________________
प्राभृतं २०, प्राभृतप्राभृतं
- 'पुरिसकारपरक्कमे' इति पुरुषकारः - पौरुषाभिमानः पराक्रमः - स एव साधिताभिमतप्रयोजनः पुरुषकारश्च पराक्रमश्च पुरुषकारपराक्रममिति वाशब्दः सर्वत्रापि पूर्ववत्, तथा ते चन्द्रादित्याः ‘नो विज्जुयं लवंति' त्ति न विद्युतं प्रवर्त्तयन्ति नाप्यशनिं - विद्युद्विशेषरूपं नापि गर्जितंमेघध्वनिं किन्तु ‘अहोण’मित्यादि चन्द्रादित्यानामघो णमिति पूर्ववत् बादरो वायुकायिकः सम्मूर्छति अधश्च बादरो वायुकायिकः सम्मूच्छर्य 'विजुंपिलयइ' इति विद्युतमपि प्रवर्त्तयति, अशनिमपि प्रवर्त्तयति, विद्युदादिरूपेण परिणमते इति भावः, अत्रोपसंहारमाह- 'एगे एवमाहंसु' १,
एके पुनरेवमाहुः, ता इति प्राग्वत्, चन्द्रसूर्या णमिति वाक्यालङ्कतरे जीवा - जीवरूपा न पुनरजीवाः यथाऽऽहुः पूर्वापरतीर्थिकाः तथा घना - न शुषिरा तथा वरबोन्दिधरा न कलेवरमात्रा तथा अस्ति तेषां उट्ठाणे इति वा इत्यादि पूर्ववत् व्याख्येयंत, 'ते विज्जुंपि लवंति' त्ति विद्युतमपि प्रवर्त्तयन्ति अशनिमपि प्रवर्त्तयन्ति गर्जितमपि किमुक्तं भवति ? - विद्युदादिकं सर्वं चन्द्रादित्यप्रवर्त्तितमिति, अत्रोपसंहारमाह- 'एगे एवमाहंसु' २, एवं परतीर्थिकप्रतिपत्तिद्वयमुपदर्श्य सम्प्रति भगवन् स्वमतं कथयति
३०३
'वयं पुण' इत्यादि, वयं पुनरेवं वदामः, कथं वदथ इत्याह-ता इति पूर्ववत् चन्द्रसूर्या णमिति वाक्यालङ्कते देवा - देवस्वरूपा न सामान्यतो जीवमात्राः, कथंभूताः ते देवा इत्याह‘महर्द्धिकाः’ महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा 'जाव महानुभावा' इति यावत्करणात् 'महज्जुइया महब्बला महाजसा महेसक्खा' इति द्रष्टव्यं तत्र महती द्युति शरीराभरणविषया येषां ते महाद्युतयः, तथा महत् बलं - शारीरः प्राणो येषां ते महाबलाः, तथा महद् यशः - ख्यातिर्येषां ते महायशसः, तथा महेश इति महान् ईशः - ईश्वर इत्याख्या येषां ते महेशाख्याः, कचित् महासोक्खा इति पाठः, तत्र महत् सौख्यं येषां ते महासौख्याः, तथा महानुभावो - विशिष्टवैक्रियकरणादिविषया इचिन्त्या शक्तिर्येषां ते माहनुभावाः वरवस्त्रधरा वरमाल्यधरा वराभरणधारिणः, अव्युच्छित्तिनयार्थतया - द्रव्यास्तिकनयमतेन अन्ये पूर्वोत्पन्नाः स्वायुः क्षये च्यवन्ते अन्ये उत्यद्यन्ते ॥
मू. (१९५) ता कहं ते राहुकम्मे आहितेति वदेज्जा ?, तत्थ खलु इमाओ दो पडिवत्तीओ प०। तत्थेगे एवमाहंसु, अत्थि णं से राहू देवे जे णं चंदं वा सूरं वा गिण्हति, एगे एवमाहंसु ।
एगे पुण एवमाहंसु नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गिण्हइ ।
तत्थ जे ते एवमाहंसु ता अत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गिण्हति से एवमाहंसु-ता राहू णं देवे चंदं वा सूरं वा गेण्हमाणे बुद्धतें गिण्हित्ता बुद्धतेणं मुयति बुद्धतेणं गिण्हित्ता मुद्धतेणं मुयइ मुद्धतेणं गिण्हित्ता मुद्धतेणं मुयति, वामभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति वामभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता वामभुयंतेणं मुयति दाहिणभुयंतेणं गिण्हित्ता दाहिणभुयंतेणं मुयति ।
तत्थ जे ते एवमाहंसु ता नत्थि णं से राहू देवे जेणं चंदं वा सूरं वा गेण्हति ते एवमाहंसु-तत्थ इमे पन्नरसकसिणपोग्गला पं० तं० - सिंघाणए जडिलए खरए खतए अंजणे खंजणे सीतले हिमसीयले केलासे अरुणाभे परिजए णभसूरए कविलिए पिंगलए राहू, ता जया णं एते पन्नरस कसियाणा २ पोग्गला सदा चंदस्स वा सूरस्स वा लेसाणुबद्धचारिणो भवंति तता णं माणुसलो यंसि माणुसा एवं वदंति - एवं खलु राहू चंदं वा सूरं वा गेण्हति, एवं० २, ता जता णं एते पन्नरस
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org