________________
१८
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/-/२१ एवंखलुएतेणुवाएणंपविसमाणे सूरिएतदानंतरातो तयानंतरंमंडलातो मंडलं संकममाणे दो दो एगट्ठिभागमुहुत्ते एगमेगे मंडले रतनिखेत्तस्स निवुड्डेमाणे २ दिवसखेत्तस्स अभिवड्डेमाणे २ सव्वन्भंतरं मंडलं उवसंकमित्ता चारं चरति ।
ताजयाणंसूरिएसब्बबाहिराओ मंडलाओअभिवड्डेमाणे २ सव्वब्भंतरंमंडलंउवसंकमित्ता चारं चरति तदा णं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं तिन्नि छावढे एगट्ठिभागमुहुत्तसते रयणिखेत्तस्स निवुडित्ता दिवसखेत्तस्स अभिवड्डित्ता चारं चरति तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते रयणिखेत्तस्स निवुडित्ता दिवसखेत्तस्स अभिवड्डित्ता चारं चरति तयाणं उत्तकठ्ठपत्ते उक्कसए अट्ठारसमुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राती भवति। एसणं दोच्चे छम्मासे एसणंदुच्चस्स छम्मासस्स पज्जवसाणे, एस णं आदिचे संवच्छरे एस णंआदिचस्स संवच्छरस्स पज्जवसाणे, इति खलु तस्सेवंआदिचस्स संवच्छरस्स सइंअट्ठारसमुहत्ते दिवसे भवति, सइं अट्ठारसमुहुत्ता राती भवति।
सइंदुवालसमुहुत्ता राति भवति, पढमे छम्मासे अस्थि अट्ठारसमुहुत्तेदिवसे अस्थि दुवालसमुहुत्ते दिवसे नत्थि दुवालसमुहत्ता राई अस्थि दुवालसमुहुत्ता राई नत्थि दुवालसमुहुत्ते दिवसे भवति, पढमे वा छम्मासे नत्थि पन्नरसमुहुत्ते दिवसे भवति। .
नत्थि पन्नरसमुहुत्ता राई भवति नस्थि रातिदियाणं वद्दोवड्डीए मुहुत्ताण वा चयोवचएणं, णण्णत्य वा अणुवायगईए, । गाथाओ भाणितव्वाओ।
. वृ. 'जइ खलु' इत्यादि, यदि खलु षट्पष्टयधिकारात्रिन्दिवशतत्रयपरिमाणायामद्धायां द्वयशीतंमण्डलशतं द्विकृत्वश्चरतिद्वे च मण्डले एकैकंवारमिति तत एवं सति यदेतद्भगवद्भिः प्ररूप्यते, तस्य षट्षष्टयधिकारत्रिन्दिवशतत्रयपरिमाणस्य सूर्यसंवत्सरस्य मध्ये सकृद्एकवारमष्टादशमुहूर्तप्रमाणोदिवसोभवति, सकृच्चाष्टादशमुहूर्ता रात्रि, तथा सकृद्-एकवारं द्वादशमुहूर्तो दिवसोभवति सकृच द्वादशमुहूर्ता रात्रि, तत्रापि षण्मासे प्रथमेऽस्तिअष्टादशमुहूर्त्तारात्रिनत्वष्टादशमुहूर्तो दिवसः, तथा अस्ति तस्मिन्नेवप्रथमेषण्मासे द्वादशमुहूर्तो दिवसो न तु द्वादशमुहूर्ता रात्रिः, द्वितीयेषण्मासेऽस्त्यष्टादशमुहूर्तो दिवसोनत्वष्टादशमुहूर्त्ता रात्रिः, तथा अस्ति तस्मिन्नेव द्वितीयेषम्मासेद्वादशमुहूर्तारात्रिन्तु द्वादशमुहूर्तो दिवसः, तथा प्रथमेषण्मासे द्वितीयेवा षण्मासे नास्त्येतत्यदुत-पञ्दशमुहूर्तोऽपि दिवसो भवति, नाप्यस्त्येतत्, यदुत पञ्चदशमुहूर्ता रात्रिरिति, तत्र एवंविधे वस्तुतत्वावगमे को हेतुः?- किं कारणं कया युक्त्या एतत्प्रतिपत्तव्यमिति भावार्थ
'इति वदे'दिति, अत्रार्थे भगवान्प्रसादं कृत्वा वदेत् । अत्र प्रतिवचनमाह-'ताअयण्ण'मित्यादि, ‘अयं'प्रत्यक्षत् उपलभ्यमानो णमिति वाक्यालङ्कारे 'जम्बूद्वीपो'जम्बूद्वीपनामा द्वीपः, सच सर्वेषां द्वीपसमुद्राणां सर्वाभ्यन्तरः-सर्वमध्यवर्ती सर्वेषामपिशेषद्वीपसमुद्राणामितआरभ्य यथागमोक्तक्रमद्विगुणविष्कम्भतया भवनात् 'जाव परिक्खेवेणंपन्नत्ते' इति, अत्रयावच्छब्दोपादानादिदमन्यद् ग्रन्थान्तरे प्रसिद्धं सूत्रमवगन्तव्यं 'सव्वक्खुड्डागे वट्टे तेल्लापूयसंठाणसंठिए वट्टे रहचक्कवालसंठाणसंठिए वट्टेपुक्खरकन्नियासंठाणसंठिए वट्टे पडिपुन्नचंदसंठाणसठिए जोयणसयसहस्समायामविखंभेणं तिन्नि जोयणसयसहस्साइं दोन्नि य सत्तावीसे जोयणसए तिन्नि कोसे अट्ठावीसं च धनुसयं तेरस य अंगुलाई अद्धंगुलं च किंचिविसेसाहिए परिक्खेवेणं पत्नत्ते'इति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org