________________
१०२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ९/-/४१ सूरप्पडिधीओ बहित्ता अभिनिसट्टाहिं लेसाहिं ताडिज्जमाणीहिं इसीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जातो भूमिभागातो जावतियं सूरिए उड़े उच्चत्तेणं एवतियाहिं छन्नवतीए छायाणुमाणुप्पमाणेहिं उभाए एत्थणं से सूरिएछन्नउतिं पोरिसियंछायंनिव्वत्तेति एगे एवमाहंसु।
वयंपुण एवं वदामो, सातिरेगअउणट्ठिपोरिसीणं सूरिए पोरिसीछायं निव्वत्तेति, अवद्धपोरिसीणंछाया दिवसस्स किं गते वा सेसे वा?, ता तिभागे गते वासेसे वा, ता पोरिसीणं छाया दिवसस्स किंगते वा सेसे वा?, ता चउब्भागे गते वा सेसे वा, ता दिवद्धपोरिसीणंछाया दिवसस्स किंगते वा सेसे वा?, ता पंचमभागे गते वा सेसे वा, एवं अद्धपोरिसिं छोढुं पुच्छा दिवसस्स भागं छोढुं वाकरणं जाव ता अद्धअउणासट्ठिपोरिसीछायादिवसस्स किंगते वा सेसे वा?, ता एगूणवीससतभागे गते वा सेसे वा, ता अउणसट्ठिपोरिसीणं छाया दिवसस्स किंगते वा सेसे वा बावीससहस्सभागे गते वा सेसे वा, ता साति रेगअउणसट्ठिपोरिसीणंछाया दिवसस्स किंगते वा सेसे वा?, ता नत्थि किंचि गते वा सेसे वा, तत्थ खलु इमा पणवीसनिविट्ठा छाया पं०, तं०
खंभछाया रज्जछाया पागारछाया पासायछाया उवग्गछाया उच्चत्तछाया अणुलोमछाया आरुभितासमा पडिहताखीलच्छाया पक्खच्छाया पुरतोउदयापुरमकंठभाउवगतापच्छिमकंठभाउवगता छायाणुवादिणी किट्ठाणुवादिणाचाया छायछाया (गोलछाया तत्थ णं गोलच्छाया अट्ठविहा) पं० तं०-गोलच्छाया अवद्धगोलच्छाया गाढलगोलछाया अबद्धगाढलगोलछाया गोलावलिच्छाया अवड्डगोलावलिच्छाया गोलपुंजछाया अवद्धगोलपुंजछाया॥
वृ. ‘ता कइकट्ठ ते इत्यादि, ता इति पूर्ववत्, कतिकाष्ठां-किंप्रमाणां भगवन् ! त्वया सूर्य पौरुषीच्छायां निर्वर्तयन्नाख्यात इति वदेत् ?, एवमुक्ते भगवान् प्रथमतो लेश्यास्वरूपविषये यावन्त्यः परतीर्थिकानां प्रतिपत्तयस्तावतीरुपदर्शयति- 'तत्थ खलु इत्यादि, तत्र-तस्यां पौरुष्यां छायायां विषये लेश्यामधिकृत्य खल्विमाः पञ्चविंशति-प्रतिपत्तयः प्रज्ञप्ताः, तद्यथा-तत्र-तेषां पञ्चविंशतेः परतीर्थिकानां मध्ये एके एवमाहुः-ता इति पूर्ववत, अनुसमयमेव-प्रतिक्षणमेव सूर्यपौरुषीछायां, इहलेश्यावशतःपौरुषीछाया भवतीतिततःकारणेकार्योपचारात्पौरुषीछायेति लेश्या द्रष्टव्या, तां निवर्तयति निवर्तयन्नाख्यातइति वदेत्, किमुक्तं भवति?-प्रतिक्षणमन्यामन्यां सूर्यो लेश्यां निवर्तयन् आख्यात इति वदेत्, अत्रोपसंहारः-- __“एगेएवमाहंसु, एवं-उक्तेन प्रकारेण सूर्यपाठगमेन या एवओजःसंस्थितौ पञ्चविंशति प्रतिपत्तयः उक्ताःता एव क्रमेणात्रापि नेतव्याः, तावद्यावच्चरमप्रतिपत्तिप्रतिपादकमिदं सूत्रं-'एगे पुण एव० -ता अणु-ओसप्पिणिउस्सप्पिणि- मेव सूरिए' इत्यादि, मध्यमास्त्वालापका एवं ज्ञातव्याः- “एगे पुण एव० ता अणुमुहुत्तमेव सूरिए पोरिसिच्छायं निवत्तेइ आहियत्ति वएज्जा "एगे एव०' इत्यादि, तदेवं लेश्याविषयाः परप्रत्तीरुपदर्य सम्प्रति तद्विषयं स्वमतमाह
__'वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथमित्याह- ‘ता सूरियस्स णमित्यादि, ता इति पूर्ववत्, सूर्यस्यणमिति वाक्यालङ्कारे उच्चत्वं लेश्यां च प्रतीत्य छायोद्देशः, किमुकतं भवति? -यथा सूर्य उच्चैरुच्चैस्तरामधिरोहति यथा च मध्याह्रादूर्ध्वनीचैस्तरामतिक्रमति एतदपि लौकिकव्यवहारापेक्षया उच्यते, लौकिका हिप्रथमतोदूरतरवर्त्तिनं सूर्य उदयमानमतिनीचैस्तरांपश्यन्ति, ततः प्रत्यासनं प्रत्यासन्नतरं भवन्तमुच्चैरुच्चैस्तरां मध्याह्लादूर्ध्व च क्रमेण दूरं दूरतरं भवन्तं नीचै
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org