________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/६/४८
119 11
च, इह श्रवणधनिष्ठारूपे द्वे एव नक्षत्रे श्राविष्ठीं पौर्णमासीं परिसमापयतः, केवलमभिजिन्नक्षत्रं श्रवणेन सह सम्बद्धमिति तदपि परिसमापयतीत्युक्तं, कथमेतदवसीयते इति चेत्, उच्यते । इह प्रवचनप्रसिद्धममावास्यापौर्णमासीविषयचन्द्रयोगपरिज्ञानार्थमिदं करणम्नामिह अमावासं जइ इच्छसि कम्मि होइ रिक्खम्मि । अवहारं ठाविज्जा तत्तियरूवेहि संगुणए । छावट्ठी य मुहुत्ता बिसट्ठिभागा य पंच पडिपुन्ना । बासट्टिभागसत्तट्ठिगो य इक्क हवइ भागो ॥ एयमवहाररासि इच्छअमावाससंगुणं कुज्जा । नक्खत्ताणं एत्तो सोहणगविहिं निसामेह ॥ बावीसं च मुहुत्ता छायालीसं बिसट्ठिभागा य । एयं पुणव्वसुरस य सोहेयव्वं हवइ वुच्छं ॥ बावत्तरं सयं फग्गुणीणं बानउइय बे विसाहासु । चत्तारि अ बायाला सोज्झा अह उत्तरासाढा ।। एवं पुनव्वरस य विसट्ठिभासहियं तु सोहणगं ।
१२०
॥२॥
॥३॥
118 11
॥५॥
॥६॥
इत्तो अभिईआई बिइयं वच्छामि सोहणगं ॥ अभिइस्स नव मुहुत्ता बिसट्ठिभागा य हुंति चउवीसं । छावट्टी असमत्ता भागा सत्तट्ठिछे अकया ॥ उगु पोट्ठवयाति चेव नवोत्तरं च रोहिणिया । तिसु नवनवएसु भवे पुनव्वसू फग्गुणीओ य ॥ पंचेव उगुणपन्नं सयाइ उगुणुत्तराई छच्चेव । सोज्झाणि विसाहासुं मूले सत्तेव चोआला ॥ अट्ठसय उगुणवीसा सोहणगं उत्तराण साढाणं । चउवीसं खलु भागा छावट्ठी चुन्निआओ य ॥ एआइ सोहइत्ता जं सेसं तं हवेइ नक्खत्तं । इत्थं करेइ उडुवइ सूरेण समं अमावासं ॥ इच्छापुन्निमगुणिओ अवहारो सोत्थ होइ कायव्वो । तं चेव य सोहणगं अभिई अ इं तु कायव्वं ॥ सुद्धमि अ सोहणगे जं सेसं तं भविज नक्खत्तं । तत्थ य करेइ उडुवइ पडिपुन्नो पुन्निमं विउलं ॥
॥१३॥
वृ. एतासां गाथानां क्रमेण व्याख्या याममावास्यामिह - युगे ज्ञातुमिच्छसि, यथा कस्मिन्नक्षत्रे वर्त्तमाना परिसमाप्ता भवतीति तावद्रूपैर्यावत्योऽमावास्या अतिक्रन्तास्तावत्याः सङ्ख्याया इत्यर्थ, वक्ष्यमाणस्वरूपं अवधार्यते - प्रथमतया स्थाप्यते इत्यवधार्यो ध्रुवराशिस्तमवधार्यराशिं पट्टिकादौ स्थापयित्वा चतुर्विंशत्यधिकेन पर्वशतेन सगुणयेत्, अथ किंप्रमाणोऽसाववधार्यो राशिरिति तत्प्रमाणनिरूपणार्थमाह- 'छावट्ठी' गाहा, षट्षष्टिर्मुहूर्त्ता एकस्य च मुहूर्तस्य पञ्च परिपूर्णा
For Private & Personal Use Only
www.jainelibrary.org
11011
112 11
॥९॥
1190 11
1199 11
॥ १२ ॥
Jain Education International