________________
प्राभृतं १२, प्राभृतप्राभृतं -
२१९ ते'इत्यादि, ता इति पूर्ववत्, कियता रात्रिन्दिवपरिमाणेन तदेव नोयुगं युगप्राप्तमाख्यातमिति वदेत्?, कियत्सु रात्रिन्दिवेषुप्रक्षिप्तेषुतदेव नोयुगंपरिपूर्ण युगंभवतीति भावः, भगवानाह-'ता अट्टत्तीस'मित्यादि, अष्टात्रिंशद्रात्रिन्दिवानिदशमुहूर्ता एकस्य चमुहूर्तस्य चत्वारो द्वाषष्टिभागा एकं च द्वाषष्टिभागं सप्तषष्टिधा छित्वा तस्य सत्का द्वादश चूर्णिका भागा इत्येतावता रात्रिन्दिवपरिमाणेन युगप्राप्तमाख्यातमिति वदेत्, एतावत्सु रात्रिन्दिवादिषु प्रक्षिप्तेषु तत् नोयुगं परिपूर्ण युगं भवति इति भावः।
सम्प्रति तदेव नोयुगं मुहूर्तपरिमाणात्मकं यावता मुहूर्तपरिमाणेन प्रक्षिप्तेन परिपूर्ण युगं भवति तद्विषयं प्रश्नसूत्रमाह-'ता से णमित्यादि सुगम, भगवानाह-'ता इक्कारसे'त्यादि, इदं चाप्टात्रिंशतो रात्रिन्दिवानां त्रिंशता गुणने शेषमुहूर्तादिप्रक्षेपे च यथोक्तं भवत, भावार्थश्चायंएतावति मुहूर्तपरिमाणेप्रक्षिप्ते प्रागुक्तं नोयुगमुहूर्तपरिमाण परिपूर्णयुगमुहूर्तपरिमाणं भवतीति
सम्प्रति युगस्यैव रात्रिन्दिवपरिमाणं मुहूर्तपरिमाणं च प्रतिपिपादयिषुः प्रश्ननिर्वचनसूत्राण्याह-'ता केवइयं ते इत्यादि सुगमं, अधुना समस्तयुगविषये एव मुहूर्तगतद्वाषष्टिभागपरिज्ञानार्थंप्रश्नसूत्रमाह-'तासेण मित्यादि सुगमं, भगवानाह-'ताचोत्तीस'मित्यादि, इदमक्षरार्थमधिकृत्य सुगम, भावार्थ स्वयम्-चतुष्पञ्चाशन्मुहूर्तसहस्राणां नवशताधिकानां द्वाषष्ट्या गुणनं क्रियते ततो यथोक्ता द्वाषष्टिभागसङ्ख्या भवतीति । सम्प्रति कदाऽसौ चन्द्र (द्रादि)संवत्सरः सूर्य (र्यादि)संवत्सरेण सह समादि समपर्यवसानो भवतीति जिज्ञासिषुः प्रश्नं करोति. मू. (१०१) ता कता णं एते आदिचचंदसंवच्छरा समादीया समपज्जवसिया आहितेति वदेजा?, ता सद्धिं एए आदिच्चमासा बावहिँ एतेए चंदमासा, एसणं अद्धा छखुत्तकडा दुवालसभयिता तीसं एते आदिचसंवच्छरा एक्कतीसं एते चंदसंवच्छरा, तताणं एते आदिचचंदसंवच्छरा समादीया समपञ्जवसिया आहि० । ता कता णं एते आदिचउडुचंदनखत्ता संवच्छरा समादीया समपञ्जवसिया आहि० ता सढिं एते आदिच्चा मासा एगठिं एते उडुमासा बावडिं एते चंदमासा सत्तट्टि एते नक्खत्ता मासा एस णं अद्धा दुवालस खुत्तकडा दुवालसभयिता सहिं एते आदिचा संवच्छरा एगहिएते उडुसंवच्छरा वावडिं एते चंदा संवच्छरा सत्तहिँ एते नक्खत्ता संवच्छरा तता णं ते आदिचउडुचंदनक्खत्ता संवच्छरा समादीया सपज्जवसिया आ० वदेजा।
ता कता णं एते अभिवडिआदि उडुचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति वदेजा?, ता सत्तावण्णं मासा सत्त य अहोरत्ता एमरस य मुहुत्ता तेवीसं वावट्टिभागा मुहुत्तस्स एते अभिवड्डिता मासा सर्व्हिएते आदिच्च मासा एगट्टि एते उडूमासा बावट्ठी एते चंदमासा सत्तट्ठी एते नक्खत्तमासा एस णं अद्धा छप्पन्नसत्तखुत्तकडा दुवालसभयिता सत्त सता चोत्ताला एते णं अभिवडिता संवच्छरा, सत्त सता असीता एते णं आदिच्चा संवच्छरा, सत्त सता तेनउता एते णं उडूसंवच्छरा, अट्ठसत्ता छलुत्तरा एते णं चंदा संवच्छरा, एकसत्तरी अट्ठ सया एए णं नक्खत्ता संवच्छरा । तता णं एते अभिवडितआदिचउड्डचंदनक्खत्ता संवच्छरा समादीया समपज्जवसिया आहितेति वदेजा।
ता नयट्ठताएणंचंदे संवच्छरे तिन्नि चउप्पन्ने राइंदियसतेदुवालसय वावट्ठिभागे राइंदियस्स आहितेति वदेजा, ताअहातचेणं चंदे संवच्छरे तिण्णि चउप्पन्ने राइंदियसते पंच य मुहुत्ते पन्नासं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org