________________
१९६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९१
एएसिणं पंचण्हं संवच्छराणं दोच्चं अमावासं चंदे कंसि देसंमि जोएइ?, ताजंसिणं देसंसि चंदे पढमंअमावासंजोएइताओ णं अमावासठ्ठाणाओ मंडलं चउवीसेणं सएणं छेत्ता दुबत्तीसभागे उवायिणावेत्ता एत्थ णं से चंदे दोच्चं अमावासंजोएइ।।
ता एएसि णं पंचण्हं संवच्छराणं तच्चं अमावासं चंदे कंसि देसंसिजोएइ?, ता जंसिणं देसंसि चंदे दोच्चं अमावासंजोएइ ताओ अमावासट्ठाणाओ मंडलं चउव्वीसएणं सएणं छित्ता दुबत्तीसं भागेउवाइणावेत्ता एत्थणं से चंदे तच्चं अमावासंजोएइ, ताएएसिणंपंचण्हं संवच्छराणं दुवालसमं अमावासं चंदे कंसि देसंसि जोएइ ? ता जंसि णं देसंसि चंदे तच्चं अमावासंजोएइ ताओणं अमावासट्ठाणाओ मंडलंचउवीसेणंसएणंछेत्तादोन्निअट्ठासीए भागसए उवाइणावेत्ता एत्थणंचंदे दुवालसमं अमावासंजोएइ' सम्प्रति शेषासुअमावास्यास्वतिदेशमाह
___ एवं खलु' इत्यादि, एतत् प्रागवद्वयाख्येयं, सम्प्रति चरमद्वाषष्टितमामावास्यापरिसमाप्तिनिबन्धनं देशं पृच्छति-‘ता एएसिण'मित्यादि, सुगम, भगवानाह-'ताजंसिण'मित्यादि, तत्र यस्मिन् देशे स्थितः सन् चन्द्रो द्वाषष्टिं-द्वाषष्टितमांचरमां पौर्णमासी युनक्ति-परिसमापयि तस्मात् पौर्णमासीस्थानात्-पौर्णमासीपरिसमाप्तिस्थानात् मण्डलं चतुर्विंशत्यधिकेन शतेन छित्वा-विभज्य पूर्वं षोडशभागानवष्वष्ट्यचरमद्वाषष्टितमामावास्यायाः चरमद्वाषष्टित-मपौर्णमास्याः पक्षण-पश्चातपक्षेण च विवक्षितप्रदेशात् चन्द्रः षोडशभिश्चतुर्विंशत्यधिकशतभागैः परतः प्ररूप्यते, मासेन द्वात्रिंशता भागैः परतो वर्तमानस्य लभ्यमानत्वात्, ततः षोडश भागान् पूर्वमवष्वष्क्येत्युक्तं अत्रअस्मिन्प्रदेशे स्थितःसन्चन्द्रश्चरमांद्वाषष्टितमाममावास्यांपरिसमापयति
मू. (९३) ता एतेसिणं पंचण्हं संवच्छराणं पढमंसूरे कंसि देसंसिजोएति?, ताजंसिणं देसंसि सूरे चरिमं बावडिं अमावासं जोएति ता ते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउनउतिभागेउवायिणावेत्ता एत्थणं से सूरे पढमंअमावासंजोएति, एवं जेणेव चउव्वीसेणं सतेणं छेत्ता चउनउति भागे उवायिणावेत्ता एत्थ णं से सूरे पढमं अमावासंजोएति, एवंजेणेव अभिलावेणंसूरियस्स पुण्णिमासिणीओतेणेव अमावासाओवि, तंजहा-बिदियातइया दुवालसमी
-एवं खलु एतेणुवाएं ताते अमावासट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता चउनउति २ भागे उवायिणावेत्ता ता जंसिणं देसंसि सूरे चरिमंबावढि अमावास जोएति ताते पुण्णिमासिणिट्ठाणाते मंडलं चउव्वीसेणं सतेणं छेत्ता सत्तालीसं भागे उक्कोवइत्ता एत्थ णं से सूरे चरिमं बावढि अमावासंजोएति॥
वृ.सम्प्रतिसूर्यस्यामावास्यापरिसमाप्तिनिबन्धनं देशंपिपृच्छिषुराह-'ताएएसिण'मित्यादि, एतत्याग्वद्वयाख्येयं, ‘एव'मित्यादि, एवमुक्तेनप्रकारेण येनैवाभिलापेन सूर्यस्य पौर्णमास्यउक्तास्तेनैवाभिलापेनामावास्या अपि वक्तव्याः, तद्यथा-द्वितीया ततीया द्वादशीच, ताश्चैवम्
“एएसि णं पंचण्हं संवच्छराणं दोच्चं अमावासं सूरे कंसि देसंसि जोएइ ?, ता जंसि णं देसंसि सूरेपढमं अमावासं जोएइताओअमावासट्ठाणाओ मंडलंचउवीसेमंसएणंछेत्ताचउनउई भागे उवाइणावेत्ता एत्थ णं से सूरे दोच्चं अमावासं जोएइ, ता एएसि णं पंचण्हं संवच्छराणं तच्चं अमावासं सूरे कंसि देसंसि जोएइ ?, ताजंसिणं देसंसि दोच्चं अमावासंजोएइ ताओ अमावासट्ठाणाओ मंडलं चउब्बीसेणं सएणं छेत्ता चउणउइभागे उवाइणावेत्ता तच्चं अमावासं जोएइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org