________________
प्राभृतं १,प्राभृतप्राभृत-१
१७ एतया-एतावत्या षट्पष्टयधिकरात्रिन्दिवशतत्रयपरिमाणया अद्धया कति मण्डलानि सूर्यो द्विकृत्वश्चरति ? कति वा मण्डलान्येकवारमिति शेषः, अत्र प्रतिवचनवाक्यम्-'ता चुलसीय'मित्यादि, सामान्यतश्चतुरशीतं-चतुरशीत्यधिकंमण्डलशतंचरति, अधिकस्यमण्डलस्य सूर्यसत्कस्याभावात्, 'तत्रापि' चतुरशीतशतमध्ये 'द्वयशीतं' द्यशीत्यधिकं मण्डलशतं द्विकृत्वश्चरति, तद्यथा-सर्वाभ्यन्त-रान्मण्डलादहिर्निष्क्रमन् सर्वबाह्यान्मण्डलादभ्यन्तरंप्रविशंश्च, द्वेचमण्डले-सर्वाभ्यन्तरसर्व-वाह्यरूपे सकृद्' एकैकंवारं 'चरति' परिभ्रमति। भूयः प्रश्नयति
मू. (२१) जइ खलु तस्सेव आदिचस्स संवच्छरस्स सयं अट्ठारसमुहत्ते दिवसे भवति सई अट्ठारसमुहुत्ता राती भवति सइंदुवालसमुहुत्ते दिवसे भवति सइंदुवालसमुहुत्ता राती भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्ता राती भवति, दोच्चे छम्मासे अस्थि अट्ठारसमुहुत्ते दिवसे, नत्थि अट्ठारसमुहत्ता राती, अस्थि दुवालसमुहुत्ते दिवसे भवति पढमे छम्मासे, दोच्चे छम्मासे नत्थि नरसमुहुत्ते दिवसे भवति, नथि पन्नरसमुहुत्ता राती भवति, तत्थ णं कं हेतुं वदेजा?
ता अयण्णं जंबुद्दीवे २ सव्वदीवसमुद्दाणं सव्वब्भंतराए जाव विसेसाहिए परिक्खेवेणं पन्नत्ते, ता जता णं सूरिए सव्वब्भंतरमंडलं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिए नवं संवच्छरंअयमाणे पढमंसिअहोरत्तंसि अभितरंमंडलं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरितदाणं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्ठभागमुहुत्तेहिं ऊणे, दुवालसमुहुत्ता राती भवति दोहिं एगट्ठिभागमुहुत्तेहिं अधिया।
से निक्खममाणे सूरिएदोच्चंसिअहोरत्तंसि अभंतरंतच्चंमंडलं उवसंकमित्ता चारंचरति, ता जया णं सूरिए अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिया, एवं खलु एएणं उवाएणं निक्खममाणे सूरिए एगमेगे मंडले दिवसे खेत्तस्स निवुड्डेमाणे २ रतनिक्खेत्तस्स अभिवुड्डेमाणे २ सव्वबाहिरमंडलं उवसंकमित्ता चारं चरति ।
ताजया णं सूरिए सव्वब्भंतरातो मंडलाओ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तताणं सव्वब्भंतरमंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं तिन्निछावह एगठिग हुत्ते सते दिवसे खेत्तस्स निवुडित्ता रतणिक्खेत्तस्स अभिक्खेत्तस्स अभिवुड्डित्ता चारं चरति, तदा णं उत्तमकठ्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राती भवति, जहन्नए बारसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढम छम्मासस्स पञ्जवसाणे ।
से पविसमाणे सूरिए दोच्चंछम्मासंअयमाणे (आयमाणे) पढमंसिअहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमेत्ता चारं चरति, ता जयाणं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहत्ता राती भवति, दोहिं एगट्ठिभागमुहुत्तेहिं अहिए।
से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि वाहिरं तच्चं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए बाहिरं तचं मंडलं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राती भवति चउहि एगट्ठिभागमुहत्तेहिं ऊणा, दुवालसमुहत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं अहिए [12] 21
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org