________________
२२
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् १/२/२१ -प्राभृत प्राभृतं-२:तदेवमुक्तंप्रथमस्यप्राभृतस्य प्रथमंप्राभृतप्राभृतं सम्प्रतिद्वितीयमर्द्धमण्डलसंस्थितिप्रतिपादकं विवक्षुरिदं प्रश्नसूत्रमाह
मू. (२२) ता कहं ते अद्धमंडलसंठिती आहिताति वदेजा?, तत्थ खलु इमे दुवे अद्धमंडलसंठिती पं०, तं०-दाहिणा चेव अद्धमंडलसंठिती उत्तरा चेव अद्धमंडलसंठिती।
ता कहं ते दाहिणअद्धमंडलसंठिती आहिताति वदेजा ?, ता अयण्णं जंबुद्दीवे दीवे सव्वदीवसमुद्दाणंजाव परिक्खेवेणं ताजयाणंसूरिए सव्वब्भंतरंदाहिणं अद्धमंडसंठितिं उवसंकमित्ता चारंचरति तदाणंउत्तमट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसेभवति जहन्निया दुवालसमुहुत्ता राती भवति, से निक्खममाणे सूरिएनवं संवच्छरंअयमाणे पढमंसिअहोरत्तंसि दाहिणाए अंतराए भागाते तस्सादिपदेसाते अभिंतरानंतरं उत्तरं अद्धमंडलं संठितिं उवसंकमित्ता चारं चरति । जताणंसूरिए अमिंतरानंतरंउत्तरंअद्धमंडलसंठितिउवसंकमित्ता चारंचरति तदाणंअट्ठारसमुहुत्ते दिवसे भवति दोहिंएगट्ठभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राती दोहिं एगट्ठि-भागमुहुत्तेहिं अधिया से निक्खममाणे सूरिए दोचंसि अहोरत्तंसि उत्तराए अंतराए भागाते तस्सादिपदेसाए अभितरं तचं दाहिणं अद्धमंडलं संठितिं उवसंकमित्ता चारं चरति ।
ता जया णं सूरिए अभितरं तच्चं दाहिणं अद्धमंडलं संठितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगडिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति चउहिं एगट्ठिभागमुहुत्तेहिं अधिया । एवं खलु एएणं उवाएणं निक्खममाणे सूरिए तदनंतरातोऽनंतरंसि तंसि २ देसंमितं तं नद्धमंडलसंठितिं संकममाणो २ दाहिणाए २ अंतराए भागाते तस्सादिपदेसाते, सव्वबाहिरं उत्तरं अद्धमंडलसंठिति उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरं उत्तरं अद्धमंडल- संठितं उवसंकमित्ता चारं चरति तदा णं उत्तमकट्ठपत्ता उक्कसिया अट्ठारसमुहुत्ता राई भवति, जहन्नए दुवालसमुहुत्ते दिवसे भवति ।
एस णं पढमे छम्मासे एस णं पढमछम्मासस्स पजवसाणे, से पविसमाणे सरिए दोच्चं छम्मासं अयमाणे पढमंसि अहोरत्तंसि उत्तराते अंतरभागातेतस्सादिपदेसाते बाहिरानंतरंदाहिणं अद्धमंडलसंठितिउवसंकमित्ता चारंचरति, ता जयाणंसूरिए वाहिरानंतरंदाहिणअद्धमंडलसंटितिं उवसंकमित्ता चारं चरति तदा णं अट्ठारसमुहुत्ता राई भवति दोहि एगट्ठिभागमुहुत्तेहिं ऊणा दुवालसमुहत्ते दिवसे भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिए।
से पविसमाणे सूरिए दोच्चंसि अहोरत्तंसि दाहिणाते अंतराए भागाते तस्सादिपदेसाए बाहिरंतरं तच्चं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति, ता जयाणं सूरिए बाहिरं तच्चं उत्तरं अद्धमंडलसंठितिं उवसंकमित्ता चारंचरति तदाणंअट्ठारसमुहत्ता राईभवति चउहं एगट्टिभागमुहुत्तेहिं अधिया, एवं खलु एतेणं उवाएणं पविसमाणे सूरिए तदानंतराउ तदानंतरं तंसि २ देसंसितं तं अद्धमंडलसंठितिं संकममाणे २ उत्तरए अंतराभागाते तस्सादिपदेसाए सव्वभंतरं दाहिणं अद्धमंडलसंठितिं उवसंकमित्ता चारं चरति ।
ताजया णं सूरिए सव्वब्भंतरं दाहिणं अद्धमंडलट्ठिति उवसंकमित्ता चारं चरति तदा णं उत्तमकट्टपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहत्ता राई भवति, एस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org