________________
२०६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १०/२२/९६ बावडिं चुण्णियाभागे उवायिणावेत्ता पुनरवि से चंदे अन्नेणं सरिसएणं चेव नक्खत्तेणं जोयं जोएति अन्नंसि देसंसि।
ताजेणं अज्झ नक्खत्तेणं चंदे जोयंजोएति जंसि देसंसि से णं इमाइं सोलस अट्ठतीसे मुहत्तसताइंअउणापन्नंच बावट्ठिभागे मुहत्तस्स बावट्ठिभागंचसत्तट्ठिधाछेत्ता पन्नट्ठिचुण्णियाभागे उवायिणावेत्ता पुनरवि से णं चंदे तेणं चेव नक्खत्तेणं जोयं जोएति अन्नंसि देसंसि ।
ताजेणं अजनक्खत्तेणंचंदे जोयंजोएतिजंसि देसंसिसेणंइमाइंचउप्पन्नमुहत्तसहस्साई नवय मुहत्तसताई उवादिणावित्ता पुनरवि से चंदे अन्नेणं तारिसएणंजोयंजोएति तंसि देसंसि, ताजेणं अज्जनक्खत्तेणं चंदे जोयं जोएति जंसि २ देसंसि (से णं इमाइंएगं लक्खं नव य सहस्से अट्ठय मुहुत्तसए उवायिणावित्ता पुनरवि से चंदे तेण नक्खत्तेणं जोयंजोएतंसि देसंसि)। ... ता जेणं अजनक्खत्तेणं सूरे जोयं जोएति जसिं देसंसि से णं इमाइं तिन्नि छावट्ठाई राइंदियसताइं उवादिणावेत्ता पुनरवि से सूरिए अन्नेणं तारिसएणं चेव नक्खत्तेण जोयं जोएति तंसि देसंसि, ता जेणं अज्जनक्खत्तेणं सूरे जोयं जोएति तंसि देसंसि से णं इमाइं सत्तदुवीसं राइंदियसताइं उवाइणावेत्ता पुनरवि से सूरे तेणं चेव नक्खत्तेणं जोयं जोएति तंसि देसंसि ।
ता जेणं अज्जनक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि से णं इमाइं अट्ठारस वीसाइं राइंदियसताई उवादिणावेत्ता पुनरवि सूरे अन्नेणंचेव नक्खत्तेणंजोयं जोएति तंसि देसंसि, ता जेणं अज्जनक्खत्तेणं सूरे जोयं जोएति जंसि देसंसि तेण इमाइं छत्तीसं सट्ठाइं राइंदियसयाई उवाइणावित्ता पुनरवि से सूरे तेणं चेव नक्खत्तेणंजोयंजोएति तंसि देसंसि॥
वृ. सम्प्रति यन्नक्षत्रं ताशनामकं तदेव वा तस्मिन्नेव देशेऽन्यस्मिन् वा यावता कालेन भूयश्चन्द्रेण सह योगमुपागच्छति तावन्तं कालं निर्दिदिक्षुराह-'ताजेणं अज्झनक्खत्तेणं' इत्यादि, ता इति पूर्ववत्, येन नक्षत्रेण सह चन्द्रोऽध-विवक्षिते दिने योगं युनक्ति-करोति यस्मिन् देशे स चन्द्रो णमिति वाक्यालङ्कारे इमानि-वक्ष्यमाणसङ्ख्याकानि तान्येवाह-अष्टौ मुहूर्त्तशतानि एकोनविंशानि-एकोनविंशत्यधिकानि एकस्य च मुहूर्तस्य चतुर्विंशतिं द्वाषष्टिभागान् एकस्य चद्वाषष्टिभागस्यषट्षष्टिं सप्तषष्टिभागानुपादाय-गृहीत्वाअतिक्रम्येत्यर्थः पुनरपिसचन्द्रोऽन्येन द्वितीयेन सध्शनाम्ना नक्षत्रेण योगं युनक्ति अन्यस्मिन् देशे, इयमत्र भावना
इह चन्द्रसूर्यनक्षत्राणां मध्ये नक्षत्राणि सर्वशीघ्राणि तेभ्यो मन्दगतयः सूर्यास्तेभ्योऽपि मन्दगतयश्चन्द्रमसः, एतच्चाग्रे स्वयमेवप्रपञ्चयिष्यति, षट्पञ्चाशन्नक्षत्राणिप्रतिनियतान्तरालदेशानि चक्रवालमण्डलतया व्यवस्थितानि सदैव एकरूपतयापरिभ्रमन्ति, तत्रकिलयुगस्यादावभिजिता नक्षत्रेण सह योगमधिगच्छति चन्द्रमाः, स च योगमुपागतः सन् शनैः शनैः पश्चादवष्वष्कते तस्य नक्षत्रेभ्योऽतीवमन्द गतित्वात्, ततो नवानां मुहूर्तानामेकस्यच मुहूर्तस्य चतुर्विंशतेषिष्टिभागानामेकस्य च द्वाषष्टिभागस्यषट्षष्टेः सप्तषष्टिभागानामतिक्रमे पुरतः श्रवणेनसहयोगमायाति, ततस्ततोऽपि शनैः शनैः पश्चादवष्वष्कमानस्त्रशता मुहूत्तैः श्रवणेन सह योगं समाप्य पुरतो धनिष्ठया सह योगमुपगच्छति, एवं स्वं स्वं कालमाचक्ष्य सर्वैरपिनक्षत्रैः सहयोगस्तावद्वक्तव्यो यावदुत्तराषाढानक्षत्रयोगपर्यन्तः, एताता चकालेनाष्टौमुहूर्त्तशतानिएकस्य चमुहूर्तस्य चतुर्विंशतिषिष्टिभागा एकस्य च द्वाषष्टिभागस्य षट्षष्टि सप्तत्यधिके, षट् च नक्षत्राणि पञ्चदशमुहूर्ता
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org