________________
प्रामृतं १९, प्राभृतप्राभृतं
२९७ दिनकरा दीप्ता-दीप्यन्ते स्म दीप्ता भास्क (स्व)रा इत्यर्थः, कथंभूतास्ते चन्द्रसूर्या इत्याह'चित्रान्तरलेश्याकाः' चित्रमन्तरं लेश्या च–प्रकाशरूपा येषां ते तथा, तत्र चित्रमन्तरं चन्द्राणां सूर्यान्तरितत्वात् सूर्याणां च चन्द्रान्तरितत्वात्, चित्रलेश्या चन्द्रमसां शीतरश्मित्वात् सूर्याणामुष्णश्मित्वात्।
लेश्याविशेषप्रदर्शनार्थमेवाह-'सुहलेसा मंदलेसा य’ सुखलेश्याश्चन्द्रमसो न शीतकाले मनुष्यलोक इवात्यन्तशीतरश्मय इत्यर्थः, मन्दलेश्याः सूर्या न तु मनुष्यलोके निदाघसमये इव एकान्तोष्णरश्मय इत्यर्थःष आह च तत्वार्थटीकाकारो हरिभद्रसूरि-“नात्यन्तशीताश्चन्द्रमसो नाप्यत्यन्तोष्णाः सूर्या, किन्तु साधारणा द्वयोरपी'ति । मू. (१९०) अट्ठासीतिं च गहा अट्ठावीसंच हुंति नक्खत्ता।
एगससीपरिवारो एत्तो ताराण वोच्छामि। मू. (१९१) छावट्ठिसहस्सां नव चेव सताइं पंचसतराई।
एगससीपरिवारो तारागणकोडिकोडीणं॥ वृ.इदेहमुक्तं-यत्रद्वीपे समुद्रेवानक्षत्रादिपरिमाणं ज्ञातुमिष्यतेतत्र एकशशिपरिवारभूतं नक्षत्रादिपरिमाणं तावद्भिः राशिभिर्गुणयितव्यमिति, तत एकशशिपरिवारभूतानां ग्रहादीनां सङ्ख्यामाह-'अट्ठासई गहा इत्यादि, गाथाद्वयं निगदसिद्धं ।
मू. (१९२) अंतो मणुस्सखेत्ते जे चंदिमसूरिया गहगणनक्खत्ततारारूवा ते णं देवा किं उद्योववगा कप्पोववण्णगा विमाणोववण्णगाचारोववण्णगा चारद्वितीया गतिरतिया गतिसमावण्णगा?, ता ते णं देवा नो उड्डोवण्णगा नो कप्पोववण्णगा विमाणोववम्णगा चारोववण्णगा नोचारठितीया गइरइयागतिसमावण्णगा उड्डामुहकलंबुअपुप्फसंठाणसंठितेहिंजोअणसाहस्सिएहिं तावक्खेत्तेहिं साहस्सिएहिं बाहिराहिय वेउब्वियाहिं परिसाहिं महताहतणट्टगीयवाइयतंतीतलतालतुडियघणमुइंगपडुप्पवाइयरवेणं महता उक्कट्टिसीहनादकलकलरवेणं अच्छं पव्वतरायं पदाहिणावत्तमंडलचारं मेलं अणुपरियद॒ति । ता तेसिणं देवाणं जाधे इंदे चयति से कथमिदानिं पकरेंति?, ता चत्तारिपंच सामानियदेवा तं ठाणं उवसंपज्जित्ताणां विहरंति जाव अन्ने इत्थ इंदे उववण्णे भवति, ता इंदठाणे णं केवइएणं कालेणं विरहियं पन्नत्तं ?, ता जहन्नेण इक्क समयं उक्कोसेणं छम्मासे, ता बहिताणंमाणुस्सखेत्तस्सजे चंदिमसूरियगह जाव तारारूवाते णं देवा किं उद्योववण्णगा कप्पोववण्णगा विमाणोववण्णगा चारद्वितीया गतिरतीया गतिसमावण्णगा?
ताते णं देवा नो उद्दोववण्णगा नो कप्पोववण्णगा विमाणोववण्णगा नो चारोववण्णगा चारठितीया नो गइरइया नो गतिसमावण्णगा पक्किट्टगसंठाणसंठितेहिं जोयणसयसाहस्सिएहिं तावक्खेत्तेहिं सयसाहस्सियाहिं बाहिराहिं वेउब्वियाहिं परिसाहिं महताहतनट्टगीयवाइयजावरवेणं दिव्वाइं भोगभोगाई भुंजमाणे विहरति । सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अन्नोण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणठिता ते पदेसे सव्वतो समंता ओभासंति उज्जोवेति तवेंति पभासेंति, ता तेसिणं देवाणं जाहे इंदे चयति से कहमिदानिं पकरेंति?, ता जावचत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे ।।
वृ. 'अंतो माणसखेत्ते इत्यादि, अन्तर्मनुष्यक्षेत्रस्य ये चन्द्रसूर्यग्रहणगणनक्षत्रतारारूपा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org