________________
प्राभृतं १०, प्राभृतप्राभृतं - २२
२०९ णंगहा जुत्ता जोगेहिं दुहतोविणं नक्खत्ता जुत्ता जोगेहिं । मंडलं सतसहस्सेणं अट्ठानउताए सतेहिं छेत्ता इच्चेस नक्खत्ते खेत्तपरिभागे नक्खत्तविजए पाहुडेति आहितेत्तिबेमि।
वृ. 'ता जया णमित्यादि, ता इति पूर्ववत्, यस्मिन् कालेऽयं प्रत्यक्षत उपलभ्यमानो भरतक्षेत्रं प्रकाशयन् विवक्षितश्चन्द्रो विवक्षिते मण्डले इति गम्यते गतिसमापनो-गतियुक्तो भवति तदा-तस्मिन् काले इतरोऽपि-ऐरावतक्षेत्रं प्रकाशयविवक्षितश्चन्द्रः तस्मिन्नेव विवक्षिते मंडले गतिसमापनोभवति, एवंशेषाण्यपिसूत्राणिभावनीयानि, नवरं ‘एवंगहेविएवं नक्खत्तेवित्ति एवं-उक्तप्रकारेण ग्रहेऽपि द्वावालापको वक्तव्यौ नक्षत्रेऽपि च, तद्यथा
'जया णं इमे गहे गइसमावन्ने हवइ तयाणं इतरे वि गहे गइसमावन्ने भवइ, ता जया णं इयरे गहि गइसमावन्ने भवइ तया णं इमेवि गहे गतिसमावन्ने भवई' एवं नक्षत्रेऽपि वाच्यं, 'ता जया णं इमे चंदे जुत्ते जोगेण मित्यादि, सुगम, नवरं 'दुहतोवि'त्ति उभयतोऽपि दक्षिणोत्तरयोः पूर्वपश्चिमयोर्वा, ‘मण्डलं सयसहस्सेण'मित्यादि।
अस्मिन्नक्षत्रविचये-नक्षत्रविचयनाम्नि द्वाविंशततितमे प्राभृतप्राभृते इत्येष नक्षत्रक्षेत्रपरिभाग आख्यातो मण्डलं स्वेन स्वेन कालेन षट्पञ्चाशता नक्षत्रैर्यावन्मात्रं क्षेत्रं व्याप्यमानं सम्भाव्यते तावन्मात्रं बुद्धिपरिकल्पितं शतसहसण-लक्षेण अष्टनवत्या चशतैश्छित्वा-विभज्य व्याख्यातः, एतच्च प्रागेवभावितं, 'इति वेमित्ति' इति-एतत् अनन्तरोक्तं भगवदुपदेशेन ब्रवीमीति ग्रन्थकारवचनमेतत्, यद्वा भगवद्वचनमिदं शिष्याणां प्रत्ययदाढर्योत्पादनार्थं यथा इति-एतत् अनन्तरोक्तमहं ब्रवीमीति, ततः सर्वं सत्यमिति प्रत्येतव्यमिति ।
प्राभृतं-१०, प्राभृप्राभृतं-२२ समाप्तम्
प्राभृतं-१० समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे दशमप्राभृतस्य मलयगिरि आचार्येण विरचिता टीका परिसमाप्ता।
(प्राभृतं-११) वृ. तदेवमुक्तं दशमं प्राभृतं साम्प्रतमेकादशमारभ्यते, तस्य चायमर्थाधिकारो यथा 'संवत्सराणामादिर्वक्तव्यः' इति, ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (९८) ता कहं ते संवच्छराणादी आहितेति वदेजा?, तत्थ खलु इमे पंच संवच्छरे पं० तं०-चंदे २ अभिववितै चंदे अभिवड्डितै, ता एतेसि णं पंचण्हं संवच्छराणं पढमस्स चंदस्स संवच्छरस्स के आदी आहितेति वदेज्जा?, ता जेणं पंचमस्स अभिवड्डितसंवच्छरस्स पजवसाणं सेणं पढमस्स चंदस्स संवच्छरस्स आदी अनंतरपुरक्खडे समए तीसे णं किंपज्जवसिते आहितेति वदेजा?, ता जे णं दोच्चस्स आदी चंदसंवच्छरस्स से णं पढमस्स चंदसंवच्छरस्स पञवसाणे अनंतरपच्छाकडे समये।
तं समयंचणं चंदे केणं नक्खत्तेणंजोएति?, ता उत्तराहिं आसाढाहिं, उत्तराणं आसाढाणं छदुवीसं मुहुत्ता छदुवीसं च बावट्ठिभागा मुहुत्तस्स वावट्ठिभागं च सत्तद्विधा छित्ता चउप्पण्णं 12/14
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org