________________
५६
सूर्यप्रज्ञप्तिउपाङ्गसूत्रम् २/२/३२ परिभ्रमितुमिप्टे, द्वितीयमण्डलसत्काहोरात्रमध्यात्त्रुट्यति, ततो द्वितीये मण्डले परिभ्रमन् पर्यन्ते तावन्तं कालं न परिभ्रमेत् तद्गताहोरात्रस्य परिपूर्णीभूतत्वात्, एवमपि को दोष इत्याह-पुरतो द्वितीयमण्ड-लपर्यन्तेऽगच्छन् मण्डलकालं परिभवति, यावता कालेन मण्डलं परिपूर्ण भ्रम्यते तस्यहानिरुप-जायते, तथाचसतिसकलजगद्विदितप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, 'तेसि णमयं दोसे'त्ति तेषामयं दोषः। _ 'तत्थे' त्यादि, तत्र येते वादिन एवमाहुः-मण्डलान्मण्डलं संक्रमन् सूर्योऽधिकृतमण्डलं कर्णकलं निर्वेष्टयति-मुञ्चति तेषामयं विशेषो-गुणः, तमेव गुणमाह-'जेणे'त्यादि, येन-यावता कालेनापान्तरालेनमण्डलान्मण्डलंसंक्र मन्सूर्य कर्णकलमधिकृतंमण्डलंनिर्वेष्टयति, एतावतीमद्धां पुरतोऽपि द्वितीयमण्डलपर्यन्तेऽपि गच्छति, इयमत्र भावना अधिकृतं मण्डलं किल कर्णकलं निर्वेष्टितंअतोऽपान्तरालगमनकालोऽधिकृतमण्डलसत्क एवाहोरात्रेऽन्तर्भूतस्तथाचसतिद्वितीये मण्डले संक्रन्तः सन् तद्गतकालस्य मनागप्यहीनत्वाद् यावता कालेन प्रसिद्धेन तन्मण्डलं परिसमाप्यतेतावता कालेन तन्मण्डलंपरिपूर्णसमापयति, नपुनर्मनागपिमण्डलकालपरिहाणिस्ततो न कश्चित्सकलजगत्प्रसिद्धप्रतिनियतदिवसरात्रिपरिमाणव्याघातप्रसङ्गः, एष तेषामेवंवादिनां विशेषो-गुणः, तत इदमेव मतं समीचीनं नेतरदित्यावेदयन्नाह_ 'तत्थे'त्यादितत्रयेतेवादिन एवमाहुमण्डलान्मण्डलं संक्रमन्सूर्योऽधिकृतंमण्डलंकर्णकलं निर्वेष्टयति, एतेन नयेन-अभिप्रायेणास्मन्मतेऽपि मण्डलान्मण्डलान्तरसंक्र मणं ज्ञातव्यं, न चैवमितरेण नयेन, तत्र दोषस्योक्तत्वात् ॥
प्राभृतं-२, प्राभृत प्राभृतं-२ समाप्तम्
-प्रामृत प्राभृतं-३:वृ. तदेवमुक्तं द्वितीयस्य प्राभृतस्य द्वितीयं प्राभृतप्राभृतं सम्प्रति तृतीयमुच्यते-तस्य चायमर्थाधिकारः, यथा ‘मण्डले २ प्रतिमुहर्त गतिर्वक्तव्ये ति, ततस्तद्विषयं प्रश्नसूत्रमाह
मू. (३३) ता केवतियं ते खेत्तं सूरिए एगमेगेणं मुहुत्तेणं गच्छति आहिताति वदेजा ?, तत्थ खलु इमातो चत्तारि पडिवत्तीओपन्नत्ताओ, तत्थ एगे एवमाहंसु-ता छ छ जोयणसहस्साई सूरिए एगमेगेणंमुहुत्तेण गच्छति, एगे एवमाहंसु१। एगेपुणएवमाहंसु-तापंचपंच जोयणसहस्साई सूरिए एगमेगेणंमुहुत्तेणंगच्छतिएगे एवमाहंसु२, एगेपुण एवमाहंसु-ता चत्तारि २ जोयणसहस्साइं सूरिए एगमेगेणंमुहुत्तेणं गच्छति, एगे एवमाहंसु ३, एगे पुण एवमाहंसु-ताछवि पंचवि चत्तारिवि जोयणसहस्साहं सूरिए एगमेगेणं मुहुत्तेणं गच्छति एगे एवमाहंसु ४।
तत्थ जे ते एवमाहंसु ता छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ते एवमाहंसु-जता णं सूरिए सव्वन्भंतरं मंडलं उवसंकमित्ता चरति तया णं उत्तमकट्ठपत्ते उक्कोसे अट्ठारसमुहुत्ते दिवसे भवति, जहन्निया दुवालसमुहुत्ता राई भवति, तेसिं च णं दिवसंसि एगं जोयणसतसहस्सं अट्ठ य झओयणसहस्साई तावस्खेत्ते पन्नत्ते, ता जया णं सूरिए सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति तया णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहत्ता राई भवति, जहन्ने दुवालसमुहत्ते दिवसे भवति, तेसिं च णं दिवसंसि बावत्तरिंजोयणसहस्साई तावक्खेत्ते पन्नत्ते, तया णं छ छ जोयणसहस्साइं सूरिए एगमेगेणं मुहुत्तेणं गच्छति ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org