________________
प्राभृतं १९, प्राभृतप्राभृतं -
२८९
छच्च सता छन्नउया नक्खत्ता तिन्निय सहस्सा ॥ मू. (१५९) अट्ठासीइ चत्ताइं सतसहस्साइं मणुयलोगंमि।
सत्त य सता अणूणा तारागणकोडिकोडीणं॥ वृ. 'बत्तीसं चंदसय मित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादकं तदपिसुगम, 'अट्ठासीई चत्ता इति अष्टाशीतिशतसहस्राणिचत्वारिंशानि-चत्वारिंशत्सहस्राधिकानि शेषं गतार्थं, सम्प्रति सकलमनुष्यलोकगततारागणस्यैवोपसंहारमाहमू. (१६०) एसो तारापिंडो सव्वसमासेण मणुयलोयंमि।
बहिता पुण ताराओ जिणेहिं भणिया असंखेजाओ!" वृ. 'एसो' इत्यादि, एषः-अनन्तरगातोक्तसङ्ख्याकस्तारापिण्डः सर्वसङ्ख्ययामनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः-सर्वहस्तीर्थकृभिर्भणिता असङ्ख्याताः, द्वीपसमुद्राणामसङ्ख्यातत्वात्, प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं सङ्ख्येयानाम्सङ्ख्येयानांच ताराणां सद्भावात्। मू. (१६१) एवतियं तारगंजंभणियं माणुसंमि लोगंमि।
चारं कलंबुयापुप्फसंठितं जोतिसंचरति। वृ. एवतिय'मित्यादि, एतावत्सङ्ख्याकंतारापरिमाणं यदनन्तर भणितं मानुषे लोके तत् ज्योतिष्कं-ज्योतिष्कदेवविमानरूपं कदम्बपुष्पसंस्थितं कदम्बपुष्पवत् अधःसङ्कुचितंउपरि विस्तीर्णमुत्तानीकृतार्द्धकपित्थसंस्थानसंस्थितमित्यर्थःचारंचरतिचारंप्रतिपद्यते, तथाजगत्स्वाभाव्यात, ताराग्रहणं चोपलक्षणंतेन सूर्यादयोऽपियतोक्तसङ्ख्याकामनुष्यलोकेतथाजगत्स्वाभाव्याचारं प्रतिपद्यन्ते इति द्रष्टव्यं । ' मू. (१६२) रविससिंगहनक्खत्ता एवतिया आहिता मणुयलोए।
जेसिं नामागोतं न पागता पन्नवेहंति॥ वृ. सम्प्रत्येतदगतमेवोपसंहारमाह-रवी'त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणिच एतावन्ति-एतावत्सङ्घयानिआख्यातानि सर्वज्ञैर्मनुष्यलोके, येषां किमित्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं 'नामगोत्राणि इहान्वर्थयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः-नामगोत्राणि-अन्वर्थयुक्तानि नामानि यदिवा नामानिच गोत्राणिचनामगोत्राणिप्राकृता-अनतिशयिनः पुरुषान कदाचनापिप्रज्ञापनायिष्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव, तत इदमपि सूर्यादिसङ्ख्यानं प्राकृतपुरुषांप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयमिति । मू. (१६३) छावलुि पिडगाइं चंदादिचाण मणुलोयंमि।
दो चंदा दो सूरा य हुंति एक्के कए पिडए॥ वृ. 'छावट्ठी पिडगाई'इत्यादि, इह द्वौ चन्द्रौ द्वौ सूर्यौ चैकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टि-षट्षष्टिसङ्ख्याकानि । अथ किंप्रमाणंपिटकमिति पिटकप्रमाणमाह-एकैकस्मिन्नपि पिटके द्वौचन्द्रौ द्वौ सूर्यौ भवतः, किमुक्तं | 12|191
Jailh Education International
For Private & Personal Use Only
www.jainelibrary.org