________________
प्राभृतं १०, प्राभृतप्राभृतं -४
११७ चंदेण सद्धिं जोगंजोएइ, जोगंजोइत्ता जोगं अणुपरियट्टेइजोगंअणुपरियट्टित्ता सायंचंदं चित्ताए समप्पेइ'त्ति, ‘ता चित्ताखलु नक्खत्ते पच्छंभागे समक्खेत्ते तीसइमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोगंजोएइ, ततो पच्छा अवरं दिवसं, एवं खलु चित्ता नक्खत्ते एगं राइंएगंच दिवसं सद्धिं जोयं जोएइ, जोयं जोइत्ता जोगं अणुपरियट्टेइ जोयं अणुपरियट्टित्ता सायं चंदं साईए समप्पेइ' स्वातिश्च सायं-प्रायः परिस्फुटद्रश्यमाननक्षत्रमण्डलरूपेचन्द्रेण सहयोगमुपैति, ततइयं नक्तंभागा प्रत्येया, तथा चाह-“साई जहा सयभिसया' यथा शतभिषक् तथा वक्तव्या, सा चैवम्_ 'साईखलु नक्खत्ते नत्तंभागे अवड्डखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायंचंदेण सद्धिं जोयं जोएइ, नो लभेइ अवरं दिवसं, एवं खलु साई नक्खत्ते एगं राइं चंदेण सद्धिं जोयं जोएइ, २ त्ता जोगं अणुपरियट्टेइ २ ता पातो चंदं विसाहाणं समप्पेइ' इदं च विशाखानक्षत्रं व्यर्द्धक्षेत्रं, अतः प्रागुक्तयुक्तिवशादुभयभागमवगन्तव्यं, तथा चाह-यथा उत्तरभद्रपदा तथा विशाखा वक्तव्या,
तद्यथा- 'ता विसाहा खलु नक्खत्ते उभयंभागे दिवड्वखित्ते पणयालीसमुहुत्तेतप्पढमयाए पातो चंदेण सद्धिं जोयं जोएइअवरंच राई, तओ पच्छा अवरंदिवसं, एवं खलु विसाहानक्खत्ते दो दिवसं एगंच राइंचंदेण सद्धिं जोगंजोएइ, २ ताजोगं अणुपरियट्टेइ २ त्ता सायंचंदं अणुराहाए समप्पेइ', तत एवमनुराधानक्षत्रं सायंसमये-दिवसावसानरूपे चन्द्रेण सह योगमुपैतीति पश्चाभागमवसेयं, तथा चाह-'अणुराहा' यथा धनिष्ठा तथाऽनुराधा वक्तव्या, सा चैवम्
___ ‘अनुराधा खलु नक्खत्ते पच्छंभागे समक्खेत्त तीसइमुहुत्ते तप्पढमाए सायं चंदेण सद्धिं जोयंजोएति, तओ पच्छा अवरं दिवसं, एवं खलु अनुराहा नक्खत्ते एगराईएगंच दिवसं चंदेण सद्धिं जोगं जोएइ जोइत्ता जोगं अणुपरियट्टेइ २ त्ता सायं चंदं जिट्ठाए समप्पेइ' ज्येष्ठायाश्च सायंसमयेसमर्पयति,प्रायः परिस्फुटं द्रश्यमाने नक्षत्रमण्डले, ततइदंज्येष्ठानक्षत्रंनक्तंभागमवसेयं, तथा चाह-'जिट्ठा जहा' यथा शतभिषक् तथा ज्येष्ठा वक्तव्या, तद्यथा
'ता जेट्टा खलु नक्खत्ते नत्तंभागे अवड्डखेत्ते पन्नरसमुहुत्ते तप्पढमयाए सायं चंदेण सद्धिं जोअंजोएइ, नो लभइ अवरं दिवसं, एवं खलु जिठानक्खत्ते एगं राइंचंदेण सद्धिं जोगंजोएइ, २त्ताजोगंअणुपरियट्टेइ, २ त्तापातो चदंमूलस्स समप्पेइ' मूलनक्षत्रंचेदमुक्तयुक्त्याप्रातश्चन्द्रेण सहयोगमुपागच्छत् पूर्वभागमवसेयं, तथा चाह-यथा पूर्वभद्रपदा तथा मूलनक्षत्रमभिधातव्यं, तच्चैवम्-‘ता मूले खलु नक्खत्ते पुव्वंभागे समक्खित्ते तीसइमुहुत्तेतप्पढमयाए पातो चंदेण सद्धिं जोगंजोएइ, तओ पच्छा अवरं च राई, एवं खलु मूलनकखत्तं एगंच दिवसं एगं च राइं चंदेण सद्धिं जोगं जोएइ, २ त्ता जोगं अणुपरियट्टेइ २ त्ता पातो चंदं पुव्वासाढाणं समप्पेइ' इदमपि पूर्वाषाढानक्षत्रं प्रातश्चन्द्रेण सह योगमुक्तयुक्त्या समुपैति इति पूर्वभागं विज्ञेयं, एतदेवाहयथा पूर्वभद्रपदा तथा पूर्वाषाढा वक्तव्या, सा चैवम्___ता पुब्बासाढा खलु नक्खत्ते पुव्वभागे समकूखेत्ते तीसइमुहुत्ते तप्पढमयाए पातो चंदेण सद्धिं जोगं जोएइ, अवरं च राइं, एवं खलु पुव्वासाढानक्खत्ते एगं च दिवसं एगं च राइं चंदेण सद्धिं जोगंजोएइ, जोगंजोइत्ताजोगं अणुपरियट्टेइ जोगं अणुपरियट्टित्ता पाओ चंदं उत्तरासाढाणं समप्पेइ', उत्तराषाढानक्षत्रं च द्व्यर्द्धक्षेत्रत्वादुभयभागमवसेयं, तथा चाह–'उत्तरासाढा जहा उत्तरभद्दवया' यथा उत्तरभद्रपदा तथा उत्तराषाढा वक्तव्या, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org