________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
आचार्य हेमचन्द्रसूरि और उनका साहित्य
-
-
-
-
महादेव की स्तुति आचार्य बड़े ही उदार चतुर एवं आशुकवि थे ! दिल में परमेष्ठी का प्रणिधान करके इन्होंने महादेव स्तोत्र बनाते हुए कहा:
महादेव की स्तुतिः--
भवबीजांकुरजनना रोगाद्याः क्षयमुपागता यस्य । ब्रह्मा वा विष्णुर्वा हरो जिनो वा नमस्तस्मै ॥
महादेव स्तोत्र के कुछ पद्यःमहादेवः
प्रशान्तं दर्शनं यस्य सर्वभूताभयप्रदम् । माङ्गल्यं च प्रशस्तं च शिवस्तेन विभाव्यते ॥१॥ महाज्ञान भवेद् यस्य लोकालोकप्रकाशकम् । महादया दमो ध्यान महादेवः स उच्यते ॥३॥ रागद्वैषो महामल्लौ दुर्जयो येन निजितौ ।
महादेवं तु तं मन्ये शेषा वै नामधारकाः ॥५॥ स्वयम्भूः
स्वयम्भूतं यतो ज्ञानं लोकालोकप्रकाशकम् ।
अनन्तवीर्यचारित्रं स्वयम्भूः सोऽभिधीयते ॥१४॥ शङ्करः
शिवो यस्माज्जिनः प्रोक्तः शङ्करश्च प्रकीर्तितः । कायोत्सर्गी च पर्यङ्की स्त्रीशस्त्रादिविवर्जितः ॥१५॥
For Private and Personal Use Only