________________
प्राभृतं १८, प्राभृतप्राभृतं
२८१ इणढे समडे'नायमर्थ समर्थः-उपपन्नो, न युक्तोऽयमर्थ इति भावः, यथा चन्द्रावतंसके विमाने या सुधर्मा सभा तस्यामन्तःपुरेण सार्द्ध दिव्यान् भोगभोगान् भुञ्जानो विहरतीति। _ 'ता कहं तेनोपभू' इत्यादि प्रश्नसूत्रसुगमं, भगवानाह-'ताचंदस्सणमित्यादि, चन्द्रावतंसके विमाने सुधर्मायां समायां माणवको नाम चैत्यस्तम्भोऽस्ति, तस्मिंश्च माणवके स्तम्भे ये वज्रमयेषु सिक्ककेषु वज्रमया गोलाकारा वृत्ताः समुद्रकास्तेषु बहूनि जिनसक्थीनि निक्षिप्तानि तिष्ठन्ति, 'ताओणमित्यादि, तानि जिनसक्थीनि, इह सूत्रे स्त्रीत्वनिर्देशः प्राकृतत्वात्, चन्द्रस्य ज्योतिषेन्द्रस्य ज्योतिषराजस्यान्येषां च बहूनां ज्योतिष्काणां देवानां देवीनां च अर्चनीयानि पुष्पादिभिर्वन्दनीयानिस्तोतव्यानि विशिष्टैः स्तोत्रैः पूजनीयानि वस्त्रादिभिः सत्कारणीयानि आदरप्रतिपत्या सन्माननीयानि जिनोचितप्रतिपत्या कल्याणं-कल्याणहेतुर्मङ्गलं-दुरितोपशमहेतुर्दैवतं-परमदेवता चैत्यं-इष्टदेवताप्रतिमा इत्येवं पर्युपासनीयानि तत एवं अनेन कारणेन खलु-निश्चितं न प्रभुरित्यादि सुगमं।
'ता पभूणं चंदे' इत्यादि, केवलं परिचारणा -परिचारणसमृद्धया, एते सर्वेऽपि मम परिचारका अहं त्वेतेषां स्वामीत्येवं निजस्फातिविशेषदर्शनाभिप्रायेणेतिभावः,प्रभुश्चन्द्रोज्योतिषेन्द्रो ज्योतिषराजश्चन्द्रावतंसके विमाने सभायां सुधर्मायांचन्द्राभिधानसिंहासने चतुर्भिःसामानिकसहनश्चतसृभिरग्रमहिषीभि सपरिवाराभिस्तिसृभिरभ्यन्तरमध्यबाह्यरूपाभिपर्षद्भिसप्तभिरनीकैः सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षकदेवसहसरन्यैश्च बहुभिज्योर्तिष्कैर्देवैर्देवीभिश्च सार्द्ध सम्परिवृतो महतारवेणेतियोगः, आहय'त्ति आख्यानकप्रतिबद्धानीति वृद्धाः अथवा अहतानिअव्याहतानिनाट्यगीतवादित्राणितथा तन्त्री-वीणातलताला-हस्ततालाः त्रुटितानि-शेषतूर्याणि तथाघनो-घनाकारोध्वनिसाधम्यार्त यो मृदङ्गो-मर्दलः पटुना-दक्षपुरुषेण प्रवादितस्तत एतेषां पदानां द्वन्द्वस्तेषां यो रवस्तेन दिव्यान्-दिवि भवान् अतिप्रधानानित्यर्थः भोगार्हा ये भोगाःशब्दादयस्तान् भुञ्जानो विहर्तु प्रभुरिति योगः, न पुनर्मैथुनप्रत्ययं-मैथुननिमित्तं स्पर्शादिभोगं भुञ्जानो विहर्तु प्रभुरिति । एवं ता सूरस्सन'मित्यादीन्यपि प्रश्ननिर्वचनसूत्राणिभावनीयानि ।
मू. (१२७) जोतिसियाणं देवाणं केवइयं कालं ठिती पन्नत्ता?, जहन्नेणं अडभागपलितोवमं उक्कोसेणं पलितोवमं वाससतसहस्समब्भहियं, ता जोतिसिणीणं देवीणं केवतियं कालं ठिती पं०?, ता जहन्नेणं अट्ठभागपलितोवमं उक्कोसेणं अद्धपलिओवमं पन्नासाए वाससहस्सेहिं अब्भहियं, चंदविमाणे णं देवाणं केवतियं कालं ठिती पन्नत्ता?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं पलितोवमं वाससयसहस्समब्भहियं। ___ता चंदविमाणे णं देवीणं केवतियं कालं ठिती पं०?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं अद्धपलितोवमं पन्नासाए वाससहस्सेहिं अभिहियं, सूरविमाणे णं देवाणं केवतियं कालं ठिती पन्नत्ता?, जहन्नेणं चउब्भागपलितोवमंउक्कोसेणंपलिओवमं वाससहस्समब्भहिय।
ता सूरविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं अद्धपलितोवमं पंचहिं वाससएहिं अब्भहिय, ता गहविमाणे णं देवाणं केवतियं कालं ठिती पं०?, जहन्नेणं चउब्भागपलितोवमं उक्कोसेणं पलितोवमं, ता गहविमाणे णं देवीणं
केवतियं कालं ठिती पं०?, जहन्नेणं चउभागपलितोवमं उक्कोसेणं अद्धपलितोवमं । Jain Education International
For Private & Personal Use Only
www.jainelibrary.org