________________
३१५
प्राभृतं २०, प्राभृतप्राभृतं शारीर्यो मानस्यश्चाबाधाः दोषा-रोगादयः तै रहितस्य पादान् सौख्योत्पादकान् विनयप्रणतो वन्दे-नमस्करोभि ॥ ॥१॥
वन्दे यथास्थिताशेषपदार्थप्रतिभासकम्।
नित्योदितं तमोऽस्पश्यं, जैनसिद्धान्तभास्करम् ।। ॥२॥ विजयन्तां गुणगुरवो गुरवो जिनतीर्थभासनैकपराः ।
यद्वचनगुणादहमपि जातो लेशेन पटुबुद्धिः॥ सूर्यप्रज्ञप्तिमिमामतिगम्भीरां विवृण्वता कुशलम् । यदवापि मलयगिरिणा साधुजनस्तेन भवतु कृती ।।
१६ पञ्चमं उपाङ्गम् सूर्यप्रज्ञप्तिः समाप्तम्
मुनि दीपरत्न सागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपागसूत्रे
मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
*
**
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org