________________
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् ६/-/३७
उडुमेव ता अणुअयणमेव ता अणुसंवच्छरमेव ता अणुजुगमेव ता अणुवाससयमेव ता अणुवास सहस्तमेव ता अणुवाससयसहस्समेव ता अणुपुव्वमेव ता अणुपुव्वसमयमेव अणुपुव्वसहस्समेवता अणुपुव्वसतसहरसमेव ता अणुपवितोवममेव ता अणुपलितोवमसतमेव ता अणुपलितोवमसहस्समेव ता अणुपलितोवमसयसहस्समेव ता अणुसागरोवममेव, ता अणुसागरोवमसतमेव ता अणुसागरोवमसहरसमेव ता अणुसागरोवमसय सहरसमेव एगे एवमाहंसु ता अणुउस्सप्पिणिओसप्पिणिमेव सूरियस्स ओया अन्ना उप्पज्जति अन्ना अवेति, एगे एव० ।
८६
वयं पुण एवं वदामो ता तीसं २ मुहुत्ते सूरियस्स ओया अवट्ठिता भवति, तेण परं सूरियस्स ओया अनवट्ठिता भवति, छम्मासे सूरिए ओयं निवुद्धेति छम्मासे सूरिए ओयं अभिवढेति, निक्खममाणे सूरिए देतं निवुड्ढेति पविसमाणे सूरिए देसं अभिवुड्ढेइ, तत्थ को हेतूति वदेज्जा ?
ता अयन्नं जंबुद्दीवे २ सव्वदीवसमु० जाव परिक्खेवेणं, ता जया णं सूरिए सव्वब्धंतरं मंडलं उवसंकमित्ता चारं चरति तता णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, से निक्खममणे सूरिए नवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अब्भितराणंतरं मंडलं उवसंकमित्ता चारं चरति ।
ता जया णं सूरिए अभितराणंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राईदिएणं एगं भागं ओयाए दिसवसखत्तस्स निवुढित्ता रतनिक्खेत्तस्स अभिवड्ढित्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं सतेहिं छित्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवाल- समुहुत्ता राई भवति दोहिं एगठ्ठिभागमुहुत्तेहिं अहिया, से निक्खममाणे सूरिए दोच्चंसि अहोरत्तंसि अब्भितरतच्चं मंडलं उवसंकमित्ता चारं चरति । ता जया णं सूरिए अब्भितरतच्चं मंडलं उवसंकमित्ता चारं चरति तता णं दोहिं राइदिएहिं दो भागे ओयाए दिवसखेत्तस्स निवुड्ढित्ता रयणिखित्तस्स अभिवड्ढेत्ता चारं चरति, मंडलं अट्ठारसतीसेहिं सएहिं छेत्ता, तता णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्टिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्टिभागमुहुत्तेहिं अहिया, एवं खलु एतेणुवाएणं निक्खममाणे सूरिए तयानंतराओ तदानंतरं मंडलातो मंडलं संकममाणे २ एगमेगे मंडले एगमेगेणं राइदिएणं एगमेगेणं २ भागं ओयाए दिवसखेत्तस्स निवुड्ढेमाणे २ रयणिखेत्तस्स अभिवड्डेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति ।
ता जया णं सूरिए सव्वब्भंतरातो मंडलातो सव्ववाहिरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वब्भंतरं मंडलं पणिधाय एगेणं तेसीतेणं राइंदियसतेणं एगे तेसीतं भागसतं ओयाए दिवसखेत्तस्स निव्वुड्ढेत्ता रयमिखेत्तस्स अभिवुड्ढेत्ता चारं चरति मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तताणं उत्तमकट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवति जहन्नए दुवालसमुहुत्ते दिवसे भवति, एस णं पढमछम्मासे एस णं पढमस्स छम्मासस्स पज्जवसाणे, से पविसमाणे सूरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति ।
ता जया णं सूरिए बाहिरानंतरं मंडलं उवसंकमित्ता चारं चरति तता णं एगेणं राइदिएणं एगं भागं ओयाए रतनिक्खेत्तस्स निव्वुड्ढेत्ता दिवसखेत्तस्स अभिवड्ढेत्ता चारं चरति, मंडलं अट्ठारसहिं तीसेहिं छेत्ता, तता णं अट्ठारसमुहुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहुत्ते दिवसे भवति दोहिं एगट्टिभागमुहुत्तेहिं अधिए, से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि बाहिरं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org