________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/३/३३ जोयणसहस्सेहिं छण्णउतीए यजोयणेहिंतेत्तीसाए यसट्ठिभागेहिंजोयणस्स सटुिंभागंच एगद्विधा छेत्ता दोहिं चुन्नियाभागेहिं सूरिए चक्खुप्फासंहव्वमागच्छति, तताणंदिवसराईतहेव, एवं खलु एतेणं उवाएणंणिक्खममाणे सूरिएततानंतराओतदाणंतरंमंडलातो मंडलं संकममाणे २ अट्ठारस २ सहिभागे जोयणस्स एगमेगे मंडले मुहुत्तगतिं अभिवुड्डेमाणे २ चुलसीतिं सीताइ जोयणाई पुरिसच्छायं निवुड्डेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरमंडलं उवसंकमित्ताचारंचरतितताणंपंच रजोयणसहस्साइंतिन्नि यपंचुत्तरे जोयणसते पन्नरस यसट्ठिभागेजोयणस्सएगमेगेणं मुहुत्तेणं गच्छति, तताणंइहगतस्स मणूसस्स एक्कतीसाए जोयणेहिं अट्ठाहिं एक्कतीसेहिंजोयणसतेहिं तीसाए यसट्ठिभागेहिंजोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई जहन्नए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमे छम्मासे एस णं पढमसस छम्मासस्स पज्जवसाणे।
से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति ता जता णं सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति तताणं पंचर जोयणसहस्साइंतिन्निय चउरुत्तरे जोयणसते सत्तावण्णंच सट्ठिभाएजोयणस्स एगमेगेणं मुहुत्तेणं गच्छति, तता णं इधगतस्स मणूसस्स एकतीसाए जोयणसहस्सेहिं नवंहि य सोलेहिं जोयणसएहिं एगूणतालीसाएसट्टिभागेहिंजोयणस्स सट्ठिभागंचएगहिहाछेत्ता सहिएचुण्णियाभागे सूरिए चक्खुफासंहव्वमागच्छति, तताणंराइंदियंतहेव, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरंतचं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए बाहिरतचं मंडलं उवसंकमित्ता चारं चरति तता णं पंच २ जोयणसहस्साई तिन्नि य चउत्तरे जोयणसते ऊतालीसंच सट्ठिभागे जोयणस्स एगमेगेणंमुहत्तेणंग० तताणंइहगतस्स मणूसस्सएगाधिगेहिं बत्तीसाएजोयणसहस्सेहिं एकावन्नाए यसट्ठिभागेहिं जोयणस्स सहिभागंच एगडिधाछेत्तातेवीसाए चुण्णियाभागेहिं सूरिए चक्खुप्फासंहव्वमागच्छइ, राइंदियंतहेव, एवं खलु एतेणुवाएणं पविसमाणे सूरिएततानंतरातो ततानंतरं मंडलातो मंडलं संकममाणे २ अट्टारस २ सट्ठिभागे जोयणस्स एगमेगे मंडले मुहुत्तगई निवुड्डेमाणे २ सातिरेगाइं पंचासीति २ जोयणाईपुरिसच्छायं अभिवुड्डेमाणे २ सव्वभंतरं मंडलं उवसंक०
ताजताणंसूरिए सव्वभंतरंमंडलं उवसंकमित्ता चारंचरति तताणं पञ्च २ जोयणसहस्साइं दोन्निय एक्कवण्णे जोयणसए अट्ठतीसंच सद्विभागे जोयणस्स एगमेगेणं मुहुत्तेणं गच्छति तता णंइहगयस्स मणूसस्स सीतालीसाए जोयणसहस्सेहिं दोहि य दोवढेहिं जोयणसतेहिं एक्कवीसाए य सहिभागेहिं जोयणस्स सूरिए चक्खुप्फासं हव्वमागच्छति, तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, एस णं दोच्चे छम्मासे एसणं दोच्चस्स छम्मासस्स पजवसाणे एसणं आदिच्चे संवच्छरे एस णं आदिच्चसंवच्छरस्स पजवसाणे।
वृ. ‘ता केवतियं ते खित्तं सूरिए'इत्यादि, ता इति पूर्ववत्, कियन्मात्रं क्षेत्रं भगवन् ! ते-त्वया सूर्य एकैकेन मुहूर्तेन गच्छति, गच्छन्नाख्यात इति वदेत् ?, एवमुक्ते सति भगवान् एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमत्ता एव परप्रतिपत्तीरुपदर्शयति'तत्थ' इत्यादि, तत्र-प्रतिमुहूर्तगतिपरिमाणचिन्तायांखल्विमाञ्चतनःप्रतिपत्तयःप्रज्ञप्ताः, तद्यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org