________________
प्राभृतं १३, प्राभृतप्राभृतं -
२४९ ममावास्या पौर्णमासी च उपचारात् पक्षे पर्वशब्दस्य प्रवृत्तिस्तत उक्तम्-“एत्थ णं पढमे पव्वे अमावासे" इति।
अथ कथंचत्वारि मुहूर्तशतानि द्विचत्वारिंशदधिकानिषट्चत्वारिंशच द्वाषष्टिभागा मुहूर्तस्य उच्यते, इह शुक्लपक्षः कृष्णपक्षो वा चन्द्रमासस्यार्द्धं, ततः पक्षस्य प्रमाणं चतुर्दश रात्रिन्दिवं सप्तचत्वारिंशत् द्वाषष्टिभागाः, रात्रिन्दिवस्य परिमाणं त्रिंशन्मुहूर्त्ता इतिचतुर्दश त्रिंशता गुण्यन्ते, जातानि मुहूर्तानां चत्वारिं शतानि विंशत्यधिकानि , येऽपि च सप्तचत्वारिंशत् द्वाषष्टिभागा रात्रिन्दिवस्य तेऽपि मुहूर्तभागकरणार्धं त्रिंशता गुण्यन्ते, जातानि चतुर्दश शतानि दशोत्तराणि तेषां द्वाषष्ट्या भागो हियते लब्धा द्वाविंशतिर्मुहूर्ताः ते मुहूर्तराशौ प्रक्षिप्यन्ते जातानि चत्वारि मुहूर्तानां शतानि द्वाचत्वारिंशदधिकानि, शेषास्तिष्ठन्ति षट्चत्वारिंशत् द्वाषष्टिभागा मुहूर्तस्य, तदेवं यावन्तं कालं चन्द्रमसोऽपवृद्धिस्तावत्कालप्रतिपादनं कृतं अथ यावन्तं कालं वृद्धिस्तावन्ममभिधित्सुराह- ‘ता अंधकारपक्खातोणमित्यादि, ता इति पूर्ववत् अन्धकारपक्षात् णमिति वाक्यालङ्क्तरे ज्योत्स्नापक्षं-शुक्लपक्षमयमानश्चन्द्रश्चत्वारि वाचत्वारिंशदधिकानिमुहूर्त्तशतानि षट्चत्वारिंशतंच द्वापष्टिभागान् मुहूर्तस्य यावदृद्धिमुपगच्छतीति वादयशेषः, यानि-यथोक्तसङ्ख्यकानि मुहूर्तशतानि वाक्यन्द्रः शनैः शनैरिक्तो-राहुविमानेनावृतो भवतीति, विरागप्रकारमेवाह- 'तंजहे'त्यादि, तबधेति विरागप्रकारोपदर्शने प्रथमायां प्रतिपल्लक्षणायां तिधौ प्रथम पञ्चदशभागं यावत् चन्द्रो विरज्यते, द्वितीयायां द्वितीयं पञ्चदशं भागं यावत् एवं पञ्चदश्यां पञ्चदशंभागंयावत्, तस्वाश पञ्चदश्याः पौर्णमासीरूपायास्तिधेश्चरमसमयेचन्द्रोविरक्तोभवति, सर्वात्मना राहुविमानेनावृतो भवर्तीति भावः।
तंच पञ्चदश्याश्चरमसमयं मुवत्त्वाशुक्लपक्षप्रथमसमयादारभ्य शेषेषुसमयेषुचन्द्रो रक्तश्च भवति विरक्तश्च, देशतो रक्तो भवति देशतो विरक्तश्चेति भावः, मुहूर्तसङ्ख्याभावना च प्राग्वकर्तव्या, शुक्लपक्षवक्तव्यतोपसंहारमाह-'इयण्ण'मित्यादि इयमनन्तरोदिता पञ्चदशी तिथि पौर्णमासीनामा अत्र च युगे णमिति पूर्ववत् द्वितीयं पर्व पौर्णमासी।
अथैवंरूपायुगे कियत्योअमावास्याः कियन्त्यश्च पौर्णमास्य इति तद्गतांसर्वसङ्ख्यामाह
मू. (१०८) तत्थ खलु इमाओ बावहिं पुण्णिमासिणीओ बावडिअमावासाओ पन्नताओ, बावडिं एते कसिणा रागा वावहिँ एते कसिया विरागा, एते चउच्चीसे पव्वसते एते चउब्दीसे कसिणरागविरागसते, जावतियाणं पंचण्हं संवच्छराणं समया एगेणंचउव्वीसेणं समयसतेनूनका एवतिया परित्ता असंखेजा देसरागविरागसता भवंतीतिमक्खाता।
अमावासातोणं पुणिमासिणी चत्तारि बाताले मुहत्तसते छत्तालीसंबावट्ठिभागे मुहत्तस्स आहितेति वदेजा, ता पुणिमातिणीतोणं अमावासाचत्तारिबायाले मुहत्तसतेछत्तालीसं बावष्ठिभागे मुहत्तस्स आहितेति वदेजा, ता अमावासातो णं अमावासा अट्ठपंचासीते मुहत्तसते तीसं च बावट्ठिभागे मुहुत्तस्स आहितेति वदेजा।
तापुण्णिमासिणीतोणं पुण्णिमासिणीअट्ठपंचासीते महत्तसेत तीसंबावट्ठिभागे मुहुत्तस्स आहितेति वदेञा, एस णं एवतिए चंदे मासे एस णं एवतिए सगले जुगे॥
वृ. 'तत्थ खलु'इत्यादि, तत्र युगे खल्विमाः-एवंस्वरूपा द्वाषष्टि पौर्णमास्यो द्वाषष्टि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org