________________
प्राभृतं २, प्राभृतप्राभृतं -३ दृष्टिपथप्राप्ततापरिमाणं भवति, तच्च सप्तचत्वारिंशत्सहस्राणि द्वेशते त्रिषष्टयाधिके योजनानामेकविंशतिश्च षष्टिभागायोजनस्य। एवं सृष्टिपथप्राप्ततायांकतिपयेषुमण्डलेषुसातिरेकाणि पञ्चाशीतिं योजनानि अग्रेतनेषु चतुरशीतिपर्यन्ते यथोक्ताधिकसहितानि त्र्यशीति योजनानि अभिवर्द्धयन् २ तावद् वक्तव्यः यावत्सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति।
'ता जया ण'मित्यादि, तत्र यदा सूर्य सर्वाभ्यन्तरमण्डलमुपसंक्रम्य चारं चरति तदा पञ्च पञ्च योजनसहस्राणि द्वे एकपञ्चाशदधिके योजनशते एकोनत्रिंशतं च षष्टिभागान् योजनस्य एकेन मुहूर्तेन गच्छति, तदा च इहगतस्य मनुष्यस्य-जातावेकवचनं इहगतानां मनुष्याणां सप्तचत्वारिंशता योजनसहनैाभ्यां त्रिषष्टाभ्यां-त्रिषटयधिकाभ्यां योजनशताभ्यामेकविंशत्या षष्टिभागैर्योजनस्य सूर्यश्चक्षुस्पर्शमागच्छति, एतच्च मुहूर्तगतिपरमाणं दृष्टिपथप्राप्तता-परिमाणं चप्रागेवभावितं सूत्रकृताऽपि प्रस्तावाद्भूय उक्तंततोन पुनरुक्ततादोषः, 'तयाणं उत्तमकट्ठपत्ते' इत्यादि सुगमं, यावत्प्राभृतप्राभृतपरिसमाप्ति ।
प्राभृतं-२, प्राभृत प्राभृतं-३ समाप्तम्
प्राभृतं-२ समाप्तम् मुनि दीपरत्नसागरेण संशोधिता सम्पादिता सूर्यप्रज्ञप्तिउपाङ्गसूत्रे द्वितीय प्राभृतस्य मलयगिरिआचार्येण विरचिता टीका परिसमाप्ता।
(प्राभृतं-३) तदेवमुक्तं द्वितीयं प्राभृतं, सम्प्रति तृतीयमारभ्यते, तस्य चायमाधिकारः, ‘कियत्क्षेत्रं चन्द्रः सूर्यो वा प्रकाशयतीति, ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (३४) ता केवतियं खेत्तं चंदिमसूरिया ओभासंति उज्जोवेंति तवेंति पगासंति आहितातिवदेजा?
तत्थ खलु इमाओ वारस पडिवत्तीओ पन्नत्ताओ, तत्थेगे एवमाहंसु, ता एगं दीवं एगं समुदं चंदिमसूरिया ओभासेंति उज्जोति तवेंति पगासेंति, एगे एवमाहंसु ता तिन्नि दीवे तिन्नि समुद्दे चंदिमसूरिया ओभासंति०, एगे एवमाहंसु २, एगे पुण एवमाहंसुता अद्धचउत्थे दीवसमुद्दे चंदिमसूरिया ओभासंति उज्जोवेति तवेंति पगासिंति एगे एवमाहंसु ३, एगे पुण एवमाहंसु ता सत्त दीवे सत्त समुद्दे चंदिमसूरिया ओभासिंति ४ एगे एव माहंसु ४।।
एगे पुण एवमाहंसुता दस दीवे दस समुद्दे चंदिमसूरिया ओभासंति ४, एगे एवमाहंसु५, एगे पुण एवमाहंसु, ता वारस दीवे वारस समुद्दे चंदिमसूरिया ओभासंति ४, एगे एवमाहंसु ६, एगेपुण एवमाहंसु, बायालीसंदीवे बायालीसं समुद्दे चंदिमसूरिया ओभासंति (४), एगे एवमाहंसु ७, एगे पुणएवमाहंसु बावत्तरिंदीवे वावत्तरिं समुद्दे चंदिमसूरियाओभासंति, (४), एगे एवमाहंसु ८। एगे पुण एवमाहंसु ता बातालीसं दीवसतं वायालं समुद्दसतं चंदिमसूरिया ओभासंति ४ एगे एवमाहंसु ९, एगे पुण एवमाहंसु, ता बावत्तरिं समुद्दसतं चंदिमसूरिया ओभासंति (४) एगे एवमाहंसु १०, एगे पुण एवमाहंसुता बायालीसं दीवसहस्सं वायालं समुद्दसहस्सं चंदिमसूरिया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org