________________
२८८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१५१ पणतालीसंजोयणसतसहस्साइंआयामविक्खंभेणं एकाजोयणकोडीबायालीसंच सतसहस्साई दोण्णि य अउणापन्ने जोयणसते परिक्खेवेणं आहितेति वदेज्जा, ता समयक्खेतेत णं केवतिया चंदा पभासेंसु वा ३ पुच्छा तधेव, ता बत्तीसं चंदसतं पभासेंसु वा३बत्तीसं सूरियाण सतंतवइंसु वा ३ तिन्नि सहस्सा छच्च छन्नउता नक्खत्तसता जोयंजोएंसु वा ३ एक्करस सहस्सा छच्च सोलस महग्गहसता चारं चरिंसु वा ३ अट्ठासीतिं सतसहस्साइं चत्तालीसं च सहस्सा सत्त य सया तारागणकोडीकोडीणं सोभं सोभिंसु वा ३।
वृ. सम्प्रति मनुष्यक्षेत्रवक्तव्यतामाह-'ता माणुसखेत्तेणं केवइय'मित्यादि सुगम, नवरं मानुषक्षेत्रस्यायामविष्कम्भपरिमाणं पञ्चचत्वारिंशल्लक्षाएवंएका लक्षाजम्बूद्वीपेततोलवणसमुद्रे एकतोऽपि द्वे लक्षे अपरतोऽपि द्वे लक्षे इति चतन : धातकीखण्डे एकतोऽपि चतस्रो लक्षा अपरतोऽ- पीत्यष्टौ कालोदसमुद्रे एक तोऽपि अष्टावपरतोऽप्यष्टाविति षोडश अभ्यन्तरपुष्कराद्धेऽप्येकतोऽ- प्यष्टौ लक्षा अपरतोऽपीति षोडशेति सर्वसङ्ख्यया पञ्चचत्वारिंशल्लक्षाः, परिधिगणितपरिभावना तु 'विक्खंम्भवग्गदहगुणे'त्यादिकरणवशात् स्वयं कर्त्तव्या, नक्षत्रादिपरिमाणंतु अष्टाविंश-त्यादिसङ्ख्यानिनक्षत्रादीन्येकशशिपरिवारभूतानि द्वात्रिंशेन शतेन गुणयित्वा स्वयमानेतव्यं । मू. (१५२) अटेव सतसहस्सा अभितरपुक्खरस्स विखंभो।
पणतालसयसहस्सा माणुसखेत्तस्स विखंभो ॥ वृ. 'अद्वैव सयसहस्सा इत्यादि, अत्र गाथापूर्वार्द्धनाभ्यन्तरपुष्करार्द्धस्य विष्कम्भपरिमाणमुक्तं, उत्तरार्द्धन मानुषक्षेत्रस्य। मू. (१५३) कोडी बातालीसं सहस्स दुसया य अउणपन्नासा।
माणुसखेत्तपरिरओ तमेव य पुक्खरद्धस्स ॥ वृ. 'कोटी'त्यादि, एकायोजनकोटीद्वाचत्वारिंशत्-द्विचत्वारिंशच्छतसहस्रोधिकात्रिंशत् सहस्रोणि द्वे शते एकोनपञ्चाशदधिके २४२३०२४९ एतावत्प्रमाणो मानुषक्षेत्रस्य परिरयः, एष एतावत्प्रमाण एव पुष्करार्द्धस्य-अभ्यन्तरपुष्करार्द्धस्यापि परिरयः । मू. (१५४) बावत्तरिंच चंदा बावत्तरिमेव दिन्नकरा दित्ता।
पुक्खरवरदीवड्डे चरंति एते पभासेंता॥ मू. (१५५) तिन्नि सता छत्तीसा छच्च सहस्सा महग्गहाणंतु।
नखत्ताणंतुभवे सोलाइंदुवे सहस्साइं॥ मू. (१५६) अडयालसयसहस्सा बावीसं खलु भवे सहस्साई।
दो त सय पुक्खरद्धे तारागणकोडि कोडीणं॥ वृ.'बावत्तरिंचचंदा' इत्यादिगाथात्रयमभ्यन्तरपुष्करार्द्धगतचन्द्रादिसङ्ख्याप्रपादकंसुगम, यदपिच। मू. (१५७) बत्तीसं चंदसतं बत्तीसं चेव सूरियाण सतं ।
सयलं माणुसलोअंचरंति एते पभासेंता॥ मू. (१५८) एक्कारस य सहस्सा छप्पिय सोला महग्गहाणं तु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org