________________
२९०
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १९/-/१६३ भवति ?-द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैकं चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकंजम्बूद्वीपे, एकंजम्बूद्वीपेद्वयोरेव चन्द्रमसोईयोरेव च सूर्ययोर्भावात्, द्वेपटके लवणसमुद्वे तत्र चतुर्णां चन्द्रमसां चतुर्णां च सूर्याणां भावात्, एवं षट् पिटकानि धातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्करा॰ इति भवन्ति सर्वमीलने चन्द्रादित्यानां षट्षष्टि पिटकानि । मू. (१६४) छावष्टिं पिडगाइं नक्खत्ताणं तु मणुयलोयंमि।।
छप्पन्नं नक्खत्ता हुँति एकेक्कए पिडए। वृ. 'छावट्ठी'त्यादि, सर्वस्मिन्नपि मनुष्यलोके सर्वसङ्ख्यया नक्षत्राणां पिटकानि भवन्ति षट्षष्टि, नक्षत्रपिटकप्रमाणंच राशिद्वयसम्बन्धिनक्षत्रसङ्ख्यापरिमाणं, तथा चाह-एकैकस्मिन् पिटके नक्षत्राणिभवन्तिषट्पञ्चाशत्सङ्ख्यानि, किमुक्तं भवति?-षट्पञ्चाशनक्षत्रसङ्ख्याकमेकैकं नक्षत्रपिटकं, अत्रापि षट्ष,टिसङ्ख्याभावना एवं-एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षट्घातकीखण्डे एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराः इति । मू. (१६५) छावढि पिडगाइं महागहाणं तु मणुयलोयंमि।
छावत्तरं गहसतं होइ एकेकए पिडए॥ वृ.'छावट्ठी'त्यादि, महाग्रहाणामपि सर्वस्मिन्मनुष्यलोके सर्वसङ्घययापिटकानि भवन्ति षट्षष्टि, ग्रहपिटकप्रमाणंच राशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाणं, तथाचाह-एकैकस्मिन्ग्रहपिटके भवति षट्सप्तत्यधिकं ग्रहशतं, सप्तत्यधिकग्रहशतपरिमाणमेकैकं ग्रहपिटकमिति भावः, षट्षष्टिसङ्ख्याभावनाच प्राग्वत्कर्तव्या। मू. (१६६) चत्तारिय पंतीओ चंदाइचाण मणुयलोयम्मि।
छावढि २ च होइ एकेकया पंती॥ वृ.'चत्तारिय'इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पङ्क्त्यश्चतन भवन्ति, तद्यथा-द्वे पङ्क्तीचन्द्राणां टेसूर्याणां, एकैकाच पङ्क्तिर्भवति षट्षष्टि-षट्षष्टिसूर्यादिसङ्ख्या, तद्भावना
चैवं-एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिणभागे चारंचरन् वर्त्तते एक उत्तरभागे एकश्चनद्रमा मेरोः पूर्वभागेएकोऽपरभागे, तत्रयो मेरोदक्षिणभागेसूर्यचारंचरन् वर्ततेतत्समश्रणिव्यवस्थितौ द्वौदक्षिणभागेसूर्यौलवणसमुद्रेषट्रातकीखण्डे एकविंशति कालोदेषट्त्रिंशत् अभ्यन्तरपुष्कराड़े इत्यस्यां सूर्यपङ्क्तौ षट्षष्टि सूर्या, योऽपि च मेरोरुत्तरभागे व्यवस्थितः सूर्यश्चारं चरन् वर्तते अस्यापि समश्रेण्या व्यवस्थितौ द्वावुत्तरभागे सूर्यौ लवणसमुद्रे धातकीखण्डे षट् एकविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराद्धे इत्यस्यामपि पङ्क्तौ सर्वसङ्ख्यया षट्षष्टि सूर्या, तथा यो मेरोः किल पूर्वभागे चारं वरन् वर्त्तते चन्द्रमाः तत्समश्रेणिव्यवस्थिती द्वौ पूर्वभाग एव चन्द्रमसौ लवणसमुद्रेषट्धातकीखण्डे एखविंशति कालोदे षट्त्रिंशदभ्यन्तरपुष्कराःइत्यस्यांचन्द्रपङ्क्ती सर्वसङ्ख्यया षट्षष्टिश्चन्द्रमसः, एवं यो मेरोरपरभागे चन्द्रमास्तन्मूलायामपि पङ्क्तौ षट्षष्टिश्चन्द्रमसो वेदितव्याः । 'छावट्ठी इत्यादि। मू. (१६७) छप्पन्नं पंतीओ नक्खत्ताणं तुमणुयलोयंमि।
छावडिं २ हवंति एक्के कया पंती॥ वृ. नक्षत्राणां मनुष्यलोके सर्वसङ्ख्यया पङ्क्त्यो भवन्ति षट्पञ्चाशत्, एकैका च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org