________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ६/-/ ३७
एगे पुण एव०ता अणुवाससयमेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव १० । ताएगे पुण एवमाहंसु अणुवाससहस्समेव सूरियस्स ओआ अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०११, एगे पुण एवमाहंसु ता अणुवाससयसहरसमेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०१२, एगे पुण एवमाहंसु ता अमुपुव्वमेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०१३, एगे पुण एवमाहंसु ता अणुपुव्वसयमेव सूरियस्स ओया अन्ना उप्पज अन्ना अवेइ, एगे एव०१४, एगे पुण एव०ता अणुपुव्वसहस्समेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एगे एव०१५ । एगे पुण एवमाहंसु ता अणुपुव्वसयसहस्समेव सूरियस्स ओया अन्ना उप्पन, अन्ना अवेइ, एगे ०१६, एगे पुण एवमाहंसु ता अणुपलि ओवममेव सूरियस या अन्ना उप्पज्जइ, अन्ना अवेइ, एगे ०१७, एगे पुण एवमाहंसु ता अणुपलिओवमसयमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे ०१८, एगे पुण एवमाहंसु ता अणुपलिओवमहस्समेव सूरियस्स ओया अन्ना उप्पज्जइ अन्ना अवेइ, एग ०१९, एगे पुण एवमाहंसु ता अणुपलिओवमसयसहस्समेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे २० ।
८८
पुण एवमाहंता अणुसागरोवममेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु २१, एगे पुण एवमाहंसु ता अणुसागरोवमसयमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना एगे एवमाहं २२, एगे पुण एवमाहंसु ता अणुसागरोवमसहरसमेव सूरियस्स ओया अन्नाउप्पज्जइ,अन्ना अवेइ, एगे एवमाहंसु २३, एगे पुण एवमाहंसुता अणुसागरोवमसयसहरसमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु २४, एगे पुण एवमाहंसु ता अणुउस्सप्पिणिओसाप्पिणिमेव सूरियस्स ओया अन्ना उप्पज्जइ, अन्ना अवेइ, एगे एवमाहंसु २५
एताश्च प्रतिपत्तयः सर्वा अपि मिथ्यात्वरूपा यतोऽत एतासामपोहेन भगवान् स्वमतमुपदर्शयति-वयं पुनरेवं - व्यमाणप्रकारेण वदामः, तमेव प्रकारमाह- 'ता तीस ' मित्यादि, ता इति पूर्ववत्, जम्बूद्वीपे प्रतिवर्षं परिपूर्णतया त्रिंशतं त्रिंशतं मुहूर्त्तान् यावत् सूर्यस्य ओघः-प्रकाशोऽवस्थितं भवति, किमुक्तं भवति ?, सूर्यसंवत्सरपर्यन्ते यदा सूर्य सर्वाभ्यन्तरे मण्डले चारं चरति तदा सूर्यस्य जम्बूद्वीपगतमोजः परिपूर्णप्रमाणं त्रिंशतं मुहूर्त्तान् यावद् भवति
'तेण परं’ति ततः परं सर्वाभ्यन्तरान्मण्डलात्परमित्यर्थ, सूर्यस्यौजोऽनवस्थितं भवति, कस्मादनवस्थितं भवतीति चेत्, अत आह- 'छम्मासे' इत्यादि, यस्मात्कारणात्सर्वाभ्यन्तरामण्डलात्परतः प्रथमान् सूर्यसंवत्सरसत्कान् षण्मासान् यावत्सूर्यो जम्बूद्वीपगतमोजः - प्रकाशं प्रत्यहोरात्रमेकैकस्य त्रिंशदधिकाष्टादशशतसङ्ख्यभागसत्कस्य भागस्य हापनेन निर्वेष्टयतिहापयति, तदनन्तरं द्वितीयान् षण्मासान् सूर्यसंवत्सरसत्कान् यावत्सूर्य प्रत्यहोरात्रमेकैकत्रिंशदधिकाष्टादशशतसङ्ख्यसत्कभागवर्द्धनेनौजः - प्रकाशमभिवर्द्धयति, एतदेव व्यक्तं व्याचष्टे'निक्खममाणे’इत्यादि, सुगमम्, नवरं देशमिति - त्रिंशदधिकानामष्टादशशतसङ्ख्यानां भागानां सत्कं प्रत्यहोरात्रमेकैकं भागं, तेनोच्यते सर्वाभ्यन्तरे मण्डले परिपूर्णतया त्रिंशतं मूहूर्त्तान् यादवस्थितं सूर्यस्यैौजस्ततः परमनवस्थितमिति, एतदेव वैतत्येन विभावयिषुः प्रश्नसूत्रमुपन्यस्यन्नाह -
'तत्थे’त्यादि, तत्र - निष्क्रामन् सूर्यो देशं यथोक्तव्यं निर्वेष्टयति प्रविशन्नभिवर्द्धयतीत्येतत्समिन् विषये को हेतुः ? - का उपपत्तिरिति वदेत्, भगवानाह - 'ता अयन्न' मित्यादि,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org