________________
१९४
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९१ चउवीसेणं सतेण छेत्ता चउणउति २ भागे उवातिणावेत्ता तंसिणं २ देसंसि तं तं पुण्णिमासिणिं सूरे जोएति । ता एतेसि णं पंचण्हं संवच्छराणं चरिमं बावद्धिं पुण्णिमासिणिं सूरे कंसि देसंसि जोएति ता जंबुद्दीवस्स णं पाईणपडिणीयताए उदीणदाहिणायताए जीवाए मंडलं चउव्वीसेणं सएणं छेत्ता पुरच्छिमिलंसि चउभागमंडलंसि सत्तावीसं भागे उवातिणावेत्ता अट्ठावीसतिभागं वीसधाछेत्ता अट्ठारसभागे उवादिणावेत्ता तिहिं भागेहिं दोहि य कलाहिं दाहिणिल्लं चउभागमंडलं असंपत्ते एत्थ णं सूरे चरिमंबावडिं पुण्णिमंजोएति।
वृ. ‘ता एएसि ण'मित्यादि, ता इति-तत्र युगे एतेषामन्तरोदितानां संवत्सराणां मध्ये प्रथमां पौर्णमासी सूर्य कस्मिन् देशे स्थितः सन् युनक्ति-परिसमापयति?, भगवानाह-'ता जंसि ण'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् सूर्यश्चरमां-पाश्चात्ययुगवर्तिनी द्वाषष्टितमां पौर्णमासी युनक्ति-परिसमापयति तस्मात् पौर्णमासीस्थानात्-चरमद्वाषष्टितमपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् परतो मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा-विभज्य तद्गतान् चतुर्नवतिभागान् उपादाय सूर्यप्रथमांपौर्णमासी परिसमापयति, किमत्र कारणमितिचेत्, उच्यते, इह परिपूर्णेषु त्रिंशदहोरात्रेषु परिसमाप्तेषु सत्सु स एव सूर्यस्तस्मिन्नेव देशे वर्तमानः प्राप्यते, न कतिपयभागन्यनेषु, पौर्णमासी चचन्द्रमासपर्यन्तेपरिसमाप्तिमुपैति, चन्द्रमासस्य च परिमाणेकोनत्रिंशदहोरात्रा एकस्य चाहोरात्रस्य द्वात्रिंशद् द्वाषष्टिभागास्ततस्त्रशत्तमेऽहोरात्रे द्वात्रिंशति द्वाषष्टिभागेषुगतेषुसूर्यश्चरमद्वाषष्टितमात् पौर्णमासीपरिसमाप्तिनिबन्धनात्स्थानात् चतुर्नवतौ चतुर्विंशत्यधिकशतभागेष्वतिक्रान्तेषुप्रथमां पौर्णमासी परिसमापयन्नवाप्यते, किमुक्तं भवति त्रिंशता भागैस्तमेव देशमप्राप्तः सन्नवाप्यते इति, त्रिंशतो द्वाषष्टिभागानामहोरात्रसत्कानामद्यापि स्थितत्वात्, भूयः प्रश्नयति
'ताएएसिण'मित्यादि, ता इतितत्रयुगेएतेषांपञ्चानां संवत्सराणांमध्येद्वितीयांपौर्णमासी सूर्यकस्मिन् देशे स्थितः सन् युनक्ति-परिसमापयति?, भगवानाह-'ताजंसिण'मित्यादि, ता इतितत्र यस्मिन् देशे स्थितः सन् सूर्य प्रथमां पौर्णमासी परिसमापयति तस्मात् पौर्णमासीस्थानात्प्रथमात् पौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात्परतो मण्डलंचतुर्विंशत्यधिकेन शतेन छित्वा तद्गतान् चतुर्नवतिभागान् उपादाय अत्र देशे स्थितः सन्सूर्यो द्वितीयां पौर्णमासी परिसमापयति एवं तृतीयपौर्णमासीविषयमपि सूत्रंकर्तव्यं, एवं दवादशपौर्णमासीविषयमपि, नवरं 'अट्टछत्ताले भागसए'त्ति तृतीयस्याः पौर्णमास्याः परतो द्वादशी किल पौर्णमासी नवमी, ततधुर्नवतिर्नवभिर्गुण्यते, जातान्यष्टौ शतानिषट्चत्वारिंशदधिकानि, सम्प्रतिशेषपौर्णमासीविषयमतिदेशमाह“एवं खलु इत्यादि, एवमुक्तेन प्रकारेण खलुनिश्चितमेतेनानन्तरोदितेनोपायेन यां यां पौर्णमासी यत्र यत्र देशे परिसमापयति तस्यास्तस्याः पौर्णमास्यास्तांतामनन्तरामनन्तरांपौर्णमासीं तस्मात् तस्मात् पाश्चात्यपाश्चात्यपौर्णमासीपरिसमाप्तिनिबन्धनात् स्थानात् मण्डलं चतुर्विशत्यधिकेन शतेन छित्वा परतस्तद्गतान् चतुर्नवतिभागानुपादाय तस्मिन् तस्मिन् देशे स्थितः सन् सूर्य परिसमापयति, सचैवंपरिसमापयन् तावद्वेदितव्यो यावत् भूयोऽपिचरमांद्वाषष्टिं-द्वाषष्टितां पौर्णमासी तस्मिन् देशे परिसमापयति यस्मिन् देशे पाश्चात्ययुगसम्बन्धिनी चरमां द्वाषष्टितमां पौर्णमासी परिसमापितवान् एतच्चावसीयते गणितक्रमवशात्, तथाहि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org