________________
प्राभृतं ८, प्राभृतप्राभृतं
९१
प्राभृतं -८
वृ. तदेवमुक्तं सप्तमं प्राभृतं सम्प्रति अष्टममारभ्यते - तस्य चायमर्थाधिकारः - 'कथं त्वया भगवन्! उदयसंस्थितिराख्याता' इति, तत इत्थंभूतमेव प्रश्नसूत्रमाह
मू. (३९) ता कहं ते उदयसंठिती आहितेति वदेज्जा ?, तत्थ खलु इमाओ तिन्नि पडिवत्तीओ प०। तत्थेगे एवमाहंसु, ता जया णं जंबुद्दीवे २ दाहिणड्ढे अट्ठारसमुहुत्ते दिवसे भवति तता णं उत्तरड्डेवि अट्ठारसमुहुत्ते दिवसे भवति, जया णं उत्तरडे अट्ठारसमुहुत्ते दिवसे भवति तया णं दाहिणड्ढेऽवि अट्ठारसमुहुत्ते दिवसे भवति, त (ज) दाणं जंबुद्दीवे २ दाहिणड्डे सत्तरसमुहुत्ते दिवसे भवति तया णं उत्तरड्डेवि सत्तरसमुहुत्ते दिवसे भवति, तया णं उत्तरड्ढे सत्तरसमुहुत्ते दिवसे भवति तदाणं दाहिणदेवि सत्तरसमुहुत्ते दिवसे भवति, एवं परिहावेतव्यं, सोलसमुहुत्ते दिवसे पन्नरसमुहुत्ते दिवसे चउदसमुहुत्ते दिवसे तेरसमुहुत्ते दिवसे जाव णं जंबुद्दीवे २ दाहिणड्ढे बारसमुहुत्ते दिवसे तया णं उत्तरद्धेवि बारसमुहुत्ते दिवसे भवति, जता णं उत्तरद्धे बारसमुहुत्ते दिवसे भवति तता णं दाहिणद्धेवि वारसमुहुत्ते दिवसे भवति, तता णं दाहिणद्धे बारसमुहुत्ते दिवसे भवति तता णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरच्छिमपच्चत्थिमेणं सता पन्नरसमुहुत्ते दिवसे भवति सदा पन्नरसमुहुत्ता राई भवति, अवट्ठिता णं तत्थ राइंदिया पन्नत्ता समणाउसो !, एगे एवमाहंसु ।
एगे पुण एवमाहंसुजता णं जंबुद्दीवे २ दाहिणद्धे अट्ठारसमुहुत्तानंतरे दिवसे भवति तया णं उत्तरद्धेवि अट्ठारसमुहुत्तानंतरे दिवसे भवति तया णं उत्तरद्धेवि अट्टारसमुहुत्तानंतरे दिवसे भवइ, जया णं उत्तरद्धे अट्ठारसमुहुत्ताणंतरे दिवसे भवइ तता णं दाहिणड्ढेवि अट्ठारसमुहुत्तानंतरे दिवसे भवइ एवं परिहावेतव्यं, सत्तरसमुहुत्ताणंतरे दिवसे भवति, सोलसमुहुत्तानंतरे०, पन्नरसमुहुत्तानंतरे दिवसे भवति, चोद्दसमुहुत्ताणंतरे०, तेरसमुहुत्तानंतरे०, जया णं जंबुद्दीवे २ दाहिणद्धे बारसमुहुत्तानंतरे दिवसे भवति तदा णं उत्तरद्धेवि बारसमुहुत्तानंतरे दिवसे, जता णं उत्तरद्धे बारसमुहुत्तानंतरे दिवसे भवइ तया णं दाहिणद्धेवि बारसमुहुत्ताणंतरे दिवसे भवति तदा णं जंबुद्दीवे २ मंदरस्स पव्वयस्स पुरत्थिमपच्चत्थिमे णं नो सदा पन्नरसमुहुते दिवसे भवति नो सदा पन्नरसमुहुत् राई भवति, अनवट्टिता णं तत्थ राइंदिया णं समणाउसो !, एगे एवमाहंसु २ ।
एगे पुण एवमाहंसु, ता जया णं जंबुद्दीवे २ दाहणिड्ढे अट्ठारसमुहुत्ते दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरड्डे अट्ठारसमुहुत्ते दिवसे भवति तदा णं दाहिणढे बारसमुहुत्ता (राई भवइ, जया णं दाहिणड्ढे अट्टारसमुहुत्ता) नंतरे दिवसे भवति तदा णं उत्तरद्धे वारसमुहुत्ता राई भवइ, जता णं उत्तरद्धे अट्ठारसमुहुत्तानंतरे दिवसे भवति तदा णं दाहिणड्डे वारसमुहुत्ता राई भवति, एवं नेतव्वं सगलेहि य अनंतरेहि य एक्कके दो दो आलावका, सव्वहिं दुवालसमुहुत्ता राई भवति, जाव ता जता णं जंबुद्दीवे २ दाहिणद्धे वारसमुहुत्तानंतरे दिवसे भवति तदाणं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरद्धे बारसमुहुत्ताणंतरे दिवसे भवति तदा णं उत्तरद्धे दुवालसमुहुत्ता राई भवति, जया णं उत्तरद्धे दुवालसमुहुत्तानंतरे दिवसे भवति तदा णं दाहिणद्धे दुवालसमहुत्ता राई भवति, तता णं जंबुद्दीवे २ मन्दरस्स पव्वयस्स पुरत्थिमपञ्च्चत्थिमे णं णेवत्थि पन्नरसमुहुत्ते दिवसे भवति नेवत्थि पन्नरसमुहुत्ता राई भवति, वोच्छिन्ना णं तत्थ राइंदिया पं० समणाउसो ! एगे एवमाहंसु ३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org