर्णः सूक्ष्मतर बुद्धिगम्य इत्यर्थः, प्रकटः साक्षादशरेषूपरिस्कुरन्निवार्थो यस्यांसा तथा तां पूर्वश्रुतसार निस्पंदं, पूर्वगत श्रुते सार निस्पंदभूतानामेतेन पूर्वेभ्या इयं चन्द्रप्रज्ञप्तिरुद्ध तेत्यावेदितं । इयंचन पूर्वाणिस्वयमधीत्पतत उध्धृता किं गुरूपदेशान्सारतस्तत आह सूक्ष्मगएकपदिष्ठां सूक्ष्मः, सूक्ष्ममिति परिकलितो गणि आचार्यो, गणोऽस्यास्ति इति व्यक्तेस्तेनोपदिष्टांयथा पूर्वाण गुरवेण व्याख्यातानितथा तेभ्योध्धृतेति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org