Page #1
--------------------------------------------------------------------------
________________ zrImadvaTodaramahArAjAzrayAnugRhItaHupaniSadvAkyamahAkozaH UPANISAD-VAKYA-MAHA-KOSA (PREPARED FROM 223 UPANISADS) OM Vol.I PREPARED BY: SHASTRI GAJANAN SHAMBHU SADHALE
Page #2
--------------------------------------------------------------------------
________________ प्रशंसापत्रावलिः श्रीसङ्केश्वर मठाधीशपूज्यपाद-श्रीमज्जगद्गुरु शङ्कराचार्याणा mhaanushaasnm। मार्ग. व. 2 श. 1862 ता. 16 / 12 / 40 स्वस्ति श्रीमत्समस्तसुरवन्दपूजितपादारविन्दशिवप्रतिबिम्बवर्य-श्रीमत्परमहंस परिव्राजकाचार्यपदवाक्य-प्रमाणपारावारपारीणयमः नियमासनप्राणायामप्रत्याहार-ध्यानधारणा समाध्यष्टाङ्ग योगानुष्ठाननिष्ठतपश्चक्रवर्त्यनाद्यविच्छिन्नगुरुपरम्पराप्राप्तषड्दर्शनसंस्थापनाचार्यव्याख्यान् सिंहासनाधीश्वरसकलनिगमागमसारहदयसाडचयत्रयप्रतिपादक सकलनास्तिकमतोच्छेदपूर्वकसकलधर्मसंस्थापनकधुरीण-वैदिकमार्गप्रवर्तक-सर्वतन्त्रस्वतन्त्रश्रीमहाराजधानीऋष्यश्रृङ्गपरवराधीशश्रीमद्राजाधिराजगुरुमण्डलाचार्य । श्रीमच्छङ्कराचार्यान्वयसञ्जाताभिनवपञ्च गङ्गातीरवासकमलानिकेतनकरवीरसिंहासनाधीश्वर श्रीसच्चिदानन्द श्रीविद्यानृसिंहभारतीकरकमलकिजल्कोदभव श्रीमदभिनव-श्री सच्चिदानन्द- श्रीविद्याशङ्कर-भारतीस्वामिकतानि श्रीभाक्सपरिवारच्छात्राणामढदिनमेधमान-भव्यजनकानि shriimcchngkraaraadhnaavsriiynaaraaynnsmrnnaani|| समवलोकितःकिलायमस्माभिरामूलान्तमापाततः । श्रीउपनिषद्वाक्यकोशस्य पूर्वार्ध्ः। शारीरभाष्यादिवेदान्त-ग्रन्थानधीयानाः प्रायस्सर्वे वेदान्तशास्त्रगहनप्रविविक्षवः प्रमाणत्वेनोदाहृतानामुपनिषद्वाक्यानां क्वचित् क्वचित्समुल्लिखिताना वाक्यखण्डानां च स्थलादिक साकल्येन यथार्थपाठपूर्वक ज्ञान चान्तराद्यावधि नितान्तं क्लिश्यन्त एवासन् । तेषा तमिम क्लेशमनलक्ष्य साधले । इत्युपाख्यशम्भुसूनुभिः जाननशास्त्रिभिः smpaadito'ymupnissdvaakymhaakoshH| मुद्रणसौष्ठवेन पत्राणां च हृदयङ्गमत्वेनायं कोशः सर्वेषामेवान्तरङ्ग हठादेवावर्जयेदिति बलीयान्नो vishvaasH। तदयमवश्यं संगृह्यता वेदान्तशास्त्रप्रणयिभिरनतिप्रयासमेवोपनिषद्वाक्यानि स्थान ज्ञानेन पूर्वापर-सन्दर्भपूर्वकमवाप्तु विज्ञातुं चाभिलष्यभिरन्यैरपीति संसूच्यते स्प्र्मोदोन्मेस्स्म्स्माभिः। जराजर्जरितेऽपि वयसि सम्पादकवयः साघलेमहाशयः समारब्धेऽस्मिन्महत्यपि कर्मणि श्रीशारदाचन्द्रमौलीश्वरो यशः श्रियं च निरन्तराय smpaadyedityaashaasmhe| महानुशासन वरीवर्ति Jam Loucation International For
Page #3
--------------------------------------------------------------------------
________________ श्रीमद्वटोदरमहराजाश्रयानुगृहीतः उपनिषद्वाक्यमहाकोशः [ 223 उपनिषदा वाक्यः सम्भृतः ] [ पूर्वार्धः ] कर्तासाधले इत्युपाह्वः शम्भुपुत्रो गजाननः रूपा बुक्स प्रा. लि. एस-12, तिलक नगर शओण्पिंग काम्प्लैक्स जयपुर-302004
Page #4
--------------------------------------------------------------------------
________________
Page #5
--------------------------------------------------------------------------
________________ 3 UPANISAD-VAKYA-MAHA-KOSA (Prepared from 239 Upanisads) REPRODUCTION OF EARLIE EDITION OF THE UPANISAD-VAKYA-MAHAKOSA (PREPARED FROM 223 UPANISADS) VOL.I Shastri GAJANAN SHAMBHU SADHALE RUPA BOOKS PVT. LTD. S-12, Tilak Nagar Shopping Complex JAIPUR-302004 .
Page #6
--------------------------------------------------------------------------
________________ The publication has been brought out with financial assistance from Goverment of India, Ministry of Human Resources Development If any defect is found in this book, please return the copy by V.P.P. to the publisher for exchange free of cost of postage. UPANISAD-VAKYA-MAHAKOSA First Published - 1940 Reprint - 1991 Price Rs. 122-C0 per set Published by Rupa Books Pvt. Ltd. S-12, Shopping Complex, Tilak Nagar, Jaipur - 302 004 Printed at : Efficient Offset Printer New Delhi
Page #7
--------------------------------------------------------------------------
________________ अर्प्न्न्प्त्रिका। श्रीमन्महाराष्ट्रीय-भारतीय-संस्कृतासंस्कृतांग्लीयाद्यनेकभाषाभिज्ञानां सम्पादितोपयुक्तविद्यानां वीर्यशौर्यधैर्योदार्याधखिलगुगगणसम्पन्नानां स्वाचार-विचारविहार-सञ्चार-दक्षाणां शारद-नादेयतोयचयविशदहृदयानां पितृपितामहादिपूर्वजसम्पादिताः 'जिन घर-जिन तख्त- सेनाखासखेल समशेर बहादुर' इत्यादिपदवीरनुसूतानां गायकवाडवंशविभूषणानां राजाधिराजानां श्रीमयुवराजफत्तेसिंहसुतानां श्रीमतां प्रतापसिंहेत्यभिधानानां राज्ञां कमनीयकरकमलयोरयं उपनिषद्वाक्यमहाकोषः सानन्दं सादरं च समर्म्यते पितेव रक्षजननीव पोषयन्स्वपुत्रवत्स्वीयजनं च पालयन् । अधीतविद्यां च विवर्धयन्सदा राजन्विवधत्व भव प्रजाधिभाक् । / UPANISAD VAKYA-MAHAKOSA PRESENTED TO His Highness Maharaja Pratapsinha Gaekwar SENAKHASKHEL, SAMSHER BAHADUR The noble ani just king of Baroda, ever loved and honoured by his loyal subjects both rich and poor; A scholar of many languages, like Sanskrit, English, Hindi and Marathi; A gentleman endowed with all the good qualities and virtues, like honesty, valour, fortitude and generosity, and very proficient in Raj.niti, politics and economics. By the Author
Page #8
--------------------------------------------------------------------------
________________ श्रीमत्प्रतापसिंहनृपत्यभीष्टचिन्तनम् । वटोदराभिधे पुरेऽतिरम्यमन्दिरे पुरा प्रजाप्रियः सुनीतिमान्सुरम्यहर्म्यवासकृत् । श्रियान्वितः प्रजावनं विधाय धीरमानितः सयाजिभूपतिर्यथा शशास गौर्जरीमिलाम् । / प्रतापवान्सुबुद्धिमान्सुशीलवान्गुणोदधिः पितामहेन शिक्षितः सुराज्यसूत्रधारकः । श्रिया युतस्तथा सुखं प्रशास्तु गौर्जरी क्षिति प्रतापसिंहभूपतिः शतायुरस्तु वर्धताम् ॥ यवत्सयाजिराजः पुण्यश्लोकः स एव राजर्षिः । विद्यावदातचरितो विद्यादानव्रतोत्सुकस्त्वनिशम् ॥ वितरन्स्वान्तामोदं विमलीकुर्वन्महीं यशःकिरणः । श्रीफत्तेसिंहसुतो गाय्क्वाद्दान्व्याभ्र्विम्लेन्दुः॥ राजा प्रतापसिंहः पैतामहव्रतपालनौत्सुक्यात् । भवतु प्रियः प्रजानां विनयाधानावनादिभिः सुतराम् । सुराजराज्यलब्धतोषराजयः सुधीगणाः सुखं वसन्तु सद्गणादिभिः सदा प्रपन्नया । श्रिया नता भवन्तु शीलशालिनः प्रजागणाः सुयोगलब्धिरीदृशी विना कृपां न चेशितुः । /
Page #9
--------------------------------------------------------------------------
________________ PREFACE The first volume of the l'panisad Vakya Maha-Kosa or a Concordance of Upanisadic sentences is now presented to the Sanskrit knowing public. It will he interesting to note here the circumstauces leading to the publication of this helpful but voluminous work. While working as a Shastri in some leading printing houses of Bombay, I was entrusted by the Gujarati Privling Press to prepare an edition of the Bhagavad Gita with eleven commentaries, inostly unpublished. In inaking an attempt to trace the original sources of the quotations from the Upanisads and the Puranas, I found Col. Jacob's concordance useful but 1101 altoget ber satisfactory. This Coucordance was compiledfroni forty-five Upanisads only, and is therefore by no neaus exhaustive, and consequently a large nomber of citations could not be traced with the help of Col. Jacob's work. Iu the eleveu commentaries on the Bliagavad Gita citations are inade not only from the 108 well known Upapisads, but also from many others which are either not known or very insufficiently kuown. This naturally necessitated a patient search for further manuscripts in the archives of the manuscript libraries throughout the length and breadth of Iudia. The search which proved very successful showed the existence of no less than 223 Upanisads. These Upanisads were collected, and a list of sentences occuring in theni was made out in an alphabetical order after a sustained labour of several years. It jis bardly necessay to mention that this list proved very helpful iu tracing the citations occuring in the eleven commentaries on Gita to their original sources. The edition of the Bhagavad Gita was ultimately published by the Gujarati Printing Press, Bombay. By the time I finished the list of sentences iu the 223 Upanisads in my collection, the number of senteuces had already gone beyond forty thousand. Lest this labour of years may go in vain if it be not printed and published, I decided at the advice of iny friends and well wishers to print the book as quickly as possible. Being already 72 years of age I was afraid I may not live to see the completion of the work unless I could make things move very fast. But one thing was wanting, and that was finance. The estimate for printing the book in two volumes came to about six thousand rupees. Six thousand rupees is a staggering sum for a poverty stricken Shastri like myself. Peeling helpless I started for my Patron Deity at Garudeshwar, There I was inspired to approaeh the noble Prince His Highness the Maharaja Pratap Sinh Gaekwar for patronage towards this expensive undertaking By the grace of God Anant, the Eternal, the help came, and I was granted half of the full cost of production, a sum of three thousand rupees without a
Page #10
--------------------------------------------------------------------------
________________ (8 ) mc mient's besitation. It is by the bounty of this generous tuler that the first volume of the Upanisad Vakya Mabi-Kcsa sees the light of the day, to the infinite pleasure of Sanskrit scholars all over the world and the humble author. Officers of the Baroda State like Ir. S. M. Pagar, Dr. B. Bhattacharyya, Dr. S. S. Bhave, actively sympathised with my work, and I record here my deep appreciation of what they have done to further the cause of Iudian scholarship.. It will not be out of place to mention here a few details of the life of my chief patron, His Highness the Maharaja Pratap Sinh Gaekwarto whose generosity this work owes its origin, and to whom this work is dedicated as a token of profound gratitude, kh His Highness the Maharaja was boru on the 29th June 1908 at the Motibag Palace in Baroda. He is the son of the late Prince Fateh Sinh Rao, and the grandson of the illustrious Maharaja the late Shri Sayaji Rao Gaekwar. In his early childhood, the young prince lost his parents, and it fell to the lot of his grandfather to replace them both and shoulder all responsibilities for the upbringing of the future king of Baroda. The late Maharaja Sayaji Rao undertook this task with unparalleled thoroughness in order that the young prince may be well equipped and fitted for the great task of governing a first class State like Baroda. The Prince's early education was supervised by a band of excellent Indian and European tutors, and his companions were carefully selected from the families of Sardars and officers of the State. He was sent for a tine to the Rajkumar College at Rajkot, but was soon brought back to the Baroda High School to take his place as an ordinary school boy and to mix promiscuously with others over whom he was destined to rule. After his matriculation, the Prince was giveu College education first at the Baroda College and then in the Deccan Callege, Poona. Finally the grandfather decided to send liian out ou a graud tour to Europe to see life at its various phases and gain experience of the world. During the whole tour the Prince led a simple, almost an ascetic life, and did not carry with him eveu the usual entourage. He worked for himself doing all kinds of odd jobs, even to the length of packing his own things. This tour wade a lasting impression on his mind, Almost immediately on his teiurn he was introduced by bis sagacious yraud father into the administration. As Yuvaraja he became the head of the Revenue Department. As experience grew lie was giveu ligliet and higher importance and responsibility. While uuder training, lic received continuous guidance and advice of able administrators such as Sir V. r. Krishuama. chariar, Col. Kumar Shivaraj Singh, Mr. Ramlal H. Desai, Mr. R. S. Mane Palil and others. The Yuvaraja however made his own decisions and always accepted full responsibility for his actions,
Page #11
--------------------------------------------------------------------------
________________ (9) Finally, the old Mabaraja Sayaji Rao took the Yuvaraja as his owu Private Secretary, when he attended such historic events as the Imperial Conference aud the Coronation of His Majesty. This new and historic experience gave him wonderful insight into the various constitutional problems of India and his own State. The result of this great experience is already in the process of bearing fruit as is known to all by now. Besides being au able aduninistrator, the Maharaja is an excellent horseman and a keen Polo player. He takes an active interest in all forms of sports, physical training and huntivg. The new Maharaja is physically sturdy and strong. He is shrewd, observant, deep, thorough and self-reliant; he dislikes sycophaucy and half truths. He has natural dignity and his manners are jovial and unassumiug. Though quick in grasp and decision, he listens to all patiently and carefully. Endowed with a host of admirable qualities, His Highness the Maharaja Pratap Sinh Gaekwad is most fitted to succed to the noble heritage of his illustrious grandfather whose footsteps he is so scrupulous iu following The new Maharaja ascended the throne on the 7th of February 1939, and within this short time, he has given ample proof of his future greatness. He gave away a crore of rupees for Village Uplift from his owu privy purse, granted perniauent remissions of land revenue, and invested his people with liberal constitutional reforms. May God bless the young Maharaja and grant hini a long life, continuous fame, honour and prosperity. Besides the help received from His Highness the Maharaja Gackwad, I have to ackuowledge the financial assistance received from the University of Bombay. The authorities of this University granted a sum of Rs. 300/ in 1938 and Rs. 700/- in 1939 towards the cost of production. I am also thankful to the numerous professors, friends and well wishers for their continuous encouragement and syin pathy showu in the publication of this work. In conclusion, I offer this humble work to the lotus feet of Lord Shri Ananta Bhagawau who in his divine grace became instrumental in bringing to light this index of ancient Indiau wisdom of the Upanisads for the use of the inquisitive readers. HARI : OM TAT SAT Bombay,Guru-purnima day 19th July, 1940. Shastri Gajanan Shambhu Sadhle
Page #12
--------------------------------------------------------------------------
________________ प्रस्तावः । ma'hAntaM' koza'mada'cA नि विश्व syanda'ntAM कुल्या viSi'tAH pu'rastA't / ghR'tena' dyAvA'pRthi'vI vyu'ndhi सुमषाऽणं bha'vatva'ghnyAbhya'H // * [ - R. मं. 51838 ] अस्त्येतत् समेषां सुरभारती परिशीलनबद्धादराणां विपश्चिद्वराणां सुविदियमेव यत् सर्वेऽपि भारतीया याचार्या दार्शनिकादयश्च स्वसिद्धान्तोपष्टम्भकतया तत्र तत्र श्रुतिशिरोवचनान्येव भूम्नोपन्यस्यन्तीति । सर्वेषां हि समयिनामपौरुषेयत्वेनानादिनिघनत्वेन चाभ्युपगता भगवती श्रुतिरेव चरमं परमं च प्रमाणम् । तत्रापि शरीरिणां गात्रेष्विव शिरोभागा एव सर्वतः समुत्कृष्यन्ते श्रुतीनामपि । अक्षय्या नित्रयः खल्वेतेऽनन्यलभ्यस्य भारतीयानां सविज्ञानस्य ज्ञानस्य । नैकोऽपि कोऽपि विद्यते चतुर्विधपुरुषार्थसाधनोपायेषु तथाविधो योऽमीभि. रविसृष्टचर इति निर्देष्टुं शक्यः । एतेषु च रहस्यविद्यानां प्रतिपादनादुपनिषच्छब्देन व्यपदेशः । " उपेत्य नियमयुक्ताय खाद्यते उपदिश्यत इत्युपनिषत् । उप-नि-पूर्वात् ' षट्ट ' विशरणगत्यवसादनेषु (धा.पा. 1.854) इत्यस्मात् सम्पदादित्वात् कर्मणि किप् । 'सदिरप्रतेः' (पा. सू. 8.3.66) इति षत्वम् । इति ग्रुपनिषच्छन्दो निरुच्यते तेन रहस्यार्थस्योपनिषत्संज्ञत्वमुपपद्यते । यत एवार्थशास्त्रे कामशास्त्रे च रहस्यप्रयोगेष्वौपनिषदशब्दः प्रयुज्यते । सादर्थ्याच मन्थोऽप्युपनिषदुच्यते । तथा च क्वचित् ' रसोपनिषत् ' ' कुचोपनिषत् ' इत्याद्यास्तत्तद्विषयप्रतिपादकमन्थानां संज्ञा अपि समुपलभ्यन्ते । परं निपाधिक उपनिषच्छन्दः सकलरहस्येभ्योऽपि रहस्यतां ब्रह्मविद्यामेव मुख्यया वृस्याऽभिधत्ते, तत्प्रतिपादिकां च श्रुतिमेत्र भक्त्येति सर्वसम्प्रतिपन्नमिदम् । तथा चाहुः श्रीमद्भगवत्पादाचार्या :-' उपशब्दो हि सामीप्यमाह । तच्चासति सङ्कोचके प्रतीचि पर्यवस्यति । निशब्दश्च निश्चयार्थः । तस्मादेकात्म्य निश्चितम् । तद्विद्या सहेतुं संसारं सादयतीत्युपनिषदुच्यते ' (बृ. भा. ) / यं मुमुक्षवो दृष्टानुविकविषयवितृष्णाः सन्त उपनिषच्छब्दवाच्यं वक्ष्यमाणलक्षणां विद्यामुपसद्योपगम्य तन्निष्ठतया निश्चयेन शीलयन्ति तेषामविद्यादेः संसारबीजस्य विशरणात् हिंसनात् विनाशनादित्यनेनार्थयोगेन विद्यो पनिषदित्युच्यते । पूर्वोक्तविशेषणान् मुमुक्षून वा परं ब्रह्म गमयतीति ब्रह्मगमयितृत्वेन योगात् ब्रह्मविद्योपनिषत् । गर्भवासजन्मजराद्युपद्रववृन्दस्य लोकान्तरे पौनःपुन्येन प्रवृत्तस्यावसादयितृत्वेन शैथिल्यापादनेन धात्वर्थयोगादविद्याऽप्युपनिषदित्युच्यते ॥ ननु - उपनिषच्छब्देनाध्येतारो मेन्थमप्यभिलपन्ति - उपनिषदमधीमहे - अध्यापयाम- इति च । एवम्, नैष दोषः; व्यविद्या दिसंसारहेतुविशरणादेः सदिधात्वर्थस्य ग्रन्थमात्रेऽसम्भवात् विद्यायां च सम्भवात् प्रन्थस्यापि * * भौमस्यात्रेरार्षम् । स खल्नुषिरनेन मन्त्रेण सकलजगज्जन्मादिविधायकं करुणावरुणालयं भगवन्तं जगतः कल्याणमाशासान: प्रार्थयते - भो जगदीश्वर ! महान्तं कोशं इममुपनिषद्वाक्यमहाकोशम्, उदच उमय, विद्वन्मान्यतापादनादिना समुन्नततमं कुरु । अत्रु गत * (धा. पा. 863) लोट् । किञ्च निषिश्च स्वकृपामृतधारया सर्वश्रेयोऽभिवर्षिण्याऽभिषिक्तं कुरु ॥ अनेन कर्मणा च कोशप्रणेतुः पितॄणां पुरस्तात् अभिमुखं कुल्याः पयआदीनां नद्यः विषिताः अनवरुद्धाः स्यन्दन्ताम् अस्य पितॄणामक्षय्या तृप्तिरस्त्वित्यर्थः । तथा चाश्वलायन: - ' यदचोऽधीते पयसः कुत्या अस्य पितॄन् स्वधा उपक्षरन्ति ययजूंषि घृतस्य कुल्या, यत्सामानि मध्वः कुल्या, यदथर्वाङ्गिरसः सोमस्य कुल्या, यद्राह्मणानि कल्पान् गाथान्तराशंसी रितिहासपुराणानीत्यमृतस्य कुरयाः (गू. सु. 3. 3. 3.) इति ॥ घृतेन अमृतरसेन गव्येन च द्यावापृथिवी दिवं च पृथिवीं च व्युन्धि विशेषेण लेवय 'उन्दी क्लेदने ' (धा.पा. 7. 20) लोट् । कोशकर्त्रे स्वर्लोकेऽमृतं भूलोके घृतं तत्सहतं पयोदष्यादि च प्रभूतमुपतिष्ठतुः स इहामुत्र सुखमृच्छत्विति भावः । तथा चात्र मन्त्रान्तरम् - 'घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः । (R.saM.4.58. 1इति, ' तस्मै सरस्वतीदुहे क्षीरं सर्पिर्मधूदकम् । (R. सं. 9. 67. 32 ) इति बानुसन्धेयम् ॥ अन्याभ्यो गोम्यः सुप्रपाण सम्यक्पातव्यमुदकं भवतु । काले वर्षतु पर्जन्यः । गोभ्यः शिवं स्वस्ति वास्त्वित्यर्थः ॥ "
Page #13
--------------------------------------------------------------------------
________________ सादयेन तच्छब्दत्वोपपत्तेः, 'मायुबै घृतम्' इत्यादिवत् । तस्मात् विद्यायां मुख्यया वृत्त्योपनिषच्छब्दो वर्तते, प्रन्थे तु भक्त्या इति (क्त्थ्भा.)| वैत्तिरीयोपनिषदीपिकायां सायणाचार्या अपि "अत्र ह्युपनिषच्छब्दो प्रावियेक्गोच्र्ः। तच्छब्दावयवार्थस्य विद्यायामेव सम्भवात् ॥ उपोपसर्गः सामीप्ये तत्पतीचि समाप्यते । सामीप्यात्तारतम्यस्य विश्रान्तः स्वात्मनीक्षणात् ॥ त्रिविधः सविधात्वों विद्यायां सम्भविष्यति । श्रीमत्सुरेश्वराचार्यविस्पष्टमिदमीरितम् । / उपनीयेममात्मानं प्रयापास्तद्वयं स्वतः । निहन्त्यविद्या तज्जं च त्दुप्निस्स्द्भ्वेत्॥ निहत्यानर्थमूलां स्वाविद्यां प्रत्यक्तया परम् । गमयत्यस्तसम्भेदमतो वोपनिषद्भवेत् । प्रवृत्तिहेतूनिःशेषांस्तन्मूलोबछेदकत्वतः । यतोऽवसादयेद्विधा तस्मादुपनिषन्मता " इति ॥ ' यथोक्तविद्याहेतुत्वानन्थोऽपि तदभेदतः । भवेदुपनिषनामा लागलं जीवनं यथा ॥ ' इति । ताश्चैता उपनिषदो गीर्वाणसारस्वतसरस्वति महार्घा मणय वापरिमिता एव विद्योतन्ते । परमिदानी बहूनां श्रुतिशाखानामुच्छिन्नत्वात् ; विद्यमानानामप्यङ्गुलीमेयानामाशिरोऽन्तर्षायमानत्वात् , मन्यैश्च तैस्तैः कलिकालमात्रसुलभैर्वेदोच्छेदकरैरुपप्लवैविप्लुतत्वाचादरणीयतरा अपि, अनादिनिधनत्वेन प्रसिद्धा अपि, प्रायो दुष्प्रापदर्शना एवैता वासय्यो भगवतस्तनवः । यद्यप्यद्यत्वे कचिदष्टाविंशतिः, कुहस्वित् द्वात्रिंशत् , कचनैकसप्ततिः, अन्यत्राष्टोत्तरं शतम् , इत्याद्यनेकश्रोपनिषदः प्रकाशिता दृश्यन्ते; तथापि ताः प्रायशोऽशुद्धिवाहुल्यासंविभक्तत्वासम्पूर्णत्वादिदुरन्तदोषप्रस्ततया न मनीषिणां मनोरथान् पूरयितुं पारयन्ति । न च तावता सर्वासां संग्रहोऽपि भवति, तत्रानुपलभ्यमानानां भूयसां वचसा प्रन्थकृद्भिरुदाहृतत्वेन तदा धिकोपनिषत्सवानुमानात् । दृश्यन्ते च वैदेशिकेन 'फारकर ' नानाऽनेकप्रन्थपर्यालोचनादिना ' रिलिजिअस लिटरेचर ओण्फ इंडिया' इत्यत्र प्रकाशितायां सूच्यां त्रयोविंशत्यधिकशतसंख्यान्युपनिषन्नामानि । उपलभ्यन्ते च कचित् कचित् व्यतिरिक्तान्यपि पुस्तकानीत्यावश्यकस्तत्संग्रहे प्रयत्नः । किच प्रकाशितानामप्यासामिदानीमध्ययनाभावेन तदसम्भवेन चाभीष्टवाक्यमत्रादीनां स्थानाभानदोस्थ्यं तस्वस्थमेव । तेन अतर्कसाध्याध्यात्मविद्याविषयान् निबन्धान् श्रुत्येकोपष्टम्मानि शारीरादिभाष्याणि, भामतीश्रुतप्रकाशिकादिव्याख्याः, अन्यांश्चैवंविधान प्रबन्धानधीयानाः, द्वैताद्वैतादिदार्शनिकग्रन्थांस्तुलनयाऽभ्यस्यन्तः, विशेषतस्वादशग्रन्थानां संशोधकाश्च तत्रोदाहृतोपनिषद्वाक्यसन्दर्भशुद्धिवञ्चितास्वत्वार्थावधारणे कियत् क्लिनन्तीति तथाविधा एव बुधा बुध्येरन् । ईदृश्युपनिषदां विषमावस्यैव केषांचन दुर्दुरुढानां परमाप्ततया प्रतीते. रप्याचार्यपादादिभिरुवाहृतेषु वाक्येष्वमूलत्वारोपणे, अपरेषां साहसिकशिरोमणीनां स्वकपोलकल्पितवचसामपि श्रुतिस्वेन जल्पने चावसरं वितरतीति सर्वेषामेवास्तिकानामत्यावश्यकं तरीकरणम् । न च तत्र यावदुपलभ्यमानानामशेषाणामप्युपनिषदां संग्रह-संविभाग-संशोधनपूर्वकं प्रकाशनं; तदन्तर्गतनिखिलवाक्यानां वर्णानुक्रमानुसारिसूचीनिर्माणं चान्तराऽपरः कोऽप्युपाय इति सर्वसम्प्रतिपन्नम् । किंतु ' वक्तुं सुकरमेतत्, कर्तु दुष्करम् । इति पश्यन्त अद्ययावत केऽपि लब्धवर्णमणयोऽस्मिन् कर्मणि प्रावर्तिषत, परमिदानी-मन्यामहे परिणाममुपेयुषां पण्डितानां पुण्यपुखेन प्रेरितः-ता एता उपनिषदामोपनिषदानां चापद एकपद एवापाकर्तुं समनमसंख्यावताममेसरः श्रीमान् ' शम्भुसूनुर्गजाननशास्त्री साधले' महाभागः । व्यतानीच नातिचिरादिव भगवतः श्रुतिरक्षादीक्षितस्य क्षीरसागरसुताजानेरनुकम्पामात्रसहायः श्लाघनीयतमं बहदुपनिषत्संग्रहमिममुपनिषद्वाक्यमहाकोशं चेति चिरायाधमर्णमस्य सकलमपि कृति कुलं जानीमः । वयसा स्थविरतरस्याप्यध्यवसायवता मनसा यूनोऽतिशयानस्य, धनेन दुर्गताप्रगण्यस्याप्यनवद्यया विद्यया लक्ष्मणस्य प्रापच्चिकसुखवश्चितस्यापि सदा स्वानन्दनिर्भरस्यास्य शात्रिमहोदयस्यात्र प्रवृत्तिवृत्तान्तस्य परिचयः 'न्यूनातिरिकं यत्किञ्चित् ' इति निवेद्न्तोऽव्ग्न्त्व्य्ः। एवमतिमहता यत्नेन सम्भृता अपि ता उपनिषदः काश्चिदतिजरत्तरमातृकतया करग्रहणमाप सोदुमक्षमः काश्चिदसंविभक्तवाक्यतयार्थावबोधनेऽसमर्थाः, काश्विदशुद्धजालजटिलतया पठनेऽप्यपर्याप्ताः, काश्चिञ्च तैस्तैः
Page #14
--------------------------------------------------------------------------
________________ अनभिज्ञलिखिआग्रन्धकसुलभैर्दोषविशेषेराक्रान्ता अभूवन् । ताश्चात्रभवता शास्त्रिप्रवीरेण सूक्ष्मेक्षिकया संशोध्य यथोचित्तं संविभज्य, तच्छुद्धपाठानुन्नीय, यावद्भद्धिबलं पूर्वोदितं दोषजालमपनीय, तथा संस्कृता यथा मुद्रणयन्त्राधिरोहणं प्रतीक्षमाणास्तिष्ठन्ति । अयं च तत्रत्यानां सर्वेषामेव वाक्यानामकारादिवर्णक्रमेण विहितः कोशस्तद्गुणपरिमलवाहः पृषदश्व इव तत्रभवतः सहृदयानुपतिष्ठत इति कथं वायं महात्मा शाखिशिरोमणिः स्वपित्रुद्धरणमात्रार्थमधिवसुधं समानीतसकललोकैकपावनसुरसरित्सलिलस्य नानुकरोतितरां भगीरथस्य ? अथैवं सरस्वतीनिसर्गमात्सर्यशालिन्या लक्ष्म्या कदाचिदकटाक्षितेन, जठरपिठरपूरणाय व्यवसायान्तरं श्रितवता, स्वयशोराशिविशदपलिताकान्तशिरसा, यस्यां जाग्रति भूतानि तस्यामिव या निशा सर्वभूतानां तस्यामपि जाग्रता, शास्त्रिमहाशयेन भूयस: क्लेशाननुभूय निर्माय निर्मायमुपट्टतमिममुपनिषद्वादंगकुसुमकोशं स्वकरकिसलयैः स्वीकृत्याश्वेव सफलीकरिष्यन्त्येतस्य परिश्रमान् कोविदकल्पदुमा इत्याशास्महे । ये चात्र केचिद्दोषाः सम्भवेयुस्ते कर्तुरसहायतां च जराशिथिलतां च माधनसामग्रीविकलतां च तथाऽस्य "कर्मणोऽपि विशालतां च विषमतां च मानुषमनीषाया अल्पविषयतां च समालोच्य मर्षणीयाः करुणार्णवैर्लब्ध. वर्णवरेण्यैरिति तान साअलिबन्धमभ्यर्थयामः । अन्ततश्च वयसेव विद्यया तयेव नय विनयाभ्यां ताभ्यामिव गुणैश्च गरिष्ठमपि सौजन्यातिशयेन सुहृदायमानमीदृशानेककर्मसु व्यापृतं श्रीमन्तं शम्भुसूनुं गजाननशास्त्रिगमनामयेन द्राधीयसायुषा यशसा श्रिया च समेधयितुं भगवन्तमगजानननलिनभास्करं महेश्वरं सम्प्राय तेन सपोवाविश्विकीर्षितं वृहदुपनिषत्संग्रहं' प्रतीक्षमाणा एतावत्येव तिष्ठासामः । 'दोपैर्द्विपन्तश्च गुणैर्महान्तस्तुष्यन्तु सन्तः सुखमस्मदीयैः । अन्तयेषामपि सन्तमेषां जानीमहे प्रीतमनन्तमेकम् ॥ ' महाशालिक्षेत्रम् दीर्घदर्शिनामाश्रवःशके 1862 वटपूर्णिमा धूपकरोपाहोऽनन्तयज्ञेश्वरशर्मा । न्यूनातिरिक्तं यत्किञ्चित् । यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु । यस्मान्न ऋते किश्चन को क्रियते तन्मे मनः शिवसङ्कल्पमस्तु । अनन्तकोटिब्रह्माण्डनायकस्यानन्तभक्तजनाज्ञानान्धतमसविध्वंसकरस्यानन्तार्तातिहरस्य सच्चिदानन्दमयस्यानन्तासनस्य भगवतः श्रीमदनन्तस्य कालवलेशात्स्वान्तःस्फुरितं तत्प्रसादभूतं श्रुतिमनोनयनाहादकर कमनीयकमलकोशमिवेममुपनिषद्वाक्यमहाकोशं विद्वद्वरकरकमलेपूपहारीकर्तु मम मनोभास्करोऽद्यानन्तानन्दोदयाचलं समुदितस्तत्प्रमोदसन्दोहावहमिति को न मन्येस ? श्रीमद्विद्वदप्रेसरैः परोपकृतिमद्धयधूपकरेत्युपाख्यैरनन्तशास्त्रिभिः स्वोद्यमभारं दूरतोऽपसार्यास्योपनिषद्वाक्यमहाकोशस्य प्रस्तावलेखनेनोपकृतोऽहं प्रभाकरप्रभया खद्योत इव लेखनासमर्थोऽपि तदनुज्ञया तच्छन्दरेव किञ्चिल्लेखनधाष्टर्य कर्तुमुगुक्तः स्वोद्देश्यादि स्फुटीकर्तुम् , तत्क्षमापयितुमर्हन्ति ते क्षमाशीलाः । उपनिषद्वाक्यमहाकोशस्य प्रादुर्भावः परिचयश्च । ना वा दश वर्षाणि व्यतीतानि भवेयुस्तत्प्रागेव 'गुजराती' मुद्रणालयाधिपतिभिर्मामाहयोक्तं 'शाकुरभाष्यायेकादशटीकोपेता श्रीमद्भगवद्गीता मुद्यतेऽस्माभिः । परं च तद्गाष्य-व्याख्यादि-प्रणेतभिस्तत्र तत्र स्वस्वमतसमर्थनपराणि वेदवेदाङ्ग श्रुतिस्मृतिपुराणेतिहासादिभ्यो यानि वाक्यानि समुश्तानि भवेयुस्तेषां मूलस्थलाकृनिवेशनेन तत्तदादर्शभूतप्रत्यन्तरादिभ्योऽशुद्धिनिरसनपूर्वकं विशेषाविशेषनिदर्शनेन च परिच्छेद सास्वल्पविरामचिह्नध तां विभूष्य सा मुद्रणीयेत्यस्माकं मनस्युत्कटा मनीषा समुद्भूता सां सफलीक महथ' इति । तथे युक्त्या नकर्तुमुगुक्तोऽहं श्रीमद्भगवद्गीतायास्तत्तट्टीकाकारैस्तत्र तत्र वेदादिग्रन्थेभ्यः समुद्भुत.
Page #15
--------------------------------------------------------------------------
________________ (13) वाक्यानां स्थलनिदर्शनेन न तथा परिश्रान्तोऽस्मि यथोपनिषद्वाक्यस्थलाङ्कनिदर्शनेन । एवमस्मिन्नारब्धकायें मासद्वयावध्यगाधचिन्ताम्बुधेरतितरतरलतरङ्गनिकरेषु निमनमानसोऽभूवम् । तत एकस्मिन्दिने नयननाराचवसुविधुतमे (1852 ) शकाब्देऽनन्तप्रियायामनन्तचतुर्दश्यां कृतानन्तार्चनोपासनस्य "को मम चिन्ताग्रहप्रस्तस्य इस्तावलम्बदानेनास्मात्समुद्धर्ता भविता ? 'अनन्तसंसारमहासमुद्रमनं समभ्युद्धर वासुदेव्!| अनन्तरूपे विनियोजयस्व ह्यनन्तसूत्राय नमो नमस्ते । / ' इत्यनन्तभक्तैरनन्तस्तवैः स्तुतोपासितानन्तगुरो ' त्वमेवेदानी ममाप्यनन्तापत्समुद्धा गुरुः शरणं भव' इति प्रार्थयमानस्यार्धरात्रेऽसुप्तस्यापि मम मनसि श्रीमदनन्तानुग्रहतश्चिन्तापद्धनध्वान्तविध्वंसकोऽयं चिन्तामणिः प्रादुरभूघदहमेवोपनिषद्वाक्यकोशस्य सम्यक्प्रणयनं कुर्यां तर्हि मदीयमप्यारब्धकार्य सफलं भवेल्लोकसंग्रहश्वापीति । ततस्तदेवोत्थाय कृतानन्तानन्तप्रणामोऽहं मुद्रिताष्टोत्तरशतोपनिषद्रतामीशावास्योपनिषदमारभ्योपनिषदाक्यमहाकोशहेतोस्तद्वाक्यावलीलेखन विधातुमुद्य्क्त्ः। चतुःपञ्चोपनिषदां वाक्यलेखनानन्तरं लिखितेषु वाक्येष्वपशब्दितं गलितादि 2 दृष्टा तरीकर्तुमनसा पितृपितामहादिसंग्रहीतग्रन्थेषु विचिन्वता मयाऽतिजीर्ण हस्तलिखितं भ्रष्टाक्षरमष्टोत्तातोपनिषद्भिन्नमुपनिषडयं समुपलब्धम् । तदवलोक्य 'एतदतिरिक्ता अन्या अप्युपनिषदोऽत्र मुम्बापुरस्थवृह पुस्तकालये. पन्यत्र च स्युः । इत्याशाङ्कुरो mddhdaakaashe'ngkuritH| परन्तु तल्लाभः प्रयत्नापेक्षः, प्रयत्नरत शक्यवसरद्रव्यापेक्षः, तद्धीनेनापि यथाशक्ति शनैः शनैः प्रयतितं मया । 'प्रसादचिह्नानि पुरःफलानि ' ( र. पं. 2 / 22 ) इति श्रीमन्महाकविकुलगुरोः कालिदासस्योक्तिस्तत्प्रसङ्गानुसारेण सूपयुक्तव, तथापि प्रयत्नचिह्नानि पुर:फलानि' इत्यपि केनचित्कविवरेण यत्रकुत्रचिदुक्तं स्याचेत्तदपि युक्ततरमेवेत्यहं मन्ये, मत्कृतप्रयत्नामृतधारासिञ्चनेन मदाशांकुरस्य महावृक्षीभूतत्वात् । तासामत्यन्तायासलब्धानामुपनिषदां परिसल्यानं विंशोत्तरशतद्वयात्मकमभूद्यासामयमुपनिषद्वाक्यमहाकोशः समजनि, तत्प्रेक्षासमकालमेव प्रेक्षावतां विद्ववराणामामोदातिभूमिमारोहेदेवासंशयम् । तद्गतं पुरुषसूक्तं ऋग्यजुरादिवेदान्तर्गतमप्युपनिपदेवेति निर्विवाद निश्चितं मत्वा तद्वाक्यैरयं कोशः समलङ्कतोऽस्माभिः " पुरा मत्पुत्र ! पुरुषसूक्तोपनिषद्रहस्यप्रकारं निरतिशयाकारावलंविना विराट् पुरुषेणोपदिष्टं रहस्य ते विविच्योच्यते " इति नारदपरिव्राजकोपनिषदि ( उप. 2) ब्राह्मण नारदायोक्तत्वात् । तथैव "त्रिसुपर्णोनिषदः पठनात् पंक्तिपावनः... त्रिसुपर्णश्रुतियुषा निष्कृती भिदले ना " इति द्वितीयबिल्वोपनिषदि दृष्टत्वात्तद्वाक्थैरप्ययं विभूपित इति ज्ञातव्यं विचक्षणः । अस्मत्सङ्कलितबृहदुपनिषासंग्रहे स श्रीसूक्त एत मालोचयतामालोचनगते भविष्यत एवेति । अत्र केचिद्वदन्ति-उपनिषदस्तु दशैव त्रयोदश वा, या अबोधशब्दसुबोधाय श्रीमच्छङ्कराचार्यः प्रायशः शब्दशो व्याख्याताः, यदीतरास्तत्कालीना भवेयुस्तहि ता अपि कथं न तद्याख्याविभूपिता दृग्गोचरतामायान्ति?' iti । tdst। श्रीमच्छङ्करानन्द-नारायण रामतीर्थादि-यतिवरैश्चत्वारिंशदधिकानामथर्वशिखाशुपनिषदां कृतानि व्याख्यानानि दृश्यन्ते । तत्र श्रीमद्यतिवर-नारायणस्वामिपादस्तु प्रत्युपनिषद्व्याख्यानस्यादावन्ते च 'नारायणेन रचिता श्रुतिमात्रोपजीविना' इत्यनेन पद्येन स्वीया चारकृतयः श्रुतिपराः समर्थिताश्च दृश्यन्ते । अन ईशावास्यादित्रयोदशोपनिषदामिव तदितरासां श्रुतिमयत्वसिद्धेदर्शनात् । / ॥ केचिद्वैयाकरणाचार्या नैयायिकादयश्च लिखित. कतिपयोपनिषद्गतमपशब्दितं ह्रस्वदीर्घादिकं च लेखकप्रमादोद्भूतं स्यादिति जानन्तोऽपि नाहीकुर्वन्ति तत्समीक, कथयन्ति च यथादृष्ट श्रुतमेव मुद्रणीयं, न वयं तत्र हस्तप्रक्षेपं कर्तुं शक्नुम इति । तथापि मथा लेखकप्रमादोद्भूतो हस्तदोषोऽयमिति निश्चित्यादिमान्तिमसम्बन्धमनतिक्रम्य तद्गतामशुद्धिप्रचुरतां यथामति दूरीकृत्य तद्वाक्यान्यत्र समावेशितानि । आस्तां तावत् , प्र्कृत्म्नुस्राम्ः। __ अत्रोल्लिखितानामुपनिषदां प्राचीनार्वाचीनत्वं, तद्व्याख्यातणां परिचयः, उपनिषद्गतास्फुटशब्दार्थपरिज्ञानं, भनेकार्थात्मादिशब्दा यत्र यत्रोपयुक्त वेनोपनिषत्सु दृग्गोचरा भवन्ति तेषां स्थलनिर्देशः, उपनिषदुपलब्यिस्थानादि चैतद्विषयाणामत्रोल्लेखनमावश्यकमपि तद्यथावसरं यथामत्यस्योत्तरार्धे विद्वदग्रेसगणामये निधापयिष्यामः, उत्तरार्धस्याप्यविलम्बिततया मुद्रणावश्यकत्वात् । बृहदुपनिषत्संग्रहेण साकमचिरादेव तत्सर्व प्रकाशीभविष्यत्येव ।
Page #16
--------------------------------------------------------------------------
________________ (14) आदिम्पात्थ्य्विस्स्याः। एतदुपनिषत्कोशोपयुक्तताजिज्ञासुभिः संस्कृतसारस्वतोपासकैः पण्डितवरैः शास्त्रि-पौराणिक-प्रवचनकादिभिश्च प्रथमं ज्ञातृशेयज्ञानात्मानात्मात्मीय-चिञ्चितचिन्तनीय-ध्यानध्येयव्यान-वमहमादिशब्दागम्भावाक्यानि शुद्धसत्वान्तःकरणेन प्रविचार्यास्योपयोगिता निर्धार्या । 1-अत्र सर्वाणि वाक्यान्यकारादिवर्णक्रमेणैव लिखितानि; किन्तु ' ओङ्कारं प्रथमं कृत्वा ततो ब्रह्म प्रवर्तयेत् । भन्यथा विपरीतं तद्ब्रह्म स्यानात्र संशयः (प्रयोगपारिजाते यमः) इति धर्मशास्त्रानुशासनात् , श्रुत्यध्ययनस्य सर्वत्रोकार पूर्वकत्वान् , उपनिषदामपि श्रुतिविशेषत्वाच्च प्रणवादीनि वाक्यानि प्रथमं निवेश्य ततोऽकारादिक्रम माह्त्ः। 2-(?) ईदृक् cir3हादिमद्वाक्यं जेकब ' महोदयकृतोपनिषच्छब्दकोशादुपात्तम् । एवंविधानि यानि च 'घ' वर्गादिवाक्यपर्यन्तमेव संगृहीतानि । 3- +इति चिह्न प्रकृतस्य वाक्यस्यान्यत्रापि निर्दिश्य. मानस्थलेऽवस्थानसूचकम् । 4- एतचिह्नमुपात्तवाक्यस्य तस्यामेवोपनिषदि निर्दिष्टस्थानेष्वानेडनबोधकम् । 5 -...इदं विस्तारभयात् त्यक्तानां शब्दानां सूचनम् । 6-अत्र कचित् पदच्छेदः पतयायतिपरिजिहीर्षया न विहितः । 7-दूरान्वयवन्ति द्राधिष्ठानि च वाक्यानि- यथाऽऽचार्यैरुदाहियन्ते तथा- द्विधा त्रिधा वा कृत्वाऽत्र निवेशितानि । सममाण्यपि च तानि तत्तदादिवर्णानुसारेण सहीतान्येवेति न कैश्वनात्र विप्रतिपत्तव्यम् । 8-वाक्यारम्भप्रधानपदाधवर्णमरुनुध्यैव तनिवेशनं विधाय, तदारम्भगतानि मथ-अत:-खलु' प्रभृतीनि पदानि कुत्रचित् ( ईहक चिह्नान्तरे लिखितानि । 9-अत्र निर्दिष्टाः खण्डाध्यायाद्याश्व प्रकाश्य. मानं बृहदपनिषत्संग्रहमनुसरन्ति । 10-उपनिषदां नामादिसकेताच सुव्यक्तत्वात कोशानुशीलनावसर एवं बुध्येरन् । 11 मुद्रितामुद्रितोपनिषत्सु कियन्त्यो निरङ्का मपि सन्ति ता यथावसरं यथामति च साङ्काः कृत्वव तत्तदुपनिषद्वाक्यमत्र लिखितम, यतस्तद्वाक्योपलब्धिः सुकरा स्यात्तथा यतितमिति वाचकदक्पथं यास्यत्येव । उपनिषद्वाक्यकोशस्यास्य प्रणयनं केन प्रकारेण कथं जातं तदादावेव निर्दिष्टम । तत्कार्गसमारम्भे प्रसिद्धा. प्रसिद्धा (मुद्रितामुद्रिताः) उपनिषन्मूलभाष्यादिग्रन्था इतस्ततो य उपलब्धास्ते सर्वेतपन्धीयानामेव । ततोऽस्या खिलसाम्प्रदायिनामप्युपयुक्ततासिद्धिं चिकीर्षुणा मया तत्तत्साम्प्रदाय्युपनिषदंथा बहुत्रान्वेषितास्तदा केवलं मावापरपर्यायिद्वैतपन्धीयाः सभाष्येशावास्यादयो दशोपनिषदः स्मासादिताः। तदन्तर्गता: पाठभेदास्तन्मूलत एवात्र सङ्कलिताः, माध्वभाष्यम्य गद्यपद्यात्मकत्वात् ; पद्यात्मके भाष्ये पाठान्तरव्याकृतेरसंभवाच । विशिष्टाद्वैतपन्थीयास्ता: सभाष्या: कुत्रचिन्मुद्रिता इति केवलं शुश्रुमः । शुद्धाद्वतीयानां पुष्टिमार्गीयाणां तु दशोपनिषापाठान्तराणि सन्तीति किंवदन्त्याकर्ण्यते, कुत्रचिदृष्टान्यपि मया तद्न्थेषु, परंतु तदाप्तिः सुदुर्लभैव । तथापि यदि तानि मद्भागधेयवशाद्धस्तगतानि भवेयुः, यथोचितस्थलदानेन चात्र विभूषितानि भवेयुस्तर्हि कृतार्थो भवेयम् । ___ अन्ततश्च "यैः सङ्कलितसकलसकलविद्यैर्विद्याभिलाषिभिविद्याधनदानशौण्डैः श्रीमत्फत्तेसिंहसुतैः प्रतापसिंहमहागजैराजर्जरितस्य दशैकादशहायनैः कृताखण्डितायासस्य कल्पवृक्षेणेव स्वच्छायाश्रितस्य तवेप्सिततमं पूरयित्वा त्वत्प्रणीत उपनिषद्वाक्यमहाकोशोऽङ्गीकृतः, तेषां कीर्तिकीर्तने सगुणगणधन्यवाददाने च कथं त्वं दशदिवप्रसारिततद्यशोभास्करकरैश्चकितचित्तश्चलद्धस्तो जरठः समर्थो भवितुमिच्छसि" इति मम मानसं मां पदिशति च मूलसिञ्चनेन वृक्षाग्रं यथोहसति सफलीभवति च तथा त्वमपि यः साधनभूतैमहाराजः प्रसादिनस्ताञ्छरणीभव ' इति । अतस्तानेव सौजन्यशालिनः परोपकतिपरांस्तत्तदधिकाराधिकृतान् धन्यवादानि ग. रा. शं. न. पगारोपाभिधानान , 'डओं. लेले' इत्युपाख्यान डओं. भट्टाचार्यान् , प्रो. श्री. स. 'भावे' इत्युपाहान, वि. पा. 'नेने ' इत्याख्यांचाहं तत्कृतोपकारभारेण नम्रीभूतः सादरं सप्रेम च संस्तूय निवेदयाभि तत्तदुपकारजातातिमहत्यनुकम्श नहि शक्या कदापि विस्मतमित्यलमतिपल्लवितेन । प्राज्ञपादपांमुःसाधले इत्युपाख्यो शंभुसूनुर्गजाननः
Page #17
--------------------------------------------------------------------------
________________ उपनिषनामानि 1 अक्षमालोपनिषन् 2 अक्ष्युपनिषत् 3 अथर्वशिखोपनिषत् अथर्ववेद संहिता 0 4 अथर्वशिर उपनिषत् (शिवोप. रुद्रोप. ) 5 अद्वयतारकोपनिषत् 8 अद्वैतभावनोपनिषत् 9 अध्यात्मोपनिषत् उपनिषन्नामादि सूची । तत्संकेतनामानि a. मा. अक्ष्युप. अक्ष्यु. a. शिखो., a.zi. अथर्व., अथर्व. सं. a. शिरः. 6 अद्वैतप्रकरणम् (मांडू.) अद्वैत 7 अद्वैतोपनिषत् अद्वैतो. अद्रयता., a.tA. अद्वैत. भा. अध्यात्मो 10 अनुभवसारोपनिषत् अनु. सा. a. पू. 11 अन्नपूर्णोपनिषत् 12 अमनस्कोपनिषत् अमन. 13 अमृतनादोपनिषत् अमृतना., a. नादो 14 अरुणोपनिषत् अरुणो. 19 अलातशान्तिप्र. a. शां. ( माण्डूक्योपनिषत्कारिकाः ) 16 - 1 अवधूतोपनिषत् 1 अवधू. प्रथमांक: द्वितीयाका तृतीयांकः वाक्यात्मकः मंत्रात्मकश्च *वाक्यात्मकः *पद्यात्मकश्व वाक्यात्मकः कांडात्मकः खंडात्मकः वाक्यात्मकः पद्यात्मकश्व पद्यात्मकः वाक्यात्मकः वाक्यात्मकः वाक्यात्मकः पद्यात्मकश्च वाक्यात्मकः पद्यात्मकश्च अध्यायात्मकः अध्यायात्मकः पद्यात्मकः मंत्रात्मकः पद्यात्मकः वाक्यात्मकः पद्यात्मकश्च पद्यात्मकः वाक्यात्मकः मत्रात्मकथ 17- 2 अवधूतोपनिषत 2 अवधू. * गद्यं पद्यमिति प्राहुर्वाड्ययं द्विविधं बुधैः । वर्णमात्रप्रभेदेन पद्यं बहुविधं स्मृतम् ॥ पद्यं चतु पदी, तच वृत्तं जातिरिति द्विधा । वृत्तमक्षरसङ्ख्यातं जातिर्मात्राकृता भवेत् ॥ वाक्यं स्याद्योग्यताकाङ्क्षासत्तियुक्तः पदोचयः । वाक्योच्चयो महावाक्यमित्थं वाक्यं द्विधा मतम् ॥ स्वार्थबोधसमाप्तानामङ्गाङ्गित्वव्यपेक्षया । वाक्यानामेकवाक्यत्वं पुनः सम्भूय जायते ॥ ॥ वह्निपुराणे - प्राप्यते ज्ञानकथनं परलोकसुभाषितम् । स्वर्गापवर्गसिद्धयर्थ भाषितं यत्सुशोभनम् ॥ वाक्यं मुनिवरैः शान्तैस्तद्विशेयं सुभाषितम् ॥ रागद्वेषानृतकोधकामतृष्णानुसारि यत् ॥ वाक्यं निरयहेतुत्वात्तद्भाषितमुच्यते ॥ संस्कृतेनापि किं तेन मृदुना ललितेन वा ॥ अविद्यारागवाक्येन संसारक्लेशहेतुना ॥ यच्छ्रुत्वा जायते पुण्यं रागादीनां च संक्षयः । निरुद्धमपि तद्वाक्यं विशेयमतिशोभनम् ॥ [ इति श. चिं. कोशः ] पद्यात्मकः पद्यात्मकः
Page #18
--------------------------------------------------------------------------
________________ उपनिषन्नामादिसूची उपनिषन्नामानि तत्संकेतनामानि प्रथमांकः द्वितीयांकः तृतीयांकः 18 अव्यक्तोपनिषत् अव्यक्ती. वाक्यात्मकः 19 आगमप्रकरणम् आगम. 'पद्यात्मकः ( मांडूक्योपनिषत्कारिकाः ) 20 आचमनोपनिषत् आचम. वाक्यात्मकः (आचमनीयो.) 21 आत्मपूजोपनिषत् A. पू. वाक्यात्मकः 22 आत्मप्रबोधोपनिपत् आत्मप्र. वाक्यात्मकः (आत्मबोधा.) पद्यात्मकश्च 23-1 आत्मोपनिषत् 1 आत्मोप. वाक्यात्मकः 24-2 2 आत्मो. पद्यात्मकः 25 आथर्वणद्वितीयोपनिषत् आथ. द्वि. वाक्यात्मकः आर्थर्व. द्वि. मंत्रात्मकश्व * आपस्तम्बश्रौतसूत्रम् आप. श्री.सू. 26 आयुर्वेदोपनिषत् आयुर्वे. पद्यात्मकः 27 आरुणिकोपनिषत् आरुणि.,आरु. वाक्यात्मकः (आरुणेग्युप.) 28 आर्षेयोपनिषत् आर्षे.,आर्षेयो. खण्डात्मकः वाक्यात्मकः 29 आश्रमोपनिषत आश्रमो. वाक्यात्मकः 30 इतिहासोपनिषत् इतिहा. वाक्यात्मकः पद्यात्मकश्च 31 ईशावास्योपनिषत् ईशावा.,ईशा. मंत्रात्मकः 32 उपनिषत्स्तुतिः [ शिवरहस्यान्तर्गताऽद्याप्यलब्धा. अध्या. 54 ] 33 ऊर्ध्वपुण्ड्रोपनिषत् ऊर्ध्वपु, वाक्यात्मकः पद्यात्मकश्च ऋग्वेदसंहिता ऋक्सं., अष्टकात्मकः अध्यायात्मकः वर्गात्मकः अष्टकात्मिका R. a. मंडलात्मिका R.maM. मण्डलात्मकश्च सूक्तात्मकः मंत्रात्मकः * ऋग्वेदखिल. ऋखि .श्री.सू. मंत्रात्मकः 34 एकाक्षरोपनिषत् ekAkSa.e.u. पद्यात्मकः 35-1ऐतरेयोपनिषत् 1ऐत. अध्यायात्मकः खण्डात्मकः वाक्यात्मकः 36-2 ,, (आत्मषदो.) 2ऐत. खण्डात्मकः वाक्यात्मकः 3 ऐत. अध्यायात्मकः खंडात्मकः वाक्यात्मकः 38 कठरुद्रोपनिषत् कठरु वाक्यात्मकः ( कण्ठो) पद्यात्मकश्च " " 37-3 ॥
Page #19
--------------------------------------------------------------------------
________________ उपनिषनामादिसची उपनिषत्रामानि तसंकेतनामानि प्रथमांकः द्वितीयांकः तृतीयांकः पद्यात्मकः 39 कठोपनिषत् कठो. वाक्यात्मकः 40 कठश्रुत्युपनिषत् कठश्रु. वाक्यात्मकः 41 कलिसन्तरणोपनिषत् कलिसं. वाक्यात्मकः (हारनामोप.) पद्यात्मकश्च 42 कात्यायनोपनिषत् कात्याय. वाक्यात्मकः 43 कामराजकीलितो. कामरा. वाक्यात्मकः द्वारोपनिषत् कामराज. 44 कालामिरुद्रोपनिषत् कालामि.,का.रु. वाक्यात्मकः 45 कालिकोपनिषत् कालिको. वाक्यात्मकः पद्यात्मकश्च 46 कालीमेधादीक्षितोप. का.मे.दी.,का.मे. वाक्यात्मकः 47 कुण्डिकोपनिषत् कुण्डि. कुंडि. पद्यात्मकः कुंडिको. वाक्यात्मकश्च 48 कृष्णोपनिषत् कृष्णो. वाक्यात्मकः पद्यात्मकश्च 49 केनोपनिषत् केनो. खण्डात्मकः पद्यात्मकः वाक्यात्मकश्च पद्यात्मकः वाक्यात्मकः वाक्यात्मकः वाक्यात्मकः 50 कैवल्योपनिषत् कैव. खण्डात्मकः 51 कौलोपनिषत् कौलो.,कौलोप. वाक्यात्मकः 52 कौषीतकिब्राह्मणोप. kau.u.,कौ.त. अध्यायात्मकः 53 क्षुरिकोपनिषत् क्षुरिको. पद्यात्मकः 54 गणपत्यथर्वशीर्षोपनिषत् गणप. वाक्यात्मकः 55 गणेशपूर्वतापिन्युपनिष. ग. पू. उपनिषदात्मकः ( वरदपूर्वतापिन्यु.) 56 गणेशोत्तरतापिन्यु. ग. शो. उपनिषदात्मकः ___ (वरदोत्तरतापिन्यु.) 57 गर्मोपनिषत् वाक्यात्मकः 58 गान्धवोपनिषत् गान्धर्वो. वाक्यात्मकः 59 गायत्र्युपनिषत् गायत्र्यु. वाक्यात्मकः 10 गायत्रीरहस्योपनिषत् गायत्रीर. वाक्यात्मकः 61 गारुडोपनिषत् गारुडो. पद्यात्मकः मंत्रात्मकश्च 62 गुपकास्युपनिषत् गुणका. पधात्मकः गो .
Page #20
--------------------------------------------------------------------------
________________ उपनिषन्नामादिसचा उपनिषन्नामानि तत्संकेतनामानि प्रथमांकः द्वितीयांकः तृतीयांकः 63 गुह्यषोदान्यासोपनिषत् गुह्यपो.,गु.पो. वाक्यात्मकः 64 गोपालपूर्वतापिन्युपनिषत् गो. पू. गद्यपद्यात्मकः 65 गोपालोत्तरतापिन्यु. गोपालो. खण्डात्मकः गद्यपद्यात्मकः 66 गोपीचन्दनोपनिषत् गोपीचं. वाक्यात्मकः पद्यात्मकश्च 67 चतुर्वेदोपनिषत् चतुर्वे. वाक्यात्मकः पद्यात्मकश्च 68 चाक्षुषोपनिषत् चाक्षुषो. मंत्रात्मकः ( चक्षुरुप., चक्षुरोगोप., नत्रोपनिषदिति नामान्तराणि. ) 69 चित्त्युपनि. चित्त्यु. खण्डात्मकः वाक्यात्मकः 70 छागलेयोपनि. छाग.. छागले. खण्डात्मकः वाक्यात्मकः 71 छान्दोग्योपनिषत् छांदो., छान्दो., अध्यायात्मकः खण्डात्मकः वाक्यात्मकः छां. u., छां. 72 जाबालदर्शनोपनिषत् जा. द. खण्डात्मकः पद्यात्मकः 73 जाबालोपनिषत् जाबाला.जाबा., वाक्यात्मकः 74 जाबाल्युपनिषत् जावाल्यु. वाक्यात्मकः 75 तारसारोपनिषत् तारसा. गद्यपद्यात्मकः मंत्रात्मकश्च 76 तारोपनिषत् तारोप. वाक्यात्मकः .77 तुरीयातीतोपनिषत् तुरीया. वाक्यात्मकः 78 तुरीयोपनिषत् तुरीयो. वाक्यात्मकः 79 तुलस्युपनिषत् तुलस्यु. गद्यपद्यात्मकश्व * तैत्तिरीयमारण्यक तै. A. मंत्रात्मकः 80 तेजोबिन्दूपनिषत् अध्यायात्मकः पद्यात्मक: 0 तैत्तिरीयसंहिता तै. सं. 81 तैत्तिरीयोपनिषत् तैत्ति.+ वाक्यात्मकः अनुवाकात्मकः वाक्यात्मक मंत्रात्मकश्च 62 त्रिपाद्विभूतिमहा- त्रि. म. ना., अध्यायात्मकः वाक्यात्मकः . नारायणोपनिषत् त्रि. म. 83 त्रिपुरातापिन्युपनि त्रि. ता. उपनिषदात्मकः मंत्रात्मकः वाक्यात्मकश्व 84 त्रिपुरोपनिषत् मंत्रात्मकः ते. बि. त्रिपुरो.
Page #21
--------------------------------------------------------------------------
________________ तृतीयांक दयो. बनियावादिसूची जपनि पनामानि तत्संकेतनामानि प्रथमांकः द्वितीयांकः 85 त्रिपुरामहोपनिषत् नि.म.,त्रि,महो., मंत्रात्मकः 86 त्रिशिखिबामणोपनि. त्रि. ग्रा. खंडात्मकः वाक्यात्मकः पद्यात्मकच 87 त्रिसुपर्णोपनिषत् त्रिसुप. मंत्रात्मकः 88 दक्षिणामूर्युपनिषत् द. मू. वाक्यात्मकः 89 दत्तात्रेयोपनिषत् दत्तात्रे. खण्डात्मकः वाक्यात्मकः 90 दत्तोपनिषत् (अशुद्धपचुरा) 91 दुर्वासोपनिषत् दुर्वासो. पद्यात्मकः 92 1देव्युपनिषत् देव्यु. मंत्रात्मकः पद्यात्मकश्व 93 2 , [शिवरहस्यान्तर्गताऽप्यद्याप्यलब्धा. a. 55 ] 24 द्वयोपनिषत् वाक्यात्मकः पद्यात्मकश्च 99 ध्यानबिन्दूपनिषत् ध्या. वि. पद्यात्मकः 96 नादबिन्दूपनिषत् ना. चिं. पद्यात्मकः 97 नारदपरिव्राजकोपनि. ना. प. उपदेशात्मकः वाक्यात्मकः पद्यात्मकश्व 98 नारदोपनिषत् नारदो. बाक्यात्मकः 99 नारायणपूर्वतापित्यु. ना. पू. ता. खण्डात्मकः वाक्यात्मकः 100 नारायणोत्तरतापिन्यु. ना. u. ता. खण्डात्मकः वाक्थात्मकः 101 नारायणोपनिषत् . नारा. वाक्यात्मकः (नारायणाथर्वशीर्षोप.) 102 निरालम्बोपनिषत् rA.u. वाक्यात्मकः निरा. लं. 103 निरुक्तोपनिषत् निरुक्तो. अध्यायात्मकः वाक्यात्मकः पद्यात्मकश्व 101 निर्वाणोपनिषत् निर्वाणो. वाक्यात्मक 105 नीलरुद्रोपनिषत् नौलरु. खण्डात्मकः मंत्रात्मकः 106 नृसिंहपूर्वतापिन्युपनि. नृ. पू. उपनिषदात्मकः वाक्यात्मकः 107 नृसिंहषट्चक्रोपनिषत् नृ. षट्च. वाक्यात्मकः 108 नृसिंहोत्तरतापिन्युपनि. नृसिंहो. खण्डात्मकः वाक्यात्मकः 1.9 पञ्चब्रह्मोपनिषत् पश्चन, वाक्यात्मकः पं. ब्र. पद्यात्मक
Page #22
--------------------------------------------------------------------------
________________ उपनिषनामादिसूची उपनिषन्नामानि तत्संकेतनामानि प्रथमांक: द्वितीयांकः तृतीयांकः 110 परब्रमोपनिषत् परब. वाक्यपद्यात्मकः 111 परमहंसपरिव्राजकोप. प. हं. प. वाक्यात्मकः 112 परमहंसोपनिषत् प.हंसो.,प.हं. वाक्यात्मकः 113 पारमात्मिकोपनि. पारमा. अनुवाकालाकः मंत्रात्मकः .. पारस्करगृह्य सूत्रम् पा. गृ. सू. 114 पारायणोपनिषत् पारायणो. मंत्रात्मकः 115 पाशुपतब्रझोपनिषत् पा. ब्र. वाक्यात्मकः पद्यात्मकच 116 पिण्डोपनिषत् पिण्डो. पद्यात्मकः 117 पीताम्बरोपनिषत् पीतांबरो. वाक्यात्मकः 118 पुरुषसूक्तोपनिषत् मनात्मकः 119 पैङ्गलोपनिषत् पैङ्गलो. अध्यायात्मकः वाक्यात्मकः पद्यात्मकच 120-1 प्रणवोपनि. 1 प्रणपो. पद्यात्मकः 121-2 , 2 प्रणवो. वाक्यात्मकः 122 प्रश्नोपनिषत् प्रश्नो. ' प्रश्नात्मकः 123 प्राणाग्निहोत्रोपनिषत् प्राणामि.,' खण्डात्मकः मंत्रात्मकः प्रा. हो. वाक्यात्मकश्च 124 बटुकोपनिषत्. बटुको. वाक्यात्मकः ( वटुकोप.) पद्यात्मकश्व 125 बहुचोपनि. __ bar3हचो. वाक्यात्मकः 126 बाष्कलमत्रोपनि. बा. मं. वाक्यात्मकः 127 1 बित्योपनि. 1 बित्यो. पद्यात्मकः 128 2 ॥ 2 बिल्वो. वाक्यात्मकः पद्यात्मक 129 बृहज्जाबालोपनि. वृ. जा., बृहज्जा. ब्रामणात्मकः वाक्यात्मकः पद्यात्मकश्च 130 बृहदारण्यकोपनि, bR.u., बृह. अध्यायात्मकः ब्राह्मणात्मकः . वाक्यात्मकः 131 ब्रह्मबिन्दूपनिषत् ब्र. बिं. पद्यात्मकः ( अमृतबिन्दूप.) 132 ब्रह्मविद्योपनिषत् ब्रह्मवि.,ब्र.वि. पद्यात्मकः 133 ब्रह्मोपनि. वाक्यपद्यात्मकः ब्रह्म
Page #23
--------------------------------------------------------------------------
________________ उपनिषनामानि 134 भगवद्गीतोपनिषत् 135 भवसन्तरणोपनि. 136 भस्मजाबालोपनि. 137 भावनोपनि. (कापिलोप.) भावनो. भिक्षुको. 138 भिक्षुकोपनिषत् 139 मठाम्नायोपनिषत् महावाक्य रत्नावलिः 140 मण्डल ब्राह्मणोपनि. 141 मंत्रिकोपनिषत् ( चूलिकोप. ) 142 मल्लार्युपनि 143 महानारायणोपनि 144 महावाक्योपनि. 145 महोपनिषत् 146 माण्डूक्योपनिषत् 147 मुक्तिकोपनिषत् 148 मुण्डकोपनि 149 मुद्गलोपनिषत् तत्संकेतनामानि भ.गी. भवसं. अध्यायात्मकः भ.जा., भस्मजा. अध्यायात्मकः वाक्यात्मकः वाक्यात्मकः वाक्यात्मकः प्रकरणात्मकः ब्राह्मणात्मकः पद्यात्मकः मठाना. म. वा. र. मं. ब्रा. मंत्रिको. ( बृहन्नारायणो. - उत्तरनारायणो . ) उपनिषन्नामादिखची महावा. महो. (अशुद्धप्रचुरा कोशा संगृहीतवाक्या ) महाना, म.ना. खण्डात्मकः 114 याज्ञवल्क्योपनिषत् 155 योगकुण्डल्युपनिषत् योगकुं. 156 योगचूडामण्युपनिषत् यो. नृ. प्रथमांकः वाक्यात्मकः अध्यायात्मकः माण्डू. वाक्यात्मकः मुक्तिको, मुक्ति. मुण्डको., मुण्ड मुण्डकात्मकः अध्यायात्मकः मुद्गलो. खण्डात्मकः 150 मृत्युलांगूलोपनिषत् मृत्युलां. 151 मैत्रायण्युपनिषत् मैत्रा. 152 मैत्रेय्युपनिषत् मैत्रे, मैत्रे. u. 153 यज्ञोपवीतोपनिषत् यज्ञोप. याज्ञव. अध्यायात्मकः द्वितीयांकः तृतीयकः पद्यात्मकः पद्यात्मकः वाक्यात्मकः वाक्यात्मकः मंत्रात्मकः पद्यात्मकुः वाक्यपद्यात्मकः खडात्मकः वाक्यात्मकः मंत्रात्मकः वाक्यात्मकः पद्यात्मकश्ध प्रपाठात्मकः अध्यायात्मकः वाक्यात्मकः पद्यात्मकश्च वाक्यात्मकः पद्यात्मकश्च अध्यायात्मकः पद्यात्मकः पद्यात्मकः वाक्यात्मकश्च वाक्यात्मकः गद्य-पद्यात्मकः मंत्रात्मकः 21
Page #24
--------------------------------------------------------------------------
________________ तृतीयोकः राघो. उपामपनामादिसूची ईत्मानि । तत्संकेतनामानि प्रथमांकः द्वितीयांकः 157-1 योगतत्त्वोपनिषत् 1 यो. त. पद्यात्मकः 158-2 2 योगत. पद्यात्मकः 159 योगराजोपनिषत् योगरा. पद्यात्मक: 16. योगशिखोपनिषत् यो. शि. अध्यायात्मकः पद्यात्मकः 161 योगोपनिषत् योगो. पद्यात्मकः 162 राजश्यामला- रा. श्या. र वाक्यात्मकः रहस्योपनिषत् 163 राधिकोपनिषत् राधिको. वाक्यात्मकः 164 राघोपनिषत् प्रपाठात्मकः वाक्यात्मकः 165 रामपूर्वतापिन्युपनि. रा.पू. रामपू. उपनिषदात्मकः पद्यात्मकः 196 रामरहस्योपनिषत् रामर. अध्यायात्मकः पद्यात्मकः वाक्यात्मकः 117 रामोतरतापिन्युपनि. रामो., रामोत्त. खण्डात्मकः । मंत्रात्मकः वाक्यात्मकश्व 168 रुद्रहृदयोपनिषत् रुद्रहृ. पद्यात्मकः 169 रुद्राक्षजाबालोपनि. रु. ना. पद्यात्मकः वाक्यात्मकश्च 170. रुद्रोपनिषत् रुद्रो.,रुद्रोप. वाक्यात्मक 171 लक्ष्म्युनिषत् वाक्यात्मकः 172 लांगूलोपनिषत् लांगूलो. मंत्रात्मकः 173 लिलोपनिषत् लिलो. वाक्यात्मकः 0 वाजसनयिसंहिता वा. सं. अध्यायात्मकः मंत्रात्मकः ( यजुर्वे.) (कंडिकात्मकः) 174 वज्रपञ्जरोपनिषत् व. पं. वाक्यात्मकः 175 वज्रसूचिकोप. व.सू., वज्रसू. वाक्यात्मकः 176 वनदुर्गोपनिषत् वनदु. वाक्यात्मकः पद्यात्मकश्च 177 वराहोपनिषत् वराहो. अध्यायात्मकः पद्यात्मकः 178 वासुदेवोपनिषत् वासुदे., वासु. वाक्यात्मकः 179 विश्रामोपनिषत् विश्रामो. पद्यात्मकः 180 विष्णुहृदयोपनिषत् विष्णुहूं. खण्डात्मकः मन्त्रात्मक 181 वैतथ्यप्रक. ( मांडू, ! वैतथ्य, पद्यात्मकः
Page #25
--------------------------------------------------------------------------
________________ उपनिषभामाविवी उपनिषन्नामानि तत्संकेतनामानि प्रथमांका द्वितीयांकः तृतीयांकः वाक्यात्मकः पद्यात्मक 182 शरभोप. शरभोपनिषत् पद्यात्मकः वाक्यात्मकश्च 183 शाठ्यायनीयोपनिषत् शाट्याय. पद्यात्मकः वाक्यात्मकश्च 184 शाण्डिल्योपनिषत् शांडि.,शाण्डि., अध्यायात्मकः खंडात्मकः शाण्डिल्यो.,शां. 185 शारीरकोपनिषत् शारीर. वाक्यात्मकः पद्यात्मकश्व 186-1 शिवसङ्कल्पोपनिषत् 1 शिवसं. मन्त्रात्मक 187-2 शिवसङ्कल्पोपनिषत् 2 शिवसं. मन्त्रात्मकः 188 शिवोपनिषत् शिवो. अध्यायात्मकः पद्यात्मकः 189 शुकरहस्योपनिषत् शुकर., शु. र. खण्डात्मकः वाक्यात्मकः पद्यात्मकश्चि 190 शौनकोपनिषत् शौनको. खण्डात्मकः वाक्यात्मकः 191 श्यामोपनिषत् श्यामोप. वाक्यात्मकः 192 श्रीचक्रोपनिषत् श्रीचक्रो. मंत्रात्मकःवाक्यात्मकश्व (श्रीमद्भगवद्गीतोपनि.) 193 श्रीविद्यातारकोपनि. श्रीवि. ता. पादात्मकः वाक्यात्मकः , पद्यात्मकश्च 194 श्रीसक्तम् श्रीस. मंत्रात्मकः 195 श्वेताश्वोपनिषत् श्वेता.,श्वेताश्व, अध्यायात्मकः मंत्रात्मकः 196 षोढोपनिषत् षोढो. वाक्यात्मकः 197 सहर्षणोपनिषत् सङ्कर्ष., संक. वाक्यात्मकः 198 सदानन्दोपनिषत् सदानं. वाक्यात्मकः पयात्मकश्च 199 संध्योपनिषत् सन्ध्यो . वाक्यात्मकः पद्यात्मकश्च 200-1 सन्न्यासोपनिषत् 1 सं. सो., अध्यायात्मकः 201-2 सन्यासोपनिषत् 2 सन्यासो. वाक्यात्मकः पद्यात्मकश्वः 202 सरस्वतीरहस्योप. * सरस्व. मन्त्रात्मकः पद्यात्मकभ
Page #26
--------------------------------------------------------------------------
________________ 24 उपनिषन्नामानिं 203 सर्वसारोप. ( सर्वोपनि.) 204 सहवे. (shb|u . ) 205 संहितोपनिषत् सामर. 206 सामरहस्योपनिषत् 0 सामवेदः सामवे सावित्र्यु. 207 सावित्र्युपनिषत् 208 सिद्धान्तविट्ठलोपनिषत् सि.वि. 209 सिद्धान्तशिखोपनिषत् सि. शि. 216 सूर्योपनिषत् 217 सौभाग्यलक्ष्म्युपनि. 210 सिद्धान्तसारोपनिषत् सि. सा. 211 सीतोपनिषत् सीतो., सीतोप. 212 सुदर्शनोपनिषत् सुदर्श. 213 सुबालोपनिषत् सुबालो. 214 सुमुन्युपनिषत् सुमुन्यु. 219 सूर्यतापिन्युपनिषत् सूर्यता. 218 स्कन्दोपनिषत् 219 स्वसंवेद्योपनिषत् 220 हयग्रीवोपनिषत् 221 हंसषोढोपनिषत् 222 हंसोपनिषत् तत्संकेतनामानि सर्वसारो., सर्वसा. सहवे. संहितो. 0 223 हेरम्बोपनिषत् उपनिषनामादिसूची सूर्यो. सौभाग्य. सौ. ल. स्कन्दो. स्वसंवे. हिरण्यकेशीगृह्यसूत्रम् हि. गृ. सू. हेरम्बो. प्रथमांक: वाक्यात्मकः वाक्यात्मकः मंत्रात्मकश्च वाक्यात्मकः मंत्रात्मकश्व वाक्यात्मकः वाक्यात्मकः वाक्यात्मकः पद्यात्मकः मन्त्रात्मकश्च आवरणात्मकः वाक्यात्मकः पद्यात्मकध वाक्यात्मकः पद्यात्मकश्च खण्डात्मकः गद्यात्मकः पटकात्मकः वाक्यात्मकः वाक्यात्मकः पद्यात्मकश्च " वाक्यात्मकः हयग्री. वाक्यात्मकः हं. षोढो., हंसपो. मन्त्रात्मकः हंसो. वाक्यात्मकः गद्यपद्यात्मकः ॥ इत्युपनिषदः ॥ द्वितीयांकः तृतीयांकः वाक्यात्मकः वाक्यात्मकः वाक्यात्मकः पद्यात्मकश्ध
Page #27
--------------------------------------------------------------------------
________________ आऊंआरोऽय्म्ज्रोऽम्रोऽभ्योऽमृत्ः॥ OMkAreNa सर्वा वाक् सन्तृण्णा । OMkAra एवेदं सर्वम् । / उपनिषद्वाक्यमहाकोशः OM OM OM इति विरुक्त्वा । OM आपो ज्योती रसोऽमृतं ब्रह्म चतुर्थः शान्त पात्माप्लुत... a.zikho. 1 भूर्भुवः सुवरोम् महाना. 117 OM OM नमो भगवते नारायणाय त्रि.म. ना. 719 पो ज्योती रसोऽमृतं ब्रह्म OM नमो भगवते वासुदेवाय त्रि.म. ना.719 भूभुवः स्वरों [मैत्रा.6|35+ त्रि.म.ना.711 OM OM वाचि प्रतिष्ठा बढ्चो. 2 bApo'mRtamaya'sya... जन्यते अ आ इ I उ ऊ ऋ ऋल ल पुरुषोत्तमान् कृ. पु. सि. 3 ए ऐ यो औ अं अः tri.m.naa.7|10 7 / 10 OM आप्यायन्तु गमाङ्गानि वाक्प्राणः शांतिपाठः OM अधोराय पुरुषाय पुरुषरूपाय OM इङ्कार पुष्टिद क्षोभकर तृतीयेऽने वासुदेवाय नमो नमः विस्स्न्नुहृ.2|24 प्रतितिष्ठ a. मा. 4 OM बार मृत्युजय सर्वव्यापक OM इति तिस्रो मात्राः, एताभिः प्रथमेऽक्षे प्रतितिष्ठ a. मा. 4 सर्वमिदमोतं प्रोतं चास्मिन् मैत्रा. 6:3 OM अदामो 3 पिना 3 मों देवो . OM इति प्रतिपद्यन्ते शौनको. 15 वरुण: सविता 2 chaa.u.1।12।5 OMitiprayuktaAtmajyotiHsakRdAvartate a. शिखो. 1 OM अनिरुद्धाय पुरुषाय पुरुषरूपाय OM इति ब्रह्म [तैत्ति. 118 / 1+ ना. प. 82 वासुदेवाय नमो नमः विष्णुह. 2 / 8 OM इति ब्रह्म भवति तारसा. 1 / 4 OM अपानात्मने OM तत्सदर्भुव: सुवः गोपालो. 3 / 4 / OM इति ब्रह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाअहं वृक्षस्य रेग्वि शांतिपाठः प्रवानीति तेति. 1981 OM आवाराकर्षणात्मक सर्वगत ! OM इति ब्रह्मा प्रसौति तैत्ति. 181 द्वितीयेऽक्षे प्रतितिष्ठ म. मा.4 OM इति ब्रह्मेति व्यष्टिसमष्टिप्रकारेण ना. प. 81 मादौ नम सचार्य ततो भगवते पदं द. म. 2 OM इति शंसति chaa.u.1|19
Page #28
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः OM इति सत्यम् 1ऐतरे. 3 / 6 / 4 / * इत्येतदक्षरमुद्गीथमुपासीत chaaN.u.1।1।1 * इति संहरन्नानुसन्दध्यात् नृसिंहो. 4 / 1 +1 / 4 / 1 * इति सामानि गायन्ति छां. u.11111 तैत्ति. 1181 * इत्येतदक्षरमुद्गीथः OM इति होवाच व्यज्ञासिष्ठा इति छां. स. 1 / 4 / 1 बृ. u. 5 / 2 / 1, OM इत्येतदक्षरमुपासीत OM इत्येतदक्षरस्य चैतत् मैत्रा. 64 [2, 3 + 6 / 2 / 1 * इत्येतदक्षरं परं ब्रह्मा, अस्य pAdAOM इति होवाच्[bR.u.3।9।1,1,1 +6 / 2 / 1 यत्वारः a. शिखो. 1 OM इति ह्युगायति तस्योपव्याख्यानं chaaN.u.1।1।1 . OM इत्येतदक्षरं परं ब्रह्म तदेवोपा. +1141 सितव्यं तारसा. 211 * इति ह्येवानुजानाति नृसिंहो. 85 *इत्येतदनुकृति ह स्म वा * इति ह्येव स्वरन्नेति chAM.u.11541,3 अयोधावय तैत्ति . 1 / 8 / 1 OM इतीदं सर्वम् तैत्ति. 1781 इत्येतदनुकृति ह स्म... OM इत्यक्षरम् सन्ध्यो . 20 श्रावयन्ति (मा.) तैत्ति. 181 OM इत्यग्निहोत्रमनुजानाति तैत्ति. 1 / 8 / 1 / OM इत्येतद्वथाहरेत् नारा.3 OM इत्यप्रे व्याहरेत् भ.जा. 23 OMityetena (एकेन) रेचयेत् a. ना. 21 OM इत्यध्वर्यः प्रतिगरं प्रतिगृणाति तैत्ति. za81 OM इत्येव तदा 6SA एव समृद्धिः छां. u. 1618 OM इत्यनुजानीध्वं ब्रूतैनमिति नृसिंहो. 91 OM इत्येव यदुद्धतं ज्ञानं ज्ञेयात्मकं OM इत्यनेनैत उपासीताजस्रं मैत्रा.64 शिवम । असंस्कृष्टविकल्पांशं OM इत्यनेनोद्धृत्यानामयेऽग्नौ जुहोति मैत्रा. 626 : प्राणस्पन्दो निरुध्यते शाण्डि. 1234 OM इत्यनेनोर्ध्वमुत्क्रान्त: मत्रा. 622 OM इत्येवं ध्यायथ आत्मानं, स्वस्ति वः मुन्न्द्द्.2।2।6 * इत्यभिनिधापयन्ति शौनको. 115 . OM इत्येवं ध्यायंस्तथाऽऽत्मानंयुजीत मंत्रा. 6 / 3 OM इत्यभ्याददते नको. 15 OM ईवार वाक्प्रसादकर निर्मल .अनमम् तिर्गत OM इत्यस्याददते शौनको. 115 चतुर्थेऽक्षे प्रतितिष्ठ a.mA.4 * इत्यात्मानं युजीत महाना.17/13 OM ईशानाय पुरुषाय पुरुषरूपाय । OM इत्याश्रावयति छा. u.1.1|9 वासुदेवाय नमो नमः विस्स्न्नुहृ.2|26 * इत्युदाय्ति[chaaN.u.1।1।1+1|19 +1 / 4 / 1 OM I ओ नमो भगवते श्रीमहा* इत्येकाक्षरमन्तःप्रणवं विद्धि ना. प. 82 गरुडाय ... गारुडो. 10 OM इत्येकाक्षरं ब्रह्म [ध्या.वि. 9+ a. ना. 21 / OM ईसचरतिसचरति...वश्रेण स्वाहा गारुडो. 12 ब्र्ह्म्वि.2+म्हाना.11|5+सूर्यो.9 +1प्रणवो+2 . * उशन् ह वै वाजश्रवसः सर्ववेदसं अम. 20+ तारसा. 2 / 1 bh.गी.8|13 . ददौ कठो. 111 OMityekAkSaramAtmasvarUpaM तारसा. 113 OM उङ्कार सर्वबलप्रद सारतर OM इत्येकाक्षरं परं ब्रह्म तदेवोपासितव्यं तारसा. 211 / तारसा. 21 पञ्चमेऽक्षे प्रतितिष्ठ म. मा. 4 OM इत्येकाक्षरं ब्रह्म ध्येयं ध्या. वि.9 * उदानात्मने OMtatsarbhuvaH सुवः गोपालो.3|8 *इत्येकेन ( एतेन) रेचयेत् a. जा.21 OM उङ्कारोच्चाटनकर दुस्सह षष्ठेऽक्षे OM इत्येतदक्षरमादौ प्रयुक्तं ध्यानं प्रतितिष्ट a. मा.4 ध्यायितव्यं a.zikho.1 OMkAra सङ्खोभकर चञ्चल * इत्येतदक्षरमिदं सर्वे, तस्योपव्या सप्तमेऽक्षे प्रतितिष्ठ म. मा.4 ख्यानं भूतं भव्यं भविष्यदिति माण्डू. 1+ OMkAra सम्मोहनकरोज्वलाष्टमेक्षे नृ.पू.2|2+4 + नृसिंहो. 112 प्रतितिष्ठ म. मा. 4
Page #29
--------------------------------------------------------------------------
________________ तयेत OM इति सत्यम् OM चकार OM लकार विद्वेषणकर मोहक OMkArAdvayAhRtirabhavat गायत्रीर.1 नवमेऽने प्रतितिष्ठ a. मा. 4 गो. पू. 3310 OM लङ्कारमोहकरदशमेऽक्षेप्रतितिष्ठ a. मा. 4 OMkAreNa सर्वा वाक् सन्तृष्णा chA.u. 2 / 23 / 4 OM प्रकार सर्ववश्यकर शुद्धसत्त्वैका OMkAreNemamAtmAnaM परमं . दशेऽक्षे प्रतितिष्ठ a. मा.4 नृसिंहमन्विष्य ... नृसिंहो. 71 OM ऐकार शुद्धसात्त्विक पुरुषवश्यकर OMkAro परे ब्रह्माणि पर्यवसितः नृसिंहो. 63 द्वादशेऽसे प्रतितिष्ठ a.mA.4 *कारो बाणः शक्तिरेव पीठं लिलोप. 2 OM ऐं ह्रीं श्री आनन्देश्वराय विग्रहे OMkAro'yamajaro'maro'bhayo'mRtaH / गोपालो. 2014 सुधादेव्यै...प्रचोदयात् ,तम्रो *कारो यूपः प्रा. हो. 4 / 3 अर्धनारीश्वरः प्रचोदयात् वनदु. 146 OMkAro वेदानामुत्तरोपनिषदं OM ओङ्काराखिलवाक्य नित्यशुद्ध व्याख्यास्यामः 2 प्रणवो. 14 त्रयोदशेऽक्षे प्रतितिष्ठ a. मा. 4 |OMkAlI कपालिनी कालिको. 1 OM ओकार सर्ववाय वश्यकर । OM कुमारीपदत्रिहारबाणोप्रमूर्तये चतुर्दशेऽक्षे प्रतितिष्ठ । a. मा.4 ... स्वाहा लांगूलो. 7 OM अंकार गजादिवश्यकर मोहन : OM केशवाय पुरुषाय पुरुषरूपाय पश्चदशेऽक्षे प्रतितिष्ठ म. मा.4 - वासुदेवाय नमो नमः विष्णुह. 2010 OMkAra मत्यनाशनकर रोट * क्रतो स्मर कृतं स्म[ईशा.17+ बृ. u. 5 / 15 / 1 षोडशेप्से प्रतितिष्ठ a. मा, 4 क्लीं कृष्णाय गोविन्दाय गोपीजन OMkakAra सर्वविषहर कल्याणद ...स्वाहा त्रि.म.ना.710 सप्तदशेऽक्षे प्रतितिष्ठ a. मा. 4 OMkAra परात्पर तस्वज्ञापक... OMkAra एवेदं सर्व chaa.u.2।24।4 शिखामणौ... a. मा. 4 OMkAradhvaninAdena ध्या. बि. 23 OM खकार सर्वक्षोभकर dhyApakASTAOMkAraprabhavaM सर्व ध्या. वि. 16 दशेऽक्षे प्रतितिष्ठ म. मा. 4 OMkAramAtmAnamupadideza नृसिंहो. 9 / 1 I: 11 OM खं ब्रह्म, खं पुराणं वायुरंखमिति बृ. u. 5 / 11 OMkAraprabhavA देवाः ध्या. बि. 16 खेचराय नमः...सत्त्वाय नमः अक्ष्यु. 1 OMkAraprabhavAH स्वराः ध्या. वि. 16 OMkAraplavena...पारं तीत्व मैत्रा.6।24 | OM गकार सर्वविघ्नशमन महत्तरकोन a. मा. विशेऽक्षे प्रतितिष्ठ 4 OMkAraplavenAntarhRdayAkAzasya पारं मैत्रा. 6 / 28 OM गं गणपतये नमः OMkArastu तथा योज्यः [प्र.वि.12+ प्रणवो. 12 गणप. 7 OMkArakhividho विचित्रकरणः OMovindAya पुरुषाय पुरुषरूपाय प्राणश्च वायोर्जयः... विष्णुह. 2 / 13 अपन.2107 वासुदेवाय नमो नमः कारस्योत्पत्ति विप्रो न जानाति, *घकार सौभाग्यद स्तम्भनकर a. मा.4 तत्पुनरुपनयन 2 प्रणवो. 14 विशेऽक्षे प्रतितिष्ठ OMkArasvarabhUSitaM पञ्चब्र. 14 OM घृणिः सूर्य आदित्यः त्रि.म.ना.711 OMkAraM तत्र चिन्तयेत् 1 यो.शि.1171 OM कार सर्वविषनाशकरोग्रैक a. मा. विशेऽक्षे प्रतितिष्ठ OMkAraM प्रणवात्मानं तन्मेमनःशिव... 2 शिवसं. 21. 4 OMkAraM रथमारुह्या अम. बि. 2 * चक्षुश्चक्षुश्चक्षुस्तेजः स्थिरो भव चाक्षुषो. 2 OMkAraM सर्वेश्वरं द्वादशान्ते नृसिंहो. 6 OM चङ्काराभिचारघ्न कर द्वाविंशेऽक्षे *कारात्सावित्री बटुको. 27 प्रतितिष्ठ a. मा.4
Page #30
--------------------------------------------------------------------------
________________ 4 छङ्कार भूतनाशकर भीषण त्रयोविंशेऽक्षे प्रतितिष्ठ OM अङ्कार कृत्यादिनाशकर दुर्धर्ष चतुर्विशेऽक्षे प्रतितिष्ठ OM झङ्कार भूतनाशकर पञ्चविंशेऽक्षे प्रतितिष्ठ OM अङ्कार मृत्युप्रमथन षडिशेऽश्रे प्रतितिष्ठ OM टङ्कार सर्वव्याधिहर सुभग सप्तविंशेऽभे प्रतितिष्ठ OM ढङ्कार सर्वसम्पत्प्रद सुभग त्रिंशेऽक्षे प्रतितिष्ठ shh * ङ्कार सर्वसिद्धिप्रद मोहक रैकत्रिंशेऽचे प्रतितिष्ठ तङ्कार धनधान्यादिसम्पत्प्रद प्रसन्न द्वात्रिंशेऽक्षे प्रतितिष्ठ OM तत्पुरुषाय पु... पु... वासु... OM तत्पुरोर्नमः OM तत्सदिति निर्देश: OM तत्सर्वम् तत्सत्यम्, OM तत्सद्यत् परं ब्रह्म + गणेशो. 14+ OM तत्सर्वम् OM तत्पुरोर्नमः OM तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि [त्रि. म. ना. 7 / 1 / 11+ +वनदु.9+सूर्यो. 2+ तदात्मा OM तत्सत्यम् OM सदेति । सद्योजातात्पृथिवी th म. मा. 4 'ठक्ङ्कार चंद्ररूपाष्टाविंशेक्षे प्रतितिष्ठ म. मा. 4 OM डङ्कार गरुडात्मक विषन्न शो भनैकोनत्रिंशेऽक्षे प्रतितिष्ठ my my OM गणेशः, OM गणेशः, OM परं गणेशः समझ OM द्वायुः 'ह्मात्मका: सच्चिदानन्दाख्याः OM वमेति घोश्चार्य सद्रामभद्रः परं ज्योती रसोऽहं तदात्मा सद्वायुः, OM उपनिषद्वाक्य महाकोशः a. मा. 4 a. मा. 4 a. मा. 4 म. मा. 4 a. मा. 4 a. मा. 4 a. मा.24 a. मा. 4 विष्णुह. 2/25 महाना. 16/1 भ.गी. 17/23 महाना. 16/1 रामो. 24 श्रीवि. ता.4/1 महाना. 16/1 महाना. 11/7 पारायणो. 11 महाना. 16/1 बृ. जा. 1159 ग. शो.. 112 महाना. 16/1 रामो. 2 बृ. जा. 3 / 24 रामो. 214 महाना. 16/1 OM तस्मै महामासाय महादेवार शुलिने OM त्रिविक्रमाय पुरुषाय पुरुषरूपाय... थङ्कार धर्मप्राप्तिकर निर्मल त्रयत्रिशेऽक्षे प्रतितिष्ठ OM दक्षिणामूर्तिरीश्वरोम् OM 'दङ्कार पुष्टिवृद्धिकर प्रियदर्शन चतुस्त्रिंशेऽक्षं प्रतितिष्ठ OM धक्कार विषज्वरनिन विपुल पञ्चत्रिंशेऽक्षे प्रतितिष्ठ 'नङ्कार भुक्तिमुक्तिप्रद शान्त षट्त्रिंशेऽक्षे प्रतितिष्ठ OM नमश्चक्षुस्तेजोदात्रे दिव्याय भास्कराय &EUR OM नमस्ते गणपतये OM नमस्ते भगवति मन्त्रमातृके... विश्वामृत्यों... OM नमस्ते भगवति मत्रमातृकेक्षमाले उच्चाटन्यों... नमस्ते भगवति मत्रमातृकेक्षमाले शेषस्तम्भिनि OM नमस्ते भगवति मन्त्रमातृकेक्षमाले सर्ववशङ्कर OM नमः करुणाकरायामृताय OM नमः प्रत्यगानन्दं ब्रह्मपुरुषं प्रणवस्वरूपं OM नमः शिवाय OM नमः शिवायेति याजुषमन्त्रोपासको रुद्रत्व... OM नमः श्रीराधारसिकानन्दाभ्याम् OM नमः सर्वको टिसर्वविद्याराजाय क्लीं स्वाहा OM नमो नारायणादन्यो शरभो. 24 विष्णुह. 2 / 16 a. मा. 4 त्रि.म.ना. 7/9 म. मा. 4 a. मा. 4 a. मा. 8 चाक्षुषो. 2 गणप. 1 a. मा. 6 भ. मा. 6 a. मा. 6 म. मा. 6 चाक्षुषो. 2 मा. प्र. 1 त्रि.म.ना. 719 त्रि.बा.4/3 सामर. 80 त्रि.म.ना. 7/9 मन्त्रः... नास्ति ना. u. 3 / 1 OM नमो नारायणाय इत्यष्टाक्षरो मन्त्रः ना. पू. 2/1 OM नमो नारायणायशङ्खचक्रगदाधराय A. प्र. 1 OM नमो नारायणाय सहस्रार हुं फट् स्वाहा ना. u. 2/3 OM नमो नारायणाय [त्रि. म. ना. 719 + मठाम्ना. 219
Page #31
--------------------------------------------------------------------------
________________ OMchakAra =OM भवोद्भवाय OM नमो नारायणाय स्वाहा ना. पू. 52 OM नमो भगवते श्रीमन्नारायणाय OM नमो नारायणायेति मंत्रोपासको । महाविष्णवे ना. स. 213 वैकुण्ठभुवनं गमिष्यति [भा.प्र.1 +नारा. 4 OM नमो भगवते श्रीसूर्यायाक्षितेजसे अक्ष्यु.1,चाक्षु.2 OM नमो नारायणाष्टाक्षरसंज्ञावरण OM नमो भगवते श्रीसूर्यायादित्यादेवतापूजा कर्तव्या ना. पू. 631 याक्षितेजसेऽहोऽवाहिनि... अक्ष्यु. 3 OM नमो नारायणेति तारकं चिदात्मक OM नमो विश्वरूपाय गो. पू. 4 / 4 मित्युपासितव्यम् तारसा.13 * नमो विष्णव इतिषडक्षरं विज्ञातं ना. पू. 31 OM नमो ब्रह्मणे नमो अस्वग्नये सहवै.125 OM नमो विष्णव ऐं क्लीं श्रीं ह्रीं क्षमौं... त्रि.म.ना. 79 OM नमो भगवति माहेश्वरि ह्रीं OM नमो विष्णवे सुरपतये महाबलाय श्री की... वनदु. 1,25 स्वाहा त्रि.म.ना.710 OM नमो भगवते मादित्याय...स्वाहा पाक्षुषो. 5 OM नारसिंहाय पुरुषाय पुरुषरूपाय... OM नमो भगवते कालानिरौद्रहनुमते... लांगूलो. 7 वासुदेवाय नमो नमः विष्णुह. 2028 OMnamo भगवते चण्डप्रतापहनुमते लांगूला. 4 *नारायणाय पुरुषाय पुरुषरूपाय OM नमो भगवते चिन्तामणिहनुमते... लांगूलो. 5 वासुदेवाय नमो नमः विष्णुहू. 2 / 11 OM नमो भगवते दत्तात्रेयाय OM नित्यं शुद्धं बुद्धं निर्विकल्पं मो. चू. 72 सर्वकामप्रदाय दत्तात्रेयो. 21 * नृसिंहाय विभहे वनखाय OM नमो भगवते दधिवामनाय त्रि.म.ना. 19 धीमहि नृ. पू. 4 / 3 OM नमो भगवते दावानलकालानि OM पवार विषविघ्ननाशन भव्य हनुमते लांगूलो.3 सप्तत्रिंशेऽक्षे... भ. मा.4 OM नमो भगवते नारायणाय त्रि.म. ना.79 OM पद्मनाभाय पुरुषाय पुरुषरूपाय OMnamo भगवते पातालगरुडहनुमते लांगूलो.6 वासुदेवाय नमो नमः विष्णुहृ. 220 OM नमो भगवते भद्रजानिकटकद्र OM पुरुषोत्तमाय पुरुषाय...वासुवीर हनुमते लांगूलो.8 देवाय नमो नमः विष्णुह. 2 / 29 OMnamo भगवते भस्माङ्गरागाय... OM पूर्णमदः पूर्णमिदं शांतिपाठः ही फट् स्वाहा त्रि.ता.315 OM प्रणवेन्दुविष्णुसहस्रनेत्राय OM नमो भगवते महागरुडाय... पुरुषाय पुरुषरूपाय... नमः विष्णुह. 2 / 27 हुं फट् स्वाहा गाहडो. 13 OM प्रद्युम्नाय पुरुषाय पुरुषरूपाय... विष्णुह. 27 OM नमो भगवतेमहासुदर्शनाय हुंफंद त्रि.म. ना.7|9 OM फकाराणिमादिसिद्धिप्रद ज्योतीनमो भगवतेऽमृतवर्षाय रुद्राय वनदु. 98 . रूयाष्टत्रिंशेऽक्षे प्रतितिष्ठ a. मा.4 OM नमो भगवते रुद्राय OMbakAra सर्वदोषहर शोभनकोनवनदु. 38 चत्वारिंशेऽझे प्रतितिष्ठ a. मा. 41 OM नमो भगवते वासुदेवायेति OM ब्रह्मणो महिमेत्येवैतदाह मैत्रा.44 द्वादशं परिकीर्तितं ना. पू. 31 OM ब्रह्ममेधया [त्रिसुप. 2+ महाना. 122 OM नमो भगवते विष्णवे सर्वभूता * ब्रह्ममेषवा [त्रिसुप. 3+ महाना. 12 / 3 स्मने... tri.m.naa.7|12 OM भकार भूतप्रशान्तिकर भयानक OM नमो भगवते श्री. श्रीमन्महागरु चत्वारिंशेऽक्षे प्रतितिष्ठ a. मा. 4 डाय...महागरुड... वनदु. 160 OM भद्रं कर्णेभिः शणुयाम देवाः... शांतिपाठः OM नमो भगवते श्रीमहानृसिंहाय... OM भद्रं नो अपि वातय नमः शांतिपाठः पच पच स्वाहा त्रि.म.ना.719 / OM भवोद्भवाय पुरुषाय पुरुषरूपाय विष्णुह. 219
Page #32
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः OM भुवः पुरुषाय पुरुषरूपाय । - यो हवै...श्रीपरमात्मा नारायणः तारसा. 31 वासुदेवाय नमो नमः विष्णुह. 2 / 2 / OM यो हवै...नारायणः स bhagaOM भुवः सन्यस्तं मया naa.p.4॥46 / वान्...भगवती सीता... तारसा. 37 OM भूर्नमो भगवते दावानल... लांगूलो. 2 यो हवै श्रीपरमात्मा...binduOM भूर्भुवः स्वः पुरुषाय पुरुषरूपाय स्वरूप: शत्रुघ्नो... तारसा. 24 _ वासुदेवाय... विष्णुह. 2 / 4 / यो हवै श्रीपरमात्मा...makAraOM भूर्भुवः स्वरिति व्याहृतयः 2 प्रणवो. 18 वाच्यः शिवस्वरूपो... वारसा. 333 OM भूर्भुवः स्वः, तत्सवितुर्वरेण्यं0 सूर्यो. 2 / * यो हवै श्रीपरमात्मा नारायणः OM भूर्भुवः स्वः सभ्यस्तं मया ना. प. 4 / 46 ! स भगवान्... तारसा. 21 OM भूर्लक्ष्मी वर्लक्ष्मीः स्वर्लक्ष्मी: *यो हवै श्रीपरमात्मा नारायणःस कालकर्णी... नृ. पू. 4 / 3 भगवान् तत्परः परमपुरुषः OM भूः OM भुवः स्वः OMmahaH नित्यशुद्धबुद्ध...ब्रह्मैवाई OMjanaH OMtapaH OMsatyaM रामोऽस्मि भूर्भुवः... वारसा. 318 [महाना.1117+ tri.m.naa.7|11 *रकार दाहकर विकृत tricatvAOM भूः पुरुषाय पुरुषरूपाय वासुदेवाय रिंशेऽक्षे प्रतितिष्ठ a. मा.4 _ नमो नमः विष्णुहू. 21 रामचन्द्राय नमः मम् त्रि.म.ना.719 OM भूः सभ्यस्तं मया ना.प.46,47 रामाय हुं फट् स्वाहा त्रि.म. ना.79 OM भूः स्वाहा में भुवः स्वाहा... OM लकार विश्वम्भर भासुर catu__ अनेन जातरूपधरो भूत्वा प. I.pa.5 श्चत्वारिंशेऽसे प्रतितिष्ठ a. मा. 4 OM भूः स्वाहेति शिखामुत्पाट्य सं. सो. 2 / 6 OM वडार सर्वाप्यायनकर निर्मल *भूः स्वाहेत्यप्सु वस्त्रं कटिसूत्रं च पञ्चचत्वारिंशेऽक्षे प्रतिविष्ठ म. मा. 4 विसृज्य [सं. सो. 216+ ना. प. 4 / 47 OM वाले मनसि प्रतिष्ठिता शांतिपाठः OM मकार विद्वेषिमोहनकरैकचत्वा OM वामनाय पुरुषाय पुरुषरूपाय विष्णुह. 1317 रिंशेऽक्षे प्रतितिष्ठ a. मा. 4 वासुदेवाय नमो नमः 23130 * मत्स्यावताराय नमः ना.पू. 5/2 | OM विष्णवे पुरुषाय पुरुषरूपाय... विष्णुह. 2016 *मधुसूदनाय पुरुषाय पुरुषरूपाय * व्यानात्मने OM तत्सहूर्भुवः सुवः गोपालो. 16 वासुदेवाय...नमः * शङ्कार सर्वफलप्रद पवित्र माधवाय पुरुषाय पुरुषरूपाय... षट्चत्वारिंशेऽक्षे... a. मा. 4 नमो नमः विष्णुहृ. 2012 OM शिवं OM शिवं OM शिवं गणशो. 21 * यकार सर्वव्यापक पावन *शं नो मित्रः शं वरुणः शांतिपाठः द्विचत्वारिंशेऽसे प्रतितिष्ठ a. मा. 4 / OM शीक्षां व्याख्यास्यामः तैत्ति. 111 * यश्छन्दसामृषभो vishvruupH। शांतिपाठः OMzomiti शस्त्राणि शंसन्ति तैत्ति . 1 / 81 * यो ब्रह्माणं विदधाति पूर्व शांतिपाठः * श्रीकृष्णाय देवकीनन्दनाय . * यो हवै श्रीपरमात्मा...उकार OMtatsat गोपालो. 329 वाच्य उपेन्द्रस्वरूपा... तारसा. 32 OM श्रीकृष्णाय रामाय ओतत्सडूर्भुवः गोपालो. 317 योहवै श्रीपरमात्मा...कला * श्रीकृष्णायानिरुद्धाय OM तत्सत् गोपालो. 315 स्वरूपो लक्ष्मणो... तारसा. 26 OM श्रीगोपालाय निमस्वरूपाय... गोपालो. 3 / 11 भयो हवै श्रीपरमात्मा...नाद भीधराय पुरुषाय पुरुषरूणय - स्वरूपो भरतो... तारसा. 315 वासुदेवाय नमो नमः विष्णुह. 2018 विष्णह..
Page #33
--------------------------------------------------------------------------
________________ OM भुवः पुरुषाय-अकार उकार: श्रीमों नमो भगवते रघु OM सोऽई सोऽहं सोऽहं gnnesho.2|1 नन्दनाय...रामाय... त्रि.म.ना.711 OM सुवः सन्न्यस्तं मया । ना. प. 4 / 47 OM श्रीं ह्रीं की नमो नारायणाय ना. पू. 321 OM स्वाहेति शिखामुत्पाट्य ना. प. 4 / 46 स्वाहा OM हकार सर्ववालय nirmalaikonaOM श्रीं ह्रीं नमो भगवते लक्ष्मीना पञ्चाशदक्षे प्रतितिष्ठ a. मा.4 रायणाय विष्णवे ना. पू. 33 OM हंसः सोहम् tri.m.naa.7|11 OM बहार धर्मार्थ कामद षवल OM हि अहि अहीत्येतदुपनिषदं सप्तचत्वारिंशेऽक्षे प्रतितिष्ठ a. मा. 4 / / OM सङ्कर्षणाय पुरुषाय पुरुषरूपाय विन्यसेत् आरुणि. 5 वासुदेवाय नमो नमः विष्णुहू. 26 - OM हृषीकेशाय पुरुषाय पुरुषरूपाय OM सक्कार सर्वकारण सार्ववर्णि वासुदेवाय नमो... विष्णुहृ. 2019 काष्टचत्वारिंशेऽक्षे प्रतितिष्ट a. मा. 4 OM लङ्कार सर्वशक्तिप्रद प्रधान OM सत्यमित्युपनिषत् । कालाग्नि.5 पञ्चाशदक्षे प्रतितिष्ठ a. मा.4 OM सत्यं तदेतत्पण्डिताएव पश्यन्ति नृसिंहो. 99 OM ह्रीं कृष्णवाससे नारसिंहवदने... वनदु. 160 OM सद्योजाताय पुरुषाय पुरुष । OM ह्रीं, सोलूककाककपोत... रूपाय वासु...नमो नमः विष्णुहू. 2 / 23 निर्वियं कुरु कुरु स्वाहा वनदु. 160 OM समानात्मने OMtatsadUrbhuvaHsuvaH गोपालो. 3 / 10 OM ह्रीं बले महादेवि ह्रीं महाबले क्ली OM समुद्रं गच्छ स्वाहा ना. प. 4 / 47 चतुर्विध...tatsaviturvaradAOM सह नाववतु, सह नौ भुनक्तु... शांतिपाठः हिमके ह्रीं वरेण्यं साकियु. 12 सुदर्शन महाचक्राय दीप्तरूपाय OM ह्रीं भरताग्रज राम की स्वाहा त्रि.म. ना. 7.9 त्रि.म.ना.710 ...स्वाहा OM ह्रीं श्रीं क्लीं ग्लां ग्ली ग्लूं विष्णुह. 2 / 3 OM सुवः पुरुषाय पुरुषरूपाय लांगूलो.6 वासुदेवाय - OM ह्रीं ह्रीं श्री श्री लक्ष्मीवासुदेवाय त्रि. म. ना.79 लां मैति ब्रह्म । तत्रागतमह मिति 1ऐत. 386 / अकस्मान्मदरदण्डाद्यैस्ताडितवद्धयामक च ट तप य शान् मृजते त्रि. ता. 15 ज्ञानाभ्यां... पैङ्गलो. 29 अकथ्यं सुखमुत्तमम् वैतथ्य.47 अकाण्ड इवेमा न ह वै परमित्था अकरणमलक्षणं नृसिंहो. 9 / 9 / कश्चनानोति आर्षे. 8 / 1 अकर्तारं च पश्यति bh.गी.13|30 अकाममस्थिरत्वं चञ्चलत्वं... मैत्रा. 321 अकर्ता विज्ञाता भवति छां. u. 7 / 9 / 1 अकामयत बहु स्यां प्रजायेयेति । शाण्डि . 32113 अकर्ताऽहमभोक्ताऽहम् अध्यात्मो. 69 अकामयमानो योऽकामः बृह. 4 / 4 / 6 अकर्तृकमरपंच गगने चित्रमुत्थितं महो. 5 / 54 . कामो निष्काम आप्तकामः वृह. 4 ॥ 4 ॥ 6 अकर्मणश्च बोद्धव्यं भ.गी. 4 / 17 अकायमत्रणमनाविरं ईशा.8 मकर्मणि च कर्म यः भ.गी. 4 / 18 , अकायो निर्गणो ह्यात्मा, तन्मे अकर्म मंत्ररहितम् ना. प. 38 मनः शिवसङ्कल्पमस्तु 2 शिवसं. 22 अकर्मा स्वामीव स्थितः परन . 1 अकार उकार मकार इति माण्डू. 8 अकलोऽमृतो भवति प्रश्रो.65 अकार उकारो मकार इति ब्यक्षरं अकल्पकमजं ज्ञानं शेयभिन्न प्रचक्षते अद्वैतो.33 प्रणवं तदेतदोमिति मा. प्र.1 अकल्पितभिक्षाशी निर्वाणो. 1 अकार उकारो मकार इति [* कारः] नारा.4
Page #34
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः अकार उकारो मकार एते । अकारेणेममात्मानमन्विष्य नृसिंहो. 71 प्रणवमयोर्ध्वपुण्ड्राः वासुदे. 4 अकारेणेममात्मानमुकारं अक अकार उकारो मकारश्चेति त्रयो वा. पूर्वार्द्धमाकृष्य... नृसिंहो. 71 खयो वेदास्त्रयो लोकाः... अकारे तु लयं प्राप्ने प्रथमे प्रणवांशके ध्या. चिं. 10 एवं प्रणवः प्रकाशते यो. चू.74 प्रकारे रेचितं पद्ममुकारेणेव... 1 यो.त.138 अकारतुरीयांशाः प्रथमद्वितीयतृतीय अकारे लीयते ब्रह्मा खुकारे...हरिः यो. पू. 77 भूमिकाः __वराहो. 41 मकारे वह्निरित्याहुरुकारे हदि... प्र. वि. 69 अकारणं परं ब्रह्मोम् नारा. 4 प्रकारे शोचितं परमुकारेणेव भिद्यते, अकारमात्रं विश्व: स्यात् अध्युप. 47 : मकारे लभते नादमधमात्रा तु मकारमिममात्मानमुकारपूर्वार्ध नृसिंहो. 7 निश्चला 2 योगत. 10 अकारमूर्ती रक्तानी...बाला गायत्री shaannddi.1।6।1 अकारे संस्थितो ब्रह्मा घुकारे...हरिः a. वि. 71 अकारश्चायुतावयवान्वितः तुरीयो.1+ ना. प. 8 / 3 |मकारोकारमकारस्पोदात्तादिस्वराअकारस्थूलांशे जाग्रद्विश्वः । वराहो. 41 स्मिका (गायत्री) गायत्रीर. 3 अकारस्य शरीरं तु व्याख्यातं 1 प्रणवो.4 अकारोकार-मकारार्धमात्रानादबिन्दुअकारं परं ब्रह्म ओम् [पाठः] नारा.4 कलाशक्तिश्चेति (OMkAro'STadhAbhidyate) ना. प. 812 अकारं ब्रह्माणं नाभौ नृसिंहो. 34 सकारोकारमकारनादबिन्दुकलानुमकारमुकार पूर्वार्थमाकृष्य...[पा.] नृसिंहो. 71 सन्धानध्यानाष्टविधा अष्टाक्षरं अकारः पीतवर्णः स्याद्रजोगुण भवति ना. पू.ता.13 उदीरित: ध्या. बि. 12 बकारोकारमकाराः (पाठः) वासु.4 अकारः प्रथमकूटाक्षरो भवति श्रीवि. ता. / अकारोकाररूपोऽस्मि maitra.u.3111 अकारःप्रथमाक्षरो भवति [रामो.1|2+ सार. 211 (तस्मात्) अकारोकाराभ्यामिममाअकारः प्रथमा मात्राऽऽरादिमत्वात् माण्डू. 9 त्मानमाप्ततममुत्कृष्टतमं चिन्मानं अकारः प्रथमोकारो द्वितीया मकार सर्वद्रष्टारं सर्वसाक्षिणं नृसिंहो. 57 स्तृतीयाऽर्ध्मात्र्। चतुर्थी ना. प. टाय अकारो जाग्रति नेत्रे यो. चू. 74 अकारः सद्योजातो भवति ना. पू. 13 अकारो दक्षिणःपक्ष उकारस्तूत्तरःस्मृतः ना. बिं. 1 अकाराक्षरसम्भूतःसौमित्रिर्विश्वभावनः रामो. 113 अकारों नयते विश्व मागम. 23 प्रकाराक्षरसम्भूता वाग्भवा विश्व अकारो मध्यमरूपम् गणप. 7 भाविता श्रीवि. ता.123 अकारो राजसो रक्तो ब्रह्मा चेतनः यो. चू. 75 प्रकारादभवद्वमा जाम्बवानिति अकारो वै सर्वा वाक् 1ऐत.3167 संज्ञितः । तारसा. 212 अकार्यकार्यवकीर्णी स्तेनो भ्रूणहा महाना.618 भकारादि स्वराध्यक्ष पञ्चब्रह्मात्मकं । अकीर्तिकरमर्जुन भ.गी. 2 / 2 बृहत् पं.ब्र. 15 | अकीर्ति चापि भूतानि भ.गी. 2034 अकारादिक्षकारान्तवर्णजातकलेवरं श्रीवि. ता.123 अकुर्वन्वापि कुर्वन्या जीवः अकारादिक्षकारान्तान्यक्षराणि खात्मरतिक्रियः a. पू. 2 / 10 समीरयेत् 1 यो.शि. 316 अकृतं कृतात्माब्रह्मलोकमभिसम्भवामि chaaN.u.8।13।1 अकारादित्रयाणां...एकाक्षरं परं । अकृत्वा प्रमादेन...गायत्रीजप्रवा... भस्मजा. 116 ज्योतिः...प्रणवं... shaannddi.1।6|1 मकृत्स्न एव तावन्मन्यते बृह. 1 / 4 / 17 अकारादिस्वराध्यक्षमाकाशमयविप्रहम् पश्चन. 15 अकृत्स्नो हिस प्राणनेव प्राणो प्रकारे जाप्रद्विश्वः pa.I. प. 10 नाम भवति गृह 1147
Page #35
--------------------------------------------------------------------------
________________ अकार उकारो अखण्डलक्षणा अकृत्स्नो हि स प्राण व प्राण । अक्षरादपि चोत्तमः bh.गी.15|28 नामा...(मा. पा.) बृह. 1147 अक्षराद्विविधाः सोम्य भावाःप्रजायते मुण्ड. 20111 अकृत्स्नो ह्येष मात्मा यद्वाक् 1 एत.05/3 अक्षराणान्यासमुपदिशन्तिब्रह्मवादिनः नृ पू. 2.2 अकृत्स्नो ह्येषोऽत एकैकेन भवति ba.u. 11417 अक्षराणां सायुज्यं सरूपता सलोकाकृष्टपच्यौषधिवनस्पतिभिः पाश्रमो. 3 तामश्नुते पुत्री... 3 ऐत्.22|3 मक्रिययैव जुष्टम् निर्वाणो. 7 (हि) अक्षरात् परतः परः मुण्ड, 2014 अक्रोधाद्या नियमा: सिद्धिवृद्धिकरा: शिवो.7101 अक्षरात्मा चिदात्मकः ते. बि.4178 अक्लेयोऽशोष्य एव च भ.गी. 2 / 24 अक्षरात्सजायते काल: a.shirH3|15 अक्षण्वन्तः कर्णवन्तः सखायः (तथा) अक्षरात् सम्भवतीह विश्वम् मुण्ड, 11117 [ऋक्स्ण्.8।2।24m.10।71।7] ना.पू.ता.4|9 अक्षरे खस्विमे अविकर्षननेकीकुर्वन् 3 ऐत्.1।5।3 मक्षते अच्युते लोकेऽभतेऽमृतत्वं च अक्षरेभ्यः पदानि स्युः पदेभ्यो गच्छत्योम् आत्मप्र.1 वाक्यसम्भवः । सर्वे वाक्यात्मका मक्षमा हिस्सा हेतुजालस्य मूलं बटुको. 23 मन्त्रा वेदशाखाणि सर्वशः 1 यो.शि.336 अक्षय्यमपरिमित...सुखं मैत्रा. 6 / 30 / अक्षरोऽहमस्ति गोपालो.2014 अक्षयं निरानं निर्वाणो.1 अक्षरोऽहमोङ्कारोऽयमजरोडमरो(1) मक्षया शान्तिरेव च वैतथ्य. 40 'भयोऽमृतो ब्रह्माभयं हि वै गोपालो.2|14 अक्षयोऽहमलिङ्गोऽहं a. वि. 83 अक्षसूत्राङ्कुशधरा पाशपुस्तकधारिणी सरस्व. 27 मक्षरत्वाद्वरेण्यत्वात्,.,अवधूत इतीर्यते 1 अवधू.1 . (?) अक्षाध्यक्षोऽवदातमनाः मैत्रा. 6 / 1 अक्षरमतिशिष्यते, यक्षरं तत्समम् छां. 2 / 10 / 3 'अक्षिणि पुरुषो दृश्यत एष मात्मा छां. 4 / 15 / 1 . अक्षिणि पुरुषो दृश्यते...तदुक्थं त्रि.म.ना.77. अक्षरमनिर्देश्यं कूटस्थमचलं ध्रुवं छां.स. 1275 म अक्षिणी निरभिद्यतामक्षिभ्यां चक्षुः 2ऐत. 14 अक्षरमहं क्षरमहम् अक्षरं तमसि विलीयते, तमः परे देवे सुबालो. 22 / अक्षिण्युपस्थितो हि पुरुषः सर्वार्थेषु चरति मैत्रा. 66 मक्षरं दहति मृत्यु दहति सुस्सालो.15|2 अक्षिण्यवस्थितो...(पा.) अक्षरं परमं पदं (प्रभु-पा.) म्हाना.9|1 / मैत्रा. 66 अक्षरं परमं ब्रह्म निर्विशेषं निरखनम श्यो.शि.3116 क्षितमस्यच्युतमसि छां.331716 अक्षरं परमो नादः शब्दब्रह्मेति कथ्यते 1यो.शि.312 मक्षिस्पन्दं च दुस्खप्न...सदानाशय वनदु. 16 + (1)मक्षरं प्रणवं तदेतदोमिति अक्षिभ्यां चक्षुश्चक्षुष आदित्यः 2ऐत. 14 मक्षरं ब्रह्म परम भ.गी. 3 अक्षुब्धा निरहङ्कारा द्वन्द्वेष्वननुपा. मक्षरं ब्रह्म यत्परम् कठो. 32 तिनी। प्रोक्ता समाधिशब्देन अक्षरं ब्रह्मसम्मितम् महाना.106 मेरोः स्थिरतरा स्थितिः a. पू. 149 अक्षरं भिस्वा मृत्यु भिनति सुबालो.112 अक्षेत्रमा उपर्युपरि सञ्चरन्तः छां. u.8।3।2 अक्षरं वा एषः (आत्मा) शौनको अक्ष्यन्तस्तारकयोश्चंद्रसूर्यप्रतिफलनं... अक्षरं वाऽनं मृत्युरनादः सबालो.141 अखण्डचिद्धनानन्दस्वरूपं (ब्रह्म) त्रि.म.ना.41 (?) अक्षरं वेदयते यस्तु prshro.4|10 अखण्डपरमानन्दविशेष त्रि.म.ना.7/8 अक्षरः शुद्धःपूतोभान्तःक्षान्तःशान्तः मैत्रा. 76 अखण्डबोधोऽहमशेषसाक्षी कुंडिको. 17 अक्षराज्जायते कालः कालाव्यापक अखण्डमण्डलाकारं व्याप्तं येन चराचरं मठाम्ना. 2 उच्यते बटुको.26 अखण्डलक्षणाखण्डपरिपूर्णसचिदामक्षराणामकारोऽस्मि bh.गी.10॥33 नन्दस्वप्रकाशं भवति त्रि.म.ना.42 +वाक्यारम्भे (1) इत्येतचिहांकितं वाक्यं जेकबमहोदयानां upnissdkoshaantrgtmityvdheym| मूले तु यक्ष इति ।
Page #36
--------------------------------------------------------------------------
________________ 10 अखण्ड उपनिषद्वाक्यमहाकोशः अगम्या अखण्डशुद्धचैतन्यनिजमूर्तिविशेषविग्रहं त्रि.म.ना.78 अखण्डैकरसं स्थूलं ते. बि. 2 / 11 अखण्डाकारमम्स्यहं मैत्रे. 320 अखण्डैकरसः पतिः ते.बि. 2013 अखण्डाकाशरूपोऽस्मि मैत्रे. 320 अखण्डैकरसः पिता ते. बि. 2013 (भगवन् ) अखण्डाद्वैत परमानन्द अखण्डेकरसः शान्तः ते. सिं.2018 लभणपरब्रह्मण: साकारनिराकारी अखण्डैकरसादन्यन्नास्ति ते. बि. 219 विरुद्धधर्मों त्रि.म.ना.2 अखण्डेकरसानन्दस्तारकब्रह्मवाचकः रामो. 52 अरण्डाद्वैतपरमानन्दलाणपरब्रह्मणः अखण्डैकरसान्नासि ते.बि. 2010 परममूर्तिपरमतेजःपुंज... त्रि.म.ना.78 अखण्डैकरसा भूमिः ते. बि. 23 अखण्डानन्दतेजोराश्यन्तर्गत त्रि.म.ना.49 अखण्डेकरसा माता ते. बि. 2013 अखण्डानन्दतेजोराश्यन्तरस्थित त्रि.म.ना.79 अखण्डैकरसा विद्या ते.वि.28 अखण्डानन्दनिरस्तसक्लेशकश्मल: में बा. अखण्डैकरसास्ताराः ते. बि. 2017 अखण्डानन्दपीयुषपूर्णब्रह्ममहार्णवे अध्यात्मो.66 / अखण्डैकरसो गुरुः ते. बि. 26 अखण्डानन्दपूर्णः कृतार्थो भवति मं. ब्रा. 3 / 2 अखण्डैकरसो जीवः ते. बि.25 अखण्डानन्दब्रह्मचैतन्याधिदेवतास्वरूपं नि.म.ना.718 . अखण्डैकरसो ज्ञाता ते. किं. 2012 अध्यात्मो. 27 अखण्डैकरसो देहः अखण्डानन्दमात्मानं विज्ञाय ते. बि.217 अखण्डानन्दविग्रहः मैत्रे. 328 अखण्डेकरसो बन्धुः ते. बि. 2019 अखण्डानन्दस्वभावमप्रमेयं अखण्डैकरसो ब्रह्मा ते. किं. 25 (आत्मानमपरोक्षीकृत्य) व. सू. u. 9 - अखण्डैकरसो मन्त्रः । ते. बि. 22 अखण्डानन्दस्वरूपमनिर्वाच्यं त्रि.म.ना. 77 अखण्डैकरसो रविः ते. बि. 2017 अखण्डैकरसो रुद्रः [215 ते. बि. 3135 अखण्डानन्दामितवैष्णव...विष्णोः ते. किं. 57 .' अखण्डैकरसो वाऽई परमपदं विराजते ऽत्रि.म.ना.114 त्रि.म.ना.77 अखण्डैकरसो विराद् अखण्डानन्दामृतविशेष ते. विं. 2 / 14 __ अखण्डेकरसोऽस्म्यहं ते. बि. 25 अखण्डेकरसं किञ्चित् ते.बि.25 अखण्डकरसं गुह्यं ते. बिं. 2 / 12 / अखण्डकरसो होमः ते. बि. 2 / 23 अखण्डकरसं गृहं ते. बि. 2 / 16 अखण्डेकरसो यात्मा ते.बि. 26 अखण्डकरसं गोत्रं ते. बि.2|16 अखिलकार्यकारणस्वरूपं (ब्रह्म) त्रि.म.ना.41 'अखण्डैकरसं चान्तः ते.वि.2015 अखिलप्रमाणातीतं " त्रि.म.ना.77 अखण्डैकरसं जगत् ते.बि. 2 / 1 अखिलमप्रमाणागोचरं ब्रह्म त्रि.म.ना.13 अखण्डैकरसं ज्योतिः ते. चिं. 2 / 22 अखिलमिदमनन्तमात्मतत्त्वं म. पु. 155 अखण्डकरसं दृश्य त. बि.2|1 मखिलात्मा ह्यमेयात्मा... ते. बि. 470 असण्डैकरसं ध्यान ते. बि. 2 / 21 / अखिलापवर्गपरिपालक(विष्वक्सेनं) त्रि.म.ना.66 अखण्डैकरसं ब्रह्म रेबि.2|4,41, मगदो ह भवति chaaN.u.3।16।4 अखण्डैकरसं मनः ते.बि.27 अगदो हैव भवति [+46 छां..3|1602 अखण्डेकरसं राज्यं ते. बि.2020 अगन्मज्योतिरुत्तमं R.maM.15010 chAM.u.33177 अखण्डेकरसं सर्व ते. बि.2|28 अगमयेति स यदाहासतो मागमयेति बृह. 12328 अखण्डकरसं सर्व चिन्मात्रमिति (?)अगम्यगम्यकर्ता च (पा.) ते. बि. 14 भावयेत् [2 / 24 ते. बि. 2027, अगम्यागमकर्ता यो गम्यागमनाखण्डकरसं सुखं ते. बि.27 मान्स्ः। मुखे... ते. किं. 154 अखण्डकरसं सूत्रं ते. बि.2|14. मगम्यागमनात्पूतो भवति ना.. 1 ते. बि. 219 अखण्डैकरसो हरिः
Page #37
--------------------------------------------------------------------------
________________ अगुण अगुणमविक्रियमव्यपदेश्यं अगस्त्यः कलशे जात इति श्रुतत्वात् अगृह्यो नहि गृह्यते [बृ. u. 3 / 9 / 26+ 4 / 2 / 4+4|4|22 गोत्र मजरमभयममृतमरजोऽशब्द अगोत्रमवर्णमचक्षुर श्रोत्रं भगोत्रोऽहमगात्रोऽहं +4/5/15 अगोचरं मनोवाचामवधूतादिसम्प्रवम् मैत्रे. 1114 अगोचरे यदा लीला 2 तवो. 6 अमआयाहि वीतये इत्येव... कृत्वा साम... अधीते अन व्यायूंषि पवस आसुवोर्जमिषं च नः [ऋक्सं. 7।2। 10= मं. 9/66 / 19 अग्नय इत्याह तस्मादमय आघातव्याः अग्नयश्च स्वाध्यायप्रवचने च अग्नये स्वाहाऽनुमतये स्वाहा देवाय अग्निमात्मन्यारोप्य अग्निमिच्छध्वं भारताः अग्निमीडे (ळे) पुरोहितं[ऋक्सं. 1 / 1 / 1] इत्येवमादिं कृत्वा ऋग्वेदमधीते अग्निमुपसमाधाय [बृ. u. 6 । 3|1+ कौ. u. 2 3,15 अग्निमेवाप्येति योऽग्निमवास्तमेति अग्निमेवेतरेण सर्वेण अमिरन्नादः अमिराकाशेनाह्वयति उपनिषद्वाक्यमहाकोशः नृसिंहो. 919 व. सू. 5 सवित्रे सत्यप्रसवाय स्वाहेति हुत्वा अग्नयो वै त्रयी विद्या देवयानः पन्थाः अग्नावाज्यस्य हुत्वा मन्थे... व्यवनयेत् अमावेव देवेषु लोकमिच्छन्ते अमिना दाहो हिमसेवनमिव ( यत्र ) अग्निदले रक्तवर्णे यदा विश्राम्यते मनः अमिना प्रज्वलिता रज्जुर्दृश्यमाना अग्निरेवाभाति अग्निना मुखेन न वै देवा अन्ति... अमिना वै होत्रा चक्रं पाञ्चजन्यं... सुदर्श. 4 धारयेत् अमिनैव मुखे तदेवामृतं दृष्ट्रा तृप्यति छान्दो. 3 6 3 अग्निवान्नमत्ति (पा.) मैत्रा. 6/10 अग्मिनैवायं ज्योतिपास्ते पल्ययते... सहवे. 6 महाना. 16/12 तैत्ति. 11911 बृ. u. (?) मुंड. 11116 अग्निरिव मन्यो त्विषितः सहस्व प्र. वि. 84 [ऋक्सं. 8।3।19 = मं. 10184/2+ अग्निरिवाग्मिना विहितः 2 प्रणवो. 21 अनिरिवाधूमकस्ते निवात्मविद्भगवाञ्छा जन्यः अभिरीकारः अग्निरूपं प्रणवं सन्दध्यात् अग्निरूपा अन्नपानादिप्राणिनां क्षुत्तृष्णा त्मिका... नित्यानित्यरूपा भवति अभिरंनास्वदनायतीदमाहरतेति अग्निरेव सविता पृथ्वी सावित्री अग्निरेवाऽस्य ज्योतिर्भवति अभिऋषिः पवमानः पांचजन्यः पुरो हितः[सहवै.7 +ऋक्सं.7/2/10/ = मं. 9/66 20 अग्निर्गायत्रं त्रिवृद्रथन्तरं ... तपन्ति वर्षन्ति अग्निज्योतिरहः शुकः अग्निज्योंतिरित्यादिभिस्मौ जुहुयान् अग्निदेवता ब्रह्म इत्यापै होता बृ. u. 6 / 4 / 19 महाना. 17/8 छां. u. 5/2/4 वृ. u. 1 / 4 / 15 महो. 4/26 विश्रामो. 2 सामर. 32. छान्दो. 31661 बृद्द. 4 / 3 / 4 प. हं. प. 5 अरुणी. 1 अग्निर्याग्निरिति भस्म, वायुरिति भस्म... [ a. शिर: 3 / 1 / 2 + जाबाल्यू. 6, + का. रुद्रो. 2+रुद्रो. +2 बटुको. 24 | अग्निरित्यादिमन्त्रेण प्रमृज्य ( भस्म ) ! अग्निरिंद्र विष्णुः... कर्मेन्द्रियदेवताः अग्निरिव कक्षं दहति ब्रह्मपृष्ठमनावृतम्... 2 प्रणवो. 21 2 सन्न्यासो. 1 सुबालो. 916 सबै 22 बृह. 11456 छां. 7/12/1 अभिधूमः (तस्य ) अग्निर्भस्मेति मंत्रेण गृह्णीयाद्भस्म अग्निर्मा तस्मादिन्द्रश्च संविदानौ प्रमुचतां निर्मा तस्मादेनसो गार्हपत्य... अमिर्मा तस्मादेनसो गार्हपत्यः प्रमुचतु अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ अर्धा दिवः ककुत्पतिः पृथिव्या अयम् [ ऋक्सं. 6।3।39।1= मं. 8 44 16 अभिर्यजुर्भिः अग्निर्यत्राभिमथ्यते अभिर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव [ कठो. 519+ 11 भस्मजा. 1 / 3 बृ.जा. 3/26 ग. शो. 4/4 संहितो. 3/7 वनदु. 108 मैत्रा. 68 मैत्रे 1/1/2 छां. 1 / 13 / 1 रामो. 314 सीतो. 8 1 ऐत. 1/7/1 सावित्र्य. 1 बृह. 4/3/4 मैत्रा. 7/1 भ.गी. 8 / 24 भस्मजा. 2/3 महाना. 1915 चित्त्यु. 711 बृ. u. 6/2/11 बृ. जा.3/26 सहवे. 5 सहवे. 10 सहवै. 4 मुण्ड. 2/1/4 वनदु. 29 चित्त्यु. 801 श्वेता. 26 बृ. जा. 211
Page #38
--------------------------------------------------------------------------
________________ अग्निर्यौपनिषद्वाक्यमहाकोशः अग्निः स. अग्निर्यष्टव्यश्चेतव्यः स्तोतव्यो अग्निष्टएकमुखं तेनमुखेनेम...मत्सि को. 6.229 'भिध्यातव्यः मैत्रा. 624 अमिष्टत् स्विष्टकृद्विद्वान् विष्टं सुहुतं मग्निर्लोको मनो ज्योतिः बृह. 319/10 | करोतु नः स्वाहा । बृ. u.6।4।24 अग्निआ अनेनाभिज्वलति मैत्रा.6।12 | अग्निष्ट पादं वक्तति छान्दो.4।6।1 (1) अग्नि मनोज्ज्वलति मैत्रा. 6 / 12 / अग्निष्टोमसहस्राणि...तेषां पुण्यानिर्वाग्भूत्वा मुखं प्राविशत् 2 ऐव. 2 / 4 मवाप्नोति गोपीचं. 19 मानिसहमस्मीत्यब्रवीजातवेदाः... केनो. 14 - अग्निसंस्थानि पूर्वाणि दारुपात्राण्यनौ (मथ) अनिर्वायुरादित्य इति - जुहुयात् कठश्रु. 2 भास्वत्येषा मैत्रा. 6 / 5 अग्निस्तां अग्रे प्रमुमोक्तु देवः चित्त्यु.11|11 अग्निर्वायुरादित्यः कालो यः प्राणोऽयं मैत्रा.45 अग्निस्तृप्यत्यनौतृप्यतिशिवीतृप्यति छां. 5 / 2122 अग्निर्वायुरादित्यश्चन्द्रमा नक्षत्राणि तैत्ति. शार अग्निस्थाने पित्तं गर्भो.2 अग्निर्वायुरादित्यः स उद्गीथः छां. 2 / 21 / 1 अग्निहोत्रमसिताच्छिवभक्त... रुद्रोप, 1 अग्नि देवाः(वेदाः)सर्वविश्वाभूतानि मग्निहोत्रमित्याहतस्मादग्निहोत्रेरमन्ते महाना.16312 प्राणावा इन्द्रियाणिपशवोऽन्नममृतं अग्निहोत्रसमुद्भूतं विरजानलमनुकल्पं बृ. A. 3134 सम्राट् स्वराडिराट् तत्साम्नः अग्निहोत्रं च स्वाध्यायप्रवचने च तैत्ति. sh9|1 प्रथमं पादं जानीयात् न. पू. 14 अग्निहोत्रं जुहुयात्स्वर्गकामः मैत्रा. 636 अग्नि भर्गः सावित्र्यु. 10 / अग्निहोत्रं जुह्वानो लोभजालं भिनत्ति मैत्रा. 638 अग्नि मीतस्तिष्ठति ग. शो. 4 / : : अग्निहोत्रंबलीवृद्धाःकालेचातिथिरागताः अनिर्वै मुखात् (अजायत) ग.शो. 3 / 11 निर्दहन्त्यवमानिताः इतिहा. 21 मग्निर्वै मृत्युः सोऽपामन्नं अग्निहोत्रे समूदाते bR.h.3।2।10 बृह. 4 / 31 अग्निर्वै वरेण्यम् अग्निहोत्रं सायम्प्रातर्गृहाणां निष्कृतिः महाना.179 सावित्र्यु.10 अग्निवं वेदा इदं सर्व...सत्साम्नः अग्निं दूतं वृणीमहे होतारं विश्ववेदस; प्रथमं पादं जानीयात् ग. पू. 2 / 1 __ अस्य यज्ञस्य...[अक्सं.11222 मं. 1 / 12 / 1 बमिह वै प्राणः प्राणमेव तथा करोति जाबा. 4 वनदु.40,53 ममिहि प्राणः प्राणमेवैतया करोति । अनि पृथिव्याः (प्राबृहत्) chAM.u.4171 अग्नि प्रणीयोपसमाधाय द्विराज्यो[+ना. प. 3177 याज्ञव. 1 पघातं जुहोति सहवे. 22 मग्निस्किआरः chaaN.u.2।20।1 अग्निं प्रपद्ये वायुप्रपद्यआदित्यं प्रपद्ये chaaN.u.3।15।6 अग्रिहोता चित्त्यु. 31 / अनि यगपदानीय धारयेत प्रयत्नतः शिवो. 7/71 अमिलोकमागच्छति स वायुः कौ. रु. 23 / अग्निं वागप्येति bR.u. 3 / 2 / 13 मनिलोकाद्वायुलोकं दुर्वासो.1215 अग्निं स्तंभयति सूर्य स्तंभयति ग. sho.5|1 अग्निवर्ण निष्कामति...वनं गच्छति अग्निं हृदयेन संयतः चित्यु.211 2 सन्यासो.. अग्निः कला सूर्यः कला चन्द्रः कला मग्निश्च पृथिवी च वायुश्चान्तरिक्ष विद्युत्कलैष वै सौम्य चतुष्कल:पाद: chAM.u. 473 चादित्यश्च द्योश्च चन्द्रमाश्च अग्निः पुच्छस्य प्रथम काण्ड सहवै. 23 नक्षत्राणि चैते वसवः, एतेषु... बृह. 3963 अग्निः पूर्वरूपम् ते. u. 234 ग्निश्च मा मन्युश्च मन्युपतयश्च... अग्निः प्रतिहारः chA.u. 22 सत्ये ज्योतिषि जुहोमि स्वाहा महाना. 1143 अग्निः प्रस्तावः chAM.u. 2 / 2 / 1 मनिश्च हव्यवाहनस्तदिदं इतिहा. 5 मग्निः सवितुश्च रश्मयः पुनन्त्वनं... अग्निश्चोमे पाश्वे भवतः हंसो. 5 / यदन्यत मैत्रा. 69
Page #39
--------------------------------------------------------------------------
________________ अग्निः सा उपनिषद्वाक्यमहाकोशः अग्रेम.. रुद्रह. 9 सहवे. 7 अग्निः साम तदेतदेतस्यामृचि... | अग्नेर्योतिर्निचाय्य पृथिव्या अग्निरम: chAM.u. 26 / 1 अध्याभरत् श्वेता. 21 अग्नीषोमात्मकं जगत् वि.जा.25+ अग्नेर्भस्मासीति भस्म संगृह्य भस्मजा. 125 राम्पू.4॥6 अग्नेर्मथनं, आजेः सरणं, दृढस्य अग्नीषोमात्मकरूपंरामबीजे प्रतिष्ठितं रामर. 5 ॥ 10 धनुष आयमनं chaa.u.13॥5 अग्नीषोमी पक्षावोङ्कारः शिरः हंसो.6 अग्नेर्यदोष्ण्यमाविष्ट मैत्रा. 6 / 31 अग्नीषोमात्मकं विश्वमित्यग्निराचक्षते बृ.जा. 2 / 21 अग्नेय च तद्भस्म सोमेनाप्लावितं बृ. जा.2|1.3 अग्ने अत्रिवन्नमसा गृणानः [.सं. म्हाना.6|16 ' अग्नेय मिदंप्राहुस्तद्वीयभस्मयत्ततः बृ. जा. 2 / 11 अग्ने जातान् प्रणुदानः सपत्नान्... _ अग्नी चाधूमके यज्ज्योतिश्चित्रतरं मैत्रा. 617 जातवेदो नुदस्व सहवै.7 ___ अग्नौ तु चालिते कुक्षौ वेदना जायते वराहो. 58 अग्ने त्वं पारया नव्यो अस्मान् : आग्नौ तृप्यति पृथिवी तृप्यति chaaN.u.5।21।2 [महाना. 6 / 15+ वनदु. 116 | अग्नौ पुरुष एतमेवायं ब्रह्मोपासे बृ. u. 2 / 117 अग्ने नय सुपथा राये अस्मान् अग्नौ पुरुषत्वमेवाहमुपासे कौषीत.48 [ऋक्सं . 2 / 5 / 10 / 1= मं. 1 / 189 / 1 अग्नौप्रास्ताहुतिःसम्यगादित्यमुपतिष्ठते मैत्रा. 6 / 37 ईशा. 18+ बृह. 5/15/1 अग्नौसन्धारयेश्चित्तमग्निनादह्यतेनाल: 1यो.shi.5|50 भग्ने पवस्वस्थपा अस्मे वर्चः सुवीर्य अग्नी इत्वा मन्थे संस्रवमवनयति bR. u. 6 / 3 / 2 sN.7|2|11=mN.9|6|21 sahavai. 6 / अग्न्ययस्कारादयो नाभिभवन्ति... मैत्रा. 627 अग्ने यो नोऽभितो जनो वृको वारो अग्न्यंशे च महेशानमीश्वरे जिघांसति चानिलांशके जा.द. 1016 अग्ने यो नो भिदासति समानो यश्च सहवे. 7 अग्न्युपासका ये ब्राह्मणा ब्रह्मवर्चसोअग्नेरधश्चेज्ज्वलनं जगद्भवतु सर्वदा ते. विं. 6 / 83 पासका एव ते सामर. 75 माग्नेरमृतनिष्पत्तिरमृतेनाग्निरेधते बृ.जा. 2 / 5 अग्रौ एवोभयम् , अन्तरेणोभयं अग्नेरिव ज्वलत उपशृणोति chaaN.u.3|1328 व्याप्तं भवति 3 ऐत.1.22 अग्नेरापः, अजयः पृथिवी ना. u. 115 / अग्रं च मध्यं च बहिश्च पुरस्ताज्यो. अग्नेरापः [tai.u.2।11। सुबा. 11 तिरित्यहमेव a. शिरः 111 पैङ्ग.113+ अग्देरिव शिखा नान्या यस्य ज्ञानमयी अग्राह्यमचलं ध्रुवं... अमन. 1 / 11 shikhaa| स शिखीत्युच्यते विद्वान्नेतरे अग्राह्यमगोत्रमत्रणं... मुण्ड. za6 केशधारिणः [ब्रह्मो.12+परन.14+ ना.प. 3184 अग्राह्यमलक्षणं [ग. शो. 114+ रामो. 2 / 4 अग्नेरुद्गीथः 'अग्राह्यमलक्षणमचिन्त्य ___ chau.u.2222|1 . अग्नेरुपरि जलं स्थाप्य जलोपर्यन्ना. मव्यपदेश्यं [नृ. पू. 4 / 2+ नृसिंहो. 16 दीनि संस्थाप्य...तेनैव सह । अग्राह्यमव्यवहार्य स्वांतःस्थितः मारुतः प्रयाति. शाण्डि.48: स्वयमेव ना.प. 9 / 20 अग्नेरुपासकास्ते यज्ञकर्मवासना अग्रे कामदुघा, षट्रोणे सुमुखादयः ग.पू. 2010 स्मक.. उत्पत्तिं भजन्ते सामर. 99 अग्रेधृतोऽर्थनाशायमध्येचैवप्रजाक्षयः 3 आत्मो. 1 भग्नेरूर्व भवत्येषा यावत्सौम्यं अग्रे पर्वाणि चत्वारि...मध्ये पर्वापरामृतम् बृ.जा. 27 ण्यथाष्टौ च 3 आत्मो . 3 अग्ने रूपं स्पर्शाः, वायोरूष्माणः, अप्रे मध्यस्थमध्यस्थं मूले मध्यस्थ... आदित्यस्य स्वराः 3ऐत्.2।5।1 मध्ययोः 3 आत्मो . 2 अग्नेरोकारोऽभवत् गायत्रीर. 1 | अग्रे मध्येऽवसाने सर्व यथावस्थितं स्वसंवे. 1
Page #40
--------------------------------------------------------------------------
________________ अग्रेम उपनिषद्वाक्यमहाकोशः अचक्षु. __ आर्षिक अग्रे मध्यस्थमध्यस्थ...धारयित्वा अङ्गारावर्तनं चन्दनचर्चेव ( यत्र) महो. 4 / 26 प्रयत्नेन 3 आत्मो. 2 अङ्गारेह सयुम्वानमिव रैकमात्थेति छां. u.4|115 अग्रे माहिषिकं दृष्टा...निगशाः (?) अङ्गिरसश्चन्द्रमा ऊ उद्यन्ति मैत्रा. पितरो गताः इतिहा.71 अङ्गिरसं मन्यतेऽङ्गानां यद्रसः chaaN.u.sh2|10 अघस्य त्वा धारया विध्यामि वनदु. 160 अङ्गिरसं विधिवदुपसत्रः मुं. u. 2113 अधायुरिन्द्रियारामः भ.गी. 316 अङ्गिरसो धिष्णियैरग्निभिः चित्त्यु. 81 अघासुगे महाव्याधिः कृष्णो . 15 अङ्गीभवति, नाङ्गेन विमृच्छति chaaN.u.2।19।2 अघोरबीजमंत्रेण करयोर्धारयेत्सुधीः अङ्गुलिस्फोटनं कुर्यात सा मात्रा (रुद्राक्षं) रु. जा. 22 परिगीयते 1 यो. त. 40 अघोरं सलिलं चन्द्र...दक्षिणाग्नि अङ्गुल्यग्रे देवतीर्थ, कनिष्ठिकामूले रुदाहृतम् पञ्चव्र. 3 आचम. 2 अघोर: सर्वसाधारणस्वरूप: पा. ब्र. 2 अङ्गुष्ठतर्जनीभ्यांतुहस्ताभ्यांधारयेद्दढं योगकुं. 1 / 12 अघोरेण (मंत्रण) गले धार्य( रुद्राक्षं) रु. जा. 21 अङ्गष्टतर्जन्यामध्ये पैतृकं, अङ्गुष्ठमूले अघोराछूद्रास्तत्पुरुषाच्छिवस्य सि. शि. 9 ब्रह्मतीर्थ आचम.2 अघोराद्वह्निः, तस्माद्विद्या बृ. जा. 15 अङ्गटप्रादेशशरीरमात्रं प्रदीपप्रतापाघोरा पापकाशिनी (देवस्य तनूः ) shaaNddi.3।1।4 तनूः) शांडि. 31114 वहित्रिधा हि मैत्रा. 6 / 38 अघोरेभ्योऽथघोरेभ्योघोरघोग्तरेभ्यः म्हाना.10|6 अङ्गुष्ठमात्रमात्मानं सधूमज्योतिरूपकं । अघोरो मकारो भवति ना.पू. 1 / 3 प्रकाशयन्तमात्मानं ध्यायेत्कूटस्थाघोषमव्य अनमस्वरंच a. nA. 25 mavyayam [paingglo.3|5+ योगकुं.3126 अघ्राता रसयिता भवति मैत्रा. 6 / 11 / अङ्गुष्टमात्रःपुझपोऽङ्गुष्टं वसमाश्रितः महाना. 165 अङ्कुशेनविनाम तो यथादुष्टमतङ्गजः मुक्तिको.2|44 अङ्गुष्ठमात्रः पुरुषो ज्योतिरिवाधूमकः कठो. 4 / 13 अनुशो मार्गः निर्वाणो. 3 अङ्गुष्ठमात्रः पुरुषोऽन्तगमा सप्त अङ्गचेष्टार्पणं बलिः द. म. 16 ज्ञानाह्द्येस्न्निविस्स्त्त्ः[क्त्थो.6|17 श्वेता. 3 / 13 अङ्गहीनानिवाक्यानिगुरुनोंयदिशेत् अङ्गठमात्रः पुरुषोऽन्तलेक्ष्यमित्येके मं. ब्रा.za5 पुन्ः। सपडङ्गान्युपदिशेन्महा. अङ्गुठमात्रः पुरुषो मध्य आत्मनि वाक्यानि कृत्स्नशः शुकर. 12114 तिष्ठति कठो. 4.12 अङ्गसहं करिष्यामि कृष्णो . 4 अङ्गुष्ठमात्रो रवितुल्यरूप: सङ्कल्पाभङ्गादङ्गात्सम्भवसिहृदयादभिजायसे हकारसमन्वितो यः श्वेता. 518 [बृ. u. 6 / 4 / 9. कौ. u. 2011 अङ्गुष्टमूले ब्रह्मतीर्थ, मध्ये अग्नितीर्थ आचम. 2 अङ्गादनादनुप्राविशत्सर्वान...भूतये पारमा. 33 अङ्गुष्ठादिस्वाक्यवस्फुरणादशनेरपि, अङ्गानामदेनंकृत्वाश्रमसातवा रिणा, ...जानीयात्क्षयमात्मनः त्रि.प्रा. 21121 कटुम्ललवणत्यागी क्षीरभोजन- यो. चू. 41 अङ्गुष्ठावधि गृह्णीयाद्धस्ताभ्यां माचरेत (क्षीरपानरत: सुखी-पा.) ध्या. वि. 71 ...पद्मासनं भवेत्प्राज्ञ जा. द. 35 अङ्गानां समतां विद्यात् ते. बि. 228 अङ्गुष्ठेन निबन्नीयात् .. पद्मासनं... शाण्डि . 113 / 3 अङ्गानां हि रसः बृद. 13.19 अङ्गर्यज्ञम् । चित्त्यु. 41 अङ्गानि विना गमा विनकरो भवति हनुम. 128 अचक्षुर्विश्वतश्चक्षुरको... भरमजा. 27 अङ्गानि वेदाश्चत्वारः...विद्या घेता अचक्षुश्श्रोत्रनाम 1यो.शि.3.19 श्वतुर्दश ना. पू. 5 / 9 अचक्षुश्श्रोत्रमत्यर्थ तदपाणिपदं तथा अङ्गान्यन्या देवताः तैत्ति.1।5।1 नित्यं विभुं सर्वगतंसुसूक्ष्म[रुद्रह.31 पा. ब्र. 34 नारा भवन्ति स प्रतिहारः chaa.u.2।12।1 अचक्षुश्श्रोत्रं तदपाणिपादं मुंड. शश6
Page #41
--------------------------------------------------------------------------
________________ अचक्षु उपनिषद्वाक्यमहाकोशः अजरो अचक्षुष्कमनामगोत्रमशिरस्कं सुबालो. 3 / 2 / अच्युतमना उपवक्ता चित्यु. 5/1 अचक्षुष्कमश्रोत्रमवाक् बृह. 3818 अच्युतक्षितये स्वाहा महाना. 15/1 अचरं चरमेव च भ.गी. 316 अच्युतां बहुलां श्रियम् चित्यु.1117 अचलममृतमच्युतं ध्रुवं मैत्रा. 638 अच्युतोऽस्मि महादेव तव कारुण्य... स्कन्दो.1 अचलश्चालेपोऽव्यग्रो निस्पृहः मैत्रा. 2111 अच्युतो विष्णुनारायणः मैत्रा.77 अचलसम्पूर्णभावाभावविहीनकैवल्य. अच्युतोऽहमचिन्त्योऽहं ब्र. वि. 81 ज्योतिर्भवति मं. प्रा. 26 अच्योष्ठा उत्तराभ्यां स्थानाभ्याअचलं परब्रह्म प्राप्नोति मं. बा. 31 मित्येनं यात् 3ऐत.11301 अचलोऽयं सनातनः bh.गी.2|24 अच्योष्ठावराभ्यां स्थानाभ्याअचित्तचित्तमात्मानं तेजोबिं.9 मित्येनं ब्रूयात् 3ऐस्.1।3।1 अचित्तत्वं परं पदम् महो. 5 / 60 अज आत्मा महान् ध्रुवः । बृः.4|4.20 अचित्तं चित्तमध्यस्थ...तच्च लिङ्गं अज आत्मा महान् परः (पा.) बृह. 4 / 4 / 20 निराश्रयम् मंत्रा. 6 / 19 अजकुक्षौ जगन्नास्ति ह्यात्मकुक्षौ अचिन्त्यमतिनिर्मलं 1यो.शि.3117 जगन्नहि ते. किण्.6|99 अचिन्त्यमप्रबुद्धं च न सत्यं न परं ते. बि. 1112 अजडोगलितानन्दः [a.puu.4|57+ 4,63 मचिन्त्यमव्यक्तमनन्तमव्ययम् स्कन्दो. 13 अजवादमरत्वादजरत्वादमृतत्वादशोअचिन्त्यमव्यक्तमनन्तरूपं कत्वादमोहत्वात्...नृसिंहमन्विष्य नृसिंहो.71 अचिन्त्यमव्यपदेश्य [ग. शो. 114+ रामो. 2 / 4 अजपा गायत्री निर्वाणो. 3 अचिन्स्यरूपं दिव्यं देवमसङ्गं शुद्धं अजपा नाम गायत्री योगिनां तेजस्कायमरूपं सर्वेश्वरमचिन्त्यम __ मोक्षदा सदा ध्या. बिं.63+ यो. चू. 33 शरीरं(आत्मानं पश्यन्ति विद्वांसः) सुबालो. 801 अजय्या(अजेया) वैष्णवी माया कृष्णो . 5 अचिन्त्यशक्तिमान्योगी नानारूपाणि अजमजेन ज्ञेयेन सर्वज्ञ अद्वैतो. 47 धारयेत् संहरेञ्च श्यो.शि.44 अजमनिद्रमस्वप्नं प्रभातंभवतिस्वयम् a. शां. 81 अचिन्त्यशक्तिर्भगवान् गिरीशः शरभो. 21 अजमनिद्रमस्वप्नमनामकं...सकृ. मचिन्त्यं गुह्यमुत्तम मैत्रा. 619 द्विभाति (तं) अद्वैतो. 36 मचिन्त्यं चाप्रमेयंच...तन्मे मनःशिव. 2 शिवसं.12 अजममरमनाद्यमाद्यमेकं पदममलं a.pU.3223 अचिन्त्यं चिन्मयात्मानं यद्योम अजरमभयममृतमरजोऽशब्दम् bR.u.3188 __ परमं स्थितम् ते. बि.19 अजरत्वादमृतत्वात्... परमं ब्रह्म... नृसिहो.71 अचिन्त्यान्भूतवत्म्पृशेत् 1.shi.3|17 : अजरममरमक्षरमव्ययं प्रपद्ये कुंडिको. 14 मचिन्त्यायाप्रमेयाय मैत्रा. 5 / 4 अजरममरममृतमभयं (ब्रह्म) नृसिंहो. 12 अचिन्त्योऽमूर्तो गभीरो गुप्तोऽनवद्यः मैत्रा.71 अजरममरमक्षरमव्ययं प्रपद्यते 2सन्यासो.17 अचिरेणेति भूमित्वं मंत्रा. 627 अजरममृतमभयमशोकमनन्तं सुबा: 5 / 1,14 अचिरेणाधिगच्छति भ.गी. 4 ॥ 39 अजरममृतमभयं ब्रह्मैव... नृसिंहो. 2 / 3 मचेतनं चाजडं च(स्वरूप)तन्मयो- महो. 5 / 50 अजरामरपिण्डो यो जीवन्मुक्तः स मच्छायमतमोऽवायु (मक्षरं ब्रह्म) बृह. 31818 एव हि [1यो.शि. 11161 अच्छायमशरीरमलोहितं प्रो. 4 / 10 अजरोऽमरोऽभयोऽमृतोब्रह्माभयंहिवै गोपा. 2 / 124 मच्छिद्रया जिह्वा चित्त्यु. 4 / 1 अजरोऽमरोऽमृतोऽभयो ब्रह्म bR.u.4।4।25 मच्छिन्नं तन्तुमनुसंचरेम सहवे. 9 अजरोऽमृतो न... कर्मणा को. स. 19 म्च्छेद्योऽय्म्दाह्योऽय्ण्[bh.गी.2|24+ भवसं. 2 / 39 अजरोऽस्म्यमरोऽस्म्यहं ते. बि. 321 अच्युतपाजा अग्नीत चित्त्यु. 5 / 1 अजरोऽस्म्यमरोऽस्मीति अध्यात्मो. 55
Page #42
--------------------------------------------------------------------------
________________ अजरा उपनिषद्वाक्यमहाकोशः अज्ञान अजरोऽहमव्ययोऽहं A. प्र. 4 अजायमानो बहुधा मायया जायते अद्वैतो. 24 अजस्यावक्रचेतसः क्त्थो.5|1 अजायमानो बहधा विजायते मुगलो. 31 अजस्र ज्यातिनभसा sarpadati cittyu.1148 [yjussN.31416+te.aa.3|13|3 cittyu.13|1 अमलं ब्रह्मधीयालम्ब वाऽत्रेव मैत्रा. 7/11 अजामेकां लोहितशुक्लकृष्णां अननं सजति विसृजति वासयति न.पू. 25 [महाना. 818+ ना.प.ता.5/5 अननं सजति विसृजतिवासयत्युदा अनाऽहमनजाऽहम् ह्यत उद्गृह्यते नृ. पृ. 24 अजा हिकारः छां. 2 / 18 / 1 अजमां त्वासादयामि चित्त्यु. 19 / 1 अजा ह्यका भोक्तृभोगार्थयुक्ता श्वेताश्वो. za9 अ ध्रुवं सर्वतत्वविशुद्धं ज्ञात्वा देव अजाहवैः पृश्नीस्तपस्यमानान् ब्रह्म मुच्यते सर्वपाशैः श्वेता. 2015 स्वयम्भ्यभ्यानर्षन सहवै. 13 अजं वरण्यं वरदं ब्रह्माणमीशं पुरुष अजिता हि सदा भूति: योगो. 29 ___ नमस्ते विष्णुह. 106 अजिह्वः षण्डकः पङ्गुसन्धोबधिर एवच naa.p.3|62 अजं सर्वमनुस्मृत्य अद्वैतो.43 अजीर्यताममृतानामुपेत्य जीयन्मयः कठो.1028 अजःकल्पितसंवृत्त्यापरमार्थननाप्यज: a. शां. 74 अजेया वैष्णवी माया कृष्णा . 15 अजः स्वतन्त्रः स्वे महिम्नि तिष्ठति मंत्रा.214,68 अजेवजमसंक्रान्तं धर्मेषु ज्ञानमिष्यते a. शां. 96 अनामत्स्वननिद्रस्य यत्ते रूपं... महो. 5 / 50 अजेतराऽभवद्वस्त इतरः... बृह. 1 / 4 / 4 अजाचरमवस्तुत्वं विज्ञानं शान्तमद्वयं a. शां. 45 बजे सौम्ये तु ये केचिद्भविष्यंति... a. शां. 95 अजात इत्येवं कश्चिदीरुः प्रतिपद्यते श्वेता. 4 / 21 अजोऽतक्योऽचिन्त्यः भैत्रा. 617 अजातमग्रे स हिरण्यम्ता: एकाक्षरो.2 अजो नित्यः शाश्वतोऽयं पुराण: कठो. 2118 अजातमभूतमप्रतिष्ठितमशब्दम सुझालो. 3 / 1 (आत्मा) [भ.गी. 2 / 20+ भवसं. 2036 अजातशत्रं काश्यमानज्योवाच अजोऽपि सन्नव्ययात्मा भ.गी. 4 ॥ 6 (बालाकिः ) [वृह. 2 / 1 / 1+ कौ. u. 41 अजोऽमरश्चैव तथाऽजरोऽमृतः मुक्ति. 5 अजातस्य कुतो नाशः अध्यात्मो. 58 अजोऽसि सहाऽसि बलास अजातस्यैव धर्मस्य जातिमिच्छन्ति देवानां धाम नामाऽसि महाना.117 * वादिनः a. शां. 6 मजोऽस्मि किमत: परं स्कन्दो. 3 अजावस्यैव भावस्य जातिमिच्छन्ति अजो हिङ्कारोऽवयः प्रस्तारो गाव वादिनः अद्धता. 20 / उद्गीथोऽश्वाः प्रतिहारःपुरुषो निधनं छान्दा.2।6।1 अजातस्यैव सर्वस्य... a. शां. 77 मजो ह्यको जुषमाणोऽनुशेते अजातं जायते यस्मादजाति: [ना. पू. ता.5|5+ श्रेता. 45 प्रकृतिस्ततः a. शां. 25 - अजलो मन्थमाधाय छान्दा .5 / 2 / 6 अजाति समतां गतं अद्वैतो. 38 अज्ञश्चाश्रद्दधानश्च भ.गी. 4 / 4. अजाति ख्यापयन्ति ते a. शां. 4 अज्ञस्य दुःखौघमयं इस्यानन्दमयं अजातिः परिदीपिता a. शां. 19 जगत् वराहो. 2 / 222 अजाति: प्रकृतिस्ततः a. शां. 29 / अज्ञस्यार्धप्रबुद्धस्यसर्वब्रह्मेति योवदेत् महो. 5 / 105 अजातेलसतां तेषां a. शां. 43 अज्ञानचक्षुर्नेक्षेत भास्वन्तं भानुअजातो घमृतो धो मर्त्यतां मन्धवत् [वराहो. 2 / 18+ महो.4180 कथमेष्यति a. शां. 6 / अज्ञातमपि चैतन्यं प्रमेयमितिकथ्यते कठरु. 43 अजातो ह्यमृती भावो मयतां कथं... अद्वैतो. 20 / अज्ञातनसतां तेषां...जातिदोषां न अजाद्वै जायते यस्य दृष्टान्तस्तस्य... a. शां. 13 सेत्स्यति (पाठः) a. शां.43 अमानता महिमानं तवेदं भ.गी.11141 ! मज्ञानपकनिर्मग्नं यः समुद्धरते शिवो. 741 अजारोऽवयः प्रनिधनं 5
Page #43
--------------------------------------------------------------------------
________________ अज्ञान उपनिषद्वाक्यमहाकोशः अत U. मझानजनबोधार्थ प्रारब्धमिति मणीयान् yataya'maNupramANAt कठो. 28. चोच्यते ना. चिं. 29 अणीयान् ब्रीहेर्वा यवाद्वा (आत्मा) छां..3314॥3. अज्ञानजन्यकादिकारकोत्पन्नकर्मणा वराहो. 2 / 48 | अणुकोटरविस्तीर्णेत्रैलोक्यंचेचगद्भवेत् ते. विं. 680 मंशानभूः सप्तपदा भूः सप्तपदेव हि महो. 5 / 1 / / अणुत्वे सति चैतन्यं भवसं. 2 / 31 पक्षानमलपई यःक्षालयेज्ज्ञान अणुमात्रलसद्रूपमणुमात्रमिदं jagat te. bi. 640 toytH| sa eva सर्वदा शुद्धो नान्यः अणुमात्रेऽपि वैधम्य जायमाने... a. शां. 97 कर्मरतो हिसः jaa.d.6|14 (?) अणुमेतमाप्य स मोदते कठो. 2013 अज्ञानमेव न कुतो जगतः प्रसङ्गो... वराहो. 2 / 73 अणु रक्ताश्च पीताश्च... क्षुरिको.8 माझानसुघनाकारा पनाहकारनाशिनी मुक्तिको.2।62 | (1) अणुरेष धर्मः कठो. 1221 माझानहृदयप्रस्थेनिश्शेषावल्यस्तदा अध्यात्मो. 17 | अणुः पन्था विततः पुराणः. बृह. 4 / 4.8 ज्ञानकीरशंचेति प्रविचार्यमुमुक्षुणा यो.शि.1215 अणोरणीयानहमेव तद्वत् कैव.20 अज्ञानं चाभिजातस्य भ.गी. 164 अणोरणीयान्महतो महीयान कठो. 2020 मज्ञानं तमसः फलम् भ.गी. 1416 [+naa.p.9|13 +शरभो. 19+ महाना. 81 अज्ञानं तुच्छाऽप्यसती कालत्रयेऽपि ना. u.13+ पारमा. 9/3 पामराणां वास्तवी च सत्त्वबुद्धि अणोरणीयांसमनुस्मरेद्यः भ.गी. 89 लौकिकानामिदमित्थमित्यनिर्व अणोरणीयांसमिममात्मानमोकारं चनीया वक्तुं न शक्यते (माया) सर्वसारो. 6 ___no व्याचक्ष्व नृसिण्हो.5|1 अज्ञानं यदतोऽन्यथा bh.गी.13।12 | अणोरप्यण्व्यं ध्यात्वा मैत्रा. 6.38 अज्ञानात्त बहिस्तापेन तापितः (1) अणोहीणुद्धिरणुः कण्ठदेशे मैत्रा. 711 चिदाभासो... योगकुं. 3 / 30 | अण्डपरिपालकमहाविष्णोः स्थितिअज्ञानादेव संसारः 1 यो. त. 16 प्रलयो...अहोरात्रे एक दिनं त्रि.म.ना.315 अज्ञानान्धतमोरूपं वराहो. 2 / 12 अण्डजंजीवजंभूतजमिति (बीजत्रय) छान्दो.6।3।1 अज्ञानान्मलिनो भाति ज्ञानाच्छुद्धो मण्ड स्वेदजमुद्धिज्जं जरायुज... विभात्ययं (आत्मा) जा. d.5|14 मनुष्यमजीजनत् । बह्वषो. 1 अज्ञानां कर्मसङ्गिनाम् भ.गी. 3:26 अण्डजानि च जातजानि च अज्ञानां भावनार्थाय प्रतिमाः परि स्वेदनानि चोद्भिजानि... 2ऐत. 5/3 - कल्पिताः जा.द. 4.59 मण्डजान् स्वेदजान्वापि म. शां. 63. भज्ञानिकृतमार्ग सुष्टु वदन्ति स्वसंवे. 3 अण्डजाः सर्वखगरूपा जायन्ते ना. पू. 56 अज्ञानेनावृतं ज्ञानं भ.गी.5/15 अण्डस्थानि तानि तेन विना अज्ञानेनोपहतो बाल्ये यौवने स्पन्दितुं चेष्टितुं वा न शेकुः । पैङ्गलो. 105 वनिताहतः महो. 6 / 23 / अण्डंझानाग्निनातप्तंलीयतेकारणैःसह योगकुं. 3 / 23 अज्ञानेबुद्धिविलयेनिद्रासाभण्यतेबुधैः वराहो.2156 अण्डं ज्ञानामिना दग्धं कारणैः सह अज्ञासिषं पूर्वमेवमहमित्यथ वरिपतुः महो. 2 / 17 परमात्मनि लीनं भवति पैङ्गलो. 34 अचनागर्भसम्भूत...हनूमन्त्रक्ष रक्ष लांगूलो. 3 | अण्डाकृति तिरश्चां च द्विजानां च अखलो मन्थमाधाय छां. v.।2।6 चतुष्पदाम् त्रि.ना. 2059 अणिमादिकमैश्वर्यमचिरात्स्यज्ञायते यो.शि.217,20 अण्डाब्रह्मा भवति [a.ziraH 3 / 15+ बटुंको. 27 अणिमादिपदं प्राप्य राजते... . यो.shi.1|138 भण्डाद्रह्माऽभवत् गायत्रीर. 1 अणिमादिर्भजत्येनं यूनं वरवधूरिव रामर. 47 भव्य इवेमा धाना भगवः... छाण्दो.6।12।1 मणिमापष्टैश्वर्याशासिद्धसङ्कल्पोबन्धः निरा. 21 / मत ऊर्ध्वमनशनमपां...वा गच्छेत् । कठरु.3 (1) मणिष्ठो वाले समानयति मै. 2 / 6 मत ऊर्ध्वममन्त्रवदाचरेत् भारु.2
Page #44
--------------------------------------------------------------------------
________________ अत U. उपनिषद्वाक्यमहाकोशः अतिप्र भव ऊर्य न संशयः भ. गी. 12 / 8 / (1) अतः कार्यमजं यदि a. शां. 12 मत उर्व मर्दयेद्व्ये न ब. जा. 31 / अतः परं नान्यदणीयसं हि परात्परं महाना. 115 मा ऊर्व विमोक्षाय धूहि बृः-4।3।14 (?) अतः परमाकाशम् मैत्रा. 6:38 अत एकेनैव भवति बृह. 1147 - अतः परं ब्रह्मभूतोभूतात्मानोपलभ्यते आयुर्वे. 27 अत एव न निमिसमत एव न विद्या स्वसंवे. 1 अतः पराऽस्य धारणा मैत्रा. 6/20 मत एव शुद्धोऽबाध्यस्वरूपो (अथ) अतः पवमानानामेवाभ्यारोहः बृह. 1 / 3 / 28 बुद्धः सुखखरूप भात्मा नृसिंहो. 9 / 6 अत: पापमकरवं बृह. 4 / 4 / 22 अतएव सुमेरुदातारो गोदातारो वा स्वसंवे. 2 अतः पुरुषोऽध्यवसाय...बद्धः मैत्रा. 6.30 मत एवोच्यतेऽशयाऽनन्ताऽलक्ष्या अतः पौरुषमाश्रित्य चित्तमाक्रम्य... महो. 4 / 104 जैका नैकेति देव्यु. 20 अतः प्रपञ्चानुभवः सदा नहि वराहो. 2 / 31 अतएवहिकालामिरधस्ताच्छक्तिरूवंगा बृ. जा. 28 अतः प्रेती तदिदं सर्वमत्ति... 1ऐत.027 मत मोमित्युक्तेनैता: प्रस्तुता । अतः सद्भह्मणि सत्यभिलाषिणि । अर्चिता...भवंति मैत्रा. 65 निवृत्तो...सुखमाक्रम्य तिष्ठति मैत्रा. 6 / 30 अतत्वार्थवदल्पं च bh.गी.18|22 अत: समुद्रा गिरयश्च सर्वेऽस्मात्स्यंदते मतन्द्रो देवः सदमेव प्रार्थः पित्त्यु. 14 / 2 सिंधवः सर्वरूपाः [मुन्न्द्द्.2।1।9 महाना. 813 अतघ्यावृत्तिरूपोसौसमाधिर्मनिभावितः मुक्तिको.255 अतः सम्मोहंछित्त्वानक्रोधास्तुन्वानः मैत्रा. 6 / 38 मतप्ततनून तदामो अश्नुते सुदशे. 5 (अथ) अतः सर्वजितः कौषीतके[ऋक्सं. 7।3।8=m. 9 / 8 / 3 / स्त्रीण्युपासनानि भवन्ति को. u. 17 अतमाविष्टमागच्छति मैत्रा. 6 / 24 अतः सर्व जगश्चित्तगोचरम् मं. ब्रा. 51 अतमाः सच्चिदानन्दरूपः नृसिंहो. 71 / अतः सर्वा ओषधयो रसाश्च [मा.पा.) मुण्ड. 2 / 1 / 9 अन्तरतोऽलोमका हि योनिरन्तः (अथ) अतः सांयमनं प्रातर्दनमानन्तर [अतरतः-मा. पा.] बृ. u. 1 / 4 / 6 मग्निहोत्रमित्याचक्षते को. त. 45 अन्तरा यदाकाशः स समानः प्रो . 318 अतिज्वलन्नतिसर्वतोमुखः नृसिंहो.73 अतक्येमणुप्रमाणात् कठो. 218 अतिघ्नीमानन्दस्य गत्वा शयीतैवमेष अतोऽचिन्त्यः (आत्मा) मैत्रा. 617 एतच्छेते बृह. 2 / 1 / 19 अतश्च कारणं नित्यमेकमेवाद्वयं खलु अतितरामात्मानन्दे ममा अन्यरसं अतश्च विश्वा ओषधयो रसाश्च येनैष न भावयन्ति सामर. 75 भूतस्तिष्ठत्यन्तरात्मा महाना. 8 / 3 अतिथयश्च स्वाध्यायप्रवचने च तैत्ति. 1 / 9 / 1 मतश्च सर्वा ओषधयो रसाश्च येनैष अतिथिदेवो भव तैत्ति.11112 भूतैस्तिष्ठते छन्तरात्मा मुण्ड. 2 / 19 अतिथिनमस्यः, नमस्तेऽस्तु कठो. 19 अतश्चात्मनि कर्तृत्वमकर्तृत्वं च महो. 4 / 14 / अतिदिव्यमङ्गलाकारं [ब्रह्म] त्रि.म.ना.41 प्रतश्चिद्धन एव, नह्ययमोतोनानुज्ञाता नृसिंहो. 85 प्रतिदीर्घ जीविते को रमेत कठो. 28 मतश्चिरं ध्यात्वाऽमन्यतान्यतात्मानो । अतिद्युम्न एव ब्राह्मणं ब्रूयात् 3 ऐत.14 वैतेऽसुराः मैत्रा. 7/10 () अतिधन्वा शौनकः छां. u. 1 / 9 / 3 अतस्तद्विपरीतो मुक्तः अति नमाम्यत्यहं भूत्वा । नसिंहो. 76 अतसीपुष्पसंकाशं नाभिस्थाने प्रति. अतिनिर्मलानन्तकोटिरविप्रकाशकष्टिव...महाविष्णुं विचिन्तयेत् ध्या. वि. 30 स्फुलिङ्गं (परं ब्रह्म) त्रि.म.ना.717 अतस्ततोष सः मैत्रा. 6 / 26 अतिनसिंहोऽतिभीषणः नृसिंहो. 77 अतस्ताभिःसहैवोपर्युपरिलोकेषुचरति मैत्रा. 4 / 6 अतिपिता बताभूरतिपितामहो... bR.u.64|28 अतः कल्याणमकरवमित्युभे u... बृह. 4 / 4 / 22 अतिप्रश्नान् पृच्छसि बलिष्ठोऽसीति... प्रभो. 22 मैत्रा. 6 / 30
Page #45
--------------------------------------------------------------------------
________________ अतिबा उपनिषद्वाक्यमहाकोशः अतोऽवि मतिबायतथाबाधमन्तराभ्यन्तरं धियः महो. 2173 / अतीन्द्रियं गुणातीतं मनो लीनं यदा पतिभद्रोऽतिमृत्युमृत्युरेतिनमामि नृसिंहो. 7 / 6 / भवेत् । अनूपमं शिवं...सदाविशत् ना. वि. 18 मतिभयङ्करज्वर-माहेश्वरज्वर अतीन्द्रो हैव देवानामभिप्रवत्राज विष्णुज्वर...भेदय भेदय हाह्रीं- लांगलो. 4 (माध्वपा.) छां. u.872 मतिमावस्वरूपोऽहं 3.35 अतीव गोप्याथ भवता प्रयन्नतो मतिमहानतिविष्णुरतिज्वलन्नति देया परस्मै न...( उपनिषत् ) 1 बिल्वो. 14 सर्वतोमुखः नृसिंहो. 76 अतीवनिमलीभूतंसानन्दंचसुलीनक अमन. 2 / 97 मतिमानुषचेष्टादि तथा सामथ्र्य... 1 यो. त. 55 अतुले त्वतुलायां हि हरिरेकोऽस्ति पति मा सृजनम् कठो. 121 नान्यथा तुलस्यु. 7. मतिमुच्य धीराः प्रेत्यास्मात्... केनो. 12 (?) अतृणमहमन्तरिक्षे पौलोमान् मतिमृत्युमृत्युरतिनमाम्यत्यहं भूत्वा नृसिंहो. 76 पृथिव्यां कालकालान् को. u. 31 अतिमोक्षा अथ सम्पदः बृह. 316 मतेजस्कमप्राणममुखममात्रं बृह. 3.88 अतिमोहकरी माया मम विष्णोश्च... शरभो. 22 / अतो ज्यायांश्च पूरुषः क्सिं . 84:17= अतिवर्णाश्रमंरूपसच्चिदानन्दलक्षणम् , ___ मण्ड. 109013-यजुः 313 चित्त्यु. 12 ॥ 1 यो न जानाति सोऽविद्वान् वराहो. 216 / अतो देवा अवन्तु इत्येतन्मन्त्रैः... अतिवर्णाश्रमाणां तु स्मशानाग्नि धारयेत (गोपीचंदनं) वासुदे. 3 अतो देवाअवन्तुनोयतोविष्णुर्विचक्रमे __ समुद्भवं (भस्मोपयुक्तम्) बृ. जा. 57 RiksN.sh2711-म्ण्.22|16 ना. पू.ता.311 भतिवर्णाममी योगीअवधूतः सकथ्यते 1 अवधू. 2 / 'अतो देवा अवन्तु नः' इति विष्णुअतिवादस्त्यिजेत्तान ना. प. 5/36 . गायत्र्या...अभिमंत्र्य अतिवापसीत्यतिवाद्यस्मीति ब्रूयात् chaaN.u.7।15।4 ऊध्वपुं. 2 'अतो देवा अवन्तु नः' इत्येताभिः अतिवादांस्तितिक्षेत ना. p.3|42 अभिमंत्र्य गोपीचं. 3 मतिष्ठाःसर्वेषांभूतानांमुआंगजेतिवा बह. 2 / 1 / 2 / कौ. स. 2012 ___ अतो देवः परिमर एतद्वै ब्रह्म अतिशून्यो विमर्दश्च भेगशब्दः... सौभाग्य. 12 अतो दैवस्मरो यस्य प्रियो बुभूषत् कौ. स. 2 / 4 अतिसवंतामुखोऽतिनृसिंहोऽतिभीषणः नृसिंहो. 76 . अतोऽद्भिभूय एवोपरिष्टात्पग्दिधाति मैत्रा. 69 अतिसिंहोऽतिमीषणोऽतिभद्रः नृसिंहो. 76 अतोऽनग्निहोत्र्यनग्निचिदज्ञानभिध्याअतिमूक्ष्मां च सन्वी व शुक्लां नाडी यिनां ब्रह्मणः पदव्योमानुस्मरणं समाश्रयेत् विरुद्ध मैत्रा. 6 ॥ 34 अतिसृष्टपां हास्यतस्यां भवति य । अतो निर्विषयनित्यं मन:कार्यमुमुएवं वेद बृह. 1 / 4 / 6 क्षुणा...मनसों मुक्तिरिष्यते त्रि. ता. 51 अतिसेवापरभक्तगुणवच्छिष्यायवदेत् दत्तात्रे. 113 / अतो नैनामभिधीयेत मैत्रा. 7.9 प्रतिहस्वः (इतित्रिः) ग. शो. 203 अतोऽन्नमात्मेत्युपासीतेत्येवं शाह मैत्रा. 6 / 12 प्रतीतः सर्वभावेभ्यो वालाग्रादप्यह अतोऽन्नेनैवजीवन्त्यथैतदपियन्त्यन्ततः मैत्रा. 6 / 11 सनः...मोक्षाय निश्चयो जायते महो.656 अतोऽन्यतममेतेषामक्तं तदिमे महा: मैत्रा. 710 मतीतानागतं वेत्ति खेचरी च * अतोऽन्यदात [बृः.3।4।2+3।5।1+ 3723 भवेद्धृवम् 1 यो.त. 127 अतो मृत्यजयायेत्थममृतप्पावनंसताम् बृ.जा.2|14 अतीवान स्मरेनोगान्न तथाऽनाग अतो यद्वेदेष्वभिहितं तत्सत्यं मैत्रा. 7/10 तानपि । प्राप्तांश्च नाभिनन्देद्यः । अतो यो रसोऽस्रवत्स उद्रीथं वर्षेति मैत्रा.6|37 स कैवल्याश्रमे वसेत् ना. प.3225 अतो लोके वेदे श्रीराधा गीयते सामर. 3 मतीतो भवति प्रभो bh.गी.14|21 / अतोऽविशेषविज्ञानं विशेषमुपगच्छति मैत्रा. 624 क्षुरिको. 9 /
Page #46
--------------------------------------------------------------------------
________________ 20 . अतो. उपनिषद्वाक्यमहाकोशः अत्स्य जं. अतो वक्ष्याम्यकार्पण्यं...यथा: अत्र पिताऽपिता भवति बृह. 4 / 3 / 22 जायते किश्चित् अद्वैतो. 2 | अत्र यजमानः परस्तादायुषः स्वाहा chaaN.u.2|246 प्रतो वैखलु दुनिष्प्रपतरं...अन्नमत्ति छां. 511018 अत्रवावकिलसत्सोम्यननिभालयसे.. छां. 6 / 13 / 2 अतोऽस्मि लोके वेदे च भ.गी.15.18 अत्र शूरा महेष्वासाः भ.गी. 114 मतो हि सर्वाणि कर्माण्युत्तिष्ठन्ति बृह. 1 / 6 / 3 अत्र स्तेनोऽस्तेनो भवति बृह. 4 / 3 / 22 अतो हि सर्वाणि नामान्युत्तिष्ठन्ति बृह. 1161 (1)अत्र गमोऽनन्तरूपः रामो.45 मतो हि सर्वाणि रूपाण्युत्तिष्ठन्ति बृह. za62 अत्रहन किंचन वीयाय छान्दो .4 / 9 / 3 अत्ता विश्वस्य सत्पतिः प्रश्नो. 2011 अत्राहि अन्तोःप्राणेषुत्क्रममाणेषुरुद्रात्ति ह वै नामैतद्यदत्रिरिति वृह. 2 / 2 / 4 स्तारकंब्रह्मव्याचष्टे [जाबालो.1+ मत्तृत्वादुमल्वाद्वीरत्वान्महत्त्वा समो. 11+ वारसा. 111 द्विष्णुत्वात् नृसिंहो. 75 अत्र हि भिदामेव मन्यमानः शतधा अत्यतिष्ठदशाङ्गुलं [ऋक्स्ण्.8।4।17= मं. 1019011 | सहस्रधा भिन्नः...मृत्युमाप्नोति नृसिंहो. 817 यजुः 3111+चित्यु. 12 / 1 / / | अत्र हि सर्वे कामाः समाहिताः मैत्रा.6|30,35 अत्यन्तमलिनोदेहो देहीचात्यन्त अत्र हि सर्वकामा:समाहिताइत्यत्रो. निर्म्ल्ः। उभयोरन्तरं ज्ञात्वाकस्य दाहरन्ति [मैत्रा. 6 / 30,35,38 शौचं विधीयते । जो. द. 112+ मुक्ति. 2 / 67 अत्र ह्यस्यैते सत्या:कामास्तद्यथापि (1)अत्यन्तमात्मानमाचार्यकुले... chaaN.u.2।23|9| (मा. पा.) छो. u.8132 अत्यन्तं पश्यति प्रियं भवति छां. 5 / 13 / 2 अत्र ह्यस्यते सत्याः कामा अमृताअत्यन्तं सुखमश्नुते भ.गी. 6 / 28 पिधानास्तथथापि... छान्दो.8।3।2 अत्यन्तं वासनाबद्धो जीवः सामर. 100 अनघते सर्वे एकं भवन्ति बृह. 147 अत्यन्तान्त:करणमलिनविशेषात् त्रि.म.ना.5/3 अत्र ह्येव न विचिकित्स्यमित्यों नृसिंहो. 99 अत्यर्थमचलंनित्यमादिमध्यांतवर्जितं जा. द. 93 अत्रात्मत्वं दृढीकुर्वन् अध्यात्मो.18 अत्यल्पमपिनैवेद्य...ब्रह्मभूयायकल्पते सि. शि. 26 | अत्रान्तरंब्रह्मविदो (वदविदो)विदित्वा श्वेता. 17 अत्यानन्दोऽयं लोकः सामर. 49 (?)अत्रान्तरा यदाकाशः स समानः प्रश्नो. 318 प्रत्याशनाइतीपानाद्यच्च उग्रात्प्रति । अत्रायं पुरुषः स्वयख्योतिर्भवति बृः.4।3।9,14 __ प्रहात् । तन्नो वरुणो...ह्यवमर्शतु म्हाना.5|18 अत्रेतदेकशतं नाडीनां...एकात्याश्चर्य गतो रुद्रो बद्धाञ्जलि: सन __ कस्यां...व्यानश्चरति प्रश्नो. 316 नारायणं स्तौति सामर. 54 (1)अत्याश्रमस्थः सकलेन्द्रियाणि कैव. 5 (अथ) अत्रैतद्दहरं पुण्डरीकं कुमुदात्याप्रमाणांमध्ये लिङ्गवारी श्रेष्ठः लिङ्गो. 1 मिवानेकधाविकसितंयथाकेशः... सुबालो. 4 / 4 अत्रैव ते लयं यान्ति लीनाश्चाप्रत्याश्चर्यानन्तविभूतिसमष्टयाकारं त्रि.म.ना. 6 / 6 व्यक्तशालिनः मंत्रिको. 20 मस्याहारमनाहारंनित्यंयोगीविवर्जयेत् a. ना. 28 अत्युग्रोऽतिवीरोऽतिमहानतिविष्णुः नृसिंहो. 76 | अत्रैव मा भगवान्मोहान्तमापीपिषत् बृह. 4 / 5 / 14 अत्येति तत्सर्वमिदं विदित्वा भ.गी. 828 अत्रैव मा भगवानमूमुहम प्रेत्य अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि पञ्चव्र. 34 __ संज्ञाऽस्तीति बृह, 2 / 4 / 13 अत्रकोमोहःकःशोक एकत्वमनुपश्यतः वराहो. 4 / 42 | अत्रैव समवलीयन्ते (प्राणाः) बृह. 3 / 2 / 11 अत्र दृष्टं नाम प्रत्ययम् मैत्रा. 6 / 10 अत्रैष देवः स्वप्नान्न पश्यति प्रश्नो. 46 मत्र निशाकर-चतुर्मुख-दिग्वातार्क सत्रैष देवः स्वप्ने महिमानमनभवति प्रो. 45 वरुणाश्व्यग्नीन्द्रोपेन्द्रप्रजापतियमा मत्स्यन्नंपश्यसिप्रियमस्यनंपश्यति... छां.5।12।2+ इत्यक्षाधिदेवतारूपैः...प्राणा एवं त्रि.बा.5 [1312+142+15/2+162
Page #47
--------------------------------------------------------------------------
________________ अथ क अथ कबन्धीकात्यायन उपेत्यपप्रच्छ प्रश्नो. 1/3 (1) मथ कर्म कुर्वी बृ. u. 1 / 4 / 17 बृ. u. 1 / 6 / 3 व्यथ कर्मणामात्मेत्येतदेषामुक्थम् अथ किमर्मान्यानां शोषणं महाणंवानां... ध्रुवस्य प्रचलनं... स्थ कुंभकः, स द्विविधः सहितः केवलश्वति मैत्र 13 अथ कृत्स्नक्षय एकत्वमेति पुरुषस्य अथ केन प्रयुक्तोऽयं अथ कौण्ठेरन्यस्त्रीणि षष्टिशतान्य क्षराणां अथ खलु ऋतुमयः पुरुषः अथ खलु य उद्गीथः स प्रणवः अथ खलु सौम्येदं पारिव्राज्यं नैष्ठिकं मथ खलुद्गीथाक्षराण्युपासीत अथ खल्वमुमादित्यं सप्तविधं सामोपासीत अथ खल्वात्मसम्मितमतिमृत्यु सप्तविधं सामोपासीत अथ खल्वाहुर्निर्भुजवकाः पथ खल्वियं देवी वीणा भवति अथ खल्वियं सर्वस्यै वाच उपनिषत् अथ चक्षुरत्यवहत् अथ च रामकृष्णाद्यवता रेष्वद्वैतपरमानन्दलक्षणपरब्रह्मणः परम श्रूयते अथ चित्तं समाधातुं अथ चेदशक्नुवन्तं मन्येत प्राणं वशं व्यथ चेत्त्वमहङ्कारात् मय चेश्वमिमं धर्म्य अथ चेदशुभोभावस्त्वांयोजयति अथ चैनं नित्यजातं व्यथ जुहोति नम आदित्येभ्यश्च विश्वेभ्यश्च... अथ जुहोति नमोऽग्नये पृथिवीक्षिते... अथ तत ऊर्ध्व उदैत्य नैवोदेता मथैतथैवोपास्तेऽत्रैवान्वायत्तो भवति व्यथतथोपास्तेऽन्वायत्तो हैवा हिमन्भवति अथ तस्य भयं भवति अथ तस्यायमादेशः उपनिषद्वाक्यमहाकोशः शांडि. 1 / 7 / 14 मैत्रा. 4/6 भ.गी. 3 / 36 3 ऐत. 2 / 1 / 1 छांदो. 3114/1 छांदो. 115/1 शाख्याय. 26 छां. u. 1 / 3 / 4 छां. u. 219/1 छांदो. 2 / 10 / 1 3 ऐत. 1/5/1 | 3 ऐत. 2/5/2 3 ऐत. 2/5/1 बृह. 1 / 3 / 14 त्रि. म. ना. 24 भ.गी. 12/9 3 ऐत. 1 / 4 / 1 भ.गी. 18/58 भ.गी. 2 / 33 मुक्तिको 214 भ.गी. 2 / 26 छां. 2 / 24|14 छां. 2 24/5 छां. u. 3 / 11 / 1 A. 413 मार्षे. 2 / 3 तैत्ति. 27 नृसिंहो. 27 अ भ अथ तत एव समतिसृष्टाः ... अथ तु कामकलाभूतं कामकूटमाहुः अथ तावपि ( द्वावहङ्कारौ ) सन्त्यज्य सर्वातिवर्जितः ओरे तैरेव रश्मिभिरूर्ध्वमाक्रमते ( ऊर्ध्व आक्रमते - मा. पा. ) अथ दक्षिणावृदुपनिष्क्रामतितंपिता.. अथ देवीः ( समाज्ञा: ) अथ धीरा अमृतत्वं विदित्वा ध्रुवमधुवेष्विह न प्रार्थयन्ते अथ नध्यायते जन्तुरालस्याचप्रमादतः अथ नामधेयं सत्यस्य सत्यम् मथ नारदः पितामहमुवाच अथ तु मीमांस्यमेव ते मन्ये विदितं अथ नोचेत्समुत्स्रष्टुं स्वशरीरं प्रियं यदि अथ परमतत्त्वरहस्यंजिज्ञासुः परमेष्ठी... अथ परमात्मा नाम यथाक्षर उपासनीयः अथ परा यया तदक्षरमधिगम्यते अथ पितामहः स्वपितरमादिनारायणं... पप्रच्छ ध्मथ पुत्रमाह-त्वं ब्रह्म त्वं यज्ञस्त्वं लोक इति यथ पुनरवती वा व्रती वा... विरजेत् एरे पूर्वस्थितो लिने गर्भः... अरे पैपलादो भगवान्भो किमादौ किं जातं, सद्योजातं... अथ प्रणिपत्य कात्यायनो ब्रह्माण मन्वयुक्त (1) अथ प्राणमत्यवहत् अथ प्रणिपत्य नारदो ब्रह्माणं प्रायुङ्क्त अथ ब्रह्मस्त्ररूपं कथमिति नारदः पप्रच्छ अथ ब्राह्मणः, स ब्राह्मणः केन स्यात् ओरे ब्रह्मा जन्मद्वारेण ब्रह्माण्डान्तर्गतं. मथ ब्रह्माणं भगवन्तं सनत्कुमारः पप्रच्छ अथ भगवन्तं ... कमलासनं सनत्कुमार उपससार अथ भगवान् कात्यायनः (न्यः) सुप्रीतोऽब्रवीद्राजानम् 21 छां. 1 / 11 / 3 त्रि. वा. 1110 महो. 5/96 छां. u. 8 / 615 कौ. u. 2/15 तैत्ति. 3/10/1 कठो. 4/2 यो. शि. 1276 बृह. 2/3/6 ना. प. 6 / 1 केनो. 2/1 1यो.त. 108 त्रि. म. ना. 6 / 1 1 आत्मो. 3 मुंड. 15 प. इं. प. 1 बृद्द. 115/17 जाबा. 4 शिवो. 2 / 1 पं. प्र. 1 कात्याय. 1 बृ. u. 12/13 नारदो 1 ना. प. 9/1 बृद्द. 315/1 ग. शो.. 3 / 6 ना. पू. 111 सूर्यता. 111 मैत्रे. 114
Page #48
--------------------------------------------------------------------------
________________ 22 अथ भौपनिषद्वाक्यमहाकोशः अथर्वाअथ भगवान् शाण्डिल्य : मेष्ठिनं... अथ यद्येवं निर्भुजंब्रुवन्तं परौपवदेत् 3 ऐतरे. 13 अधीहि भो ब्रह्मेति गान्धवों. 1 अथ यद्येनं प्रतृण्णं ब्रुवन्तमुपवदेत् 3 ऐतरे. 331 अथ भर्गः...भाभिर्गसिरस्य हीति भर्गः मैत्रा. 67 अथ यधेनं प्रतृण्णं वन्तं परौपवदेत् 3 ऐतरे. 333 अथ भारद्वाजः कुमारं पप्रच्छ सि. शि. 1 अथ यद्रपित्तमिव विरुदितमिव सा अथ भुसुण्डः कालाग्निरुद्रं...(भस्म-) वाक् शहूः संहितो. 22 माहात्म्यं ब्रूहि... . बृ. जा. 61 | अथ यद्वयमनुसंहितमृचो धीमहे 3 एत. 2 / 63 मथ भुसुण्डः कालाग्निरुद्रं विभूति अथ यस्य जायामातवं विन्देत् ध्याहं योगमनबहीति होवाच बृ. जा. 31 ___कंसेन पिबेत् बृह. 6 / 4 / 13 मथ भुसुण्डः...भस्मस्नानविर्षि... बृ. जा. 41 अथ या एता हृदयस्य नाड्यस्ताः ... छां. 7.8 / 5 / 1 अथ मयोऽमृतीभवत्यत्रब्रह्मसमश्नुते अथ या मध्यायनी संपूर्णा संसृष्टा... [कठो. 6 / 14+ बृह. 4 / 47 __ वाक् सा पुत्र्यपशव्या संहितो. 24 मथ मा प्रातरुपसीदथाः छां.6.13|1 अथ यावतीयंत्रयीविद्या...एतद्वितीय अथ य पात्मा स सेतुः छां. u.8।4।1 पदमाप्नुयात् । गायत्र्यु.4 अथ य इच्छेत्पुत्रोमेपण्डितो विगौत:.. अथ यावदिदं प्राणिति यस्तावत्प्रति(विजिगीत:-मा. पा.) बृ. u. 6 / 4 / 1 गृहीयात् गायत्र्यु. 5 (?)मथ मूत्रद्वारेण निष्क्रान्तं मैत्रा. 34 अथ येऽस्य दक्षिणा रश्मयस्ता एवास्य अथ य इमाः परा सम्पद्यमाना दक्षिणा मधुनाड्यः छां. u. 3 / 2 / 1 एवोपास्ते मार्षे. 8 / 4 अथ यो दक्षिणे प्रमीयते पितृणामेव अथ य एवं वेद ब्रह्मवशः स्यात् 2 प्रणयो. 9 महिमानं गत्वा... महाना. 1801 अथ यच्छद्धे अक्षरे अभिव्याहरति अथयोऽन्यांदेवतामुपास्तेऽन्योऽसौ... बृह. 1 / 4 / 10 मथ यतेनियमः कथमिति पृष्टं... अथ रात्रावग्निहोत्रभस्मनाऽग्नेभसितपितामहः...विरक्तः सन् यो... ना. प. 71 मिदं विष्णुस्त्रीणि पदेति मंत्रैः .. - वासुदे. 16 मथ यदतः परो दिवो ज्योतिदीप्यते अर्थर्वणस्य शाखाः स्युः पञ्चाशद्धेविश्वतः पृष्ठेषु... cho.u.3।13।7 दतो हरे मुक्तिको.1|13 मथ यदा सुषुमो भवति यदा न अथर्वणवेदसिद्ध स्थिरकालाग्निकस्यचन...वेद bR.u.2।1।19 निराहारक... लांगृलो. 3 भय यदि ते कर्मविचिकित्सा वा । अथर्वणां चन्द्रमा दैवतं तदेव ज्योतिः 2 प्रणवो. 21 वृचविचिकित्सा वा स्यात् तैत्ति.11॥3, अथवणे यां प्रवदेत ब्रह्माऽथर्वा तां... मुण्ड. 1 / 122 अथ यदिदमस्मिन्ब्रह्मपुरे दहरं chAM.u. 81.1 अथर्ववेदश्चतुर्थः पादः (गायत्र्याः) गायत्रीर. 3 भथ यदि द्विमात्रेण मनसि सम्पद्यते प्रश्नो . 5 / 4 अथर्ववेदस्वरूपकंपञ्चाशत्स्वरवर्णाख्यं पं. ब्र.11 अथ यदि महज्जिगमिषेत् अथर्ववेदेऽनुदात्तोदात्तद्विपद म उ मथ यदु चैवास्मिन्छव्यं कुर्वन्ति छां. 4 / 15 / 5 इत्यर्ध...मात्राः 2 प्रणवो. 12 अथ यदुत्तरं सा द्यौर्मूर्तिमत्स्वगृहे अथर्वशिरश्शिखाध्यापकशतमेकमेकेन ध्वभिजायते संहितो. 4 / 2 तापनीयोपनिषदध्यापकेन तत्सम नृ. पू. 5.16 अथ यद्यझ इत्याचक्षते ब्रह्मचर्यमेव chA.u. 8 / 5 / 1 अथर्वशिरः सकृजप्त्वा a.ziraH 16 मथ यद्यल्पविश्चित्तवान् भवति छान्दो.75|2 अथर्वश्चतुर्थः पादः ग.पू 1113 अथ यादक यात्मानं पश्येत् अथर्वाङ्गिरस इतिहासः पुराणं vR.u.2।4।10 (परिपश्येत्-मा. पा.) बृ. u. 6 / 4 / 6 [+4|102+ 4 / 5 / 11 अथ यद्येनमूष्मसुपालमेत प्रजापति... छाण्दो.2।22।4 अथर्वाङ्गिरस एव मधुकृत इतिहास... छान्दो.3।4।1 मथ यद्येनं निर्भुजं ध्रुवन्तमुपवदेत् 3ऐतरे. 3 / 1 / अथर्वाङ्गिरसरूपसामग्यजुरात्मकम् सीतो. 14
Page #49
--------------------------------------------------------------------------
________________ अथर्वा उपनिषद्वाक्यमहाकोशः अथ है अथर्वाङ्गिरसः पुच्छः प्रतिष्ठा तैत्ति. 23 / अथ ह कुमारः शिवं पप्रच्छाऽखण्डइअथर्वाङ्गिरसश्चतुर्थात् (पादादकल्पयत्) अव्यक्तो. 6 / करस-चिन्मात्रस्वरूपमनुबहि ते. बि. 211 अथर्वा तां पुरोवाचागिरे ब्रह्मविद्यां muM.u. 1 / 1 / 2 अथ ह चक्षुरुपासाञ्चक्रिरे छान्दो .1 / 2 / 4 (1)अथर्वा देवो मृत्योः प्राध्वंसनात् बृ. u. 2 / 63 (?)अथ ह जनकोवैदेहोयाज्ञ...उवाच जाबालो. 4 अथवा कृतकृत्येऽपि...वर्तेऽहं... अवधू. 23 अथ ह पैङ्गलोयाज्ञवल्क्यमुपसमेत्य... अथवागीश्वरीधामशिरोवस्त्रेण वेष्टयेत योग र परमरहस्यकैवल्यमनुब्रूहीति... पैडलो. 111 अथवाचतुर्विशतिवर्षाणिगुरुकुलवासी आश्रमो. 1 अथ ह प्राणा अहं श्रेयसि व्यूदिरे छान्दो.5|116 अथ लोकान् पर्यटन सनत्कुमारो (?)अथ ह प्राण उत्क्रमिष्यन् । छां..5।1।12 ह वैदेहः...लोकान्...प्राप अथ ह प्राण उचक्रमिषन(माध्वपा.) लक्ष्म्यु .1 chaaN.u.5।1।12 अथवा तमपि त्यक्त्वा चैत्यांशं... अथ ह प्राण उच्चिक्रमिषन्स यथा... छां. 5 / 1 / 12 जीवस्तिष्ठति संशांतो... a. पू. 211 . अथ ह प्राणमत्यवहत् , स यदा... बृह. 113513 अथवा न कुर्यादाग्नेय्यामेव कुर्यात् । याज्ञव. 1 अथ ह प्राणमूचुस्त्वं न उगायेति बृह. 1133 अथवा नित्यकर्माणि...प्रत्याहारःसः जा. द. 74 अथ ह मन उद्गीथमुपासाश्चक्रिरे छान्दो .1 / 2 / 6 अथ ह मनोऽत्यवत् , तद्यदा... अथवा बहुनैतेन bh.गी.10॥42 बृह. 1 / 3 / 16 अथ ह एवायंमुख्य:प्राणस्तमुद्गीथाथवा यथाविधिश्चेज्जातरूपधरोभूत्वा ना. प. 3187 अथवा योगिनामेव मुपासाश्चक्रिरे भ.गी. 642 छान्दो.127 अथ ह यजनकश्च वैदेहोयाज्ञवल्क्याथ वायुमब्रुवन् , वायवेतद्विजानीहि श्चाग्निहोत्रे समूदाते किमेतद्यक्षमिति केनो. 37 बृह. 4 / 3 / 1 अथ ह याज्ञवल्क्य आववाज बृह. 4|111 अथवा वायुमाकृष्य...प्रत्याहारो अथ ह yAjJavalkyasyadvebhAryebabhUvatu'yamuktastu... jaa.d..7|6-9 मैत्रेयी कात्यायनी च बृह. 4 / 5 / 1 अथवा सत्यमीशानं ज्ञानमानन्दमद्वयं जा. d.9।3॥ अथ ह याज्ञवल्क्यः स्वमेव ब्रह्माथवा सर्वकर्तृत्वमकर्तृत्वं च... चारिणमुवाच बृह. 3212 सर्व त्यक्त्वा...स्थिरो भत्र महो. 64 / अथ ह वाचक्नव्युवाच बृह. 381 अथ वेशान्तान् पुष्करिणीः स्रबन्ती: . अथ ह वाचमुद्रीथमुपासाञ्चक्रिरे छान्दो .1 / 2 / 3 सृजते स हि कर्त्ता bR.u. 4 / 3.10 अथ हवै स्वयम्भूम्रह्माप्रजाःसृजानीति पा. ब्र. 1 अथवेशातान्पुष्करिण्यःस्रवन्त्यः (मा.) bR.u.4।3।10 अथ ह शौनकंचकापेयमभिप्रतारिणं अथ वै तेऽहं तद्वक्ष्यामि यत्र च...ब्रह्मचारी बिभिक्षे छान्दो.4|35 ___ गमिष्यामीति अथ ह श्रोत्रमुपासाञ्चक्रिरे छान्दो . / 2 / 5 अथ व्यवस्थितान् दृष्ट्वा भ.गी. 20 अथहसांकृतिभगवानादित्यलोकंजगाम अध्यु.1 अथ शाकल्यस्य-पृथिवी पूर्वरूपं 3 ऐत. 12 अथ ह हंसा निशायामतिपेतुः छान्दो .4 / 1 / 1 अथ शुद्धं भवेद्वस्तु यद्वै वाचामगोचरं ते. किं. 1149 अथ हामयः समूदिरे chAM.u.41104 अथ शैवपदं यत्र तद्रह्म ब्रह्म तत्परं कुण्डिको. 20 (?)अथ हास्मा अध्य चकार बृ. u. 6 / 2 / 4 अथ शैवं पदं यत्र तद्ब्रह्म तत्परायणम् 2सन्यासो.19 अथहास्माएतत्कृष्गहारीतोवाग्ब्राह्मण... 3 ऐत. 2061 अथ श्रीवराहरूपिणं भगवन्तं... अथ हास्य पुत्र आह-प्रातीबोधी पुत्रः 3ऐत. 1 / 5 / 3 सनत्कुमारः पप्रच्छ ऊध्र्वपं.1 अथ हिरण्यमेवापः कनको भवति अथ श्रोत्रमत्यवहत् बृह. 11315 सह sa~llabhate संहितो. 5.1 मयसांकृतिर्भगवन्तंदत्तात्रेयं...पप्रच्छ 1 अवधू. 4 अथ हेन्द्रोऽप्राप्यैव देवानेतद्भयं ददर्श छान्दो.8।9।1 अथ सावित्री गायत्री त्रिरन्वाह सहवै. 15 अथ हैतत्पुरुष:स्वपितिनामसद्गहीतएव बृह. 2 / 1 / 17 अब सोऽभयं गतो भवति तैत्ति. 27 अथ हैतानि नामानि गायन्ति श्रुतयः राधिको. 6
Page #50
--------------------------------------------------------------------------
________________ 24 अथ है साथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यम् अथ हैनमथर्वाणं शाण्डिल्यः पप्रच्छ मथ हैनमन्वाहार्यपचनोऽनुशशास अथ हैनमसुरा ऊचुर्ब्रवीतु भवानिति अथ हैनमाहवनीयोऽनुशशास थ हैनमुद्रातोपससाद अथ हैनमुपससाद त्रिवीमि भो इति अथ हैनमृषभोऽभ्युवाद सत्यकाम 3इति अथ हैनं कहोल: कौषीतकिः पप्रच्छ अथ हैनं कालाग्निरुद्रं भुसुण्डः पप्रच्छ अथ हैनं कौसल्यश्चाश्वलायनः पप्रच्छ स्मथ हैनं गाईपत्योऽनुशशास अथ हैनं चक्षुरुवाच अथ हैनं जनको वैदेहो याज्ञवल्क्यमुपसमेत्योवाच अथ हैनंजारत्कारवआर्तभागः पप्रच्छ स्मथ हैनंनारदः पितामहंपप्रच्छ [ना. प. अथ हैनं पैङ्गलः पप्रच्छ याज्ञवल्क्यं मथ हैनं पैप्पलादोऽङ्गिराः सनत्कुमारवाथर्वणमुवाच अथ हैनं पैप्पलादो ब्रह्माणमुवाच अथ हैनं प्रतिहर्तोपससाद अथ हैनं प्रस्तोतोपससाद अथ हैनं ब्रह्मचारिण ऊचुः किं जप्येनामृतत्वं ब्रूहीति अथ हैनं ब्रह्मरन्ध्रेब्रह्मरूपिणीमाप्नोति अथ हैनं भगवन्तं कालाग्निरुद्रं पप्रच्छ अथ हैनं भगवन्तं परमेष्ठिनं नारदः ... अथ हैनं भगवन्तं सर्वे... पप्रच्छुः अथ हैनं भार्गवो वैदर्भिः पप्रच्छ अथ हैनं मन उवाच - यदहमायतनं अथ हैनं यजमान उवाच भगवन्तं * अथ हैनं वागुवाच - यदहं वसिष्ठो... अथ हैनं वागुवाच- यदहं वसिष्ठो स्मि ( मा. पा. ) अथ हैनं विदग्धः शाकल्यः पप्रच्छ अथ हैनं श्रोत्रमुवाच - यदहंसम्पदस्मि अथ हैनं शैब्यः सत्यकामः पप्रच्छ अथ हैनं सुकेशा भरद्वाजः पप्रच्छ उपनिषद्वाक्यमहाकोशः जाबालो. 225 शाण्डि. 3 / 2 / 1 chaaN.u.4|12|1 बृह. 5/2/3 छां. u. 4 / 13 / 1 छां. छ. 1 / 11 / 6 छान्दो. 67/2 छान्दो. 4/4/5 बृद्द. 3 / 4/3 रु. जा. 111 प्रश्नो. 3 / 1 chaaN.u.4|11|1 छां. u. 5 / 1 / 13 जाबालो. 4 बृह. 3 / 2 / 1 3|1/51 पैङ्गलो. 4 / 1 राक्ष्य कं त्वमात्मानं... (मा.पा.) अथहोवाच बुडिलमाश्वतराश्वि (मा.पा.) अथ होवाच बुडिलमाश्वतराश्रि अथ होवाच सत्ययज्ञं पौलुषि अथ होवाचेन्द्रद्युम्नं भालवेयं स्मथ होवाचोद्दालकमारुणिं... अथाकाशोऽन्तःकरणमनोबुद्धिचिन्ताहङ्काराः अथाङ्गिरा: ( उवाच ) त्रिविध: पुरुषोऽजायत आत्मा... अथाजातपुत्रस्याह-आप्यायस्वसमेतुते मथात आत्मादेश एव अथात आदेशो नेति नेति नोतस्मादिति अथात एकघनावरोधनं यदेकधन भिध्यायात् अथातः पितापुत्रीयं सम्प्रदानमिति चाचक्षते अथातः पवमानानामेवाभ्यारोहः अथातः प्रजापतिसंहिता अथातः शौव उद्गीथस्तद्ध बको... (OM) अथातः श्रीमहूयोत्पत्तिः अथातः सम्प्रत्तिर्यदा प्रैष्यन्मन्यते अथातः संहिताया उपनिषत् अथातश्चत्वार आश्रमाः षोडश भेदा भवन्ति अथातश्चाक्षुष पठितसिद्धविद्यां... अथातो धर्मजिज्ञासा अथातो निर्भुजप्रवादा: छ. u. 5 / 1 / 13 बृह. 3 / 9 / 1 छां. 5/1/14 | अथातो निश्श्रेयसादानं पता ह वै प्रभो. 5/1 प्रश्नो. 6 / 1 a. शिखो. 1 शरभो. 1 छां. u. 111118 छां. u. 111114 जाबालो. 3 कालिको. 1 रु. जा. 24 ना. प. 811 अथातो. अथ हैनं सौर्यायणी गार्ग्यः पप्रच्छ अथ हैनां ब्रह्मरन्ध्रे सुभगां ब्रह्माखस्वरूपिणीमाप्नोति ना. प. 2/1 प्रभोः 201 छां. 5 / 1 / 14 छां. 1 / 11 / 1 छां. 5/1/13 अथ हैनां ब्रह्मरन्ध्रे तारिणीमानोति अथ होवाच जनं शार्कराक्ष्य के स्व मात्मानमुपास्से अथ होवाच जनं शार्कराक्ष्यं, शार्क देवताः... विवदमानाः * अथातोऽनुप्रश्नाः प्रश्नो 4 / 1 पीताम्बरो 1 तारोप. 1 छां. 5/15/1 छां. u. 5 / 15 / 1 chaaN.u.5|16|1 छां. 5 16 1 छां. 5 / 13 / 1 छां. 5 / 14 / 1 छां. 5 / 1711 त्रि. प्रा. 1 / 3 1 आत्मो. 1 कौ. u. 28 छां. 7/25/2 बृद्द. 21316 कौ. u. 213 कौ. u. 2 / 15 बृह. 11312 8 3 ऐत. 2168 छां. 1 / 12 / 1 द्वयोप. 1 bRI. 1/5/17 3 ऐव. 1 / 1 / 1 2 अवधू. 1 चाक्षुषो. 1 कौलो. 1 3 ऐत. 1 / 3 / 1 कौ. u. 2 / 14 तैत्ति 226
Page #51
--------------------------------------------------------------------------
________________ अथातो उपनिषद्वाक्यमहाकोशः अथैत. अमातोऽनुम्याहाराः, प्राणो वंश इति 3ऐत. 1 / 4 / 1 | अथाभिप्रातरेव स्थालीपाकावृताज्यं अथातो ब्रह्मजिज्ञासा सीतो. 6 ___ वेष्टित्वा...जुहोति bR.u. 64 / 19 अथातो ब्रह्मनिष्ठानां योगिनां कोऽयं अथाभ्यसेत्सूर्यमेदं..स्याचतुष्टयकुंभका यो. शि. 1588 मार्गः का स्थितिरिति दत्तात्रेयो अथाभ्याख्यातेषु-ये तत्र ब्राह्मणाः तैत्रि.111114 दक्षिणामूर्वि पप्रच्छ अनु. सा. 1 अथामूर्त-प्राणश्च, यश्चायमन्तरात्माथातो महोपनिषदमेव तदाहुः चतुर्वे. 1 / माकाश एतदमृतम् । बृह. 2035 भयातो रहस्योपनिषदं व्याख्यास्यामः शुकर. 11 | अथामूर्त-वायुश्चान्तरिक्षं चैतदमृतं बृ. u. 2 / 3 / 3 अथातो रेतसः सृष्टिः 1ऐत्.13|1 अथायमादेशः [नृ.पू. 4 / 2+ नृसिंहो. 114 अथातो वाप्रसो यस्यां संसद्यमानो वा अथाविष्टं भित्वाऽलात चक्रमिय... __ भाषमाणो वा न विरुरुचिषेत... ऐस. 2 / 5 / 4 पर्यपश्यत् मैत्रा. 624 अथातो व्रतमीमांसा बृह. 1 / 521 | अथाव्यातं तं वा इदमासीत मंत्रा.66 अथातोऽहारादेश एवाहमेवाधस्ता. अथाश्वलायनो भगवन्तं परमेष्ठिनं... कैव. 111 दहमुपरिष्टादहं पश्चादहंपुरस्तादहं chaaN.u.7।25।1 अथास्मै सम्प्रयच्छति, वामेत्वयि... ko.u. 2015 अथात्मनेऽमाघमागायत् bR.u. 113 / 17 अथास्य दक्षिणं कर्णमभिनिधाय bR.u. 6 / 4 / 25 अयादित्य उदयन्यत्प्रातची दिशं अथास्य दक्षिणे कर्णे अपति को. u. 2011 प्रविशति प्रभो. za6 अथास्य देवस्यात्मशक्तरात्मक्रीडस्य.. शाण्डि.3314 अथाचं शाम्भवं द्वितीय शाक्तंच कामराज.2 अथास्य नाम करोति वेदोऽसीति... बृह. 6 / 4 / 26 अथामस्याये द्रष्टा भवति छां. u. 79 / 1 अथास्य भजनं भवति गोपालो.1116 अथामस्याशी द्रष्टा भवति (मा.पा. chAM.u. 79 / 1 अथास्य मातरमभिमन्त्रयते bR.u.6।4।28 अथाभिदैवतम्-जलिष्याम्येवाहं बृह. 1 / 5 / 22 अथास्य या सहजाऽस्त्यविद्या मूलाथाध्यात्मम्-पुरुषो हवा अयं सर्व... 3 ऐत. 12 / 2 प्रकृतिर्माया...तया...देवः... shaannddi.21|2 अयाध्यात्मम्-वाक्पूर्वरूपम् 3 ऐत. 1222 अथास्या ऊरू विहापयति वृ.. 64aa21 अथानन्दामृतेनैतांश्चतुर्धा संपूज्य नृसिंहो. 3 अथास्यायमितरआत्माकृतकृत्यो..प्रेति 2 ऐत. 464 (1)मथानु किमनुशिष्टोऽवोचथाः छां. u.5।3।4 अथाह वै देवानां पत्नी भजते का.मे.1 अथान्तरात्मा नाम पृथिव्यप्तेजो... अथेतरेषां पशूनामशनापिपासे दिभिः स्मृतिलिङ्ग उदात्तानुदाच एवाभिज्ञानम् 1ऐत. sh2|4 हस्त्र...दिभिः श्रोता घ्राता... अर्थतोऽप्यद्वैतपुरुषस्य पूर्ण ब्रह्म... 2 अद्वैतो. 3 विज्ञातात्मा पुरुषः, पुराण...कर्म अथेत्यम्भूततन्मात्रवेष्टितंतनुतांजहत् महो. 5:152 विशेषणं करोत्येषोऽन्तरात्मा 1 आत्मो . 2 अथेत्यभ्यमन्थत्स मुखाप योने ईस्ताभ्यां चाग्निमसृजत अथापश्यन्महादेवं श्रिया जुष्टं ग. पू. 117 बृह. 1146 अथापरं वेदितव्य-उत्तरो विकारो अथेदानी ज्ञानोपसर्गाः मैत्रा. 78 'स्यात्मयज्ञस्य मैत्रा. 610 अथेन्द्रमब्रुवन् , मघवनेतद्विजानीहि किमेतद्यक्षमिति केनो. 3111 अयापिधानमस्यमृतत्वायोपस्पृश्य प्रा. हो. 1312 अथेममेव नाप्नोत् bR.u.za521 अयापि यत्र छिद्र इवादित्यो दृश्यते 3ऐत्.2।4।5 अथेममेवाकाशमभिनिष्पधन्ते bR.u. 6 / 2 / 16 अथापियाझिकायझे युक्ताअनुदिशन्ति संहितो. 333 अर्थतन्मूलं वाचो यदनृतं 1 ऐत. 3165 अथाप्यपिधाय कर्णा उपशृणुयात् 3ऐस. 2 / 4 / 6 अथैतदप्यशक्तोऽसि bh.गी.12|11 अथाप्यपिधायाक्षिणी उपेक्षेत 3 ऐत. 2 / 4 / 6 अथैतयोः पथोर्न कतरेण च छां.च.51018 अथाप्यस्यारूपस्यनाणसीणिरूपाणि shaannddi.3|102 अर्थतयोः पथोनेकतरेणचन(मा.पा.) chAM.u.5/1018
Page #52
--------------------------------------------------------------------------
________________ 3 छां. 4 अर्थत. उपनिषद्वाक्यमहाकोशः अदीर्घावैतस्मात्तप्यमानात्सत्यकामात्रीण्य. अथो आवृतोवतासो न कर्तृभिः 1ऐत. 12 मराण्यजायन्त, तिस्रो व्याहृत्य्ः...shaannddi.3।1|3 अथो माहुर्दर्शपूर्णमासाविति बृह. 1152 अथैतस्मादपरं तृतीयं शक्तिकूट अथो खल्वाहुरिंद्रो वा चैतदक्षरम् शौनको. 125 प्रतिपद्यते त्रि.ता. 2014 अथो खल्वाहुःसप्तभिरेनंस्वारयन्तीति शौनको. 47 अथैतास्तिस्रः संहिता भवंतिदेवहुरेका, शहरेका, मित्रहूरेका संहितो. 111 अथो तम एवापहते भव्यक्तो. 6 अथोताप्याहुः साम नो बतेति अयेते सर्व एवोपसमेत्योचुः छाग. 2 / 3 छान्दो.2|123 अथोत्तरेणतपसाब्रह्मचर्येणश्रद्धया... प्रश्नो. 1110 अथेनदपि यन्त्यन्ततः तैत्ति. 2 / 2 / 1 अथैनमनये हरन्ति तस्यामिरेवा... bR.u. 6 / 2 / 14 अथोत्तरौ द्वौ द्वादशको वर्गों... गया 2 प्रणवो. 18 अथैनमब्रूम क पारिक्षिताअभवन्निति बृह. 3 / 3 / 1 __ व्याख्याता... अथोपानेष्ट नसदत्यगादिति कि अथेनमभिमृशति अमदसिज्वलदसि.. बृह. 6 / 3 / 4 तदिति होचुः छाग्.2|1 अथैनमाचामति-तत्सवितुः...मधु अथो प्रज्ञातयैव प्रतिपदा छंदांसि ____ वाता...भूस्स्वाहा (इतिमंत्रेण) बृह. 636 प्रतिपद्यते सहवे. 15 अथैनमुद्यच्छति । आम स्याम हि ते... बृह. 6 / 3 / 5 . अथो बलीयान्बलीयांसमाशंसते... bR.u.1।4।14 अथैनयोरेतदनं, य एषोऽन्तर्हदये बृ. u. 4 / 2 / 3 r| अथोयैषुधिस्तवारेअस्मिन्निधेहितं नीलरु. 218 अथैनं गाईपत्योऽनुशशास पृथि वि.सं. 16121 te.sN.4।5|14 व्यग्निरनमादित्य इति यः । अथोयेअस्यसत्त्वानस्तेभ्योऽहमकरं... नीलरु. 2 / 3 अथैनं सदानन्दः संवोंजैगीषव्यश्च वा. सं. 168+ tai.sN.4।5|23 नीललोहितं रुद्रमुवाच सदानं. 1 अथो वागेवेदं सर्वमिति 3 ऐत. 1265 अयनं शाण्डिल्योऽथर्वाणं पप्रच्छ अथो विस्फुरन्तीव धावन्तीवोत्प्त. यदेकमक्षरं... shaannddi.3।1|1 वन्तीवोपनिष्यतीव... आर्षे. 5 / 4 अथैनामभिपद्यतेअमोऽहमस्मिसात्वं... बृह. 6 / 4 / 20 अथो ह्येवमेवैषामेकं वृणीष्वेति इतिहा. 85 अथैनां मेधादीक्षितरूपिणी भावयेत् का.मे.दी. 1 / अद उ एषबृहद्भुवनेष्वन्तरसावादित्यः 5 ऐत. 1 / 1 / 3 अथैवाङ्गिरात्रिविधः पुरुषः 2 आत्मोप. 4 अदत्तानामुपादानं...शारीरं अथेष आर्चिको निगदो भवति संहितो. 316 त्रिविधं स्मृतम् भवसं. 5 / 5 अथेष ज्ञानमयेन तपसा चीयमानो अदस्तूलमयं पितते पुत्राः 1ऐत. 1 / 81 'कामयत... शांडि. 3113 अदिग्देशकालं, अन्तर्बहिश्च तत्सर्व... त्रि.म.ना.77 अथैषा दुस्स्पृष्टा संहिता भवति अदितिर्देवा गन्धर्वा मनुष्याः सर्वेभ्यः कामेभ्यः संहितो. 116 . पितरोऽसुरास्तेषां...मातामेदिनी महा. 10 / 14 अथैषा नाड्यन्नबहुमित्येषाऽमउहुत अदितिर्माता स पिता स पुत्रः 3ऐत.zA8 मादित्यं गमयति मैत्रा. 6.37 [ऋक्सं. 16 / 16= मं. 1189 / 10 अथैषा निर्भुजा संहिता भवति सर्वेभ्यः । अदितिवेद्या, सोमो दीक्षया चित्त्यु. 81 __ कामेभ्यः संहितो. 117 / अदितिहीदसर्वयदिदंकिश्चपिताच.. 3 ऐत. 1668 अयैषा परमा विद्या ययाऽऽत्मा... रुद्रह. 30 अदितिजिनिष्टदक्षयादुहितातव देव्यु. 10 मथेषा यजनीयेऽहनि लभते संहितो. 5/1 [ऋक्सं . 83 / 1 / / म. 1072 / 5 अथैषा शुद्धा संहिता भवति, सर्वेभ्यः अदीशत कथमिवेति छाग.61 कामेभ्यः संहितो. 115 भदीर्घत्वाच कालस्य गत्वादेशान्.. वैतथ्यो. 2 अथो अन्नेनैव जीवन्ति [तैत्ति.2।2।+ मैत्रा. 6 / 11 अदीर्घमजमव्ययं, अशब्दमस्पर्श यो. शि.3219 अयोअ विदितादधि केनो. 24 / प्रदीर्घमलोहितमस्नेहमच्छायं बृह. 3388
Page #53
--------------------------------------------------------------------------
________________ - अदुन्या उपनिषद्वाक्यमहाकोशः अद्वितीअदुग्गा इव पेनवः a.ziraH 214 | अवानो देव सवितः प्रजावत्सावी भवागतसारख्या समस्योपलक्ष्यते a.pU. 1152 सौमगम् [.4425.4 / 8 / 4 महाना. 12 / 2 अषयम् सतां मार्ग ना. प. 4।18। गद्यास्तमेतु वपुराशशितारमास्तां... COMzyatvAdaprAmatvAt मैत्रा. 7 / मम चिपुषो विशेषः . बराहा. 2066 पश्यनवमेदेहेदिव्यंचक्षुस्तथाऽमलं हंसो. 10 / अयहाददानमश्रहबानमयजमानमाहुः छां... 85 आरश्येऽनान्येऽनिरंक्ते त्ति, 2071 अयैवमृतिरायातुकल्पान्तनिचयेनवा प.पू. 1139 महश्योहमवर्णोऽहमखण्डोऽस्मि ब्रह्मवि.6 अयैव कुरु यच्छ्रयो मा त्वा बष्टमव्यवहार्यमग्राममलक्षणं माण्डू. 7+ कालोऽत्यगान्महान् भवसं. 1139 [.पू. 12+ नृसिंहो. 116 (तस्मात्) अद्वय एवायमात्मा नृसिंहो. 95 मष्टपूर्व हृषितोऽस्मि दृष्टा भ.गी.115 भद्रष्टाऽश्रोताऽमन्ताऽबोद्धारकर्तामहं द्रष्टश्रुतं श्रोत्रमतं वृ... 2811 ___'विज्ञाता भवति छान्दो. 791 अष्टो द्रष्टाऽश्रुतः श्रोता 7.स. 23 अद्रष्टकं स्वानुभवमनिंद्रस्वप्नदर्शनम् महा. 554 भदेशकाले यहानम् bh.गी.17|22 भद्रेश्यमप्रायमगोत्रमवर्णमचक्षुःप्रोत्रं मुण्ड.शा दोम्भः परेण दिवं पौः प्रतिष्ठा 2 ऐत. za2 बद्रोहो नातिमानिता भ.गी. 163 मदिर्गात्राणि शुद्धयन्ति भवसं. 1 अद्वयतारकोपनिषदं व्याख्यास्यामो अशिभूय एवोपरिष्टात्परिदधाति । मन्त्रा. 619 . यतये जितेन्द्रियाय अद्वयता. 1 मद्धिः पुरस्तात् परिदधाति मैत्रा. 69 अद्वयब्रह्मरूपेण व्याप्तोऽहं. A. प्र. 14. अद्वयं चद्वयाभासं चि स्वप्रे प.शां.61. मादि पूतामिराचरेत् (स्नानादि) 2सल्या.2014 अद्वयं च द्वयाभासं तथा जापन मनिसीम्यशुजनतेजोमूलमन्विच्छ । छा. 7.684 संशयः भ.गी.18/74 [अद्वैतो.30+ a. शां. 62 मयुतं रोमहर्षणम् अद्वयं च द्वयाभासं मनःस्वप्ननसंशयः अद्वतो. 30 मदुतानन्दाश्चर्यविभूतिविशेषाकारं त्रि.म.ना.41 अद्वयं पश्यत हंसः सोऽहमिति नृसिंहो. 99 अद्य एव सदध्यमाचं जायते छान्दो.6।2।4 अद्वयं सदानन्दचिन्मात्रमात्मैव नृसिंहो. 98 (अनय एव पुरुषं समुद्धृत्य 2ऐत. 123 अद्वयानन्दमात्रोऽहं ते. बि. 665 अद्भपश्चनं चंद्रमसश्च देवः प्राण अदयानन्दविज्ञानघनोऽस्म्यहं ब्र. वि.89 माविशति bR.u. 1 / 5 / 21 (1)अद्वयेन च कल्पितः वैतथ्य. 33 परयः पृथिवी सुबालो.1|1+ | अदयो ह्ययमात्मैकल एव नृसिंहो. 81 [यो. चू. 72+पैङ्गलो 113 अद्वितीय मोतश्च प्रोतश्च नृसिंहो. 81 अषः पूर्वमजायत कठो. 46 अद्वितीयत्वादविकल्पो झयमोकारः नृसिंहो. 87 अनपः सम्भूतः पृथिव्यै रसाच चित्यु. 131 | अद्वितीयपरमानन्दशुद्धबुद्धमुक्त..ब्रह्म.. त्रि.म.ना.133 अहमः सम्भूतो हिरण्यगर्मः महाना. 1211 अद्वितीयपरसंविदशकं तत्सदाहं वराहो. 338 मनपा स्थावरजङ्गमो भूतप्रामः अद्वितीयब्रह्मतत्त्वंनजानन्तियथातथा वराहो. 2 / 57 सम्भवति 2 प्रणवो. 21 | अद्वितीयमखिलोपाधिविनिर्मुक्तं तत्समनपोऽर्णवः सुवो राजकंच महाना.6.11 | कलशक्त्युपबृंहितं (ग्रह) निरालं. 5 बयोबाभूयोऽस्तीतियन्मेभगवान् .. छां. 2012 | अद्वितीयमनाद्यंतं यदाद्यमुप... a. पू. 5 / 64 अद्यतेऽत्ति भूतानि तस्मादनं सदुच्यते अद्वितीयमनीश्वरं भवति त्रि.म.ना. 41 [वैत्ति. 22+ मैत्रा. 6 / 12 अद्वितीय स्वयम्प्रकाशमनिशंज्वलति त्रि.म.ना.77 अयजातां यथा नारी तथा (एवमाकार) अद्वितीयाखण्डानन्दगोडशवार्षिकी ना. प. 3364 | ब्रह्मस्वरूपं त्रि.म.ना.41
Page #54
--------------------------------------------------------------------------
________________ 28 अद्विती. उपनिषद्वाक्यमहाकोशः अधिन अद्वितीयामेकामनन्तमोक्षसाम्राज्य. अद्वैतेस्थैर्यमायाते...तुर्यभूमिसुयोगतः वराहो. 4112 लक्ष्मीम् त्रि.म.ना. 67 अद्वैते स्थैर्यमायातेद्वैते च प्रशमं गते अक्ष्युप. 34 अद्वितीयेपरेतत्त्वेव्योमवत्कल्पनाकुतः 2 आत्मो. 30 अथास्तमेतु वपुराशशितारमास्तां वराहो. 16 अद्वेष्टा सर्वभूतानां bh.गी.12|13 अध इव हि मनुष्यलोकः बृह. 3118 अद्वतप्रन्थिः ...यझाङ्गलक्षणब्रह्म । मधमश्चाण्डालोऽपि शिव. स्वरूपो हसः पा.प्र.3 भक्तोऽपि...श्रेष्ठतर: रुद्रोप.1 अनुतपरमान्दलक्षणपरब्रह्मणः परमा. अधर्म वणमात्रं स्यात् (रुद्राक्ष) रु. A.. धिष्ठानमण्डल त्रि.म.ना.78 अधमामन्त्रचिन्ताचतीर्थभांत्यधमाधमा मैत्र. 2 / 21 (तथाविधस्य) अद्वतपरमानन्द अधमे द्वादश मात्राः (प्राणायामे) यो. चू. 104 लक्षणस्यादिनारायणस्योन्मेष. अधमे (प्राणायामे) व्याधिपापानां निमषाभ्यांमूलाविद्योदय... त्रि.म.ना.23 नाशः स्यात्... त्रि.ना.2|106 अद्वतपरमानन्दात्मा गमो. 5 . अधमे (प्राणायामे)स्वेदजननं यो. चू. 105 अदैतपरमानन्दोविभुनित्यानिष्कलङ्कः त्रि.म.ना. 15 अधरयैनं वर्तिम्या पृथिव्यायत्ता । बृह. 2 / 2 / 2 अद्वैतपुरुषस्य न द्वितीयो भेदाऽस्ति अद्वता. 1 अधरा हनुः पूर्वरूपं तत्ति. 137 अद्वतभावना भक्ष्यं अभक्ष्य... मंत्र. 210 / अधम धर्ममिति या भ.गी.18122 (?)अद्वैतभावनां वक्ष्ये अद्वै. भा. 1 अधर्माभिभवात् कृष्ण भ.गी. 1141 अद्वैतभावमुक्तोऽस्मिसच्चिदानन्दलक्षणः a. पू. 568 / अधश्शिरवोर्ध्वपादः क्षणं स्यात्... यो.त. 124 अद्वेतमचिन्त्यमलिङ्ग स्वप्रकाशमा. अधश्च नारायणः नारा. 2 नन्दघनं शून्यमभवत् नृसिंहो. 62 अधश्च मूलान्यनुसन्ततानि भ.गी.152 अद्वैतमिति चोक्तश्च प्रकाशाव्यभि अधश्चोध्वंश्च तियचाहम् देव्यु. 1 चारतः पा. ब्र. 25 अधश्चोय चाहं दिशश्वप्रतिदिशश्चाहं म. शिर:.1 अद्वतयोगमास्थाय त्रि.म.ना. 8.3 अधश्चोध्वं च प्रमृतं ब्रह्मवेदम् मुन्न्द्द्.2।2।11 अद्वतसदानन्दो देवता निर्वाणो. 5 अधश्चोध्वं चाहं a. शिरः1 अद्वैतं चतुर्थ ब्रह्मविष्णुरुद्रातीतं भस्मजा.11 अधश्चोध्वं प्रसृतास्तस्य शाखा: भ. गी.15|2 अतं द्वैतमिस्याहुखिधातंपञ्चधातथा मंत्रिको. 15 अधस्ताल्कुश्चनेनाशु कण्ठसोचने मद्वतं नावमाश्रित्य जीवन्मुक्तत्व कृते...स्यात्प्राणो ब्रह्मनाडिगः शां. 11718 माप्नुयात् #.मो. 2196 अधस्तामिमुपरिष्टादाकाशं मध्ये अद्वैतं परमानन्दं शिवं रुद्रह.47 / पुरुषो दिव्यः सुबालो. 12 गद्वैतं परमार्थतः आगम. 17 अधः षष्ठी कुभिर्भवति गायत्रीर. 3 अद्वैतं परमार्थों हि द्वैतं तद्भेद उच्यते अद्वैतो. 18 ___ अधिकारविशेषेण कैवल्यप्राप्त्युपायादेतंभावयेद्वक्त्यागरोदेवस्यचात्मनः यो.शि. 5.59 मन्विष्यतिः ना. प. 7/12 तैत्ति. 11333 अद्वतं समनुप्राप्य जडवल्लोकमाचरेत् वैतथ्यो - अधिज्योतिष-अग्निः पूर्वरूपम् . 3 अद्वैतं सर्वाधारमनाधारमनिरीक्ष्यं भस्मजा. 29 अधिदेवत्वंदेवेभ्यश्चेत्यक्षम्यमपरिमितं मैत्रा. 4 / 4 अद्वैत: सर्वभावानां देवस्तयोविभुः आगम. 10 - अधिदेवं किमुच्यते आधदव किमुच्यत भ. गी. 811 अद्वैताखण्डपरिपूर्णनिरतिशयपरमा । (मथ) अधिप्रज-माता पूर्वरूपं तैत्ति. 122 नन्दशुद्धबुद्धमुक्तसत्यात्मकब्रह्म tri.m.naa.2|1 अधिनो ब्रूहि सुमनस्य मानो... (1)अद्वैते परमस्थितिः, झानदण्डो... पर. हं. 5 vi.sN.15/2+.sN.4|3|12|1+ padrute बोधितेतत्त्वेवासनाविनिवर्तते वराहो.270 तै. भा. 2 / 5 / 2 सहवै.7 मद्वैते योजयेत्स्मृति वैतथ्य. 37 मधिप्रओं दश प्रज्ञामात्राः कौ. u. 38
Page #55
--------------------------------------------------------------------------
________________ अधिभू अधिभूतं श्ररो भावः मधिभूतं च किं प्रोक्तं अधिमनसो रेतः प्रथमं यदासीत् अधियज्ञः कथं कोऽत्र अभियज्ञोऽहमेवात्र अघिलोकमधिज्योतिषम विविधमधि प्रजमध्यात्मं अधिष्ठिताः केन सुखेतरेषु वर्तामहे व्यवस्थाम् अधिष्ठानमनौपम्यमवाङ्मनसगोचरं यत्तदद्रेश्यं...[ महो. 4186 + अधिष्ठानं तथा कर्ता अधिष्ठानं परं तत्वमेकं सच्छिष्यते ... मधिष्ठानं समस्तस्य जगतः सत्यचिद्धनं महमस्मीति निश्चित्य..[ रुद्रहृ. 48+ मधिष्ठाने तथाज्ञाते प्रप शून्य सांगते... मधिष्ठाने परे तवे कल्पिता रज्जुसर्पवत् अधिष्ठाय मनवायं विषया नुपसेवते मधिष्ठायना अजरापुराणी महत्तरा महिमा देवतानाम् मभीतवेद उक्तोपनिषत्कः अभीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः । ब्रह्मतत्त्वं न जानाति दव पाकरसं यथा अधीमहि भगव इति होपससाद सनत्कुमारं नारदः मधीहि भगवन्नात्मवियां हि भगवमूर्ध्वपुण्ड्र विधि... ब्रूहि [U. पुं. 1+ अधीहि भगवन् ब्रह्मविद्यां वरिष्ठां यहि भगवन् सर्वविद्यां सरहस्यं (1) वरिष्ठं (1) मीहि भगवंत्रिपुण्ड्रविधिं सतत्त्वं रईहि भगवो ब्रह्मेति, तस्मा एतत्प्रोवाच अधीव ह समानानां जायते सभीव ह्यन्ते अन्नादो भवति उपनिषद्वाक्यमहाकोशः भ. गी 814 भ.गी. 8 / 1 नृ. पू. 1/1 भ.गी. 8/2 भ.गी. 814 वैति. 1 / 3 / 1 श्वेता. 1/1 पा. ब्र. 33 भ.गी. 18 / 34 बहूचो. 3 a. पू. 4/35 ना. बि. 28 अध्यात्मं मधेनुं धेनुमित्येत्र... एरमंमङ्गलंवदेत् अवो गच्छन्ति तामसाः मधोगतिमपानं वै... मूलबन्धोऽयमुच्यते अधोनिष्ठयावितस्यान्ते नाभ्यामुपरि विष्ठति विश्वस्यायतनं महत् अधोभागे स्थितः स्कन्दः अपो शक्तिमयोऽनलः, ताभ्यां सम्पुटित: ... वासुदे. 1 कैव. 1 मध्यमृतात्सम्बभूव मध्य इति (देव)ममिति होवाच अध्यवसायसङ्कल्पाभिमाना... स्वादूनि भवन्ति अध्यवसायस्य दोषक्षयाद्विमोक्षः प्र. पू. 4/10 अष्यात्मज्ञाननित्यत्वं अध्यात्मनित्या विनिवृत्तकामाः भ.गी. 15/1 | अध्यात्मनिष्ठोऽशुभ कर्मनिर्मूलनपरः (परमहंसः) त्रिपुरो. 1 अध्यात्ममधिदेवं च देवानां... बृ. स. 4/2/1 | अध्यात्ममविदेवं च... सा मां पातु सरस्वती 1 बिल्वो . 1 का. रु.2 अध्यवसायात्मबन्धमुपगतः अभ्यस्तस्य कुतस्तत्त्वं अभ्यस्तस्य कुतो जन्म मुक्ति. 2/65 छान्दो. 7।1।1 | अध्यात्मयोगाधिगमेन देवं हेरम्बो. 1 (इति) अध्यात्ममन्त्राखपेत्; दीक्षामुपेयात् [ कुंडिको 9+ अध्यात्ममस्य ध्यायतः अध्यात्मरतिराशान्तः अध्यात्मरतिरासीनः पूर्णः... योजीवति गतस्नेहः स जीवन्मुक्त उच्यते अध्यात्मरतिरासीनो निरपेक्षः... अध्यात्मविद्याधिगमः साधुसङ्गतिरेव च... एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल अध्यात्मविद्या विद्यानां तै. 3 / 1,2,3,4 अध्यात्मशास्त्रमन्त्रेण तृष्णा त्रिष1 ऐत. 3 / 1 / 3 विषूचिका । क्षीयते... 1 ऐव. 3।1।3 | अध्यात्मं कर्म चाखिलं 29 शिवो. 181 भ.गी. 14 / 18 योगकुं. 1142 महाना. 9 / 7 शिवो. 225 बृ. A. 2/6 तेति. 1।4।1 बृह. 3/9/1 मैत्रा. 6 / 10 मंत्रा. 6 30 मंत्रा. 6 / 30 अध्यात्मो. 58 ना. बि. 25 भ.गी. 13 / 12 भ.गी. 15/5 आबा. 6 सरस्व. 11 सरस्व. 11 कठ. 22 कठ. 23 कठो. 2 / 12 a. पू. 2226 महो. 247 ना. प. 3 / 44 मुक्ति. 2/44 भ.गी. 10 / 32 प. पू. 5/14 भ.गी. 7/29
Page #56
--------------------------------------------------------------------------
________________ अध्यात्म उपनिषद्वाक्यमहाकोशः अनन्तं %3 अध्यात्मंचैवाधिदेवतं(वाधिदै..मा.पा.) chaaN.u.3|182 अनन्तपरिपूर्णानन्ददिव्यसौदामिनी अध्यात्मं चैव प्राणस्य विज्ञाया निचयाकारम् (ब्रह्म) त्रि.म.ना.41 मृतमश्नुते प्रभो. 3112 अनन्तबाहुं शशिसूर्यनेत्रं भ.गी.1219 अध्यापिता ये गुरूंनाद्रियन्तेविप्राः... शाट्याय. 35 अनन्तबोधाचलैरनन्तबोधानन्दाचलै. अध्यारोपापवादतः स्वरूपं निश्चयी. रधिष्ठितम् त्रि.म. ना.78 कतु शक्यते पैङ्गलो. 2 / 10 अनन्तमजमव्यक्तमजरंशांतमच्युतं a. पू. 5/64 अध्यष्यते च य इम भ.गी.18170 अनन्तमजरं शिवं...यदनादि... महो.2068 अध्वर्युणविजा चक्षुषाऽऽदित्येन बृह. 3 / 1 / 4 . अनन्तमपरिच्छेद्यम् [?] यो.शि. 218 अध्वगा अध्वसु पारयिष्णवः इतिहा. 18 ?अनंतमपारं विज्ञानघन एव bR.u. 2 / 4 / 12 अव्वासूयणनिर्दिष्टःकीटवद्विचरन्महीं ना. प. 5/35 अनन्तमप्रमेयाखण्डपरिपूण त्रि.म.ना. 113 अनग्निहोत्र्यनग्निचिदज्ञानभिध्यायिनां अनन्तमव्ययं कविम् महाना.9/6 ब्रह्मणः पदव्योमानुस्मरणं विरुद्धं मैत्रा. 6 / 34 अनन्तमव्ययं शान्तं ते.बि.672 अनमिकस्यवेदोऽग्निः...sa epo. anntmevs:,तेन्लोक्ण्ज्य्ति[3।2।12 बृः.3।1।9+ 'नमिकः स्मृतः इतिहा. 35 अनन्तमोक्षसाम्राज्यलक्ष्मी त्रि.म.ना.67 अननो ह भवति chA.u. 5 / 2 / 2 अनन्तयोजनंप्राहदशाङ्गलवचस्तथा मुद्रलो. 21 अनबनमनाभासं निष्पन्न ब्रह्म... अवतो. 46 अनन्तरमबाह्य,नतश्राति कश्चन... बृह.3288 मनहानोहितोच्छिष्टाः पश्यन्तो अनन्तरस्त्वेवैनमुपमंत्रयतेददामतैति को.स. 211,2 बहुविस्तरं मंत्रिको. 11 अनन्तरंहस्तिजिह्वा ततो विश्वोदरी.. व्राहो.5|27 भनतिप्रश्नांवदेवतामति...(मा.पा.) बृ. u. 361 अनन्तरारयुग्मेतुवारुणाचयशस्विनी व्राहो.5|24 मनतिप्रश्यां वे देवतामतिपृच्छसि बृ. u. 3 / 6 / 1 अनन्तरोऽबाह्यः bR.u. 4 / 5 / 13 मनद्यमानो यदनन्नमति छां. u. 4 / 37 अनन्तलोकाप्तिमथो प्रतिष्ठां विद्धि कठो.1114 अननुमत्ताउन्मत्तवदाचरन्तः[जाबा.6 +आश्रमो.4 अनन्तवतो ह लोकाखयति छांदो. 464 अननुशिष्य वाव किल मा भगवान् छान्दो.5।3।4 अनन्तवानस्मिल्लोके भवति छाण्दो.4॥64 अननूच्य ब्रह्मबन्धुरिव भवति छां. u.61 अनन्तवासुकितझकर्कोटक...महाअनन्त इति चापरे वैतथ्यो.26 नागानां..भूतवेतालकूष्माण्ड... अनन्त इत्येनदुपासीत बृह. 4 / 165 विषतुण्डदंष्ट्राणां विषाङ्गानां... गारुडो.27 अनन्तकर्मशौचंच अपोयज्ञस्तथैवच , पङ्गलो.41 अनन्तविजयं राजा भ.गी.1116 अनन्तकोटिब्रह्माण्डानामुपरि... राघोप. za2 अनन्तवीर्यामितविक्रमस्त्वं भ.गी.1240 अनन्तचिद्विलासविभूतिसमष्टयाकारं त्रि.म.ना.41 अनन्तशक्तिर्धाता भास्करः मैत्रा. 72 अनन्तचिन्मयप्रासादजालसंकुलं त्रि.म.ना.66 अनन्तश्चास्मि नागानां bh.गी.10|29 अनन्तता चादिमतो मोक्षस्य अनन्तश्चात्माविश्वरूपः [श्वेता.119+ ना. प. 98 न भविष्यति थ.शां.30 अनन्तश्रवणः सर्वमावृत्त्य तिष्ठति tri.m.naa.2|6 अनन्ता हि दिशः, दिशो वै सम्राट बृः.4|115 अनन्तस्यात्मतत्त्वस्य म्हो.5|178 अनन्ततेजोराश्यन्तर्गतमर्धमात्रात्मकं त्रि.म.712 | अनन्तं नाम मृद्विकारेषु मृदिवस्वर्णानन्त देवेश जगन्निवास भ.गी.11117 विकारेषु स्वर्णमिव तन्तुविकारेषु अनन्तनित्यमुक्तैरभिव्याप्त(वैकुण्ठपुरं) त्रि.म.ना. 6 / 6 / / तन्तुरिवाव्यक्तादिसृष्टिप्रपञ्चेषुपूर्ण अनन्तपरममूर्तिसमष्टिमण्डलं tri.m.naa.78| व्यापक चैतन्यमनन्तमित्युच्यते सर्वसारो. 6 अनन्तपरमानन्दामृतरसाब्धि... | अनन्तं ब्रह्म सुव्रत jaa.d.9|5 तोरणादिभिरलंकृतम् सि.सा.6 अनन्तं विश्वतोमुखम् भ.गी.11111
Page #57
--------------------------------------------------------------------------
________________ ni.ma.nA. anaya प्रापत पशापिपापा अनन्तं उपनिषद्वारचमहाकोशः अनारमानन्त वे मनोऽनन्ता विश्वेदेवाः बह. 3119 / अनभिमानमयेन वेषणातब्रह्ममनन्तं वै नामानन्ता विश्वेदेवाः बृह. 3 / 2 / 12 द्वारपारं निहत्याद्यम् मैत्रा. 628 अनन्तं सर्वतोमुखं अनभ्यासवतश्चैव वृथागोष्टया समन्वंस लोकं जयति बृह. 115 / 3 न सिद्धयति यो. त. 80 अनन्तः परमो गुह्यः मैत्रा. 628 | अनया तीक्ष्णया तात छिन्धि बुद्धिअनन्तादिदुष्टनागानां...विपंहनहन लांगूलो. 7 शलाकया(तृष्णावासनाजालं) महो. 632 अनन्तानंदप्रवाहरलंकृतं त्रि.म.ना.718 | अनयादुरहंकृत्याभावात्संत्यक्तयाचिरं महो. 5 / 94 अनन्तानन्दविभूतिविशेष..रूपं त्रि.म.ना. 77 (1)अनया ब्रह्मविद्यया...ब्रह्मणः मनन्तानन्दसमुद्रसमध्याकारं त्रि.म.ना. पन्थानमारूढाः मैत्रा. 6229 भनन्तानन्दसम्भोगा...शुद्धेयंचि अनया विद्यया योगी खेचरीसिद्धि.न्मयी दृष्टिर्भयत्यखिदृष्टिषु 1sN.so.2|24 भाग्भवेत् योगईं. 2016 मनन्तानन्दाश्चर्यसागरं अनर्थः प्राप्यते यत्र शास्त्रितादपि मनन्ता रश्मयस्तस्य दीपवद्यः पौरुषान्...अनर्थकर्तृबलवत्तत्रज्ञेयं स्थितो हदि मैत्रा.630 स्वपौरुषम् भवसं. 1148 जनन्चाविश्वेदेवा..सतेनलोकंजयति बृ. u. 3109 / अनया (अजपागायत्र्या ) सदृशी मनन्तेन्दुरविप्रभं व्याघ्रचर्माम्बरधरं भस्मजा. 11 / विद्या...भनयासदृशं पुण्यं न भूतं अनन्तेस्वर्गलोकेज्येये प्रतितिष्ठति केनो. 4.9 / न भविष्यति ध्या.बि.64 अनन्तोऽक्षय्यःस्थिरः [मैत्रा.2|4 +628 मनर्चिषमेवाभिसम्भवन्ति छां.4155 अनन्तोपनिषदर्थस्वरूपं [त्रि.म.7/7 +सि.सा.6|1 अनल्पमपारमनिर्देश्यमनपावृतं सुबालो. शर अनवद्यो घनो गहने निर्गुणः मैत्रा. 71 अनन्तोपनिषदारामबालसंकुलं त्रि.म.ना.79 ()बनवस्थेष्ववस्थितम् कठो. 2022 मनन्तोषामकटको..हारःकर्कोट उच्यते गारुडो. 2 अनशनायत्वादपिपासायत्वात... नृसिंहो. 1 मनन्दानामतेलोकाअन्धेन...वृताः बृह. 4 / 4 / 11 अनन् त्रिः स्वाध्यायं वेदमधीयीत सहव. 20 भनन्दानामतेलोकास्वान्सगच्छति कठो. 13 अनमन्ब्रह्मन्नतिथिनेमस्यः कठो. 129 अनन्धःसभवतियदिसाममस्रामोनैव छान्दो.8।10।1 बनभमन्यो अभिचाकशीति मुंड. 32111 बनान्यचेताः satatam bh.gii.8|14 bi.sN.23|17m.1|16420 श्वेता. 46 अनम्यतांयदायातितदामुक्तःसउच्यते यो.शि.11164 | मनहर्तयितव्यमचेतयितव्यं नृसिंहो. 9/9 मवन्यप्रोकेगतिरत्र नास्त्यणीयान् कठो. 218 | अनहकर्तव्यमचेतयितव्यं [ मा.पा.] नृसिंहो. 99 अन्न्य्भ्ज्ञ्सिद्धानात्म्भावाभ्व्ण्ति। सामर. 75 अनहङ्कार एव च भ.गी. 1319 अनम्पमकाय... दयात् मैत्रा. 6329 | अनाकारमविच्छिन्नममाझं (परंतत्स्व) अमन. 1111 भनन्यभक्तिपरा काष्ठा सामर.44 अनाकाशमसङ्गमरसमगन्ध बृह. 3388 अनन्याश्चिन्तयन्तो मां भ.गी. 9 / 22 भनाख्यत्वादगम्यत्वान्मन:अनन्येनैव योगेन भ.गी. 126 षष्ठेन्द्रियस्थितेः महो. 2 / 3 अनन्योरेगकारीणिमूदुकर्माणिसेवते अक्ष्युप. 9 अनाख्यमनभिव्यकंसत्किश्चिमनन्वागतस्तेन भवति bR.u.4।3।15 दवशिष्यते मिहो. 2065 +योगकुं. 125 अनन्वागतं पुण्येनानन्यागतं पापेन bR.u.4।3।22 अनागतानांभोगानामवाछनमकृत्रिमं महो.5/101 अनपछुवः सर्वमायुरेति [नारा. 3+ भन्मजा. 17 अनाजानन् मनसा याचमानो... सहवे. 9 जनपर प्रणवोऽन्यवः आगम. 26 अनात्मकमसतुच्छर्किनुतस्यावमासकं 2मात्मो. अनपेक्षः शुचिर्दशः bh.गी.12|16 / अनात्मतां परित्यज्यनिर्विकारो जग- महो. 483 जनपेन च पौरुषम् भ.गी.1825 स्थितो...संविन्मात्रपरो भव वराहो. 2 / 49
Page #58
--------------------------------------------------------------------------
________________ 32 अनात्म. उपनिषद्वाक्यमहाकोशः अनाह अनात्मनस्तु शत्रुत्वे भ.गी. 6 / 6 अनाधारमनामयं (ब्रह्म) यो.शि. 3118 भनात्मदृष्टेरविवेकनिद्रां...स्वप्रगति अनाधृष्यश्च भूयासम् चित्त्यु. 73 गतोऽहम् अनाधृष्यश्चाप्रतिधृष्यश्च यज्ञस्या... चित्त्यु. 5 / 1 अनात्मनोदेहादीनामात्मत्वेनाभिमन्यते अनाधेयमनाश्रमं, निर्गुणंनिष्क्रिय (ब्रह्म) अध्यात्मो.62 सोऽभिमान आत्मनो बन्धः सर्वसा. 2 अनानंदमहानंद..मुक्त इत्युच्यते योगी a. पू. 2015 मनात्मन्यात्मबुद्धिर्यात्वस्वस्वमिति... भवसं. 39 अनानन्दयितव्यममन्तव्यमबोद्धव्यं नृसिंहो. 9/9 अनात्मरूपचोरश्चेदात्मरत्नस्य रक्षणं, अनानन्दसमानन्दमुग्धमुग्धमुखनित्यानन्दमयं ब्रह्म,... ते.बि.6.102 द्युतिः ( दृष्टिः) प.पू. 1 / 26 अनात्मरूपोविषयसङ्कल्प एव दुःखं निरा. u. 18 अनानानन्दनातीतं दुष्प्रेक्ष्य... ते. बि. 28 अनात्मविदमुक्तोऽपिनभोविहरणादिकं प. पू. 4 / 2 . (?)अनापन्नादिमध्यान्तंकिमतःपरमीहते a. शां. 85 अनात्मविद्मुक्तोऽपि सिद्धिजालानि (?)अनाभासमजं यथा (तथा) a. शां. 48 वाग्छति वराहो. 3226 अनामकमकारणं महो. 545 मनादाविहसंसारसंचिताःकर्मकोटयः अध्यास्मो. 37 . अनामकमरूपकं [अद्वैतो. 36+ ते. चिं. 670 अनादित्वानिर्गुणत्वात् भ.गी.13332 अनामगोत्रं मम रूपमीदृशं भजस्व... मुक्ति. 272 अनादिनिधनमेकं तुरीयं (ब्रह्म) यो. च. 72 / अनामयमनाभासमनामक,.. महो. 545 अनादिमत्वं विभुत्वेन वर्तसे श्वेता. 44 (?) अनामयेऽनौ जुहोति । मैत्रा.6|26 अनादिमत्परं ब्रह्म bh.गी.13|13 अनामिकयाऽपाने (जुहोति)... प्रा.हो. 1111 अनादिमध्यपर्यन्तं यदनादिनिरामयं महो. 2068 .. (तद्रेतः ) अनामिकाङ्गुष्ठाभ्यामाअनादिमध्यान्तमनन्तमव्ययं ना. प. 9 / 17 / दायान्तरेण स्तनौ वा भ्रवौ अनादिमध्यान्तमनन्तवीर्य अनादिमायया सुप्तो यदा जीव.... बृह. 6 / 4 / 5 आगम. 16 : अनार्यजष्टमस्वार्यम् भ. गी. 222 मनादिरयं पुरुष एक एवास्ति सामर. 5 अनावित्येष बाह्यात्मा ध्यायेता. अनादिविष्णुदेवस्य प्रकृतिः...जग मिहोत्रं जुहोमि प्रा. हो. 2 / 3 कारणभूतां तां... भवसं. 4 / 5 मनावृतेविशेहारि गेहेनैवावृतेवजेत् ना. प. 5 / 12 मनादिसंसिद्धोऽयंजीवश्चिदंशोभवति सामर. 98 मनाशिनोऽप्रमेयस्य भ. गी. 2018 अनादृत्य वसति कुमारः प्रदुद्राव बृह. 6 / 2 / 3 अनाश्रितः कर्मफलं भ. गी. 61 मनादेरन्तवत्त्वंचसंसारस्यनसेत्स्यति a.zAM. 30 अनास्थामात्रमभितः सुखानाअनाद्यन्तमनण्यस्थूलरूपमरूपं अव्यक्तो. 1 श्वेता. 5/13 ___ मालयं विदुः अनाद्यनन्तं कलिलस्य मध्ये महो. 5/85 अनाद्यनन्तं महतः परं ध्रवं तदेव पैङ्गलो. 3 / 8+ : अनास्थायां कृतास्थायां पूर्व संसार... शां. 1 / 7 / 17 योग.3135 अनास्थैवहिनिर्वाणं(सुखं)दुःखमास्था.. महो. 4 / 111 मनाद्यनन्तं महतः परं ध्रुवं निचाय्य कठो. 3 / 15 अनाहतध्वनियुतं हंसं यो वेद... ब्र.वि. 20 अनाद्यनन्तं शुद्धं शिवं शान्तं निर्गुण अनाहतमतिक्रम्यविशुद्धौप्राणानिध्य हसो. 4 मित्यादिवाच्यं (ब्रह्म) निरालं. 5 अनाहतमन्त्रः निर्वाणो. 7 अनाद्यन्तः श्रीमानको धीमान् मैत्रा. 71 अनाहतस्य शब्दस्य...ध्वनेरन्तर्गतं अनाद्यन्तावमासात्मा परमात्मैव... a. पू. 2134 ज्योतिः...तद्विष्णोः परमं पदं अनाद्यन्तोऽपरिमितोऽपरिच्छिन्नः मैत्रा. 72 [ यो. शि. 621 + मं. ना. 5.1 अनाद्यविद्यावासनयाजातोऽह अनाहतं तु यच्छब्दं...तत्परं विन्दते । मित्यादिसङ्कल्पो बन्धः निरालं.21 यस्तु स योगी छिन्नसंशयः . ध्या.बि.3 bh.गी.11।19। वा निमृध्यात्
Page #59
--------------------------------------------------------------------------
________________ अनाह उपनिषद्वाक्यमहाको अनुनी अनाहतः स्वरूपेण ज्ञानिनामूगो अनिर्वचनोऽयं जनः सामर. 100 भवेत् (प्रणवः) यो. चू. 79 अनिर्वाच्यममित सागर [सि.सा.1॥ 1+त्रि.म.717 अनिकेतवास्यप्रयत्नो निर्ममः... अनिर्वाच्यं चैतन्य ब्रह्म निरालं. 5 देहत्यागं करोति स परमहंसः जाबा. 6 अनिर्वाच्यं पदंवक्तुंन शक्यतैःसुरैरपि 1यो. त. 7 अनिकेतश्वरेत, यत्किञ्चिन्नाद्यात् कठरु. 4 अनिर्वाच्या मूलप्रकृतिरासीत् पैङ्गलो. 112 अनिकेतश्वरे शिक्षाशी कुंडिको. 9 अनिर्वाच्योऽप्रमेयःपुरातनोगणेशः.. ग. शो. 2 / 4 अनिकेतःस्थिरमतिः [भ.गी.12 19 +प. हं. 9 अनिर्वाणोऽपि निर्वाणश्चित्रदीप अनिकेतः स्थिरमति नृत्वादी। ना. प. 72 इव स्थितः अक्ष्युप. 42 अनिङ्गनमनाभासंनिष्पनंब्रह्मतत्तदा । अद्वैत. 46 अनिर्विण्णः सन्नथ लोकान् विचष्टे चित्यु. 1114 अनिच्छन्नपि वाष्र्णेय भ.गी. 336 () अनिवृत्तियोगीश्वरः मैत्रा. 71 मनित्यद्रव्यैःप्राप्तवानस्मि..(मा.पा.) कठो. 2 / 10 अनिवेद्य (गुरवे.) न भुजीत शिवो. 7 / 24 अनित्यमसुखं लोक भ.गी. 9 / 33 अनिशंवाचामगोचर(मादिनारायणं) त्रि.म. 7 / 12 अनित्यं जगद्यजनितं निर्वाणो. 3 अनिश्चिता यथा रज्जुरन्धकारे अनित्यैव्यैः प्राप्तवानस्मि नित्यम् कठो. 2110 विकल्पता वैतथ्य. 17 अनिन्यं वै व्रजेद्नेहं, निन्द्यं..वर्जयेत् ना. प. 5 / 24 अनिष्टमिष्टं मिश्रं च भ.गी. 18112 अनिन्द्रियमविषयमकरणं ( ब्रह्म) नृसिंहो. 9 / 9 अनिष्टविषये बुद्धिर्दुःखबुद्धिः स. सा. 5 अनिन्द्रियोऽपि सर्वतः पश्यति नृ. पू. 2 / 4 अनिष्टेष्विन्द्रियार्थेषु द्विष्टिः मैत्रा. 325 अनिन्धनो ज्योतिरिवोपशान्तो... शाट्याय. 21 अनीशया शोचति मुह्यमानः मुण्ड. 3102 मनिमित्तस्य चित्तस्य याऽनुत्पत्तिः अनीशश्चात्मा बध्यते भोक्तभावात् श्वेता. 12+ समाऽदया a. शां. 77 [ना. प. 97+ भवसं. 2 / 5 अनिमित्तं हि जीवितम् भवसं. 1140 : अनुक्षणं जपश्चैवनिश्चयःपरिकीर्तितः गुह्यका. 83 (?) मेनिमित्तो विपर्यासः कथं । अनुग्रहरूपा उमा भवति ना.पू.ता. 11 "तस्य भविष्यति म. शां. 27 अनुज्ञाता ह्ययमात्मा नृसिंहो.83 अनियामकत्वनिर्मलशक्तिः निर्वाणो. 5 ()अनुज्ञाता ह्ययमोङ्कारः नृसिंहो. 883 अनिराकरणं धारयिता भूयासं महाना.7 / (उत) अनुज्ञात्रनुज्ञाविकल्परूपं अनिराकारमात्मानं धृत्वा यान्ति चिन्तयन् प्रसेत् नृसिंहो. 333 परां गति . (उत) अनुज्ञात्रनुज्ञाविकल्पैरोतो अनिरुतखयोदशस्तोभः...हुङ्कारः chaaN.u.1।13।3 सयमात्मा नृसिंहो. 217 भनिरुक्तः प्रजापतेः chaaN.u.2।22।1 (1) अनुज्ञानत्वादविकल्परूपत्वात् नृसिंहो. 216 अनिरूप्यस्वरूपं यत् अध्यात्मो. 63 अनुज्ञाप्य गुरूंश्चैव चरेद्धि... ना. प.635 मनिर्देश्यमनपावृतं सुबालो. 32 अनुज्ञामद्वयंलब्ध्वाउपद्रष्टारमाव्रजेत् नृसिंहो. 9 / 11 अनिर्देश्यमनिरुक्तमप्रच्यवमाशास्यं । भ्स्म्जा.2|9 ह्ययमात्मा चिद्रूप एवं नृसिंहो. 217 अनिर्देश्यमरूपं च पाणिपादाद्यसंयुतं भवसं. 33 अनुज्ञेकरसो ह्ययमात्माप्रज्ञानघनएव नृसिंहो. 8.5 मनिर्देश्यं परमं सुर्ख कठो. 5/14 अनुतिष्ठन्ति मानवा: भ.गी.3131 मनिर्देश्यः सर्वस मैत्रा. 71 अनुतिष्ठन्तु कर्माणि 1 अवधू. 12 भनिर्भिण्णं यस्येदमासीदुदकात्मकं पारमा. 107 / अनुत्तमेषूत्तमेषुलोकेषु(ज्योतिदीप्यते) chAM.u.361317 भनिर्वचनीयज्योतिः सर्वव्यापक अनुदानयितव्यमसमानयितव्यम् नृसिंहो. 949 निरति....परमाकाशं मं.बा.41 अनुद्वेगकरं वाक्यम् भ.गी. 17115 अनिर्वचनीया सैव माया जगबीजं . शो. 4.2 अनुनोऽस्मिन्नम भाभजस्वेति बृह. 113018
Page #60
--------------------------------------------------------------------------
________________ 5. 58 अनुन्म. उपनिषद्वाक्यमहाकोशः अनेकान मनुन्मत्चा उन्मत्तरदाचरन्त अनुष्टुभाऽर्चनं कुर्यात् 58 खिदण्डं कमण्डलुं... आपा.6 अनुष्टुभावाइमानि भूतानि जायन्ते 16 अनुन्मत्तोऽप्युन्मत्तवदाचरन् अनुष्टुभ्रा सर्वमिदं भवति नृ. पू. 56 मनुपनीत उपनीतो भवति म.शिर.16 अनुष्टुभास मिदंसृष्टम् [n.puu.2|2+ [+महो. 683 +चतुर्वे.. अनुष्टुमा सर्वमुपसंहृतं नृ. 1. 2.2,3 अनुपनीतशतमेकमेकेनोपनीतेनतत्सम नृ. पू. 5 / 16 अनुष्टुभा होमं कुर्यात् अनुपनीताः क्रियाहीनाः...सर्प मनुष्टुभो वा इमानि भूतानि जायन्ते न. पू. 121 योनिषु...जायन्ते सन्ध्यो .3 अनुष्ठायनशोचति विमुक्तश्वविमुच्यते कठो. 51 अनुपत्रुवः सर्वमायुरेति ( अप्येति) नारा. 3 मनुष्वधमावह मादयस्व स्वाहा... अनुपलभ्यात्मानमननुविद्य व्रजतो [सं. 2 / 5 / 23 मं. 2011 महाना. 87 यतर एतदुपनिषदो भविष्यति छान्दो. 884 | अनुसन्धानो नित्यः । ना. पृ. 113 मनुपश्य यथा पूर्व प्रतिरश्य तथाऽपरे कठो. 1 / 6 / / अनुस्यूतोवसत्यात्माभूतेष्वहमवस्थितः वासु. 9 मनुषन्धपरे जन्तावसंसर्गमनाः सदा प. पू. 2 / 29 अनुस्वारश्चान्त्यरूपम् गणप.7 अनुबन्धं क्षयं हिंसाम् भ.गी.1825 अनुस्वारः परतरः गणप.7 (?) मनु भगव इति छान्दो.5।3।1 मनूपममनामयं यो. शि.za17 अनुभवैकवेद्यमपरोक्षतया भासमानं अनूचानमानी स्तब्ध एयाय. छां. u. 6 / 1 / 2 (मात्मानं) व. सू. 9 अनृणा मस्मिन्ननृणा:परस्मिंस्तृतीये अनुभूतं चाननुभूतं च सञ्चास प्रश्नो. 45 __ लोके अनणाः स्याम सहवे. 19 अनुभूति विना मूढोवृथाब्रह्मणिमोदते मैत्रे. 2 / 22 [ते. मा. 2 / 15 / 1+ अथ्र्व्.6|11. अनुभूतोऽप्ययं लोको व्यवहारक्षमो अनृतमात्मानं कुरुते छांदो. 6 / 16 / 1 'पि सन् । असगो यथा स्वनः यो.shi.4|10 अनुताः कर्मवशानुगाः मैत्रा.6634 (1)अनुमएतां भगवोदेवतां शाघि... छान्दो.4।2।2 | अनृतेन प्रमूढाः छा... 22 अनुरक्तिआ परे तत्त्वे सततं नियमः अनृतेनात्मानमन्तर्धायपरशुंतप्त... छां..6161 स्मृतः [त्रि. प्रा. 2 / 29 +2अवधू.2 भनेकचित्तविभ्रान्ताः भ.गी. 16316 (1) अनुव्रजन्नाश्रुमापातयेत् कठश्रु. 2 भनेक मन्मसंसिद्धः म.गी.6149 अनुशिष्टोऽन्वति पित्रा बृह. 6 / 2 / 1 अनेकजन्माभ्यासेनवामदेवेनवैयथा । अनुशुष्य हैवान्ततो म्रियते सोऽपि मुकिसमाप्नोति तद्विष्णोः इत्यध्यात्मम् बृह. 1 / 5 / 21 परमं पदम् बराहो. 441 मनुष्टुप् छन्दो भवति ग. पू. 218 | बनेकजन्मार्जितपुण्यपुषपककैवल्यानुष्ठप्प्रथमा भवति [नृ. पू. 111 +आ. पू. 116 / फलो'...प्रझाहमस्मि... म. प्रा. 33 मनुष्टप् वै पुरुषः ग. पू.31 | अनेकदिव्याभरणं म.गी. 126 अनुष्टुबुसमा भवति [नृ. पू. 111 +ग. पू. za6 अनेकदोषदुष्टस्यदेहस्यैकोमहान्गुणः shivo.7|123 अनुष्टुवेकशि...उत्तरत उद्यन्ति क्षेत्रा. 7.4 | अनेकबाहूदरवक्त्रनेत्रं bh.गी.12॥16 अनुष्टुममनुचंचूर्यमाणमिन्द्रनिचिक्युः 1 ऐत्.|52 अनेकवकनयनं bh.गी.11|10 मनुष्टुभं प्रयन्त्यभिसंविशन्ति अनेकशीविद्या...सृष्टिस्थिविलयाम् लभन्ते सामर. 55 मनुष्टुभा जातानि जीवन्ति भनेकाकारखचितमनेकपदनान्वि... पू. 131+ ग. पू. 126 देवं..ध्यायतो..मनोवृत्तिविनश्यति त्रि.बा.954 (1) अनुष्टुभा नत्वा प्रसांच नृसिंहो.1 | मनेकाबुतदर्शनम् भ.गी. 111. मनुष्टुभ .पू. +
Page #61
--------------------------------------------------------------------------
________________ - भनेजौपनिषद्वाक्यमहाकोशः अन्तरि. भनेजदेकं मनसोजबीयो नैनरेगा अन्तत माचम्य पाणी प्रक्षाल्य... मानवन् पूर्वमर्शत् (ईशा.4+ गो.पू. 6 / 17 / मग्निं प्राक्शिराः संविशति बृह. 636 भनेनलाल्वीरित:परिश्रमतीवंशरीरं... मैत्रा.26 (1) अन्ततोऽन्नं राहम् तैत्ति.3।10।1 बनेन तपस्मरस्यमीक्ष्णं साल्पः केनो. 4.5 अन्ततोऽस्मा अन्नं राध्यते तैत्ति.3|1011 बनेन जीवेनात्मनाऽनुप्रविश्य chaaN.s.6।3।2 मन्तरणसमुद्रस्य रोवेवेलायतेऽपिवा ना.बि.46 अनेन ज्ञानमामोति संसारार्णवनाशनं कैव. 24 अन्तरतरं यदयमात्मा बृह. 1 / 4 / 8 अनेन प्रमविष्य - भ.गी. 3310 अन्तरतोऽलोमका हि योनिरन्तरतः बृ. u. 1246 बनेन मंत्रेणानिमाभिप्रेत जाबालो.4 अन्तरं ज्ञानचक्षुषा bh.गी.13॥15 भनेन पयातमा,तयोमितिध्वनिरभूत् ग. शो. 1 | (1) अन्तरात्मक्यागत्याबहिरात्मनोबमेन यदा पश्यन्पश्यति रुक्मपण.. मैत्रा. 6 / 18 ___'नुमीयते गतिः मैत्रा. 61 (अथ) अन्तरात्मानाम पृथिव्यप्तेनो... बनेनविधिनासम्पनित्यमभ्यस्यते.. म. ना. 29 श्रोताघाता...विज्ञानात्मापुरुषः... बनेन वैन द्रावास्येष्यन्तीति पृ. u.1।3।2 कर्मविशेषणं करोत्येषो. बमेन रूपेणामुंखोकममिसम्भवति 1 ऐत. 3 / 73 'न्तरात्मा नाम 1आत्मो.2 बनेन हिप्रजापतिविश्वात्मा...भवति मैत्रा. 66 अन्तरात्मा प्राणः मैत्रा. 61 मनेन सरसर्व वेद वृह. 11417 अन्तरात्मा भवेद्वद्यापरमात्मामहेश्वरः रुद्रह.13 बनेनापीतेनाहोरात्रान् पन्दधामि 2ऐत. 61 अन्तरात्मा मे शुद्धपतां महाना.14|17 बनेनाभ्यासयोगेन..पित्तविलीनता अन्तरादन्तरोऽस्म्यहं मैत्रे. 3118 मेति बिन्दुनों पास्यवः यो.shi.1|126 अन्तरादित्ये ज्योतिरस्वरूपो हंसः पा. प्र. 3 बनेनास्प बमसः पारं गमिष्यति मंत्रा. 63.. अन्तरादित्येन शातं मनुष्याणाम् पा. क्र. 5 भनेनेरोनामिहेनेतद्विधमिद... मैत्रा. 264 अन्तरादित्ये मनसा चरन्तं चिस्यु.11॥ बनेनेदं शरीरं चेतनवप्रतिष्ठापित मैत्रा. 2 / 4 | अन्तरादित्ये हिरण्मयः पुरुषः नृ. पू. 114 मनमानभिभविष्याम इति छान्दो. 1221 अन्तरान्तररूपोऽहमवानसगोचरः ते. बि. 318 भनव देशविषस्य मार्गस्य अन्तरायदाफाश:ससमानोवायुयानः प्रमो. 38 म्यालया सा मैत्रा. 6 / 10 अन्तरास्था परित्यज्य...योऽसिसोभनेनैव ध्यायते मैत्रा.6.17 __'सिजगत्यस्मएणिल्लीलयाविहरानघ महो. 61 बनेनैववापस्मरत्वभीषणं [मा.पा.] केनो.415 अन्तरिक्षगतोवहिवैद्युतःस्वान्तरात्मक बनेनैव हन्यत्युदयस्युनासित्यमर्स मैत्रा. 7/11 नभःस्थासूर्यरूपोऽग्निःनाभि... यो.शि. 5 ॥ 32 भने । मन्त्रेण मोमब समुदीरितः मुद्रलो. 27 अन्तरिक्षमथो सुवः महाना. 119 भनेनैव प्रमीयते हि काम मैत्रा. 6.14 अन्तरिक्षमपूप: छान्दो.32111 बनेनैव मुलेनाखापयिष्यवा इति छां.. 4 / 2 / 5 अन्तरिक्षमात्मा चित्त्यु. 41 भनेनैव स्वचक्षुषा भ.गी. 118 अन्तरिक्षमुदरं [vR.u.1।1।1 2 / 3 भनेनोभाग्भवस्यन्यथाऽधापतसि मैत्रा. 43 अन्तरिक्षमद्गीथा chaa.u.2।2।1,2 बनेनोमुस्कान्तोऽशनिधनमेति मैत्रा.6|22 / अन्तरिक्षमेव छां.. 1162 भनेशनस्येषक आभुरस्यनिषतथिः नीलरु. 20 / मन्तरिक्षमेव सा छां. sa. 1262 16 / 10+ se.sN.6|5|14 अन्तरिक्षमेवोक्थम 1ऐत. sh2|2 मनोखस्यमदीनत्वं (यतिधर्मा) ना. प. 4.11 अन्तरिक्षलोकं याज्यया (जयति) dhR.u. 331010 भासकामामेव भ.गी. 85 अन्तरिक्षलोकेषु गार्गीति बृह. 3261 भन्नका सप्राणा अभिसमायान्ति बृ. 7.43333 / अन्तरिक्षंकला,चौ.कला,समुद्रकला छां. u. 463
Page #62
--------------------------------------------------------------------------
________________ - अन्तरि. उपनिषद्वाक्यमहाकोशः अन्तई. अन्तरिक्षं गीः छा. u. 1137 अन्तर्बहिश्चाकाशवदनुस्यूतं (आत्मानान्तरिक्षं चतुहोता चित्यु. 72 ___ मपरोक्षीकृत्य) वनसु. 9 भन्तरिक्षं दक्षिणाग्निः मैत्रा.6|33 अन्तर्बाह्यलक्ष्ये दृष्टौ निमिषोन्मेष वर्जितायां सत्यां शाम्भवी मुद्रा.. स्मद्वयता. 7 अन्तरिक्षं देवतामारोऽन्तरिक्षत्वा... रिष्यतीत्येनं ब्रूयात् 3 ऐत्.1।3।3 | अन्तर्मुखतयातिष्ठन्बहिर्वृत्तिपरोपिसन् माप. 39 अन्तरिक्षं पवित्रण चित्त्यु. 82 | अन्तर्मुखतयानित्यं..निद्रालुरिवलक्ष्यते लाहो.4.15 अन्तरिक्षं प्रजापतेर्द्वितीया चितिः मैत्रा. 633 | अन्तर्मुखतया नित्यंसुप्तोबुद्धोव्रजन्पठन् प. पू. 1134 अन्तरिक्षं प्रपद्ये दिवं प्रपद्ये chaaN.u.3।15।5 / अन्तर्मुखतया सर्व..जुहृतोऽन्तर्निवर्तते स. पू. 5 / 12 अन्तरिक्षं प्रस्ताव: chaa.u.2।17।1 अन्तर्यदिबहिःसत्यमंताभावेबहिर्नच ते. बि.5|28 अन्तरिक्षं मरीचयः मैत्रा. 6 / 36. 2ऐत. 2 | अन्तर्याण्डोपयोगादिमौ स्थितौ... अन्तरिक्षं यजुभिनीयते सोमलोक प्रश्नो.54 अन्तर्याममुपांशुमेश्योरंतराले चौष्णं अन्तरिक्षं वा अनुपतन्ति 1 ऐत. 1 / 2 / 2 मासवद्यदौष्ण्यं स पुरुषः मैत्रा. 28 अन्तरिक्षंवाएतद्यदिद मित्थेत्थोपधारय आर्षे. 2 / 2 / / अन्तर्याममेवाप्येति योऽन्तर्यामान्तरिक्षोदरःकोशोभूमिळूनोनजीर्यति chaaN.u.3।15।1 मेवास्तमेति विज्ञानमेवाप्येति सुबालो. 9/7 अन्तरेणतालुकेयएषस्तनैवावलम्बते तैत्ति. 11 अन्तयाम्यहमग्राह्योऽनिर्देश्योहमलक्षणः ब्र. वि. 84 अन्तरेणयेन सन्धिविवर्तयतिसासंहिता 3 ऐत. 1 / 5 / 2 अन्तर्याम्यात्मना विश्वं...सा मां पातु सरस्वती . सरस्व, 13 अन्तरेण स्तनउवाभ्रुवउवा निमृज्यात् बृह. 6 / 4 / 5 / / अन्तयोगं बहियोग...मया त्वयामन्तरेणोभयं व्याप्तं भवति 3 ऐत. 3 / 2 / अमन. 26 अन्तर्गतोऽनवकाशान्तर्गतसुपर्ण 'प्यसौ वन्द्यः । अन्तर्लक्ष्यं (क्ष्य)जलज्योतिस्वरूपं स्वरूपो हंसः पा. 7.3 भवति [म.वा. 114+ अद्वयता. 7 अन्तर्गृहे रेतो मूत्रं पुरीषं वा...तेन अन्तर्लक्ष्क्ष्यदर्शनेन जीवन्मुक्तदशायां सिञ्चते पितृन् भस्मजा.2016 ___ स्वयमन्तर्लक्ष्योभूत्वा...भवति म. प्रा.115 ( यस्मात् ) अन्तर्जलौषधिवीरुधाना अन्तर्लक्ष्यविलीनचित्तपवनो योगी विश्यमं विश्वं भुवनानि वा अवते __ सदा वर्तते शां. 11715 तस्मादुच्यते भगवान् बटुकेश्वरः बटुको. 20 / अन्तर्लक्ष्यं बहिर्दृष्टिर्निमेषोन्मेषवर्जिता, अन्तर्जुषाणं भुवनानि विश्वा आर्षे. 1011 / एषा सा वैष्णवी मुद्रा...गोपिता शां. 1714 अन्तर्योतिर्विश्वभुक् (आत्मा) मार्षे. 9 / 2 अन्तलीनसमारम्भः...शरीरं विद्धि अन्तर्धारणशक्तेन...शैवंलिङ्गमुरस्स्थले सदानं. 7 भौतिकम म. पू. 4 / 39 अन्तर्बहिर्धारितं परम्ब्रह्माभिधेयं अन्तर्विवरेणेक्षन्ति,manA_to..भास्करः मैत्रा. 72 शाम्भव लिङ्गम् सदानं. 1 अन्तर्विवरेणेक्षंति प्रणवाख्यं प्रणेतारं अन्तर्बहिश्च तत्सर्व व्याप्य ___ भारूपं विगतनिद्रं...विरजं विमृत्यु मैत्रा. 75 नारायणः स्थितः अन्तर्वीथीनागवीथीभ्रुवावस्याः म्हाना.9|5 अन्तर्बहिश्च तत्सर्व व्याप्य परिपूर्ण.. त्रि.म.ना.77 अन्तर्वैराग्यमादाय बहिराशोन्मुखेहितः महो.670 अन्तहितेन जातरूपेण प्राशयति bR.u.6।4।25 अन्तर्बहिश्चतत्सर्वस्थितोनारायणःपरः ना. पू. 115 अन्तर्हृदयाकाशशब्दमाकर्णयन्ति मैत्रा. 622 अन्तर्बहिश्च तल्लिङ्गं विधत्ते यस्तु अन्तर्हृदयाकाशस्य पारं तीत्व मैत्रा.628 शाश्वतम् सदानं. 15 अन्तईदयाकाशं विनुदन्ति मैत्रा.6|27 अन्तबहिश्व नारायणः नारा.2 अन्तहदा मनसा पूयमानाः [त्रिसु.] म्हाना.12|3 अन्तर्बहिश्चरति हंसः पा. ब्र.3 [तै.मा. 1050 / 1]
Page #63
--------------------------------------------------------------------------
________________ अन्तह उपनिषद्वाक्यमहाकोशः अन्धव मन्तहृदये यथा ब्रीहिर्वा यवो वा बृ. u.5।6।1 (1)अन्तःकरणचतुष्टयात्मा रामो.5 अन्तवत्तु फलं तेषां भ.गी. 7 / 23 घन्त:करणचतुष्टयैरेव स्वप्नः शारीरको.10 अन्तवदेवास्य तद्भवति बृः.3।8।10 | अन्त:करणनाशेनसंविन्मात्रस्थितोहरिः स्कन्दो.2 अन्तवढे किल ते शालावत्य साम chAM.u.1188 | अन्तःकरणप्रतिबिम्बितचैतन्यं यत्तदेवा.. पैङ्गलो. 2 / 6 अन्तवन्त इमे देहाः भ.गी. 2 / 18 अन्तःकरणमनोबुद्धिचित्ताहकारा(1)अन्तवन्त उपास्ते अन्तवन्तं..जयति bR.u.1।5।13 / स्तद्वृत्तयः पैङ्गलो. 2 / 4 अन्तवन्तं स लोकं जयति बृह. 125 / 13 अन्त:करणसम्भिन्नबोधःसत्वम्पदाभिधः अध्यात्मो. 31 अन्तश्चन्द्रमसि मनसा चरन्तं चित्त्यु.1115 अन्त:करणोपाधिकाः सर्व जीवा अन्तश्चरसि भूतेषु गुहायां विश्वतोमुखः प्रा.हो. 117 ! इति वदन्ति tri.m.naa.4॥9 अन्तश्वरति भूतेषु गुहायां विश्वमूर्तिषु अन्तःपूर्णो बहिःपूर्णः पूर्णकुम्भ [ते. पा. 10 / 3111+ म्हाना.16|1 इवार्णवे [मैत्रे. 2 / 27+ व्राहो.4|18 अन्तश्चेतसा कल्पितं त्वसत् वैतथ्य. 9 अन्तःप्रज्ञस्तु तेजसः मागम.1 अन्तश्शरीरे ज्योतिर्मयो हि शुभ्रो अन्तः प्रणवनादाख्यो हंसः... पा. ब्र. 8 यं पश्यंति यायः क्षीणदोषाः मुण्ड. 311 अन्तः प्रणवो व्यावहारिकप्रणवः ना. प. 82 मन्तश्शरीरे निहितो गुहायामज अन्तः प्रत्याहृतिवशात्...मुक्त एव. स.पू.5.90 एको नित्यः [सुबालो.71 +अध्यात्मो.1 अन्तः प्रविष्टं कर्तारमेतम् चि. 1112.3 अन्तश्शरीरे निहितो गुहायां शुद्धः । अन्त:प्रविष्टः शास्ता जनानाम् सोऽयमात्मा सर्वस्य...मेदो... सुबालो. 81 [तै. बा. 3211+ चिच्यु.11|1 अन्तश्शांतःसमस्नेहोभवचिन्मात्रवासनः मुक्ति. 2070 अन्तःशून्यो बहिश्शून्यः शून्यकुम्भ अन्तश्शीलतया बुद्धया कुर्वतो ___इवाम्बरे [व्राहो.4|18 मैत्रे. 2 / 27 लीलया क्रियाम् म्हो.6|43 अन्तःशुद्धः पूतः शून्यः मैत्रा. 74 अन्तश्शीतलतायां तु लब्धायां । अन्तःशांतः समस्नेहो भव मुक्ति. 2170 शीतलं जगत् प. पू.1135 : अन्तादाचामेति, कथमिति, लवणमिति छां. 6 / 13 / 2 अन्तश्शून्यो बहिश्शून्यः शून्यकुम्भ अन्तेचशुभाशुभंकमैतच्छरीरस्यप्रामाण्यं निरुक्तो. 118 इवाम्बरे [मैत्रे. 2 / 27+ व्राहो.4|18 अन्ते तु किङ्किणीवंशवीणाभ्रमरनिरस्वान्तस्तृष्णोपतप्तानांदावदाहमयंजगत् a. पू. 1135 नः, इति नानाविधानादाः श्रूयते... ना. बि. 35 अन्तस्स्थं मां परित्यज्य बहिष्ठं यस्तु अन्ते ब्रह्माखण्डाकारम् निर्वाणो. 8. सेव्ते। हस्तस्थं पिण्डमुत्सृज्य अन्तेवास्युत्तररूपम् तैत्ति. 1235 लीन्कूर्परमात्मनः जा. d.4|58 (?) अन्ते विश्वमायाप्रवृत्तिः श्वेता. 1110 अन्तस्थानां तु भेदानां तस्माज्जागरिते वैतथ्य.4 अन्ते सहस्रस्य मुनेरेतिकमाअन्तस्थानीन्द्रियाण्यन्तर्बहिष्ठान् जगाम [मैत्रा. 112+ मैत्रे. 111 विषयान्बहिः... ना.प. 3 / 26 अन्ते स्विष्टकृत्पूर्णाहुतिः..बलिप्रदानं भस्मजा.12 अन्तस्सङ्गपरित्यागीलो के विहर... ना.प 6 / 43 अन्त्याश्रमस्थासकलेन्द्रियाणिनिरुध्य.. कैव. 5 अन्तस्सङ्गपरित्यागीबहिस्संभारवानिव महो. 670 , अन्धकारनिरोधित्वाद्गुरुरित्यभिधीयते अद्वयता. 5 अन्तस्संत्यक्तसर्वाशोवीतरागोविवासन: महो. 6 / 67 अन्धवकुजवच्चैवबधिरोन्मत्तमूकवत् अन्तरसमुद्रे मनसा चरन्तं चित्त्यु.1111 (यतिः ) ना. प. 4 ॥ 22 अन्तस्सर्वपरित्यागीबहिःकुरुयथागतं म.पू. 5 / 116 अन्धवजडवञ्चापि मूकवच महीचरेत् ना. प. 436 मन्तस्सङ्गं बहिस्सङ्ग मात्मसङ्गं च यः वराहो. 2036 अन्धवत्पश्य रूपाणि...प्रशान्तस्येति अन्तं चैव अन्नादश्च सोम एवं u. sh5|6 लक्षणम् a. ना. 15
Page #64
--------------------------------------------------------------------------
________________ अन्धं त. उपनिषद्वाक्यमहाकोशः अलंग अन्धं तमः प्रविशन्ति येऽविद्या (1) अन्नमयः कोश इत्युच्यते सर्वसा.4 मुपासते [ईशा.9+ बृः.4।4।10 अन्नमात्मन आगायानि छो...2।22।2 अन्धं भुवनमंधस्यप्रकाशंतुसुचक्षुषाम् वराहो. 2 / 22 | (अतः) अन्नमात्मेत्युपासीत मैत्रा. 6012 अन्धः सन्नन्धो भवति chAM.u. 8 / 4 / 2 | (अथ) अन्नमापश्चन्द्रमा इत्याप्या. अन्धा बधिरा मुग्धाः क्लीबा मूका यनवत्येषा मैत्रा. 65 उन्मत्ता इव परिवर्तमानाः नृसिंहो. 6 / 3 | अन्नमायुर्वा एष यद्वायु: 2ऐत. 11. अन्धा खजा:कुळजावामनका भवन्ति गर्भो.3 अन्नमितरे पशवः 1ऐत. 3313 अन्धेन तमसावृताः bR.u.4।4।11 अन्नमितिहोवाच-सर्वाणिहवा..भूतानि छां. 1 / 119 मम्धेनैव नीयमाना यथान्धाः कठो. 215+ | annamihAra''haradanapate3ममिहा[मु. u.1।2।8+ मैत्रा. 79 ___2'ऽहरा2'ऽहरों chA.u.1125 अन्धोदपानस्थोमेकैवह्यस्मिन्संसारे अन्नमेव विजरनमग्नं संवननं स्मृतं मैत्रा. 6 / 13 त्वं नो गतिः मैत्रा. 118 अन्नरसविज्ञातारं विद्यात् को... 38 अन्धोऽभविष्यद्यन्मांनागमिष्यति छां. 5 / 13 / 2 अन्नरसान्मे त्वयि दधानीति पिता को... 2015 मन्न इत्यु हैक आहुः bR.u.1।3।27 / अनरसांस्ते मयि दध इति पुत्रः को. 1.2015 मनकामेनेदं प्रकल्पितं ब्रह्मणा मैत्रा. 6.12 / अन्नरसेनैव भूत्वाऽनरसेनाभिवृद्धि अन्नकार्याणां(षण्णां)कोशानां समूहो प्राप्यानरसमयपृथिव्यां यद्विनमयः कोश इत्युच्यते सर्वसारो. 4 लोयते सोऽनमयकोशः पैङ्गलो. 25 (1) अन्नत्वं न पुनरुपति मैत्रा..6.9 . अन्नवतो वे स लोकान् पानवतो. (1) अन्नदास्त्वेवैनमुपमन्त्रयते ko.u.211 भिसिद्धपति यावदमस्य... छान्दो.7।9।2 अन्नपतेऽन्नस्यनोधेह्यनमीवस्यशुष्मिणः प्रा. हों. 115 chA.u.17 [वा.सं. 11483+ tai.sN.4|2|3|1 [+1|1|4+2|83+ci.3|6+ 17 अन्नपानपरो भिक्षुः...आविकं वा। मनवान्प्राणवान्मनस्वान्विज्ञानवानानाविकं वा...प्रतिगृह्ययतिश्चैतान् नन्दवांश्च भवति मैत्रा. 6 / 13 पतत्येव न संशयः 1sN.so.2|95 annazuddhapaiva sattvasya विवृद्धिः... भवसं. 49 (1)अन्नपानलोकेन सम्पन्नो महीयते chAM.u. 8 / 27 अन्नस्य का गतिरित्याप इति होवाच छ... 1284 याविनवेदमपकल्पयेतशिवो. अनस्य परिपाकेन रसवृद्धिः प्रजायते ब्राहो.5|48 अन्नपाने च सर्वदा तेत्ति. 1 / 4 / 1 / अन्नस्य रेतो रेत: 1ऐत. शश अन्नपूर्णोपनिषदंयोऽधीते..प्रौवभवति म.प्र. 6 / 120 अन्नस्य संक्लत्यै प्राणा: सहरूपते छ... अन्नमभिजिघृक्षमाणानिमूर्योरश्मिभिः मैत्रा.612 अन्नस्यात्मेति वा बहमेतमुपासे कौ.स. 43 (1) अन्नममृतम् , सम्राट् स्वराद्... नृ. पू. 124 अन्नस्याये द्रष्टा भवति...कर्ण भवति ...791 अन्नमय-प्राणमय-मनोमय-विज्ञान अन्नस्याश्यमानस्य योऽणिमा स मयानंदमय कोशाः कथं सर्वसारो. 1+ ऊर्ध्वः...सन्मनो भवति छान्यो. 62 [ मुद्गलो. 4 / 2+ पैङ्गलो. 2 / 5 अभं कनीयो भविष्यति छा....1011 अन्नमयप्राणमयमनोमयविज्ञानमया. (1)अन्नंचरसंचविजानाति(विज्ञानेन) छां.. 71 नंदमयमात्मा मे शुध्यता म्हा.14|19 / अन्नं चैव प्राणश्च (द्वौ देवो) वृह. 398 मन्नमयो ह्ययं प्राण:... मैत्रा. 6 / 11 / अन्नं चैवान्नादश्च सोम एवं कृ... 1246 अन्नमशितं त्रेधा विधीयते छान्दो.6।5।1 अन्नं थम्, भन्ने हीदं सर्व स्थितम् छान्दो.शश6 अन्नमसि ज्योतिरसि निधनमसि बृ. u. 6/3.4 अन्नं न निन्द्यात्, tadvatam taitti. 37 annmyNhisogymnH[chaando.65|4+ 665 | अन्नं न परिचक्षीत, तद्भतम् । वैत्ति. 38
Page #65
--------------------------------------------------------------------------
________________ - - - - - - अन्ननो उपनिषद्वाक्यमहाकोशः ___अन्यथा 39 अमं नो भगवानागायतु छां. 1212 / 2 अन्नाद्रेतः (जायते) ग. शो. 215 अमं पशूनां प्राणोऽनं ज्येष्ठमनं अन्नाद्वाव भूयोऽस्तीति तन्मे..प्रवीतु छान्दो.7।9।2 भिषक्स्मृतम् मैत्रा. 6 / 13 / अन्नाद्वीये तपो मन्त्राः कर्म. अनं पुनः पुनर्जनयते बृ. u. 1 / 5 / 2 लोकालोकेषुनाम च प्रो. 64 अनं प्रयन्त्यभिसंविशन्ति(भूतानि) तैत्ति. 32 मन्नाद्वैप्रजाःप्रजायन्ते..पृथिवींश्रिताः मर्म प्राणं चक्षुःओत्रंमनोवाच मिति तैत्ति. 311 [ति. 22+ मैत्रा. 6 / 11 ममं प्राणेन सम्मितम् इतिहा. 4 अन्ननजातानि जीवन्ति,अन्नं प्रयन्ति.. तैत्ति. 2 अमं प्राणो वृषादर्विः... इतिहा. 5 अनेन पशनां तृणेन तत्तजीवानां मन्नं बहु कुर्वीत, उद्भतम तैत्ति . 19 _[तृप्तिदा] सीतो. 7 मनं बहु भविष्यति (सुवृष्टया) छां. 710.1 | अन्नेन प्राणाः, प्राणैर्बलं, बलेन तपः महा. 14.13 अमं ब्रह्म यवानं ब्रह्म राधोप. 4 / 2 अनेन मूलेनापोमूलमन्विच्छ chAM.u. 684 अनं ब्रह्मेति व्यमानात् तैत्ति. 32 अनेन वाऽथवायेनशाकमूलफलेनवा इतिहा. 91 ममं ब्रह्मेत्येक आहुः, तन्न, तथा अन्नेन वाव सर्व प्राणा महीयन्ते तैत्ति. 25/3 पूयतिवाऽनं, ते प्राणात् बृह. 5 / 12 / 1 / अन्नेन शुङ्गेनापो मूलमन्विच्छ chAM.u. 684 अ या वाग्विराट छां. 111312 अन्नेन हीदं सर्वमश्नुते [1ऐत्.1।2।1, 2,3,4,5,6 अमं वावपलायः तस्मा..नाभीयात् छां. 79 / 1 अन्नेन हीमानि सर्वाणि भूतानि अनं वा भस्य सर्वस्य योनिः भैत्रा. 6 / 14 समनल्ति 1ऐत. शरा अमं वै प्रजापतिः,ततोईवे गद्रेतः, अन्नेनाभिषिक्ताः पचन्दीमे प्राणाः मैत्रा. 6.12 तस्मादिमाःप्रजाः प्रजायते प्रमो. 1114 अनेनेम लोकं जयत्यन्नेनामुं... 1ऐत.127 अन्नं वै वि,मन्नेहीमानिभूतानिविष्टानि बृः.5।12।1 chAM.u. 1 // 3 // 6 ममं सतहोता चित्त्यु.73 / अन्ने होमानि सर्वाणि भूतानि । असं हि भूतानां ज्येष्ठम् तैत्ति. 22 विष्टानि । रमिति प्राणो वैरं bR.u.5/12|1 मन्मात्पुरुषः [वैत्ति. 2 / 11+ nA.u.tA.115 / अनः पानरावसथैः प्रतिकल्पन्ते bR.u.4।3।37 भन्मात्प्राणा भवन्ति भूतानां महाना.171 अन्यकृतस्यैनसोऽवयजनमसि महाना.141 मन्नात्प्राणो मनः सत्यलोकाःकर्मसु.. मुण्ड. 111 / 8 / [+आप. औ. स. 13 / 17 / 9 मन्नावश्च सोम एवानं... अन्यच्छ्रेयोऽन्यदुतैव प्रेयः कठो. 21 मनादो भवति य एतामेवं सानामुप.. chaaN.u.1।13।4 अन्यजन्मकृताभ्यासात्स्वयंतत्त्वंप्रकाशते अम्न्.2|110 मन्मादो भवति, य एवेदं वेद chAM.u. 4.38 / अन्यतरामेव वर्तनी संस्करोति ममादोऽधिपतिर्य एवं वेद vR.u.1।3।18 [संस्कुर्वन्ति-मा.पा.हीयतेऽन्यतरा छां. 41163 ममादोवसुदानो विन्दतेवसु,यएवं.. बृह. 4 / 4 / 24 अन्यत्र कथं तदुपलभ्यते क्त्थो.6|12 मन्नादो वाऽधिपतिः [पा.] bR.u.1।3।18 : अन्यत्र चैव सर्पत्त शिवो. 736 भन्नाद्रवन्ति भूतानि भ. गी. 3214 अन्यत्र धर्मादन्यत्राधर्मात् कठो. 2014 भमायायव्यूहध्वं सोमो राजाय... राधोप. 4 / 2 / अन्यत्र भूताच भव्याप यत्पश्यसि... कठो. 2014 [पा. गृ. सू. 2 / 6 / 17+ / अन्यत्रमना अभूवं नादर्श बृ. u. 1 / 5 / 3 हि. गृ. सू. 1 / 10 / 1 अन्यत्रमना अभूवं नाभौषम् vR.u. 1 / 5 / 3 अमाद्धयेवखल्विमानि भूतानिजायन्ते तैत्ति. 2 अन्यत्र मे मनोऽभूदित्याह को. u.37,7 भमानतानामुत्पत्तिः मैत्रा. 637 (?)अन्यत्रायतनमलब्ध्वा chAM.u.682 अन्नाबूतानि जायन्ते [ तेत्ति.2|2+ मैना. 6 / 12 | अन्यत्रास्मात्कृताकृतात् कठो. 2014 मन्नाधकामो निर्भुनं घूयात् 3 ऐत. 1 / 3 / 2 अन्यथा गृहतः स्वप्नो निद्रां स्वप्नं । भागम. 15
Page #66
--------------------------------------------------------------------------
________________ अन्यथा उपनिषद्वाक्यमहाकोशः अन्वेष्ट अन्यथाऽयः पतति ( भूतात्मा) मैत्रा. 43 अन्ये च बहवः शूराः भ. गी. 19 अन्यथा परे शब्दवादिनः... अन्ये त्वेवमजानन्तः भ.गी.13126. शब्दमाकर्णयन्ति मैत्रा. 622 अन्येनान्नेन ब्राह्मणान् भोजयित्वा अन्यथा ( उक्तलक्षणाभावांश्वेत ) (दुम्स्वप्ने) 3ऐत. 2 / 47 ब्राह्मणत्वसिद्धिर्नास्त्येव व. सू. 9 अन्ये मनुष्येभ्य इति ह प्रतिजज्ञे छान्दो .4 / 9 / 2 उन्यथास्स्लिङ्गयते कांता यन्यथा अन्ये श्वान उपसमेत्योचुः-अन्नं नो... छां. 1 / 12 / 2 'ऽलिङ्गयते सुता जा. द.4/51 अन्येपामधिपतिः सर्वैर्मानुष्यकोगैः अन्यथा सद्यदि मे असद्विदुः बा. मं. 19 सम्पन्नतमः बृह. 4 / 3 / 33 न्यथा सर्वपरिपूर्णस्य परब्रह्मणः... / अन्येषां चैव सर्वेषां धार्य चैवानकेवलनिराकारत्वं tri.m.naa.2|4 लोद्भवं [ भस्म ] बृ. जा. 56 अन्यथेन्द्रोयतीन्तालावृकेभ्यःपातयति भस्मजा. 156 अन्ये सातयेन योगेन भ.गी.13225 अन्यदपि सर्व सर्वगतं सर्व नृसिंहो. 96 अन्यैश्च मलैः ( मामयैः ) बहुभिः टायदादुरविद्यया ईशा. 10 परिपूर्ण (शरीरं) मैत्रा. 3 / 4 अन्यदाहुरसम्भवात् ईशा. 13 अन्योऽन्तरआत्माऽऽनन्दमयः, तेनैर.. तैत्ति. 215 अन्यदीये तृणे रत्ने...मनसा अन्योऽन्तरआत्माप्राणमयः, तेनैष पूर्णः तैत्ति. 2 / 2 / 3 विनिवृत्तिर्या तदस्तेयं विदुर्बुधा: जा-द. 1111 अन्योऽन्तरआत्मा मनोमयः,तेनैप पूर्णः तैत्ति. 2 / 3 / 1 अन्यदेव तद्विदितात् केनो. 114 अन्योऽन्तरआत्माविज्ञानमय, तेनैषपूर्णः तैत्ति. 2 / 4 अन्यदेवाहुर्विद्यया ईशा. 10 ____ अन्योऽन्यच्छृणुयात् बृः.4।3।31 मन्यदेवाहुः सम्भवात् ईशा. 13 अन्योऽन्यजिनेत्(यत्रवान्यदिवस्यात्तत्र) बृः.5।3।31 कन्यदत्तमुपाकरिष्यन बृह. 4 / 5 / 1 . अन्योऽन्यत् स्पृशेत बृः.4।3।31 अन्यन्न वीक्षत आत्मानो नान्यथा... नृसिंहो. 5 / 3 अन्योऽन्यदसयेन बृह. 4 / 3 / 31 (अथ) अन्यनाम प्रब्रूते यदस्य भवति बृह. 1 / 4 / 1 अन्योऽन्यद्वदेत बृः.4।3।31 अन्यमाक्रममाक्रम्यात्मानमुपसंहरति वृद. 4 / 4 / 3 अन्योऽयदि जानीयात बृः.4।3।31 अन्ययाऽऽवर्तते पुनः bh.गी.8|26 / अन्योऽन्यन्मन्वीत बृह.4.3331 अन्यराजानस्ते क्षय्यलोका भवन्ति छां. 7252 अन्योन्यवायुपरिपीडितशुक्रवैविध्याअन्यविद्यापरिज्ञानमवश्यंनश्वरंभवेत् shu.r.u.3|14 द्विधा तनूःस्यात्ततोयुग्मा:प्रजायन्ते गों. 3 बन्यस्मात्सर्वस्मादन्तरतरंयदयमात्मा बृह. 1148 अन्योन्यस्याविरोधेनएकतापटतेयदा, अन्यस्यानुज्ञाता ह्ययमोङ्कारः ओमिति 1यो.त.66 घनुजानाति अन्योऽप्येवं यो विदध्यात्ममेव कठो. 6 / 18 अन्यं वरं नचिकेतो वृणीष्व कठो, 1121 अन्यो वैतेषु स्थानेषु प्रत्यायते (सः) कौ. u. 122 अन्यः प्रियतरोभुवि ( न भविता) भ.गी.18/69 * अन्योऽसावन्योऽहमस्मीति ये विदुः... ना.प. 9 / 1 अन्यानि संयान्ति नवानि देही भ.गी.2222 ' अन्योऽसावन्योऽहमिति न स अन्यान्कामान् वृणीष्व मैत्रा. 1112 अन्यायेनार्थसञ्चयान् भ.गी.16312 वेद, यथा पशुः bR.u.1।4।10 गो.लो. 1111 अन्यो हि साक्षी भवति अन्या वाचो विमुञ्चथ मुण्ड. 2 / 2 / 5 छां. 7242 अन्यो ह्यस्मिन्प्रतिष्ठित इति मन्यासक्तो न भुजानो न तिष्ठन् ...सम्भाष्येद्गुरुणा सह । शिवो. 7 / 16 अन्वयं पुरुषविधः, तस्य प्राणएवशिरः तैत्ति. 2 / 2,3 अन्ये मात्मानं न विदुरात्मना सामर, 75 (?)अन्वेव मा भगवः शाधि chaaN.u.4।2।4 मन्ये च जगतो भावाः...परं । अन्वेष्टव्यं प्रयत्नेन मारुते खा- 118 ज्योतिरान्तरम् मुक्ति.2063 नृसिंहो. 83 हठावस्थति सा प्रोक्ता
Page #67
--------------------------------------------------------------------------
________________ अप. उपनिषद्वाक्यमहाकोशः अपाणिअप उपस्पृश्य गृहानेति ततो यत्किच अपरिमितोऽजोऽतयोऽचिन्त्य ददाति सा दक्षिणा सहवै. 17 / एष आकाशात्मा [ आत्मा ] मैत्रा. 6 / 17 अप एव भगवो राजनिति होवाच छां. 5 / 16 / 1 | अपरिमितोऽपरिच्छिन्नः...स्वतंत्रोभपकारिणि कोपश्चेत्कोपेकोपःकथंनते याज्ञव. 23 ___'लिङ्गोऽमूर्तः...[ आत्मा ] मैत्रा. 72 अपका योगहीनास्तु, पका योगेन... यो.shi.1।26 | अपरे नियताहाराः भ. गी.4|30 अपक्काःपरिपक्काश्च देहिनो द्विविधाः.. यो.शि.25 अपरेयमितस्त्वन्या भ.गी.75 अपको दुःखदो भवेत् ( देहः) यो.शि.1227 अपरोक्षतया भासमानं (मात्मानं) . सु. 9 अपक्षीयमाणपक्षाद्यान्षण्मासान् अपर्याप्तं तदस्माकं भ.गी. 1210 दक्षिणादित्य एति बृह. 62 / 16 अपवित्रमपश्यं च..भुक्तंजरयति ज्ञानी म. पू. 5/3 अपजहि परिघमित्युक्त्वोत्तिष्ठति chaaN.u.2।24।6 अपश्यतो हि किं स्यात् बृह. 4 / 2 / 4 अपञ्चीकृतआकाशसम्भूतोरज्जुसर्पवत् कठरु. 16 अपश्यद्देवदेवस्य भ.गी.11113 (अथ) अपञ्चीकृतमहाभूतरजोश... (अथ) अपश्यदृचमानुष्टुभी...यस्याप्राणमसृजत् पैङ्गलो. 23 गान्यन्ये मन्त्राः अव्यक्तो.3 (?)अपदसि नहि पद्यसे,नमस्तेतुरीयाय bR.u.5।14।7 अपश्यं त्वावरोहन्तं नीलग्रीवं... नीलरु. 21 अपध्वान्तमूर्गुहिपूर्धिचक्षुर्मुमुग्ध्यस्मा अपश्यं रुद्रमंस्यन्तं नीलग्रीवं... नीलरु.1 निधयेव बद्धान् [म्हाना.16|7+ चाक्षु. 5+ अपहतपाप्मादिव्योदेवएकोनारायणः [ अध्यात्मो. 1 sN.8।3।4=m.10||73|11+ अपहतपाप्मानस्तिग्मतेजस ऊर्ध्व. तै. A. 4।42॥3+साम्वे.1|319 वालखिल्याः मैत्रा. 2 / 3 अपधान्तं वरुणस्य तान् ..उपसेवेत छां. 2 / 22 / 1 अपहतपाप्मा ह्येष तेन यदशाति अप पुन मृत्यु जयति बृह. 3 / 2 / 10 अपयेसंविद्रते तदेतदन्तर्विचक्षत इति पार्षे. 81 / यत् पिबति... छान्दो .1 / 2 / 9 अपहतपाप्मा ह्येष ब्रह्मलोकः chAM.u. 8.41 अपरपक्षाद्यान्षदक्षिणति मासान्... छां. 5/1013 | अपहते पापकृत्यां लोकीभवत्ति, chAM.u.4|112 अपरप्रयोज्यःस्वतंत्रोऽलिङ्गो..भास्करः मैत्रा. 72 सर्वमायुरेति, ज्योग्जीवति +4 / 12 / 2 अपरस्परसम्भूतम् भ.गी. 168 (2) अपरस्मै धारयस्व बृ. u.3385 अपहत्य पाप्मानमनन्ते स्वर्ग अपरं भवतो जन्म भ. गी. 44 लोके ध्येये प्रतितिष्ठति केनो. 4.9 अपरं सन्त्यजेत्सर्वयदिच्छेदात्मनोहितं यो. कु. 324 अपहन्ता ह वै भयस्य तमसो भवति cho.u. 11301 चित्र) अपरा (विद्या) ऋग्वेदो (1)अपहार्षीत्स्ते यमकार्षीत् परशुमस्मै.. chaaN.u.6।16।1 यजुर्वेदः सामवेदो..शिक्षा कल्पो अपागाचन्द्राबन्द्रत्वं chA.u. 6 / 4 / 3 अपागादग्नेरग्नित्वं व्याकरणं...ज्योतिषमिति मुण्ड. 1 / 115 chAM.u. 6 / 4 / 1 अपराजितमायतनमिन्द्रप्रजापती कौ. u. 113 अपागादादित्यादादित्यत्वं chAM.u,642 अपराहः प्रतिहारः chaaN.u.2।9।7 अपागाद्विद्युतो विद्युत्वं chaa.u.6।4।4 अपरिच्छिन्नमण्डलानि यथा अपाङ् प्रातिस्वधयागृभीतो... 1ऐत. 184 दृश्यन्ते तद्वत्... त्रि.म.ना.शत मत्यनासयोनिः [RksN.2।3।21% mN.11164||38 अपरिमिततेजनेधाभिहितममौ..प्राणे मैत्रा. 6137 अपाणिपादमचक्षुःश्रोत्रमजिह्नमापरिमितधा चात्मानं विभज्य __ शरीरमग्राह्यमतिदेश्यम् (ब्रह्म) शां. 2 / 1 / 2 . अपरिमितधाचोद्भूत उद्भूतत्वाद्भूतेषु । अपाणिपादमस्निग्धमलोहितं... सुबालो. 3 / 2 __घरति, प्रतिष्ठा सर्वभूतानां... मैत्रा. pA2 (तत्)अपाणिपादनित्यं वि सर्वगतं मुण्ड, 1116 अपरिमितानन्दविशेषशुद्धबोधानन्द.. त्रि.म.ना.77 अपाणिपादा जननी ग्रहीत्री गुह्यका. 51
Page #68
--------------------------------------------------------------------------
________________ 42 अपाणिउपनिषद्वाक्यमहाकोशः अपां ने अपाणिपादो जवनो ग्रहीता पश्यत्य (OM) अपानात्मने OMtatsat .. चक्षुः स shRnnotykrnnH। स वेत्ति अपानात्मने... गोपालो. 24 वेद्यं...तमाहुरग्र्यं पुरुषं महान्तं shvetaashv.3|19 अपानाव्यङ्गुलादूर्ध्वमधोमेदस्यतावता, [+naa.p.9|14+ bhvsN.2|45 देहमध्यं मनुष्याणां... त्रि.प्रा. 2066 अपाणिपादोऽहमचित्यशक्तिःपश्याम्य अपानानिषदा यक्षराक्षसगन्धर्वाश्च चक्षुः स shRnnomykrnnH। ...न - [अजायन्त] सुबालो. 211 चास्ति वेत्ता मम, चित्सदाऽई.. व. 21 अपानान्मृत्युः [निरभिद्यत] 2ऐत. 14 अपाण्डर उदानश्च (प्राणवायुः) a.nA.38 अपाने चोध्वेगेयाते...तेन कुण्डलिनी अपात्रेभ्यश्च दीयते bh.गी.17|22 सुप्तासन्तप्तासम्प्रबुध्यते । दण्डाहतापान उत्तरः पक्षः, बाकाश मात्मा तैत्ति. 2 / 2 भुजङ्गीव निश्श्वस्य ऋजुतां व्रजेत् योगकुं. 1142 अपान (न)उत्सर्गे (विषये-कायें) गर्मों.1 अपाने जुह्वति प्राणं भ.गी. 4 / 29 अपानप्राणयोरक्यं...युवा भवति अपाने तृप्यति वाक्तृप्यति chAM.u. 5 / 2 / 2 वृद्धोऽपि.. मूलबंधनात् यो. चू.47 / / अपानेन हि गन्धाञ्जिति [प्राणः] बृह. 3 / 2 / 12 अपानमन्नेनाप्यायस्व महाना.1664 / / अपानेन ह्ययंयतःप्राणोन पराग्भवति 1ऐत. 1984 अपानमूर्ध्वमुत्कृष्यमूलबंधोऽयमुच्यते ध्या. वि. 75 []अपाने निविष्टोऽमृतं जुहोमि महाना. 163 अपानमूर्ध्वमुत्थाप्य...योगी जरा अपाने मूलकन्दाख्यं कामरूपं विनिर्मुक्त: षोडशो वयसा भवेत् शां. 1713 च तज्जगुः योगरा. 6 अपानमेवाप्येति योऽपानमेवास्तमेति सुबालो. 9 / 2 [?] अपाने निर्विश्यामृतं हुतं... महाना. 1664 apAnavAyuma'trAdeHkaroticavisarjanam त्रि.ना. 2 / 84 अपानेऽस्तङ्गते प्राणो यावन्नाभ्युदितो मपानश्चन्द्रमा देहमाप्याययति प. पू. 5 / 29 हृदि तावत्सा कुम्भकावस्था अपानश्चरति ब्रह्मन् गुदमेर्3होरुजानुषु त्रि.पा. 280 योगिभिर्याऽनुभूयते मुक्ति. 2051 अपानश्चोर्ध्वगोभूत्वा..प्रसार्यस्वशरीरं अपानोऽप्यनिशंब्रह्मन्स्पन्दशक्तिःसदा. तु...सुषुम्ना..विद्युलेखेव संस्फुरेत् योग्कुण्.1|64 गतिः...देहे,अपानोऽयमवास्थितः a. पू.5|26 अपानस्तस्य (प्राणवायोः ) मध्ये तु अपानो वर्तते नित्यंगुदमध्योरुजानुषु; इन्द्रगोपसमप्रभः । समानस्तु उदरे सकले कठ्यां नाभौजद्द... जा.द. 427 द्वयोर्मध्ये... __ a. ना. 37 अपानोऽस्तङ्गतोयत्र.. तच्चित्तत्वंसमाश्रय a. पू. 5 / 31 अपानस्तु पुनर्गुदे,समानोनाभिदेशेतु a. ना. 35 / / अपान्तरतमो ब्रह्मणे ददौ सुबालो.73 अपानं प्रत्यगस्यति कठो. 5 / 3 अपान्याभिप्राण्यादिद्रियेणतेरेतसारेत.. बृह- 6 / 4 / 11 अपानं मुकुलीकृत्य पायुमाकृष्य... वराहो. 5133 अपापमशठं वृत्तमजिश्2a नित्यमाचरेत् ना.प. 3174 मपानं व्यानमुदानं समानं वैरम्भं अपामपोऽग्निरनौ वा व्योनि व्योम... मैत्रा. 416 मुख्यमन्तर्यामं प्रभजनं कुमार अपामसोमममृता अभूम a.ziraH 32 श्येनं श्वेतं कृष्णं... दहति सुबालो. 15 / 2 [ऋक्स्ण्.6।4।11 =4.814813 अपानः कति प्राणं प्राणोऽपानंच अपामूर्मिसचमानःसमुद्रंतुरीयंधाम सुदर्श.. कर्षति [यो. चू. 30+ यो. shi.6|53 अपामोषधय ओषधीनां पुष्पाणि बृ. u. 64 / 1 मपानःप्रतिप्रस्थाता । व्यानःप्रस्तोता प्रा. हो.41 अपामोषधयो रसः, ओषधीनांपुरुषः chAM.u. 1 / 12 भपानाख्यस्य वायोस्तु विण्मूत्रादि अपारपारमच्छेद्यमचित्यमतिनिर्मलं यो.shi.3|17 विसर्जनम् [कर्म] जाद.4 अपारब्रह्मविद्यासाम्राज्याधिदेवतां... त्रि.म.ना.67 अपानात्काति प्राणोऽपानः अपांकागतिः,इत्यसौलोकातिहोवाच छां.. 1185 प्राणाप कर्षति घ्या. बि. 60 सपा नेतारं भुवनस्य गोपा चित्यु-11|9
Page #69
--------------------------------------------------------------------------
________________ अपां प्र अपां प्रवेशे वा अभिप्रवेशे वा अपां यः शिवतमो रस इत्येके अपां रसो मधुनः सर्पिषश्च क्षीरस्य वानस्य.. सरसेन श्राद्धंप्रानुवंति अपां वा एष ओषधीनां रसः अपां सोम्य पीयमानानां योऽणिमा अपि च येषां बुभूषति य एवं वेद अपि चेत्सुदुराचारः अपि वेदसि पापेभ्यः अपि त्रैलोक्यराज्यस्य अप्राणा इतिहा. 84 स. 15 chAM.u. 6 6 3 अपूर्वोऽनन्तरोऽचाह्योऽनपरः प्रणवः अपृच्छं मातरं सा मा प्रत्यब्रवीत् पैतु मृत्युरमृतं न आगन् अप्यजेन सा जिता पुरा ( माया ) अप्यधः प्रसरत्यौ जीवन्मुक्त:... अप्यब्धिपानान्महतः सुमेरून्मूलनादपि ... विषमश्चित्तनिग्रहः अप्रकाशोऽप्रवृत्तिश्व भ.गी. 4 । 36 |अप्रतयैमनूपमं, अपारपारं (ब्रह्म) अप्रतर्क्यमप्रकाश्यमसंवृतं (ब्रह्म) | अप्रतक्र्योऽहम् ( जीवन्मुक्त: ) बृ. u. 6 / 1 / 1 भ.गी. 9 / 30 भ.गी. 1 / 3 (थ) अपिधानमस्यमृतत्वायोपस्पृश्य.. प्रा. हो. 1 / 12 3 ऐत. 2।4।6 अपिधाय कर्णा उपशृणुयात् (अथापि ) अपिधायाक्षिणी उपेक्षेत अपिपासएव सबभूव, सोंडतवेलायां.. मपि य एनं शुष्के स्थाणौ निषिध्येजायेरच्छाखाः प्ररोहेयुः पलाशानीति [ बृह. 6 । 3|7, 8, 10,11,12 अपिवर्षसहस्रायुःशास्त्रांर्तनाधिगच्छति पैङ्गलो. 4 / 16 कौ. u. 2 / 15 कौ. u. 2 / 15 अपि वाताद्वा सम्भाषमाणस्तिष्ठेत् अपिवाऽस्याभिमुखत एवासीत अपिशीत रुच्चावसुतीक्ष्णेऽपदुमण्डले मप्यधः प्रसरत्यनौ जीवन्मुक्तो... अपि सर्व जीवितमल्पमेव, तवैव... मपिशतं विज्ञानवतामेको बलवान्.. अपि हास्य परिमोषिणो ऽस्थीन्यपाहु रन्यन्मन्यमाना: (1) अपिहितः सहस्राक्षेणहिरण्मयेन.. अपि हि न ऋषेर्वचनं श्रुतम् अपीतिश्च भवति य एवं वेद अपीदं सर्वमाददीय यदिदं पृथिव्यां मपीदं सबै दहेयं यदिदं पृथिव्यां अपुत्राचैवापवो लोके सन्ति व निन्दिताः रौरवे नरके... अपुनर्भवया कोशं भिनत्ति (?) अपुष्पा याश्च पुष्पिणी: अपूर्वमनपरमनन्तर माझं (ब्रह्म) अपूर्वमपरं ब्रह्म स्वात्मानं सत्यमद्वयम; यः पश्यति स पश्यति पर्व स्थानिधर्मो हि यथा स्वर्ग.. उपनिषद्वाक्यमहाकोशः जाबालो. 5 मैत्रा. 6 31 3 ऐत. 24/6 छां. 3 / 17 / 6 a. पू. 419 कठो. 1126 छान्दो. 71811 बृह. 319/26 मैत्रा. 68 बृ. 6/2/2 माण्डू. 19 केनो. 319 केनो. 315 इतिहा. 94 सुबालो. 1112 प्राणा. 1 / 3 बृद्द. 2/5/19 जा.द. 4 / 60 वैतथ्य 8 अप्रतिगृह्यस्य प्रतिगृह्णात्यपि तत्र धाशङ्कं भवसि अप्रतिष्ठो महाबाहो अप्रतिष्ठितं वै किल ते दाल्भ्य साम अप्रमत्तस्तदा भवति, योगो हि... अप्रमत्तः कर्मभक्तिज्ञानसम्पन्नः .. अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् अप्रमाणमनिर्देश्यं (परंब्रह्म) अप्रमेयमतीन्द्रियं द्द् ) अप्रमेयमनाद्यन्तंनिष्कलं.. शान्तं (शिवं अप्रमेयमनाद्यन्तंयज्ज्ञात्वामुच्यतेबुधः अप्रमेयमनाद्यं च ज्ञालाच परमंशिवं अप्रमेयमनिर्देश्यमवाङ्मनसगोचरम; शुद्धं सूक्ष्मं निराकारं (ब्रह्म) अप्रमेयमनूपमम् (ब्रह्म) [जा.द. 9/4 + अप्रमेयमस्त्रमदीर्घमस्थूलमनणु... 1 अप्रमेयोऽनाद्यन्तः ( आत्मा ) अप्रसिद्धः कथं हेतुः फलमुत्पादयिष्यति : (?) अप्राप्यतो हि किं स्यात् अस्वङ्गुल्या मथिते मथितं अप्राणन्ननपान स्वां निराकरोति अप्राणन्ननपानन्नुद्गायति अप्राणननपानन्वा चमभिव्याहरति अप्राणन्ननपानन्नृचमभिव्याहरति अप्राणममुखममात्रमनन्तरमबाह्यम् अप्राणमुखम श्रोत्रमवागमन:.. (ब्रह्म) अप्राणयितव्यमनपानयितव्यं अप्राणाख्यः प्राणसं स्पर्शेनोज्ज्वलति 43 आगम. 26 छां. u. 41414 महाना. 1317 वृष्णो. 5 a. पू. 409 महो. 3 / 20 भ.गी. 14 / 13 यो. शि. 3 / 17 सुबालो. 332 A. प्र. 6 बृह. 4 / 1 / 3 भ.गी. 6 / 28 छां. 1826,8 कठो. 6 / 11 ना. प. 3177 मुण्ड. 21214 यो.शि. 3 / 18 यो. शि. 3 / 18 भस्म. 111 त्रि.ना. 5/9 ब्र. वि. 9 यो. शि. 2 / 16 अं. पू. 5/73 बालो. 32 मन्त्रा. 7/1 म. शां. 17 बृ. u. 4 / 1 / 3 a. शि. 2/4 .छां. 11315 छां. u. 1 / 3 / 4 छां. u. 1 / 3 / 4 chAM.u. 1 / 3 / 4 बृद्द. 31818 सुबालो. 3 / 2 नृसिंहो. 99 मैत्रा. 6 / 26
Page #70
--------------------------------------------------------------------------
________________ 44 अप्राणाउपनिषद्वाफ्यमहाकोशः अभयं अप्राणादिहयस्मात्सम्भूतःप्रा संज्ञको । अबाह्यं नतदभाति किञ्चन [ब्रह्म बृह. 31818 जीवस्तस्मात्प्राणोवतुर्याख्येधारयेत् ता. 6 / 19 अबिभ्रदग्नआगहिश्रियामापरिपातय महाना.1110 अप्राणोनिरात्माऽनन्तोऽभय्यः [मैत्र. दार8+74 अबुद्धिपूर्वकमिदैवावर्ततेंशेन मैत्रा.215 अप्राणोऽमनाः सच्चिदानन्दमात्रः... नृसिंहो. 76 अबृहन्तमजमात्मानं मत्वा धीरो अप्राणोऽहमकायोऽहमनङ्गोऽस्मि ब्र. वि. 81 न शोचति सुबालो. 31 अप्राणोह्यमनाःशुभ्रोबुद्धयादीनांहि (1) अबोद्धाऽकर्ताऽविज्ञाता भवति chAM.u. 7 / 9 / 1 सर्वदा । साक्ष्यहं सर्वदा नित्यः सर्वसारो. 8 अन्जकाण्डंजगदीजंधृतपाणउस्वलीलया कृष्णोप. 24 अप्राणोह्यमना शुभ्रोद्यक्षरात्परतःपरः सुण्ड. 2 / 1 / 2 / मन्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखं ध्या. बि. 33 मप्राप्तशरीरसंयोगमिव कुर्वाणो सर्वसा. 5 अब्जा गोजा ऋतजा अद्रिजा ऋतं कठो. 62 अप्राप्तं हि परित्यज्य...सन्तुष्ट [.मं.41405+महाना.8.6+ नृ. पू. 3 / 3 इति कथ्यते महो. 4 ॥ 36 | अन्जोऽजुषन्तःप्रएतत्पतन्तः..प्रवालः पारभा. 99 अप्राप्य मनसा सह [tai.u.2|4,9 शां. 2 ॥ 1 ॥ 3 | अब्दतेष्वेव कायषु mRtyuva~samprakarSati भवसं. 1140 अप्राप्य मां निवर्तते भ. गी. 9 / 3 अब्धिवद्धतमर्यादाः [naa.p.5|25+ महो. 4 / 22 अप्राप्य योगसंसिद्धिं भ.गी. 6 / 37 अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् बृह. 4 / 1 / 2 अप्रियवेत्तेव भवत्यपि रोदितीव छां.851012,4 अब्रवीन्म उदकः शोल्बायनः अप्रिया ज्ञातयः दुष्कृतं ( उपयन्ति) को. u. 14 / प्राणो वै ब्रह्मेति बृह. 4 / 1 / 3 अप्सरसोभानवीयाश्चमरीचयोनाम मंत्रा. 6 / 31 अब्रवीन्मेगर्दभी विपीतो भारद्वाजः अप्सरासचयानेधा गन्धर्वेषुचयन्मनः महाना.1314 नोति बृह. 4.15 अप्सु पुरुष पतं...ब्रह्मोपासे बृह. 2 / 18 / अब्रवीन्मेजित्वाशैलिनिः वाग्वै ब्रह्मेति अप्सु पुरुषस्तमेत्राहमुपासे ko.u. 4110 [शैलिनो वाग्वै-मा. पा.] बृह. 4 / 12 अप्सुचारिणःशाकुनिकाःसूत्रयन्त्रेणो अब्रवीन्मे बकुर्वाणश्चक्षुर्वै ब्रह्मेति बृह. 4304 त्योदरेऽनौ जुहोति मैत्रा. 6 / 26 अनवीन्मे सत्यकामो जाबालो अप्सुज्योतिः प्रतिष्ठितं ज्योतिष्वापः.. तैत्ति. 318 ___ मनो वै ब्रह्मेति. बृह. 416 अप्सु प्रक्षेपो लवणस्येव घृतस्य अब्रह्मचारी ब्रह्मचारी भवति गायत्रीर. 11 चौष्ण्यमिव मैत्रा. 711 अब्रह्मजन्मदोषाश्च प्रणश्यन्ति दत्तात्रे. 166 अप्सु लोहितं च रेतश्च निधीयते बृह. 3 / 2 / 13 अभक्ष्यपरिहारश्च..शौचमित्यभिधीयते भवसं. 322 अफलप्रेप्सुना कर्म bh.गी.18|23 अफलाकातिभिर्यज्ञः भ.गी.17/11 अभक्ष्यस्य निवृत्त्या तु विशुद्धं अफलाकाटिभिर्युक्तः भ.गी.17117 हृदयं भवेत् पा. 7.41 अबननपुरुषपशुम् [ऋक्स्ण्.8।4।19% मं.10190115 अभक्ष्यभक्षणोत्पन्नं मिथ्याज्ञानसमु . [वा. सं. 31 / 15 चित्त्यु.12।3। द्रवम् । सर्वे विलीयते...कीर्तनात् रामो. 5 / 3 प्रबन्ध्वेकेददतःप्रयच्छाद्दातुं चेच्छक अभक्ष्यं द्वैतभावनम् मैत्रे. 2 / 10 वारस स्वर्ग एषां सहवै.10 अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैवदेहिनः पा. 7.42 (?) अबलिमानं नीतो भवति chA.u. 8 / 6 / 4 अभयमशोकमनन्तम् सुबालो.7|24 अबलीयान् बलीयांसमाशंसते धर्मेण bR.u.1।4।5 अभयमशोकमानन्द तृप्त [ब्रह्म] [ मंत्रा. 623173 बंशे पूरयेद्योगी नारायणमुदप्रधीः त्रि.ना.2|14 / / थि) अभयं कृणुहि विश्वतो नः म्हाना.5|11 अबाधकरहस्स्थलनिकेतनो..सच्यासेन अभयंचमनुष्याणां..वायुर्वैविश्वतोमुखः योगो. 12 देहत्यागं कति स परमहंसः याज्ञव. 3 अभयं तितीर्षतां पारं...नाचिकेतं अबाध्कोऽस्त्ये|, यस्मादिक्षुहिरण्यं... शकेमहि [शकेमसि--मा. पा.] कठो. 2 / 2 रएं...चेत्स ब्रह्मदा भवे ऽयं त्वा गच्छताद्याज्ञवल्क्य यो नो.. बृह. 4 / 2 / 4
Page #71
--------------------------------------------------------------------------
________________ अभयं उपनिषद्वान्यमहाकोशः अभूति. ममय पदमश्नुते म. शां. 78 | अभिप्रतारिन् बहुधा वसन्तं chaaN.u.3।4।6 अभयं वै जनक प्राप्तोऽसीति होवाच बृह. 4ArA4 अभिप्राण्य हैवालमत्रप्स्यत् 2ऐत.14 अभयं वै मय [वृ. u. 4 / 4 / 25+ नृसिंहो.82 अभिप्राण्यापान्यादिन्टियेण ते रेतसा अभयं सत्त्वसंशुद्धिः - भ.गी. 161 रे । आदद इत्यरेता एव भवति बृः.6।4।10 अमयं सर्वभूतेभ्योदत्वाचरतियोमुनिः naa.p.5।28 | (अथ) अभिप्रातरेव स्थालीपाकावृताज्यं अभयं सर्वभूतेभ्योनमेभीतिःकदाचन प्रा.हो. 110 चेष्टि स्थालीपाकस्योपघातं बृह. 6 / 4 / 19 नभयं सर्वभूतेभ्यो मत्तः सर्व प्रवर्तते ना. प. 4 / 46 अभिप्रा नदथ मोपसीदथाः chaaN.u.6।1।2 [+आरु. 3+ प.हं. प. 6 अभि प्रेहि दक्षिणतो भवा मा अभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यु वृत्राणि जवनाव भूरि [ऋक्सं. 8 / 3 / 18 / 7. बाहुर्भूत्वा ब्रह्माहमस्मीति चिन्तयन्.. प. हं. प.5 =म.108317 +अथर्व. 4 / 3217 +वनदु.106 अभयं हि वै ब्रह्म भवलि,य एवं वेद बृः.4।4।25 (अतः) अभिभूतत्वात्सम्मूढत्वं प्रयाति [+नृसिंहो. 8+ गोपा. 2014 (आत्मा ) मैत्रा. 32 अभयाद्भयमापतेत्ते . बि.5|23 / अभिभूतः प्राकृतैर्गुणैरित्यत.... मैत्रा. 22 अभागः सन्नप परेतोऽअस्मि वनदु. 104 अभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वात मैत्रा. 333 [प्र्क्.8।3।17-m.10|835+अथ्र्व्. 4 / 32 / 5 अभिमन्ता जीवो नियन्तेश्वरः नृसिण्हो.9|4 अभावश्च रथादीनां श्रूयते..वैतथ्यतेन.. वैतथ्य. 3 अभिमन्थतिसहिकारः,धूमोजायते स.. छान्दो.2012 भभावं यातुभावना...अमनस्त्वंमनो.. a. पू. 5 / 38 अभिमानाध्यक्षःक्रोधज्यं...धनुगृहीत्वा मैत्रा. 6 / 28 सभास्करममर्याद निरालोकमतःपरं सुबा. 152 | अभिमानित्वं प्रयातः भैत्रा. 32 अमिनन्त्ययोधनः (यदिदं) मा. 22. अभिवन्दनाद्रोगनाशिनी (तुलसी) तुलस्यु. 2 अभिजातस्य भारत भ.गी. 1663 अभिव्याप्यायतो भूत्वा गोपी. 5 अमिजातोऽसि पाण्डव भ.गी.1615 / अभिव्याहाराय वाक् chaaN.u.8।12।4 अमितृन्दन्ति पडीशिकाभिः ( यदिदं) आर्षे. za2 अभिव्याहार्षन्नेव विद्यात... 3ऐत. 1 / 6 / 4 अमितो ब्रह्म निर्वाणं भ.गी. 5 / 28 अभिव्याहृत्य हैवान्नमत्रप्स्यत् 2ऐत. 333 अभिशस्तं च पतितं...वर्जेयित्वा अभिस्वा शूरनोनुमोऽदुग्धा इव धेनवः a. शि. 3.5 / चरेद्वैक्षं सर्ववर्णेषु चापदि सं. सो. 2074 [ऋक्सं. 5।3।2-म्ण्. 7132 / 22 +बटुको. 1 | अभिषीवयन्ति वधीभिरभिप्रथन्ति अमिधावत मम यशसा विराजं वा अयं.. कौ. u. 13 अभिसंधाय तु फलं भ.गी.1712 अभिध्यातुर्विस्तृतिरिवैसदित्यत्रोदाहरंति मैत्रा. 7 / 11 अभि हि प्राणेन मनसेस्यमानो वाचा ममिथ्यायन वर्णरतिप्रमोदानतिदीर्धे नानुभवति 1ऐत्.3।5।3 जीविते को रमेत 8 अभि हैनसर्वाणिभूतानिसंवाञ्छन्ति केनो. 4 / 6 अमिनद्धाक्ष आनीतोऽभिनद्धाक्षो । अभीहि मन्यो रावसस्तवीयान्...विश्वा _ विनष्टः, तस्य यथाऽभि... छां. 6 / 14 / 1 व्सून्याभ्र्,न्ः[ऋक्स्ण्.8।3।18 +वनदु. 102 (6) अभिनद्धाक्षो विनष्टः (आनीतः) छां. u.6|14 =मं. 108313+अथ्र्व्.4।3।3 (1) अभिनन्वा विस्फुलिङ्काः छां. 5 / 8 / 1+ | अभूतस्यापरे धीरा विवदन्तः परस्परं a.zAM. 3 तस्मिन्नेतस्मिन्नानौ देवा रेतो बृह. 6 / 2 / 13 अभूतं नैव जायते, विवदन्तोऽद्वयाः... a. शां. 3 अभिनवमलदसङ्काशा..कालिकाध्येया कालिको.1 | अभूताभिनिवेशाद्धि...तत्प्रवर्तते a. शां. 79 मभिन्नार्थोलयेनापि..लधिनाभवेसिद्धिः अमन. 167 अभूताभिनिवेशोऽस्ति द्वयंतत्रनविद्यते, अमिपजिउलाभांश्च जुगुप्सेतैव सर्वशः ना.प. 5 / 19 द्वयाभावं स बुद्धयैव... a. शां. 75 अभिपूजितलाभैस्तुयतिर्मुक्तोऽपिबध्यते ना.प. 5 / 22 / अभूतिमसमृद्धिंचसर्वान्निर्गुइमेपाप्मानं सामिप्रतारिणं च काक्षसेनि बिभिक्षे chaaN.u.4।3।5 (मे गृहात) [महाना. 14 / 20+ ऋखि.5|87 जाते.
Page #72
--------------------------------------------------------------------------
________________ अभूतो. उपनिषद्वाक्यमहाकोशः अमात्राभूतो हि यतश्चार्थोनार्थामासस्ततः.. म. शां. 26 / अभ्रं धूमः ( पर्जन्याने) छान्यो.5/51 अभूमिपतितं गृह्णीयात्पात्रे पूर्वोदिते गृही, अभ्रं भूत्वा मेघो भवति छां. 5 / 10 / 6 गोमयं शोषये द्विद्वान् बृ. जा. 38-अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि छां. 8 / 12 / 2 अमेददर्शनं ज्ञानं, ध्यानं निर्विषयं अआणि धूमः ( पर्जन्यानेः) वृह. 6 / 2 / 10 मनः, स्नानं मनोमलत्यागः शौच अभ्राणि सम्प्लवंते स हिङ्कारः छा. 2 / 15 / 1 मिन्द्रियनिग्रहः [मैत्रे.22 +स्कन्दो.11 अभ्राणिसंप्लवन्ते सहिगे मेघोजायते छां. 2 ॥ 14 ॥ (1) अमेदेन प्रशस्यते, नानात्वं... अद्वैत..13 अमतं च मतं मातमविज्ञातं च पचन. 28 अभ्यङ्गं स्त्रीसङ्गमिव (त्यजेद्यतिः) ना. प. 71 अमतं मतं (येन भवति) छान्दो.6।1।3 अभ्यसेद्ब्रह्मविज्ञानं...श्रवणादिना ना.प. 67 मतं मन्तृ ( अक्षरब्रह्म) बृह. 338 / 11 अभ्यस्तैःकिमुदीर्घकालमनिलैयाधिप्रदेः अमन. 2141 अमतो मन्ता, अविज्ञातो विज्ञाता अभ्यस्यमानो नादोऽयं बाह्यमा (आत्मा) नान्योऽतोऽस्ति द्रष्टा बृह. 317123 वृणुते ध्वनिः ना. बि.32 | अमदथै नहि प्रेयो मदथै नस्वत:प्रियम् वराहो. 27 अभ्याशोह यदस्मै स कामःसमृद्धयेत छो.31॥3॥12 अमनसो हि स्यात् , मब्रवीत्तु ते... वृद. 4 / 1 / 6 अभ्याशो ह यत्तेकपूआंयोनिमापद्येरन् chaaN.s.5।10।7 अमनस्कम प्रोत्रमपाणिपादं ज्योतिः.. ब्रह्मो. 3 अभ्याशोह यत्तेरमणीयांयोनिमापोरन् cho.u.5|1017 अमनस्कस्वरूपं यत्तन्मयो भव महो. 5 / 51 अभ्याशोह यदेनं साधवो घोषा आच.. छां. 3 / 19 / 4 अमनस्कं सुशिष्येषु संक्रम्येन्द्रियज अभ्याशोह यदेनं साधवो धर्मा । सुखम् । निवारयन्ति ते वन्द्या बा च गच्छेयुः [छान्दो.2।1।4 +3 / 19 / 4 गुरवोऽन्ये प्रतारकाः अमन. 2 / 44 अभ्यासकाले प्रथम शस्तं क्षीराज्य अमनस्कः सदा शुधिः, स तु तत्पर. भोजनम् [यो.स.48+ शाडि.175 ___ मानोति यस्माद्भयो न जायते कठो. 17 अभ्यासतो मनःपूर्वविश्लिष्टंचलमुच्यते अम्न्.2|96 अमनस्केक्षणं लाभकामक्रोधादिवन्धनं ममन. 280 अभ्यासमेदतो भेदः फलंतु सममेव हि यो. त. 111 अमनस्केनमित्रेण..सुखीसजायतेमुनिः अमन. 282 अभ्यासमात्रनिरता नविन्दन्नेह मेलनं यो. कुं. 26 अमनस्ता तदोदेति परमोपशमप्रदा m.puu.4|48 अभ्यासयोगयुक्तेन भ. गो. 88 +मुक्ति2|29 अभ्यासयोगेन ततः ... bh.गी.12|9 अमनस्तां तदा यातिप्राधाभावेतप्रदं पदेतो. 32 अभ्यासवासनाशक्त्या तरन्ति अमनीभावे द्वैतं नैवोपलभ्यते मौत.31 भवसागरम् . यो. कुं. 3118 अमन्तव्यमबोद्धव्यं नृसिंहो. 99 अभ्यासं बहुजन्मान्ते कृत्वा.. यो. कुं. 217 अमन्यतात्मनोऽसुराअतोन्यतामेतेषां मैत्रा. 710 अभ्यासं मेलनचैव युगपवसिद्धयति यो. कुं. 2 / 5 अमन्ताऽश्रोताऽस्प्रष्टा मैत्री. 6 / 11 अभ्यासं लभते ब्रह्मन् यो. कुं, 26 अमरत्वादजरत्वात् नृसिहो. 71 अभ्यासात्साधुशास्त्राणां करणात्पुण्य अमरपदं तत्स्व रूपं निर्वाणो. 3 कर्मणां...वस्तुष्टिः प्रसीदति अक्ष्यप. 21 अमरी यः पिबेन्नित्यं नस्यं कुर्वन... श्यो.स. 128 अभ्यासानुज्ञानं क्रमेण परिपकं भवेति tri.m.naa.5।4। अमोमत्येनास योनिः 1ऐत. 1984 अभ्यासाद्रमते यत्र bh.गी.18|36 [+ऋक्सं. 1 / 164 / 38 अभ्यासान्नितिकारं गुणरहिताकाशं * अमलान् प्रतिपद्यते bh.गी.14|14 भवति विस्फुरत्तारका,.. म.ग्रा. 113 अमहान्तमबृहन्तमजमात्मानं मत्वा अभ्यासेन तु कौन्तेय bh.गी.6|35 धीरो न शोचति सुबालो. 31 अभ्यासेनपरिस्पन्दे..मनाप्रशममायाति प. पू. 2 / 32 अमात्रश्चतुर्थोऽव्यवहार्यः..शिवोऽद्वैतः माण्डू. 12 अभ्यासेऽप्यसमर्थोऽसि bh.गी.12|1 अमात्रश्चतुर्थो व्यवहार्यः प्रपञ्चोपशमः अभ्युत्थानमधर्मस्य भ. गी. 47 शिवोऽद्वैत OMkAra आत्मैव नृसिंहो. 27 पनि
Page #73
--------------------------------------------------------------------------
________________ अमात्रो अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः ... विदितो येन स मुनिः अमानित्वमदंम्भिलं अमानित्वादिसम्पन्नो मुमुक्षुरेकविंशतिकुलं तारयति अमानित्वादिलक्षणोपलक्षितो यः पुरुष: ... निरालंबाधिकारी अमायम भयमोपनिषदमेव अमायमायोपनिषदमेव ( पाठः ) अमावास्यायां दीक्षित्वा पौर्णमास्यां... अमावास्यायां प्रातरेवाग्नीनुपसमाधाय अमावास्यां सहस्रकं ( भाद्रे कृष्णे ) (?) अमावास्यां रात्रिमेतया षोडश्या कलया अहि ते सर्वमिदं स हि ज्येष्ठः... अमिततेजोराश्यन्तर्गत तेजो विशेषं अमितबलपराक्रमाय शङ्खचक्रगदाध राय लक्ष्मीसमेताय.. परब्रह्मरूपाय अमितवेदान्तवेद्यं ब्रह्म अमितानन्दचिद्रूपाचलम् [त्रि. म. ना. 8/8 अमितानंदसमुद्र [ सि.सा. 1 1 + ममितौजाः पर्यङ्कः अमी च त्वां धार्तराष्ट्रस्य पुत्राः मीमांस्या हि गुरवः अमीयेसुभगे दिविविचृतौ नामतार के अमी हि त्वा सुरसङ्घा त्रिशंति मुखममात्रमनंतरबाह्यं, नसद्भाति स्वमुत्र भूयाद" यद्यमस्य बृहस्पते... अमुना रूपेणेमं लोकमा भवति असुनावासना जाले ( अथ खलु ) अमुमादित्यं सप्तविधं सामोपासीत अमुष्मादादित्यात्प्रतायंते ता मासु मुष्मि स्वर्गे लोके सर्वान् कामानावाऽमृतः समभवत् अमुष्मिन्वर्गे लोके सर्वान् कामा नावाऽमृतः समभवत् अमुष्य ब्रह्मभूतत्वाब्रह्मणः कुत उद्भवः अमुष्य लोकस्य का गतिरित्ययं.. उपनिषद्वाक्यमहाकोशः आगम. 29 भ.गी. 1338 पैङ्गलो. 4 / 1 त्रि.म.ना. 8|4 नृसिंहो. 919 नृसिंह. 99 छां. u. 5/2/4 27न्यासो. 1 इतिहा. 90 bR.u.1।5।14 छान्दो. 5/26 त्रि.म.ना. 718 nA.u. ता. 23 त्रि. म. ना. 1 / 3 सि.सा. 6 | 1 त्रि.म.ना. 7/7 कौ. u. 113 भ.गी. 19126 शिवो. 7/30 सहवे. 9 भ.गी. 11/21 बृह. 3शटाट महाना. 13 / 10 1 ऐत. 3713 अध्यात्मो. 39 छां. 2 91,8 छां.8162 2 ऐव. 4 / 6 मा. प्र. 1 2मात्मो. 27 छान्दो. 187 अमृत अमुष्य लोकस्य का गतिरिति न स्वर्ग लोकमतिनयेत् अमुष्यासुनामा सङ्गताथां अमुष्याहं वृक्षस्यरसोऽस्म्यमुष्याहं वृक्षस्यरसोऽस्मीति अमुं पञ्चपदं मनुमावर्तयेद्यः स यात्य नायासत:... वत्पदं वत् अमुं यजामुं यजेत्येकैकं देवं ... अमूढो मूढैव व्यवहरन्नास्ते माययैव अमूर्त इति च तद्विदः ( अथ) अमूर्त वायुश्चान्तरिक्षं च अमूर्तोवर्तते नादो वीणादण्डसमुद्भवः अमूलमनाधारमिमाः प्रजाः प्रजायन्ते अमृतकर्तला सर्वसञ्जीवनाढ्यौ... अमृतकल्लोलनदी अमृतकल्लोलानन्द क्रिया निर्वाणो. 4 अमृतत्वमक्षिर्ति स्वर्गलोके ( आप्नोति ) कौ. u. 3 / 2 अमृतत्वस्य तु नाशाऽस्ति वित्तेन अमृतत्वस्य नाशास्ति वित्तेन ( मा.पा.) अमृतत्वस्येशाने मा त्वंपुत्र्यमर्घनिगाः अमृतत्वं च गच्छति [नृ. पू. 313+ अमृतत्वं देवेभ्य आगायानीत्यागायेत् अमृतत्वं समाप्नोति यदा कामात्स मुच्यते ... छित्वा तं तु न बध्यते अमृतत्वं (हि) विन्दते अमृतत्वादशोकत्वादमोहत्वादनशना यत्वात्... आत्मानं परमं ब्रह्म... अमृतबिन्दूपनिषद्वेद्यं यत्परमक्षरं 47 छान्दो. 128/5 चित्त्यु. 14/3 छान्दो. 619/2 गो. पू. 4 / 17 बृ. u. 1 / 4 / 6 नृसिंहो. 9/5 वैतथ्य. 23 बृह. 2/3/3 घ्या. बिं. 102 सुबालो. 6/1 सावित्र्यु. 11 निर्वाणो. 1 बृह. 2/4/2 बृ. u. 2 / 4 / 2 kau.u. 28 कठो. 68+ रामो 4|4 छां. 2 / 22 / 2 क्षुरिको 21 केनो. 24 नृसिंहो. 7/1 प्र. बि. 1 अमृतमभयमशोकमनन्तं ( आत्मानं ) सुबालो. 5 / 1 नृसिंहो. 313 अमृतमयश्चतुरात्मा अमृतमस्यमृतोपस्तरणमस्यमृतं प्राणे जुहोम्यमाशिष्यान्तोऽसि अमृतमेव श्वेतमृद्भवति अमृतमेव श्वेतमृत्स्ना भवति अमृतमेवात्मन्धत्ते हुत्वा अमृतरूपादेवानां सहस्तोमफलप्रदा । अमृतस्य तु नाशाऽस्ति विश्वेन अमृतस्य देवधारणो भूयासं । शरीरं प्रा. हो. 1 / 10 नारदो. 1 कात्याय. 1 सवै. 22 सीवो. 7 बृह. 4/5/3 मे विचर्षणम् [ना. प. 4/45 + वैचि. 1 / 4 / 1
Page #74
--------------------------------------------------------------------------
________________ अमृत. क्यमहाकोशः अयन ति अमृतस्य धारा बहुधा दोहमानम् । अमनोद्दीपिनी विद्या निरपाया... * चरणं नो लोके..दधातु सुदर्श.5+ त्रि.म.ना.713 अमनस्केव सा काऽपि जयत्याअमृतस्य परं सेतुं श्वेता. 6.15 नन्ददायिनी अमन. 2020 अमृतस्य पूर्णा तामु कलां विचक्षते । चित्त्यु. 115 अमृतोऽपस्तरणमसि म्हाना.16|2 अमृतस्य प्राणं यज्ञमेतं चित्त्यु. 51 / 3 : अमृतो भवति । तदेष श्लोकः प्रश्रो. 3 / 11 अमृतस्याव्ययस्य च भ.गी.1427अमृतोऽसिविभुश्वासि चञ्चलो..ह्यसि ते. विण्.5|68 अमृतस्याशरीरस्यात्मनाऽधिष्ठानं chaa.u.8।12।1 (अथ) अमृतोऽस्यात्मा बिन्दुरिवपुष्करे मैत्रा. 312 अमृतस्येव चाकाझेदवमानस्य... ना. प.3140 अमृतो ह वा अमुस्मिल्लोके सम्भवति ऐत. 184 अमृतस्यैष सेतुः(आत्मा) मुण्ड.25 अमृतो हिरण्मयः (पुरुपः) तैत्ति. za61 अमृतं चिन्तयेन्मृनि यो.शि.5145 . अमोघनिजमन्दकटाक्षेणादिमूलविद्याअमृतं चैव मृत्युश्च सो प्रलयकरी...(लक्ष्मी) त्रि.म.ना.67 अमृतं जायते पुरुषोत्तमात् मिति (?)अमो नामाऽसि, अमा हि ते सर्व... छां. 5 / 2 / 6 अमृतं तत्परं च ब्रह्म 'अमोऽहमस्मि सा त्वं सा स्वभस्यमोहं ममृतं दृष्ट्रा तृश्यन्ति chAM.u. 31611 सामाहमस्मि...पुत्राय वित्तये इति बृह. 6 / 4 / 20 अमृतं देवानामायुः प्रजानां चित्त्यु.11113 [अथव. 14 / 2 / 71+ अमोघा हास्याशिधो भवन्ति यावत.. छां. 71412 अमृतं प्रपद्येऽमृतकोशं प्रपद्य सहवे. 23 अमृतं प्राणे जहोम्यमाशिष्यान्तोऽसि प्रा. हो.1110 अम्बया नद्यस्तमित्थंविदागच्छति, तं... कौ. u. 123 अम्बाश्चास्त्रायवीयाश्चाप्सरसः छां. u.6।1।3 अमृतं मतं ( भवति) कौ. u. 13 अमृतं यत्प्रतिष्ठा सा तेमोविद्याकला (ऐं) अम्बितमे नदीतमे देवितमे स्व्य्म्। द्विविधा तेजसोवृत्तिः.. __sarasvati [ ksN.2|8|10%- mN.2041|16 ai.baa.5|4|10 sarasva. 24 अमृतःसर्वेभ्योभूतेभ्योददृशे,यएवंवेद 1ऐत. 184 अमृतात्प्राणाश्चाहो मम जायन्ते अम्बुः पृथगुद्रीथदोषान् भवन्तो पुरुषोत्तमात् सि. वि. 3 युवन्त्विति । तद्वाच्युपलक्षयेत् 2 प्रणवो.17 अमृतं मा कुर्वित्येवैतदाह vR.u.1।3।28। अम्भस्यपार भुवनस्य मध्ये नाकस्य अमृतं वा आज्यं पृष्ठेमहतो महीयान् तै.आ.10|111 +महाना.111 सहवे. 22 अमृतापिधानमसि महाना.1663 अम्भो जायते पुरुपोत्तमात् सि. वि. 5 अमृतामेवाप्येति योऽमृतामेवास्तमेति.. सुवालो. 5 / 6 / अम्भोधिवत्पारविवर्जितोऽहं कुण्डिको. 16 2 ऐत. 102 अमृतासःशृतासश्चयज्वानो..स्वर्यन्तो.. अरुणो. अम्भो मरीचीर्मरमाप: अमृता येषा नाडी त्रयं चरति परब्र. 1 अयजमानमाहुरासुरा बतेति chAM.u.81815 अमृतादात्मानं जुगुप्सेत् अयज्ञोपवीती कथं ब्राह्मणः जाबा. 5 म्हाना.2|11 अमृतेन तृप्तस्य पयसा किं प्रयोजनम् पैङ्गलो.49 अयतिः श्रद्धयोपेतः भ.गी. 6:37 अमृतेन तृप्तिं जनयन्ती देवानां सीतो. 7 अयत्नेन प्राप्तमाहरन् ब्रह्मप्रणवध्यानानु सन्धानपरो भत्ता...दिकं दग्ध्वा अमृतेन कृतं यज्ञमेतम् चित्त्यु. 11 ॥ 3 ना. प. 72 2 अयत्नोपनतेष्वक्षिदृग्दृश्येपु यथा मनः अमृतेनामिरेधते...अतएव हविःक्लप्त (पुनः) नीरागमेव पतति..धीरधीः । मनीषोमात्मकं जगत् बृ.जा.25 [महो. 5/70+ मुक्ति. 2 / 23 अमृतेऽमृतरूपासि अमृतत्वप्रदायिनि । अयथावत् प्रजानाति bh.गी.18|31 अमृतवैषा देवता शाश्वता... 1ऐत. 1 / 84 / अयनद्वयं वत्सरो भवति त्रि.म.ना.314 ममृतो जायते पुरुषोत्तमात् सि.वि. 2 अयनं पुनराख्यातमेतद्योगस्य योगिभिः आयुर्वे. 23 अमृतोदधिसङ्काशं...थ्यात्वाचान्द्रमसं अयनं माविवधीविक्रमस्त्र चिस्यु. 1531 बिम्ब प्राणायामे सुखी भवेत् यो. चू. 96 अयनं ह वै समानानां भवति 1ऐत्.3।1।1 विनाही . "
Page #75
--------------------------------------------------------------------------
________________ अयना उपनिषद्वाक्यमहाकोशः अयं कै - सवसा.1 अयनादादित्य इत्येवं ह्याह मैत्रा. 67 अयमात्मा सर्वेषां भूतानां मधु बृह. 2 / 5 / 14 अयनेदक्षिणेप्राप्तेप्रपञ्चाभिमुखंगतः त्रि.ना. 2115 / अयमात्मा ह्यथैवेदं सर्वमन्तकाले अयने द्वे च विषुवे सदा पश्यति... ब्र.वि.55 | कालापिः सूर्यास्त्रैः... नृसिंहो. 27 अयनेषु च सर्वेषु भ.गी.1111 अयमात्मा झस्य सर्वस्य स्व.नं अयमग्निरर्कस्तस्येमे लोका आत्मनः बृ. u. 1 / 2 / 7 __ ददाति, इदं सर्व स्वात्मानमेव.. नृसिंहो. 27 aymgnirvaishvaanrH,योऽय्ण्..bR.u.5:9|1 +मैत्रा.2|8 (एवमेव)अयमात्मेदं शरीरं निहत्याअयमग्निः सर्वेषां भूतानां मधु बृः.2|53 / 'विद्यां गमयित्वाऽन्यन्नवतरं अयरनल्पोभिन्नरूपःस्वप्रकाशो ब्रह्मैव नृसिंहो. 5 / 6 कल्याणतरं रूपं कुरुते पित्र्यं वा.. बृह. 4 / 414 अयमन्नमयः प्राणमयः (एवमेव) अयमात्मेदं शरीरं निहत्या. अयमगिनिः परत एतौ प्राणादित्यौ मैत्रा. 62 'विद्यां गमयित्वाऽन्यमाक्रममा(अथ)अयमशरीरोऽमृतःप्राणो ब्रह्मैव बृह. 4 / 47 क्र्म्यात्मान्मुप्स्ण्ह्र्ति[बृः.4।4।3 +4 / 4 / 5 (एवमेव)अयमस्मिन्छरीरेप्राणोयुक्तः छांदो. 8 / 12 / 3 अयमात्मैकल एवाविकल्पः नृसिंहो. 8 / 1 (एवमेव)अयमस्मिन्नन्धेऽन्धो भवति छां. 8 / 9 / 1,2 अयमादित्यः सर्वेषां भतानां मधु बह. 2 / 55 अयमहमस्मि नो एवेमानि भूतानि छां. 8 / 11 / 1,2 | अयमायात्ययमागच्छतीत्येवंविदं... बृह. 4 / 3 / 37 अयमाकाशः प्राणेन बृहत्या विष्टब्धः 1ऐत. 1 / 6 / 3 / अयमारुणिः सम्प्रतीममात्मानं अयमाकाशः सर्वेषां भूतानां मधु बृः.2।5।10 वैश्वानरमभ्येति छाण्दो.5|112 अयमात्मा, इदं पुच्छं प्रतिष्टा तैत्ति. 2011 अयमावसथोऽयमावसथोऽयमा... 2ऐत्.3|12 अयमात्मा [तैत्ति.2।1।1+नृसिण्हो. 83,85,87 अयमास्येऽन्तरिति सोऽयास्यः बृ.स.1138 (1)अयमात्मा चिद्रूपरस एव नृसिंहो.217 . अयमुत्तरः पक्षः, अयमात्मा... तेत्ति.21151 (?)अयमात्माऽभिक्षयन्तिभुवनानि.. सुबालो. 2 / 1 अयमेव गौतमोऽयं भरद्वाजः । बृह 2 / 2 / 4 छायमात्मा नित्यसिद्धः प्रमाणे अयमेव धर्मः सनातनः सर्वपापसति भासते 2आत्मो. 6 नाशको (धर्महेतु:) मोक्षहेतुः भ. जा. 126 अयमात्मापुण्येभ्यःकर्मभ्यःप्रतिधीयते 2ऐत. 4 / 4 / / अयमात्मा प्रज्ञानधन एव अयमेव प्रणवः, स परमहंसतुरीनृसिंहो. 85 यातीतैरुपास्यः प. I. प.10 अयमात्माब्रह्म [माण्डू.2+नृ.पू.42+ नृसिंहो. 112 अयमेवं महान् प्रजापतिः 1ऐत. 124 +shu.र्ह्.2|4+रामो.2|1+ गणेशो. 5 / 6; अयमेव महाबन्धः...एवमभ्यसेत् 1यो.त.115 अयमात्मा ब्रह्म, सर्वानुभूः.. बृह. 2 / 5 / 19 / अयमेव महावेधः सिद्धैरभ्यस्यते... 1 यो..117 अयमात्मा ब्रह्मेति वा, ब्रह्मैवाई... बहृचो. 4 अयमेव वसिष्ठोऽयं कश्यपः बृः.2।2।4 अयमात्माब्रह्मेत्यादि वाक्यविचारः मठाना. 5 अयमेव विश्वामित्रोऽयं जमदग्निः बृह. 2 / 2 / 4 अयमात्मात्मा एकः सन्नेतनयं..अमृतं बृह. 1163 अयमेव स योऽयमात्मा [बृः.2।5।1, 2,3,4-12 अयमात्मानित्यसिद्धः प्रमाणेसति.. अयमेवान्तरात्माब्रह्मज्योतिर्यस्मान.. भ.जा. 215 न देशं...न शुद्धिं वाऽप्यपेक्षते 2 आत्मो. 6 (1) अयमोङ्कार ओतानुज्ञाविकल्पै. अयमात्मा नृसिंहः नृसिंहो.217 नृसिंहो. 81 रोकाररूपैरात्मैव अयमात्मा वानोऽगोचरत्वाच्चिद्रूप. (?हि ) अयमोङ्कारोऽद्वितीयत्वादेव . चिन्मयः नृसिंहो.87 श्चतूरूप ओङ्कार एवं नृसिंहो. 217 (?)अयस्पिण्डं यथाग्न्ययस्कारादयों अयमात्मावाक्योमनोमयोप्राणमयः बृह. 1 / 5 / 3 / नाभिभवंति मैत्रा. 627 अयमात्मा सर्वतः शरीरैः परिवृतः 1ऐत. 3 / 5 / 4 मयं कैकयः सम्प्रतीममात्मानं मयमात्मा सर्वेषां भूतानामधिपतिः बृह. 2 / 6 / 15 / वैश्वानरमभ्येति chAM.u.55124
Page #76
--------------------------------------------------------------------------
________________ अयं ख. उपनिषद्वाक्यमहाकोशः अयाज्य अयं खल्वात्मा ते कतमो भगवन्वर्ण्यः मैत्रे. 15 (?) अयं य आत्मा स सेतुः छान्दो.8।4।1 अयं चन्द्रः सर्वेषां भूतानां मधु बृह. 2 / 5 / 7 अयं यस्मात्सर्वस्मात्युग्त: सुविभातः नृसिंहो.815 अयं च परश्च स सर्वत्र हिरण्मये अयं यःप्राणो यश्वासावादित्यः मैत्रा. 61 परे कोशे, अमृता ह्येषा... परब्रह्म.2 अयं यः श्वेतोरश्मिः,परिसर्वमिदंजगत् चित्त्यु.11|10 मयं च लोकः परश्च लोकः सर्वाणि अयं लोक इति होवाच छान्दो. 1187 चभूतानिवाक्चैवसम्राटप्रज्ञायन्ते बृह. 4 / 1 / 2 अयं लोको नास्ति पर इति मानी अयं च लोकः परश्च लोकः सर्वाणि पुनः पुनर्वशमापद्यते मे कठो. 216 __ भूतानि सन्टब्धानि भवंति बृह. 3 / 72 (अथो) अयं वा आत्मा सर्वेषां अयं च सम्पुटो योगो मूलबन्धो __ भूतानां लोकः, स यज्जुहोति... बृद्द. 1 / 4 / 16 __'प्ययं..वन्धत्रयमनेनैवसिद्धयति वराहो. 5 / 45 ' अयं वायुः सर्वेषां भूतानां मधु बृह. 2 / 5 / 4 अयं चिद्धनआनन्दघनएव आत्मा) नृसिंहो. 8 / 1 अयं वावखल्वस्यप्रतिविधिभूतात्मनो अयं तस्य राजा मूर्धानं विपातयतात् बृह. 113 / 24 / यद्येत्रविद्याधिगमस्य धर्मस्य... मैत्रा. 4 / 3 अयं ते अस्म्युपमेह्या प्रतीचीनः.. वनदु. 105 अयं वाव खल्वात्मा ते कतमो अयं ते योनिऋवियो(जो)यतोजातो भगवान्वर्य: मैत्रे. 211 __ अरोचथा:ना.प.3177+प.हं.प.3 +याज्ञव. 1 . अयं वाव लोको हाउकार: chaa.u.113|1 अयं ते योनिस्वियो यतो जातः अयं वाव लोको हावुकार: [मा.पा.] chAM.u.111311 प्राणादरोचथाः,तं प्राणं जानन.. जाबा.4 ____ अयं वाव शिशुर्योऽयं मध्यमः प्राणः बृह. 2 / 2 / 1 अयं दक्षिणः पक्षः तैत्ति. 2011 अयं वाव सयोऽयमन्तःपुरुषमाकाशः chaaN.u.3।12।8 अयं धर्मः सर्वेषां भूतानां मधु बृह. 2 / 5 / 11 असं वाव स योऽयमन्तर्हृदय आकाश: छां. u.3।12।9 अयं पन्था विहित उत्तरेण p.shir:.3|11 अयं वै नः श्रेष्ठः, यः सञ्चरंश्वासश्चरं(एवमेव) अयं पुरुष एतस्मा अन्ताय श्वन व्यथतेऽथो न रिष्यति धावति, यत्र सुप्तो.. बृह. 1.5 / 21 बृः.4|3119 (एवमेव) अयं पुरुषएतावुभावन्ताव. - अयं वै लोकोऽग्निगौतम बृह. 6 / 2 / 11 नुसञ्चरति स्वप्नं च बुद्धान्तं च बृः.4।3।18। .: अयं वै हरयोऽयं वै दश च सहस्राणि (एवमेव) अयं पुरुष एभ्योऽङ्गेभ्यः बहूनि चानन्तानि च बृह. 25/19 समुच्य पुनः प्रतिन्यायं.. बृह. 4 / 3 / 36 / (एवमेव) अयं शारीर आत्मा प्राज्ञे(एवमेव) अयं पुरुषः प्राज्ञेनात्मना नामनाऽन्वारूढमुत्सर्जन्याति बृह. 4 / 3 / 35 सम्परिष्वक्तो न बाह्यं किञ्चन अयं सोऽइमिदं सन्म एतावन्मात्र वेद, नान्तरं... बृः.4।3।21 मनः, तदभावनमात्रेण... महो. 4.95 (अस्मिन्) अयं पुरुषो मनोमयः... तैत्ति.1|61 अयं सोऽहमिदंतन्मे..महाजाप्रदिति.. महो. 5 / 13 अयं पुरुषो योऽङ्गुष्ठाने प्रतिष्ठितः प्रा.हो. 2 / 2 / अयं स्तनयित्नुः सर्वेषांभूतानां मधु बृह. 2 / 5 / 9 अयं बन्धुश्यनेति ग्न्न्नाल्घुचेत्साम्। / अयं हि कृष्णो यो हि प्रेष्ठं शरीर___ छदार...वसुधैव कुटुंबकम् महो. 6 / 71 द्वयकारणं भवति गोपालो.1111 अयं बन्धुः परश्वायं ममायमय. अयं हृदि स्थितः साक्षी सर्वेषां... पञ्चत्र. 36 ___ मन्यकः । इति ब्रह्मन्न जानामि... a.pU. 5 / 61 अयं होत इव सद्धनः (आत्मा) नृसिंहो. 811 मयं ब्रह्माण्डं च सर्व कौपीनं दण्ड___ माच्छादनंच त्यक्त्वाद्वन्द्वसहिष्णुः ना.प. 3187 अयाचितं यथालाभं भोजनाच्छादनं अयं ब्रह्माण्डं च हित्वा प. हंसो 2 | भवेत्, परेच्छया...(यतेः) ना. 5. 516 मयं मे इस्तो भगवानयंमेभगवत्तरः लिडोप.1 अयाचितं याचितं वोत भैक्षं... शाट्याय. 19 (ऋक्सं.8025-म.1060112+ अयाचिताद्वरं भेक्षं...भैक्षेण वर्तयेत सं. सो. 2062 अथवे.4|1316 (1) अयाज्ययाजकाः शूद्रशिष्याः मैत्रा. 78
Page #77
--------------------------------------------------------------------------
________________ अयास्य उपनिषद्वाक्यमहाकोशः अचिर्मा अयास्य उद्गाता, वाचस्पते... पित्त्यु. 5 / 1 मरिषड्वर्गमुक्तोऽस्मि मैत्रे. 3118 (?) अयास्य आङ्गिरसः [bR.u. 1 / 3 / 19,24 / अरिष्टंकोशंप्रपद्येऽमुनाऽमुनाऽमुना.. छाण्दो.3।15।3 भयुक्तः कामकारेण bh.गी.5॥12 / अरिष्टं यत्किञ्च क्रियते अग्निः... अरुणो.5 अयुक्तःप्राकृतः स्तब्धः भ.गी. 18428 अरिष्टा विश्वान्यङ्गानि ततः । अयोध्यानगरे रनचित्रे...सिंहासने तनुवा मे सह नमस्ते... महाना. 166 ...संस्तूयमानं..(राम)ध्यायन्.. रा.र.154.47 अरिष्टे गोगणे कुजक्टे...सृष्टिः अयोध्यानगरे रम्ये...शुकादिभिः... सर्वात्मना भवेत सामर.57 स्तूरमानं...राम स्तुवन् : अरुणकमलसंस्था तद्रज.पुजवर्णा... सौभाग्य. 2 पप्रच्छ मारुतिः मुक्ति. 1114 : अरुणसूर्यवेदाङ्गभान्विन्द्ररविगभस्तिअयोनि स्वात्मस्थमानन्दचिद्धनं यमसुवर्णरेतो...मासाधिपतयः सूर्यता. 5.1 अरजस्कमतमस्कममायमभयं.. नृमिहो. 9 / 9 अरुणीवारुणी रक्षेत्सर्वग्रहनिवारणी वनदु. 93 अरणिदेशागम्ममुष्टि पिवेदित्येके कठश्रु. 19 अरुन्धत्येकथितापुगविद्भिःसरस्वती योग्कुण्.1|9 अरणिर्वा यारन्द आवारन्द आरन्दो अरुन्मुखान (अवाङ्मुखान्)यतीन् । ___'गमानन्दतेमारन्दमीशिपस्वाहा पारमा. 5 / 4 सालावृकेभ्यः प्रायच्छे kau.u. 321 आण्येचरितो गुप्तः शुक्माह्मण अरूढमथवा रुढं...यजामतो मनो. कर्मसु । प्रायेण लभते लोकान... सन्ध्यो. 4 राज्यं यजायत्स्वप्न उच्यते म्हो.5|14 अरण्येशुष्कगोमयंचूर्णीकृत्यानुसंग । ( अथ ) अरूपज्ञो भवति बृह. 4 / 4 / 1 गोमूत्रैः...संस्कृतमुपोपकल्पम् वृ.जा.3|34 अरूपमव्ययं तथाऽरसं नित्यं... (?)अरण्ये श्रद्धातप इत्युपासते .... chaaN.u.5।10|1 निचाय्य तन्मृत्युमुखात्प्रमुच्यते कठो. 3 / 15 अरण्योनिहितो जातवेदा गर्भ इव अरूगवान् भवति, गुणवान्भवति ग.शो.12 सुभृतो गर्भिणीभिः । दिवे दिवे.. कठो. 48 अरूपस्तुमनोनाशोवैदेहीमुक्तिगः.. मुक्ति को.2॥35 सिं .3 / 1 / 32=4.3 / 29 / 2+ सा. वे. 1 / 69 अरूपो देहमुक्तिगः मुक्तिको. 2 / 32 अरतिर्जनसंसदि - भ.गी. 13111 अरेफजातमुभयोष्मवर्जितं यदक्षरं न मरमापापेन पापमिच्छयायत्स्मरति क्षरते कथञ्चित् म.ना. तदभिसम्पद्यते,अपुनर्भवया कोश अरेषु भ्रमते जीवः...तन्तुपञ्जर. भिनत्ति, शीर्षकपालं भिनत्ति... सुवालो.1111 मध्यस्था यथा मति लूतिका त्रि.बा.2161 अरसमगन्धमव्ययममहान्तं... सुबालो. 331 / (एवंवा)अरेऽस्य महतो भूतस्य निःश्व(7) अरश्च ह वै ग्यश्चार्णवो chaaN.u.8।5।3 सितमेतदृग्वेदो यजुर्वेदः सामवेदोअरसं नित्यमगन्धवञ्च यत् कठो. 3115 'थर्वाङ्गिरस इतिहासः पुगणं विद्या (1) अरं च ण्यं चार्णवौ ब्रह्मलोके उपनिषदः..' [vR.u.2।4।10 +4 / 5 / 11 ब्रह्मचर्येणानुर्विदन्ति chaaN.u.815|4 परा इव रथनाभौ कला यस्मिन्प्रति (एवं वा)अरेऽइमात्माऽनन्तरोऽबाह्यः प्ठिता, तं वे पुरुपं वेद... पो. 66 कृत्स्नः प्रज्ञानघन एवं bR.u.4।5।13 अरा इव रशनाभौमाणे सर्व प्रतिष्ठितं प्रो. 216 अरवा एनत्सुबद्धं भवति नृ.पू. 5 / 6 मरा इव रथनाभौ संहता यत्र नाङ्मः मुण्ड. 2 / 26 सकेन्योतिरह शिवः महावा. 5 अरागद्वेपतः कृतम् bh.गी.18|23 अके श्रोतं(च्योतं)तं शगीरस्यमध्ये चित्त्यु. 116 अगजकः सनर्थः स्याद्राजो..कर्मणि महो. 4105 अचतवमेकमभूदिति,तदेवास्यात्वं ब..1211 राध्यस्मा अन्नमित्याचक्षते तात्त्.3।10।1 / अचेयन्तिनपःसत्यमधुश्वरान्तयनरम a.shirH.3|15 रिशवपाणखेटबाणान्दधानां, अचिर्मार्गविसृतं वेदार्थमभिधाय.. मातां महिषोत्तमाङ्गसंस्थां वनदु. 1 ब्रह्मलोके स्थापयामास गोपीचं. 27
Page #78
--------------------------------------------------------------------------
________________ अर्चिष अर्चिषमेवाभिसम्भवति [+5/10/1 chAM.u. 4/15/5 (1) अर्चिषो वै यशसआश्रयवशात् मैत्रा. 6/35 अर्चिषोऽहरह्न आपूर्यमाणपक्षमापूर्य * महो. 515 पक्षाद्यान् [बृ. u. 6 / 2 / 15 + chaaN.u.4|15/5 अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये कुदृष्टयः जा.द. 6 42 रत्नर् प्रहिणुयाल्लभतेहैव कौ. u. 2/3 अर्थादर्थान्तरं चित्ते, याति... पर्थानसानि तत्स्वानीमानि भित्वोदितः पञ्चभी रश्मिभिः.. अर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः अर्थेभ्यश्व परं मनः चतस्रो रोमाणि कोट्यः अर्धचन्द्राकृतिर्दक्षिणाग्निर्भूत्वाहृदये 52 तिष्ठति तत्र कोष्ठाग्भिरिति.. अर्धचन्द्राकृतिजलं विष्णुस्तस्याधिदेवता । त्रिकोणमण्डलं... पर्थमातृका चतुर्थकूटाक्षरो भवति अर्धमात्रप्रणवोऽनः तावयवान्वितः वर्धमात्रचतुर्थाक्षरो भवति अर्धमात्रं (तु) च विचिन्तयेत् अर्धमात्रा तथा ज्ञेया प्रणवस्योपरि स्थिता, पद्मसूत्रनिभा [त्र. वि. 9 अर्धमात्रातुरीयांशाषष्ठी (भूमिका) अर्धमात्रात्मकः कृष्णो यस्मिन्विश्वं प्रतिष्ठितम् अर्धमात्रात्मकं कृत्वा कोशीभूतं तु कर्षये नालमात्रेण वो. अर्धमात्रासमायुक्तः प्रणवोमोक्षदायकः अर्धमात्रास्थूलांशे तुरीयविधः अर्धमात्रा मासा ऋतवः संवत्सरश्च कल्पता (... संवत्सरा इति विधृतास्तिष्ठन्ति ) [वृ. u. 31819 अर्धमात्राभ्यन्तरे पिण्डो भवति उपनिषद्वाक्यमहाकोशः अर्धास्तमित आदित्ये अर्धोदितदिवाकरे । गायत्र्यास्तत्र गणप. 7 सान्निध्यं संध्याकालः स उच्यते गर्भो. 3 अर्धेन्दुलसितम् अर्धोन्मिलितं प्रतिपत्, सर्वोन्मीलनं पूर्णिमा भवति अर्धोन्मीलितलोचनः स्थिरमनानासा प्रदत्तेभ्रूणः...तस्वंतत्परमास्ति (?) अर्यमा चन्द्रमाः कलाकलिः ( स नारायणः ) अर्वागस्तमेता आदित्यः अर्वाग्बिलश्चमस ऊर्ध्वबुध्न इतीदं.. व्र्वाग्विलश्चमस ऊर्ध्वबुध्नस्तस्मिन्.. अर्वाग्विचरत एतौ प्राणादित्यावेवा वुपासीतो मित्यक्षरेण अर्वाडयातु वसुभी रश्मिरिन्द्रः अर्वाऽसुरानश्वो मनुष्यान (अवैत्) अलक्षणमचिन्त्यमव्यपदेश्यं ... अलक्षणमलक्ष्यं [यो.शि. 3 / 17 अलक्ष्मीर्म इति मंत्रेण गोमयं... अलवकार स्थिरा प्रसन्नलोचना सर्वदेवतैः पूज्यमाना वीरलक्ष्मीः अलब्धापि फलं सम्यक् पुनर्भूत्वा महाकुले । पुनर्वासनयैवायं.... गोपालो. 2 / 17 अलब्धावरणाः सर्वे धर्माः प्रकृतिनिर्मलाः अलब्धिर्योगतत्त्वस्य दशमं (योग विग्नं) अलभ्यमानस्तनयः पितरौ क्लेशयेश्चिरम् अलम्बुसा अधोगता शुभा नाडी अलम्बुसा कुहूर्विश्वोदरीवरुणाहस्तिजिह्वा.. चतुर्दश नाड्यः अलम्बुसाया अबात्मा वरुणः परिकीर्तितः । कुहोः क्षुद्देवता... अलम्बुसा सुषुम्णायाः कुहूर्नाडी वसत्यसौ मैत्रा. 29 ईशा. 8 कठो. 3|10 निरुक्तो. 211 प्रा. हो. 2/4 यो. शि. 5/13 श्रीवि. ता. 112 तुरीयो. 1 रामो 12 a. ना. 32 पङ्कजम्, मध्ये लयं नयेत् अर्धमात्रात्मको रामो ब्रह्मानन्दै कविग्रहः अर्धमात्रा परा ज्ञेया ततऊर्ध्वपरात्परं अर्धमात्रा प्रणवोऽनन्तावयवाकारः अर्धमात्रायां जामत्तुरीयः अर्धमात्राषोडशीचब्रह्मानन्दैकविग्रहा श्रीवि. ता. 114 ना. प. 8/3 प. हं. प. 10 ध्या. त्रिं. 17 वराहो. 4 / 1 +1 प्रणवो. 9 वराहो. 4 / 1 ध्या. बि. 39 रामो. 94 ब्र. वि. 40 म.ना. 19 गर्भो. 3 अलात अलम्बुसा स्थिता पायुपर्यन्तं कन्दमध्यगा । पूर्वभागे.. अलं वा अर इदं विज्ञाय अलातचक्र मित्र स्फुरन्तमा दित्य वर्णमूर्जस्व ब्रह्म अलांतस्पन्दित्तं यथा मं. बा. 22 शांडि. 117116 सुवालो. 6 / 1 chAM.u. 3|10|4 बृह. 22213 बृह. 223 मैत्रा. 62 चित्त्यु. 1117 बृ. u. 1 / 112 माण्डू. 7 + नृसिंहो. 116 बृ. जा. 319 सीतो. 29 वराहो. 4 / 40 a. शां. 98 योगकुं. 1161 याज्ञव. 18 त्रि. बा. 80 भावनो. 4 ज.द. 4137 वराहो. 5/23 ज.द. 4 / 97 बृ. u. 2 / 4 / 13 मैत्रा. 624 a. शां. 47
Page #79
--------------------------------------------------------------------------
________________ अलाते अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः लाभे न विषादी स्याल्लाभे.. नहर्षयेत् एर् लिङ्गस्यामेर्यदौष्ण्यमाविष्टं च एर् लिङ्गोऽमूर्तोऽनन्तशक्तिः अलूक्षा धर्मकामाः स्युः व्यलेपकं सर्वगतं यदद्वयं तदेवाहं... विमुक्त OM एरोपकोऽहमजरोनीरागः... इति मत्वा न शोधत एरओगका हियो निरन्तः, व्यतस्तयदि.. मलोहितमप्रमेयमहस्त्रमदीर्घ (ब्रह्म) अलोहितमस्नेहमेच्छाय मतमो... अल्पकालभयाद्ब्रह्मन्प्राणायामपरो भवेत्... प्राणान्निरोधयेत् अल्पकालं मयादृप्रं.. सस्वनः कथ्यते अल्पमूत्रपुरीषश्चस्त्रल्पनिद्रश्च.. (योगी) अल्पमृष्ट्राशनाभ्यां च चतुर्थाशावशे षितम् । .. भोजनं मितभोजनम् अल्पाहारो यदि भवेदमिर्देहं हरेत् क्षणात्.. ऊर्ध्वपादः क्षणं स्यात् (?) व्यल्पाः कलहिनः पिशुनाउपवादिनः अवकाशविधूनदर्शन पिण्डीकरण धारणा... जैवतन्मात्रविषयाः अवक्तव्यमनादातव्यमगन्तव्यम विसर्ज यितव्यमनानन्दयिव्यममन्तत्र्यं.. अव चोर्ध्वात्तात्, अवाधरात्तात् अवजानन्ति मां मूढाः व्यवदैवावटकृद्धातुकामः संविशति व्यवतत्यधनुस्त्वः सहस्राक्षशतेषुघे [ तै.सं. 4 / 5 / 1 / 4 + वा.सं. 16 / 13 अवतु मामवतु वक्तारम् [गणप. शांति: तै. u. 1 / 13 + अवतु वक्तारम्. [ कौलो. गणप. शां. पवते हेळ उदुत्तमं अव त्वं माम्, अव वक्तारम् भव दक्षिणात्तात् अवदतो हि किं स्यादित्यब्रवीत्त ते अव दातारम् । अव धातारम् अव धातारम् । अवानूवानमव.. उपनिषद्वाक्यमहाकोशः प्र. शां. 49 ना. प. 5/18 मैत्रा. 6 31 मैत्रा. 72 तैत्ति. 1111 / 4 मुक्तिको.2/73 a. पू. 5/92 बृद्द. 114/6 सुबालो. 32 बृद. 31टाट यो. चू. 92 महो. 5/16 1यो.त. 57 जा.द. 1119 6यो.त. 124 chAM.u. 716 / 1 त्रि. प्रा. 114 नृसिंहो. 9 9 गणप. 3 भ.गी. 9 / 11 मैत्रा. 6 28 नीलरु. 2/5 + कौलोप. 2ऐत. 6 / 1 2ऐत. 6 / 1 सहवे. 5 गणप. 1, 3 गणप. 3 बृ. 4/1/2 गणप. 3 गणप. 3 अवस्था अवधूतस्त्व नियमः.. सर्ववर्णत्र जगर [ना. प. 5/5 वृत्त्याहारपरः अत्र पश्चात्तात् अव पुरस्तात् अवबोधं विदुर्ज्ञानंतदिदं साप्तभूमिकं अवत्रो वैकरसोऽई मोक्षानन्दै कसिन्धुः अवभृथं मरणात् अवयः प्रस्तावो गाव उद्गीथः अवरो वै तर्हि किल म इतिहोवाच प्रतर्दनः (?) अवरोहन्तं दिवितः पृथिवीमकः अवर्णलेशः कण्ठयो यथोक्तशेषः पूर्वो विवृत्तकरणस्थितश्च अव वक्तारम् । अव श्रोतारम् । अवशं प्रकृतेर्वशात् अवशिष्टमविद्याश्रयं (पाद) अवशिष्टं यतवागश्नाति अवशिष्टानां पञ्चपञ्चाशानां... अहमित्यभिमानः अव श्रोतारम् अवष्टभ्य घरां सम्यक्तलाभ्यां तु.. मयूरासनम् [त्रि.ना. 247 अवस्तु सोपलम्भं च शुद्धंलौकिकमिष्यते वरहितं नैरन्तर्य चैतन्यं यदातदा तुरीयं चैतन्यमित्युच्यते अवस्थात्रयमन्वेति न चित्तंयोगिनः सदा । जान्निद्रा विनिर्मुक्त:... अवस्थात्रयहीनात्मा अक्षरात्मा.. अवस्थात्रयाणामेकीकरणं ताम्बूलम् अवस्थात्रितयं चैव जाग्रत्स्वप्नसुषुप्रयः अवस्था त्रितयातीतं तुरीयं सत्यचि - त्सुखम् .. सर्वेषां जनकं परं अवस्थात्रयेष्वेव बुद्धिपूर्वमघं चयत् । तन्मंत्रस्मरणेनैव निःशेषं.. अवस्थानामधिपतयश्चत्वारः पुरुषाः विश्वतैजसप्राज्ञात्मानश्चेति 53 सं. सो. 2/13 गणप. 3 गणप. 3 महो. 5/23 A. प्र. 5 प्रा. हो. 4 3 छान्दो. 2/18/1 कौ. u. 3 / 1 नील. 1 2 प्रणवो. 16 गणप. 3 भ.गी. 918 त्रि.म. ना. 4 4 मैत्रा. 6+9 + शां. 1 / 3 / 10 a. शां. 87 अवस्त्वनुपलम्भं च लोकोत्तरमिति स्मृतम्, ज्ञानं ज्ञेयं च विज्ञेयं... a. शां. 88 अवस्थात्रयभावाभाव साक्षीस्वयम्भा ग. शो. 4/5 गणप. 3 सर्वसारो. 3 ना.बि. 54 ते.विं. 4 / 78 भावनो. 10 वराहो. 116 पञ्चब्र. 13 रामो 5123 यो. चू. 72
Page #80
--------------------------------------------------------------------------
________________ अवस्थाउपनिषद्वाक्यमहाकोशः अविद्या.. अवस्थात्रितयेष्वेवं मूलबन्धं... रामो.5|24 विकारो ह्युपलब्धः सर्वस्य सर्वत्र नसिंहो. 91 अवस्थामेदादवस्येश्वरभेदः ना. प. 5 / 12 | अविकार्योऽयमुच्यते म.गी. 2125 अवस्फूर्जयमाना इव तद्ब्रह्मेति आर्षे. 111. अविक्रियमव्यपदेश्यमसत्वं.. नृसिण्हो.9|9 अवस्यतं मुञ्चतंयन्नोअस्तितनुषुबद्धं लिङ्गोप. 1+ अधिक्रियेऽदये पश्यतेहापि सन्मात्रं नृसिंहो. 9 / 6 RksN.mN.10||60112 अविक्रियोमहाचैतन्यास्मात्सवस्मात नृसिंहो. 2 / 3 अवाक्यनादः . __ chaaN.u.3।14|5 | अविचारकृतोबन्धोविचारान्मोक्ष'.. पैङ्गलो. 2 / 9 अवागमनोऽतेजस्कमचक्षुष्क अविचिकित्सन्नकारेणेममनामगोत्रं bRi.u. 32818+ सुबालो. 32 ___मात्मानमन्विष्य मकारेण... नृसिंहो. 14 अवामुखः पीड्यमानो..जंतुश्चैव.. निरुक्तो. 117 अविचिकित्सोऽविपाश:सत्यसक मैत्रा. 77 अवानोगोचरत्वाचिद्रूपः(आत्मा) नृसिंहो. 27 (?)अविचिकित्सो ब्राह्मणोभवति bR.u 4 / 4 / 23 (?)अवाचीदिगुरुचः प्राणाः बृह. 4ArA4 अविच्छिन्नज्ञानाद्वैराग्यसंपत्तिमनुभूय ना. प. 73 अवाच्यवादांश्च बहुन् भ. गी.2|26 अविज्ञातविजानतां विज्ञातमविजानतां केनो. 213 अवाच्यं प्रणवस्याग्रं यस्तं अविज्ञातं विज्ञातं [भवति] छान्दो.6|113 वेद स वेदवित् [ध्या.वि.18+ वराहो. 5/70 | अविज्ञातं विनात [अक्षरं ब्रह्म bR.u.3।8।11 अवाच्योवा वा गति द्वन्द्वैः... अविज्ञातो विज्ञाता, नान्यो। परिभ्रमामि मैत्रा. 31 षोऽस्ति द्रष्टा.. बृह. 37123 अवाधरात्तात् गणप.3 (1)अवितथा इव लक्षितः । वैतथ्य 6 अवानूचानमवशिष्यम् गणप.3 (?)अविदितादधि-इति शुश्रम केनो. 14 अवान्तरदिशो विस्फुलिङ्गाः, तस्मिन्ने अविद्यमानायाविद्यातयाविश्चखिलीकृतं म्हो.4|133 तस्मिन्नमौ.. [chaaN.u.5।6।1+ बृह. 6 / 2 / 9 अविद्ययामृत्युमेतिविधयाऽमृतमश्नुते भवसं. 331 अवाप्य भूमावसपत्नमृद्धं भ.गी. 218 अविद्यया मृत्युं तीवा.. [ईशा.11+ मैत्रा. 79 अवाय्वनाकाशम् bR.u. 3818 अविद्यातत्कार्यहीनः स्वात्मबन्धहरः... अवारितं क्षयं याति वार्यमाणं तु __ आनन्दरूया.. नृसिंहो.218+ रामो. 2.4 वर्धते (मनः) अमन. 217. अविद्ययवोत्तमया..विद्या सम्प्राप्यते म्हो.5|109 अवासनत्वात्सततं यदानमनुतेमनः, अविद्यातरुपम्भूतवीजमेकंद्विभास्थितं भवसं. 3:2 म्म्न्स्तात्दोदेति..m.puu.4|48+ मुक्तिको.2|29 / अविद्यातिमिरातीतं...आनन्दममलं अक्ष्युप. 51 अवासनं स्थिरं प्रोक्तं मनोध्यानं अविद्यापञ्चपर्वैपा निबध्नातिनृणांसदा भवसं. 3 / 10 तदेव च । तदेव केवलीभानं.. भ. पू. 1 / 29 अविद्यापादमतिशुद्धं भवति (ब्रह्म) त्रि.म.ना. 4 / 1 अविकल्परूपहीदसर्व,नैवतत्र..भिदा नृसिंहो. 217 अविद्यापादः सुविद्यापादश्वानन्दपाद(1)अविकल्सो नाविकल्पोऽपि नृसिंहो. 2 / 1 स्तुरीयपादः(ब्रह्मणःपादचतुष्टयं) त्रि.म.ना.114 अविकल्पोऽपि नात्र काचन अविद्याप्रपंचस्यनित्यत्वमनित्यत्वंवाकथं त्रि.म.ना.32 भिदाऽस्ति नृसिंहो. 87 अविद्याभूतवेष्टितो जीवो देहान्तरं । अविकल्पो ह्ययमा प्राप्य लोकान्तरं गच्छति पैङ्गलो.219 गोचरत्वाच्चिद्रूपश्चतूरूप अविद्यायां बहुधा वर्तमाना वयं मोकारो एव नसिंहो. 27 __ कृतार्था इत्यभिमन्यन्ति बालाः मुन्न्द्द्.1।2।9 अविकल्पो ह्ययमोङ्कारोऽद्वितीयः नृसिंहो. 27 अविद्यायामन्तरेवर्तमाना:स्वयंधीग: अविकल्पो ह्ययमात्माऽद्वितीयत्वात नसिंहो. 87 पण्डितमन्यमानाः कटो.215+ muM.u. 1 / 2 / भविकल्पाययमोङ्कारोऽद्वितीयत्वादेव नृसिंहो. 87 ! अविद्यायामन्तरेवेष्टयानाःस्वयंधीराः अविकारोऽहमव्ययः, शुद्धो बोध... अध्यात्मो. 69 [मा.पा.] muN.u.1।2।8+ मैत्रा. 7+
Page #81
--------------------------------------------------------------------------
________________ अविद्या उपनिषद्वाश्यमहाकोशः अव्यक्त अविद्या यावदम्यास्तु नोत्पन्ना अविस्मृत्यगुगेवाक्यमभ्यसेत्तदहर्निशं 1यो. त.79 .क्षयकारिणी महो. 4 / 114 / (?)अविशेषविज्ञान विशेषमुपगच्छति मैत्रा. 6 / 24 अविद्याया: स्थितिरुन्मेषकाले वि.म.ना.46 अवृक्षवृक्षरूपाऽसि वृक्षत्वं मे अविद्या विद्यमानव नष्टप्रज्ञेषु दृश्यते म्हो.4|112 / विनाशय तुलस्यु.6 अविद्यांशे सुतादौ वा कः क्रमः अवृतेः सदसत्वाभ्यां वक्तव्ये सुखदुःखयोः महो. 5 / 167 ___ बन्धमोक्षणे । नावृतिब्रह्मणः... 2 आत्मो. 27 अविनाभाविनी नित्यं जन्तूनां अवृद्धं वृद्धं चावृद्धं प्रकृष्टं चाकृस्स्त्त्प्रान्न्चेती। आधाराधेयवञ्चैत मित्येवं स्तोत्र्यतमं भवति संहितो. 32 एकभावे विनश्यतः a.pR. 5152 अवेक्षमाणमात्मानं [गम]... अविनाशि चिदाकाशं सर्वात्मक भानु रक्षं जपेन्मनुं रामर. 25 मखण्डितम्...तदस्मीति... छम.पू. 1 / 22 अवेक्षेत गतीनणां कर्मदोषसमुद्भवाः भवसं. 113 अविनाशि तु तद्विद्धि भ.गी.2017 अवेहि मां भार्गव वक्रतुण्डं ग.पू. 119 अविनाशिनामदेशकालवस्तुनिमित्तेषु .. अवेदनं विदुर्योग..योगस्थःकुरुकर्माणि अश्युप. 6 विनश्यत्सुयन्नविनश्यतितदविनाशि सर्वसारो. 6 अवोत्तरात्तात् गणप. 3 अविनाशी वा अरेऽयमात्मा अव्यक्तत्वात्सुक्ष्मत्वाददृश्यत्वादनाअनुच्छित्तिधर्मा ह्यत्वान्निर्ममत्वाच्चानवस्थोऽकर्मा बृह. 4 / 5 / 14 कर्तेवावस्थितः स्वस्थः(आत्मा) अविभक्तं च भूतेषु भ.गी. 13317 भैत्रा. 2 / 10 अविभक्तं विभक्तेपु अव्यक्तनिधनान्येव भ.गी. 2 / 28 भ.गी.1820 | अव्यक्तभावरहङ्कारज्योतिरह... अविभक्तांस्त्रीनेव लिङ्गरूपानेव महाना.14.15 च सम्पूज्य [ ब्रह्मविष्णुरूपान् ] नृसिंहो. 3 / 4 अव्यक्तमक्षरे विलीयते सुबालो. 22 अव्यक्तमहत्तत्त्वमहदहङ्कार इति भविमुक्तं न विमुंचेत् जाबा. 1+ काभेश्वरी वनेश्वरी... देवताः भावनो.6 [रामो. 111+ तारसा. za1 अव्यक्तलिङ्गा व्यक्ताचारा अविमुक्तं कुरुक्षेत्रंदेवानांदेवयजनं जाबा.1+ __ अनुन्मत्ताः [याज्ञव.2+ आश्रमो.4 [समो. 111+ तारसा. 111 अव्यक्तलिङ्गोऽव्यक्ताचारोदिवानक्त.. प.ह.प.8 भविमुक्तं तव क्षत्रेसषांमुक्तिसिद्धये, अयक्तलिङ्गोऽव्यक्तार्थो मुनिरुन्मत्त.. अहं [रामः] सन्निहितस्तत्र... रामो. 315 तदृष्टया दर्शयेन्नणाम् ना.प.5134 अविमुक्तस्थिते दैवे रुद्रवासे तु अव्यक्तलिङ्गोऽव्यभिचारो बालो. चेश्वरः । प्रागास्तुरुद्रा विज्ञेयाः दुर्वासो.2|10 ___त्मत्तपिशाचवत् (सन्यासी) ना. प. 3287 अतिरितरा मेष इतर तारसमेवा.. बृह. 1144 अव्यक्तलेशाज्ञानाच्छादितपारमाअविरोधेन धर्मस्य सञ्चरेत्पृथिवीं... ना. प. 6 / 33 र्थिकजीदस्य तस्वमस्यादिअविवादो विरुद्धश्च देशितस्तं... a. शां. 2 वाक्यानि ब्रह्मैकतां जगः पैङ्गलो. 2 / 6 मविशिष्टतयोपलभ्यमानः सर्वप्राणि अव्यक्तं चैवास्य योनिं वदन्ति विष्णुह. 14 बुद्धिस्थः...कूटस्थ उच्यते सर्वसा. 5 सम्यक्तं तु (रूपं)महेश्वरं रुद्रहृ. 10 (1)मविशिष्टसुखस्वरूपश्वानन्द अव्यक्तं दहति,अक्षरं दहति, मृत्यु_.. सुबालो. 152 इस्युच्यते सर्वसा. 6 अव्यक्तं पर्युपासते bh.गी.12|3 मविशेषेण सर्व तु यः पश्यति अव्यक्तं मित्वाऽक्षरं भिनत्ति सुबालो.112 चिदन्वयात् ; सएक्साक्षाद्विज्ञानी अव्यक्तं वाऽन्नमक्षरमन्ना सुबालो. 141 ...सशिवःसहरिविधिः [महो.476 वराहो. 2163 / अन्यक्तं विशेद्रह्मणि निरन्धनोवैश्वा. मविसयितव्यमनानन्दयितव्यं नृसिंहो. 9 / 9 / नरो यथावस्मात्..स्वरूपं भजति त्रि.म.ना. 37
Page #82
--------------------------------------------------------------------------
________________ 56 अव्यक्त उपनिषद्वाक्यमहाकोशः अशरी अव्यक्तं व्यक्तिमापन्नं भ.गी.72 अशक्तिरपरिज्ञान क्रमकोपोअव्यक्ता एवं येऽन्तस्त स्फट... वैतथ्य. 15 | 'थवा पुनः [a.zAM.19+ मैत्रा.4119 अव्यक्ताचारा अनुन्मत्ता उन्मत्तवदा. अशक्यः सोऽन्यथा द्रष्टुं ध्यायमानः चरन्तः...आत्मानं मोक्षयन्तः आश्रमो.4 ___ कुमारिकैः...विकारजननीमज्ञा... मंत्रिको. 3 अव्यक्तात्तु परःपुरुषोव्यापकोऽलिङ्ग अशङ्कितापिसम्प्राप्ताप्रामयात्रायथाऽध्वगैः महो. 5'72 एवच । यज्ज्ञात्वा मुच्यते जन्तुः कठो. 6+8 अशना च पिपासा च शोकमोहोजरा अव्यक्तात्पुरुषः प्र्ः। अव्यक्तानपरं... कठो. 3 / 11 / ___मृतिः । एतेषडूर्मयः प्रोक्ताः वराहो. 119 अव्यक्तादीनि भूतानि भ.गी. 2 / 28 अशनापिपासे मे सोम्य विजानीहि छान्दो. 6 / 8 / 3 अव्यक्ताद्वयक्तयः सर्वाः भ.गी.818 | अशनायया हि मृत्युः.. बृ. ह. 1 / 2 / 1 अव्यक्तासक्तचेतसाम् भ.गी. 125 अशनाया पिपासा-शोक-मोह-जराअव्यक्ता हि गतिर्दुःखं भ.गी. 1215 ___मरणानीति षडूर्मयः मुद्गलो. 4 / 2 अव्यक्तान्महत्, महतोऽहङ्कारः त्रि. ब्रा. 11 अशनायापिपासे मे सोम्य विजाअव्यक्तान्मूलाविर्भावो मूला विद्या ___ नीहि (मा.पा.) chAM.u. 683 विर्भावश्च tri.m.naa.2|5 अशनाया मत्यस्तद्यद्रेत आसीत्स अव्यक्तोऽक्षर इत्युक्तः भ.गी. 8/21 संवत्सरोऽभवत् बृह. 1 / 2 / 4 अव्यक्तोऽयमचिन्त्योऽयं भ.गी. 2125 अशनिरङ्काराः, ह्रादुनयो अव्यक्तोऽव्यक्तात्सनातनः भ. गी. 820 / स्फुइलिङ्गाः बृः.6।2।10 अव्यपदेश्यम् (ब्रह्म.आत्मा) रामो. 2 / 4+ अशब्दमस्पशेमरूपमचक्षुः..ब्रह्म] यो.shi.3|19 गि.शो.114+ 57 अशब्दमस्पर्शमरूपमव्ययं कठो.3315 (?)अव्यभिचारिणं नित्यानन्द मैत्रा. 2 / 1 [योग्कुण्.3|35+ पैङ्गलो.318+ मुक्तिको.2072 अव्ययममहान्तमबृहन्तमज अशब्दोऽहमरूपोऽहं ब्र. वि. 82 मात्मानं मत्वा सुबालो. 3 / 1 / अशरीरमलोहितं शुभ्रमक्षरं वेदयते प्रो. 4 / 10 अव्यवहार्यमग्राह्यमलक्षणं (ब्रह्म-आत्मा) (?)अशरीरस्यात्मनोऽधिष्ठानं.. chAM.u. 8 / 12 / 2 [नृ. पृ.4|2+ नृसिंहो. 116 अशरीरस्योष्ण्यमस्यैतद्धृतम् मंत्रा. 67 अव्यवहार्य केचन तत्तदेतदात्मान अशरीरंवाव सन्तं नप्रियाप्रियेस्पृशतः छान्दो.8।12।1 मोमिति पश्यन्तः पश्यत नृसिंहो. 99 अशरीरं शरीरेरुवनवस्थेष्ववस्थितं । अव्यवहार्यमेवाद्वयम् (ब्रह्म-आत्मा) नृसिंहो. 9 / 8 / महान्तं विभुमात्मानं मत्वा अव्यवहार्य केचनाद्वितीयः(ओङ्कारः) नृसिंहो. 8.1 धीरो न शोचति [क्त्थो.2|22+ ना. प. 9 / 15 अव्यवहार्योऽप्यल्पः नाल्पः मैत्रा. 97 अशरीरं शरीरेषु महान्तं विभुमीश्वरं, अव्याकुलस्य चित्तस्य बन्धनं विषये.. त्रि.ना.2|24 आनंदमक्षरं साक्षान्मत्वा धीरो अव्यानयितव्यमनुदानयितव्यं (ब्रह्म) नृसिंहो. 99 न मुह्यति जा. द. 4 / 62 (?)अव्याहृतं वा इदमासीत्सत्यं । अशरीरं सदा सन्तमिदं ब्रह्मविदं (अथ व्यात्वाइदमासीत्सत्यम्) मैत्रा. 66 कचित् । प्रियाप्रिये न स्पृशताव्युत्पन्नमना यावत् ..गुरुशास्त्र स्तथैव च शुभाशुभे 2 आत्मो. 15 प्रमाणैस्तु निर्णीतं तावदाचर मुक्तिको.2|30 अशरीरोऽनिन्द्रियोऽप्राणोऽतमाः नृसिंहो. 74 अत्रणमस्नाविरश्शुद्धमपापविद्धम् ईशा.8 अशरीरो निरिन्द्रियोऽप्राणोऽसमाः (अथ पुनः) सव्रती व्रती वा __ सच्चिदानंदमात्रः स स्वराडुवति नृसिण्हो.7|1 स्नातको वा..यदहरेव विरजे. मशरीरो वायुः, अभ्रं विद्युत् ... छदो. 8 / 12 / 2 - चदहरेव.. [ना. प. 3177+ म.ह.प.2 अशरीरो हि प्राणः 1ऐत. 3167
Page #83
--------------------------------------------------------------------------
________________ - - अश उपनिषद्वाक्यमहाकोशः अश्वत्थाअशलं शस्त्रपाणयः भ. गी. 1646 अशेषभूतान्तर्यामित्वेन वर्तमान अशानाथ मे विज्ञास्यसि छा. u. 673 अन्तर्बहिश्वाकाशात् [आत्मानं] व.sU.u.9 अशान्तस्य कुतः सुखम् भ.गी. 2 / 66 अशेषवेदवेदान्तवेद्य...उपासितव्यम् भस्मजा. 29 प्रशान्तस्य मनो भागे भारो अशेषेण परित्यागो वासनाया..मोक्ष नात्मविदो विदुः महो. 3 / 15 / इत्युच्यते.. स एव विमलक्रमः म्हो.2|39 प्रशास्त्रविहितं घोरं भ. गी. 1715 प्रशोकमनन्तं (आत्मानमुपासीत) सुबालो. 5 / 14 मशिखा अयज्ञोपवीता उन्मत्ताइव.. नृसिंहो. 6 / 3 अशोकत्वादमोहत्वानृसिंहमन्विष्य नृसिण्हो.7|1 अशारीतीतिच्छरीरमभवत्तच्छरीरस्य 1 ऐत. 1 / 4 / 4 अशोच्यानन्वशोचस्त्वं भ.गो. 2 / 11 अशाश्वतं मन्यमानः शरीरं मैत्रा. 112 अनन् गच्छन् स्वपछुसन् भ.गी. 5/8 अनन्ति दिव्यान्दिवि देवभोगान् bh.गी.9|20 मशित्वाऽऽचामन्ति (श्रोत्रियाः) बृह. 6 / 1 / 14 अनाति प्रयतात्मनः भ.गी.9/26 अशिरस्कमपाणिपादं ब्रह्मात्मा] सुबालो. 332 अश्नीयातामीश्वरौजनयितवाओक्षण भशिवाः पाशसंयुक्ताः पशवः.. वार्षभेण वा bR.u.6।4।18 तस्मादीशः शिवः स्मृतः shivo.1|10 अश्नुते साम्नः सायुज्यम् bR.u. 2322 अशीतिश्च शतं चैव सहस्राणि अश्नुते हाविर्भूय ओषधिवनस्पतयः 1ऐत्.3।2।1 त्रयोदश । लक्षश्चैको विनिःश्वास अश्माभवपरशुर्भव हिरण्यमस्तृतं भव kau.u.2|11 अहोरात्रप्रमाणत: a. ना. 34 ! अश्रद्दधानाः पुरुषाः भ.गी. 9/3 अशीतिसहस्रं वा अर्कलिनो बृहती. अश्रद्धया हुतं दत्तं भ.गी. 17128 रहरभि सम्पश्यन्ति ऐत्.2।2।3 अश्रुतं श्रोतृ, अमतं मंतृ (अक्षरं ब्रह्म) बृः.3।8।11 अशीयों नहि शीर्यते बृह. 3 / 9 / 26 अश्रुतः श्रोताऽमतो मन्ता (आत्मा) बृह. 31723 [+4 / 2 / 4+4 / 4 / 22 +4/5/15 अश्रुतो बुध्यते ग्रन्थः प्रायःसारस्वतः सरस्व.34 अशुद्धं कामसङ्कल्पंशुद्धं कामविवर्जि अश्रुतोऽइमदृष्टोऽहमन्वेष्टव्योऽमरो.. ब्र.वि.85 तम, मनएव मनुष्याणां[प्र.पि.1+ त्रि.ता.5|2 अश्रुपूर्णाकुलेक्षणम् bh.गी.2|1 अशुद्धं कामसम्पर्कात् (मनः) मैत्रा.634 - अश्रोताऽमन्ताऽबोद्धाऽकर्ताऽविज्ञाता अशुभकमेनिमूलनपरः संन्यासेन.. जाबालो.6|34 भवति, अथान्नस्याये प्रष्टा.. chaaN.u.7।9।1 अशुभक्षयकर्तारं फलमुक्तिप्रदायक.. ; अश्रोत्रियं शह्मणं भोजयानस्य... ध्याये ब्रह्म स्नात्न्म्। गो. 9 (श्राद्धे) प्रहरन्ति वज्र इतिहा.25 अशुभाचालितं याति शुभं तस्माद अश्रोत्रियः श्रोत्रियो भवति म्हो.6|83 पीतरत्... चालयेश्चित्तबालकम् मुक्तिको.217 [+ऊ.पु.6+a.shirH.3|16 अशुभाच्छुभमिष्यते..भयं यद्यभयं... ते.बि.5|23 अश्लोणाङ्गैरहताः स्वर्गे तत्र पश्येम अशुभाशुभसङ्कल्प: संशान्तोऽस्मि... sN.so.2|49 पितरं पुत्रम् सहवै.10 अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् ; , अश्व इव रोमाणि विधूय पापं.. छांदो, 8 / 13 / 1 अशुभाञ्चलितं याति (चित्तं) मुक्तिको. 2 / 6 अश्वक्रान्ते रथक्रान्ते विष्णुकान्ते अशून्यं शून्यमावं तु शून्यातीतं । वसुन्धरे [U..1+वनदु.158+ म्हाना.4|4 / हरिस्थितं । न ध्यानंचनचध्याता.. ते.बि.1|10 अश्वत्थं प्राहुरव्ययम् bh.गी.15|1 शूरेण हताः शूरा एकेनापिशतंहतं, अश्वत्थमेनं सुविरूढमूलं bh.गी.15॥3 विषं विषयवैषम्यं, न विर्ष... महो. 3154 अश्वत्थः सनवृक्षाणां bh.गी.10|26 अशृण्वतो हि किं स्यात् बृः.4।1।5 अश्वत्थामा विकर्णश्च भ.गी.
Page #84
--------------------------------------------------------------------------
________________ 58 अश्वपू. उपनिषद्वाक्यमहाकोशः अष्टरि. अश्वपूरथमध्याहस्तिनाद..[श्रीसू.3 R.khi.5।87।3 अष्टमेन तु पिण्डेन वाचं पुष्यति.. पिण्डो.7 अश्वमेधं वेद य एनमेवं वेद vR.u.12|7 अष्टमेऽबुद्धयाऽध्यवस्यते निरुक्को.1,4 अश्वपति भगवन्तोऽयंकयः सम्प्र. | अष्टमेमासे सर्वलक्षणसम्पूर्णोभवति गर्मों.3 तीममात्मानं वैश्वानरमध्येति chAM.u. 5 / 124 अष्टमो मृदङ्गनादः (जपसिद्धौ) हंसो. अश्वत्यः सोमसवनस्तदपराजिता छां. u. 815 / 3 अष्टमो यजमानो भवति ना.पू.ता.111 अश्वमेधसहस्राणि...एकस्य ध्यान अष्टमो (यदु) थ उद्गीथः chAM.u.11113 योगस्य कलां नाईन्ति षोडशी ग.शो.15 | अष्टरात्रलयेनापि..क्षुत्पिपासादिभावः- अमन.158 भश्वस्य शीर्णा प्रयदीमुवाच bR.u.2।9।16 अष्टम्यां व्रजते रुद्रं पशूनांचपति.. नादबि.15 अश्वमेधो महायज्ञकथा पा.ब्र.5 अष्टवक्त्रं तु रुद्राक्षमष्टमात्राधिदैवतं रु.जा.32 अश्वः प्रतिहारः,पुरुषो निधनम् छान्दो.2।18।1 अष्टवर्षा भवेत्कन्या नवर्षा तु अश्वः समभवद्यदश्ववत्तन्मेध्यमभूत् bra.u.10217 रोहिणी...अतऊच रजस्वला इतिहा.66 अश्विनावध्वयू, त्वष्टाग्नीत् चित्त्यु.309 अष्टवसको नारायणः ना.पू.ता.56 मश्विनादधीचेऽश्व्यशिरःप्रत्यैरयतं बृ. u.2।5।17 / अष्टविधमाख्यातं योगिनां बलम् आयुर्वे.13 अश्विनोर्बाहुभ्यां...प्रतिगृह्णामि चित्यु.10|1 अष्टाद्वान्यष्टादेनेपुवाएकदिनेवा.. ना.प.4:39 अश्विनौ पूर्वपादौ सहव.23 अष्टसिद्धयोनवनिधयो..पुरुषोत्तमात् सि.वि.2 अश्विनौ मरुतस्तथा भ.गी.106 अष्टाक्षरसमायुक्तं.. यत्तत्तत्पुरुषं.. पं.ब्र.9 अश्विनौव्यात्तं, इष्टं मनीषाण.. चित्त्यु.1333 मष्टाक्षरमष्टमूर्ति भवति । ना.पू.111 अश्वो मनुष्यान् (अवहत्) bR.u.11112 अष्टाक्षरमष्टपत्रं चक्रं भवति नृ.पू.54 अष्टकत्व एकादशकृत्वः गायत्री जपेत् सन्ध्यो .2 अष्टाक्षरं हवा एकं गायत्र्य पदम् अष्टकृत्व: प्रयुक्ता गारसी गायत्रण एतदु हैवास्याः.. (हास्याः) छन्दसासम्मिता अमुंलोकमभिजयति सन्ध्यो.2 [बृः.5।14।1,2,3+ गायञ्यु.1 अष्टकैः षडिविश्वरूपैकपाशं त्रिमार्ग अष्टाक्षरःप्रथमःपादोभवति, अष्टाभेदं द्विनिमित्तैकमोहम् श्वेता.14 क्षरास्त्रयः पादा भवन्ति नृ.पू.2।2 | अष्टाक्षरा वै गायत्री नृ.पू.5|4 अष्टदलपूजा-अदित्यसवितृसूर्यखग (?)अष्टाक्षराखयः पादा भवन्ति नृ.पू.2|2 पूषग..रितमार्तण्ड.. जातः सूर्यता.41 अष्टाचक्रानवद्वारा, देवानांपूरयोध्या अरुणो.1 अष्टदिक्पालकैर्भूमिपद्मं विकसित अष्टाचत्वारिंशदक्षरा जगती जागतं जगत् । संसारार्णवसञ्जातं.. गोपालो.2|25 तृतीयसवनं, तदस्यादित्याः .. chaaN.u.3।16|5 (?)अष्टवैकादशधा द्वादशधा मैत्रा.5|2 ! अष्टादशदिनान्ते च... गरिमाख्यां अष्टपत्रं तु हृत्पद्मं द्वात्रिंशत्... लभेत् सिद्धि अमन.1066 तस्य मध्ये स्थितो भानुः ध्या.किं.26 / अष्टादशब्रह्मांडानिजायंतेपुरुषोत्तमात् सि.वि.2 अष्टपादं शुर्विसं त्रिसूत्रमणुमव्ययं, अष्टादशसहस्से द्वे स्त्रियो जायन्ते द्विधर्मान्धं..सर्व pshyn..[म्ण्त्रा.6|35 +मंत्रिको.1 पुरुषोत्तमात् सि.वि.2 अष्टप्रकृति रूपाधाकुरडलीकृता । अष्टादशसु मर्मस्थानेषु क्रमाद्धारणं कुण्डलिनी शक्तिर्भवति शां.ल्यो.1145 / प्रत्याहारः __ शांडिल्यो.181 अष्टप्रकृतिरूपासाचाष्टधाकुण्डलीकृता त्रि.ना.2।63 | अष्टादशामीकथिताहस्ताःशवादिभिः रा.पू.1|9 अष्टमं ब्रह्मरन्ध्रस्यात्परं निर्वाणसूचकं योगत.16 अष्टादशोक्तमवरं येषु कर्मेषु मुण्द्द्.1।2।7 अष्टमे धामनिवाग्भवमागस्त्यंवागर्थ अष्टापिधानान कुलीदन्तैः परिवृतापविः वनदु.51 कलामयं...प्रभाकरी विद्येयं त्रि.सा.1|16 (पथ) अष्टारमष्टपत्रं चक्रं bhavati n.puu.5|3
Page #85
--------------------------------------------------------------------------
________________ अष्टाव अमन. 1171 घ्या. बि. 13 अष्टावष्टसहस्रे द्वे शताभिक्यः स्त्रियः कृष्णो. 13 अष्टाविंशत्यहं यस्यलय:.. वशित्वसिद्धि अष्टांगं च चतुष्पादं त्रिस्थानं अष्टोत्तरशतैर्मालामुपवीतं प्रकल्पयेत् अष्टोत्तरं सन्धिशतमष्टाकपालं शिरः सम्पद्यते रु.जा. 17 मष्टौ महा अष्टावतिमाः अष्टौ प्रकृतयः षोडश विकाराःशरीरे तस्यैव देहिनः अष्टी ब्राह्मणान् ग्राइयित्वा [अक्षयु. 3 + विष्णु. 3 / 1+ अष्टौ ब्राह्मणान्सम्यग्ग्राहयित्वा हावेत्र वा विचरेत् अष्टौ लोका अष्टौ देवा अष्टौ पुरुषाः अष्टौ वसव एकादश रुद्रा द्वादशादित्यास्त एकत्रिंशत्, इन्द्रश्चैव प्रजापतिच त्रयस्त्रिंशाविति (देवा) मसकृचा मिनादग्धं जगत्तद्भस्मसात्कृतं (?) असदावर्तीनि भूतानि भवन्ति (?) मजकदिआवर्तनं दृश्यते असकृद्विभातो होवैषब्रह्मलोकः (मा.पा.) असक्तबुद्धिः सर्वत्र सक्तं तेषु कर्मसु व्यसक्तं निर्मलं चित्तंयुक्तं संसार्यविस्फुटं असक्तं सर्वभचैव असक्तः स विशिष्यते असक्तिरनभिष्वङ्गः गायत्री. 3 / 11 गणप0 फ. श्रु. अष्टौ ब्राह्मणान् सम्यग्ग्राह्ये मेधावी.. इतिहा. 28 अष्टौ मासानेकाकी यतिश्वरे असक्तो झाचरन् कर्म असङ्कल्पनमात्रैकसाध्ये सकल सिद्धिदे असंकल्पातिसाम्राज्ये तिष्ठ .. उपनिषद्वाक्यमहाकोशः असङ्कल्प न शस्त्रेण.. ब्रह्मसंपद्यते तदा असङ्कल्पेन सकलाश्चेष्टाः... श्रेयः निरुक्तो. 2/1 बृह. 3 / 2 / 1 गर्भो. 3 आरुणि. 4 बृह - 3 / 9 / 26 बृह. 3/9/2 बृ.जा. 2 / 11 छां. u. 5/1018 मैत्रा. 118 chaaN.u.8।4|2 भ.गी. 18149 भ.गी. 919 म.पू. 1156 भ.गी. 13 / 15 भ.गी. 3 / 7 भ.गी. 13 / 10 भ.गी. 3 / 19 महो. 4198 महो. 4191 सम्पादयन्ति.. असङ्ख्यशीर्षमसंख्य पादमनन्तकरं असङ्ख्याका नन्दसमुद्रं.. अलंकृतं व्यसङ्खपाताः पुराजाताजायन्तेऽद्यापि चाभितः । उत्पत्स्यतेऽपि (जीवाः) महो. 5/136 a.pU.2/7 ग. शो. 457 सि. सा. 5 / 1 असदे असङ्गतासदानास्ति किमुतावरणच्युतिः a. शां. 97 असङ्गत्वादविकारित्वादसत्त्वात् नृसिंहो. टाइ असङ्गमगुणमविक्रियमव्यपदेश्यम् असङ्गमरसमगन्धमचक्षुष्क असङ्गव्यत्रहारत्वात् ..वासनानप्रवर्तते । असङ्गशस्त्रेण दृढेन छित्त्वा असङ्गो नहि सज्जते नृसिंहो. 9/9 बृह*33818 मुक्तिको 2 28 भ.गी. 15/3 चित्यु. 14|4 a.zAM. 39 प्रा. शे. 119 बृह. 3/9/26+ [4।2।4+4|4|22+ 4 / 5 / 15 अङ्गमङ्गो लिङ्गोऽहमहंइरिः अध्यात्मो. 68 असङ्गो यमात्माडतोयूयमेवस्त्रप्रकाशाः नृसिंहो. 9/8 असङ्गोह्ययं पुरुषैत्येवमेतत् [ बृ. u. असच सच्च चिन्मात्राद्यन्तं चिन्मयं असज्जजान सत आबभूव असज्जागरिते दृष्ट्रा स्वप्रेपश्यतितन्मयः असतां च प्रतिग्रहं स्वाहा असतो माययाजन्मतत्त्वतनिवयुज्यते अद्वैतो. 28 असतो मा सद्गमय [ बृ. u. 1 / 3 / 28 + अक्ष्यु. 2 असत्कल्पोविकल्पोयंविश्वमित्येकवस्तुनि अध्यात्मो. 22 भ.गी. 17/22 असत्कृत्यपरित्यागोह्युपायान्तरवर्जनम् भवसं. 5 / 19 असत्यत्वंयदिभवेत्सत्यत्वंनघटिष्यति ते. बिं. 5122 असत्यत्वेनभानंतुसंसारस्य निवर्तकम् 2आत्मो. 815 असत्यमप्रतिष्ठं ते भ.गी. 168 असत्यस्मिन्परानन्देवात्मभूतेऽखि असत्कृतमवज्ञातं 59 4 / 3 / 15 / 16 ते. बिं. 2 30 लात्मनि । को जीवति नरोजन्तुः .. कलरु. 27 असत्यस्य कुतो अनिः, अजातस्यकुतो.. अध्यात्मो. 58 असत्यं बुद्धिरूपकं, अहङ्कारमसद्धीति ते.बि. 3148 असत्यं हि मनोरूपमसत्यं ... ते.बि. 3 / 48 नृसिंहो. 919 असत्रमरजस्कमतमस्कममायम् [ नरकैतिच] असत्संसार विषयजन भ.गी. 17/28 महो. 5 166 संसर्ग एव नरकः निराल. 20 असत्स्वप्ने पिदृष्ठाचप्रतिबुद्धो न पश्यति a. शां. 39 असदित्युच्यते पार्थ असदेतदितिज्ञात्वा मातृभावंनिवेशय असदेव गुणं सर्वे सन्मात्रमह... असदेव भवोद्भवम्, असदेव गुणं.. असदेवमग्र आसीदेकमेवाद्वितीयं असदेव तदा सर्वमसदेव...... असदेवेदमग्र आसीत् [लान्दो. 3 / 19 / 1 ते. बिं. 3159 ते.बि.3158 छान्दो. 6.2/1 ते . बि. 3158 + 6 / 211
Page #86
--------------------------------------------------------------------------
________________ असदे. उपनिषद्वाक्यमहाकोशः असी ख - असदेवेदमित्यन्तंनिश्चित्यास्थांपरित्यज म्हो.6।34 | असावभिध्यातामोमित्यनेनोर्ध्वासद्ब्रह्मेति वेद चेत्,अस्ति ब्रह्मेति... तैत्ति.2|6 / मुत्क्रान्तः स्वातंत्र्यं लभते मैत्रा.6|22 असदूपो यथा स्वप्न उत्तरक्षणबाधितः यो.shi.4|10 असावस्मै कामो मा समृद्धीति वा ब्र्ह्.5|147 असद्वा इदमग्र आसीत् [तैत्ति.27+ सुबालो.331 असावात्माऽन्तर्बहिश्चान्तर्बहिश्व मैत्रा.55 असन्नेव स भवति, असद्ब्रह्मेति .. तैत्ति.2|6 असावात्माऽमुमात्मानमरमा आत्मने असमानयितव्यमनिन्द्रियं... नृसिंहो.99 __ सम्प्रयच्छति 1ऐत्.3|73 असमीक्ष्य प्रवल्हितानि स्तूयन्ते 2प्रणवो.19 | असावादिस उद्गीथः, एष प्रणवः... मैत्रा.6|4 असम्प्रज्ञातनामाऽयं समाधि असावादित्यो ब्रह्म सूर्यो.5 योगिनां प्रियः म्क्तिको.2|54 / असावादित्या ब्रह्मस्यजपयापाहत असम्बन्धात्तथा ज्ञस्य प्रामोऽपि हंसः सोऽहम् महावा.2 विपिनोपमः a.pU. 1133 असाविति त्रिरस्य मूर्धानमभिजियेत् kau.s.2|11 असम्बन्धो विषाणवत् a.zAM. 16 - असाविति नामास्य गृह्णाति [ko.u. 2 / 11,11,11 असम्बाधानुरुगायवतोऽभिसिद्धयति छान्दो.7।12।2 | असावित्यथास्य दक्षिणे कर्णे जपति kau.u.2011 असम्मूढः स मत्र्येषु भ.गी.103 (?)असावृङ्गतिरव्ययः ko.u.17 असत्यः [अशक्यः] सोऽन्यथा द्रष्टुं मन्त्रिको.3 / असिक्न्या (निया) मरुदृधे वितासंयतात्मना योगः भ.गी.636 / स्तयाजीकीये... महाना.5/21 असंविस्पन्दमात्रेणयाति असिताङ्गोरुरुश्चन्द्रक्रोधोन्मत्तकपालिचित्तमचित्तताम् a.pU. 5 / 43 / भीषणसंहाराः सूर्य्ता.5|1 असंवृतमनन्तरमबाह्यं [ब्रह्म] सुबालो.332 असितो देवलो व्यासः bh.गी.10|13 असंवेदनमशान्तमात्मवेदनमाततं म्हो.5|47 असितो न व्यथते, न रिष्यति बृः.3।9।26 असंवेदनरूपा च षष्ठीभवति भूमिका a.puu.5|84 [4 / 2 / 4+4422+ 4/5/15 असंवेदनरूपा तु षष्ठी तुर्यपदाभिधा a.puu.5|88 असुखदुःखोऽद्वयः परमात्मा नृसिण्हो.9|7 असंशयवतां मुक्तिः संशया. | असुप्तः सुप्तानभिचाकशीति bR.u.4।3।11 विष्टचेतसां,न मुक्तिर्जन्मजन्मान्ते.. मैत्र्.2|16 असुराणां ह्येषोपनिषत्प्रेतस्य शरीरं ' असंशयं महाषाहो भगी.625 भिक्षयावसनेनालकारेणेतिसंस्कुर्वन्ति छान्दो.885 असंशयं समग्रं मां भ.गी.71 / असुरान्यज्ञ उद्गीथेनात्ययामेति vR.u.11361 असंसक्तिः पञ्चमी (भूमिका) वराहो.4.1. असुरामेवाप्येति योऽसुरामेवास्तमेति सुबालो.9|12 असंसर्गाभिधामन्यांतृतीयायोगभूमिकां अक्ष्युप.18 (1)असुरिति वा अहमेतमुपासे असंसिद्धस्तु रक्तशरीरसंयुक्तोभवति सामर.100 [bR.u.2।1।10+ kau.u.4|12 असंस्कृताध्वगालोके मनस्यन्यत्र । असुरोऽहं. सुरोऽह, उचाररहितोऽहं अद्वै.भा.1 संस्थिते...तचिद्ब्रह्मास्मि सर्वगम् a.puu.5|22 असुर्यानामतेलोकामधेनतमसावृताः ईशा.3 असंस्पृश्यमचक्षुषाम् jaa.d.1|4 असूयकायानृ नवे शठाय मा मा श्रूया असा आत्माऽन्तर्बहिश्व मैत्रा.5|2 वीर्यवतीयथास्याम[शाट्याय.33+ मुक्तिको. 1151 असाधुनतमुपागादित्येव तदाहुः छान्दो.2|112 अमृगाजनं कर्मप्रतोदः । आग.62 असाम्नैनमुपागादित्यसाधुनैन असोवाआदित्य उद्गीथः [chaaN.u.11|1 +मैत्रा..? मुपागादिति chaaN.u.2|12 असौ किं वृश्चिकैर्दष्टो देहान्ते असावदो मा प्रापदिति बृः.5|147 __ वा कथं सुखी यो.शि.1.33 मसावन्तर्गतः सुराणाम्, योईवं वित् मैत्रा.6|39 असो खलु वावैष आदित्यः सहवै. 17 असावप्राणाख्यःमाणसंस्पर्शनोवलति मैत्रा.6|26 असो खल्वादित्यो ब्रम शौनको. 4.3 ,
Page #87
--------------------------------------------------------------------------
________________ असौ गौ उपनिषद्वाक्यमहाकोशः अस्ति भ. असौ गौरसावश्वः बृ. u. 3 / 4 / 2 | अस्तमित आदित्ये याज्ञवल्क्य असोचन्द्रस्तद्यावानेवप्राणस्तावत्य... छान्दो.1।5।13 चन्द्रमस्यस्तमितेशांतेऽनौ.. मसौ च सक्थ्यौ दक्षिणा किज्योतिरेवायं पुरुषः । बृह. 4 ॥ 3 ॥ 6 चोदीची च पाश्वे ( अर्कस्य) बृह. 1 / 2 / 3 अस्तं यनिधनमेतद्वहदादित्ये प्रोतं छां. u.2।14।1 असो चासौ ceauM bR. u. 1 / 2 / 3 asti khalvanyo'paro भूतात्मा मैत्रा. 32 असो नामायमिदंरूपः (मात्मा) बृह. 147 अस्ति चेच्छवालङ्कारवत्कर्माअसौ नामायमिदंरूपं..[मा. पा.] बृ. u. za47 चारविद्यादूरः सं. सो.2159 असौ मया हतः शत्रुः भ.गी. 16 / 14 : अस्तिचेदस्तितारूपं ब्रह्मैवास्तित्वासौ यस्ताम्रो अरुण उत बभ्रः... नीलरु. 119 लक्षणम्... पश्यन्नपि सदा नैव असौ योऽपक्षीयति सू.ता.12 ..स्वात्मनः पृथक् वराहो. 2 / 26 असौयोवसर्पतिनीलमीवोविलोहितः सू.ता.114 अस्तितालक्षणा सत्ता, सत्ता ब्रह्म.. पा. ब्र. 49 असौ योऽस्तमेति सूयेता. 112 अस्तिनास्तीति कर्तव्यतानूपचारः भावनो. 7 असो वाऽऽदित्य उद्गीथः (मा. पा.) chAM.u. 1 / 5 / 1 / शास्ति नास्त्यस्ति नास्तीति नास्ति असो वा आदित्य इन्द्रः सैषो नास्तीति वा पुन्ः। चलस्थिरोभयाऽमिस्तस्येमा इष्टकाः... मैत्रा. 6 / 33 भावैरावृणोत्येव बालिश: a. शां. 83 असो वा मादिस उदीयः ' अस्ति ब्रह्मेति चेद्वेद परोक्षज्ञानमेव एष प्रणव ओमिति... छान्दो. 1 / 5 / 1 त्त्। अहंब्रह्मेतिचेद्वेदसाक्षात्कार:.. वराहो 2141 असो वा प्रादित्यः पिङ्गलः छान्दो.8।6।1 अस्ति ब्रह्मेति ब्रह्मविद्याविदब्रवीत् मंत्रा. 4 / 4 (1)असो वा आदित्यः सविता मैत्रा. 67 अस्ति श्रोतिचेदेवसन्तमेनंततोविदः तैत्ति.2।6।1 ? असो वा आदित्यो देवमधु छान्दो. 31111 अस्ति भगव आकाशाद्भूय: छाण्दो.7।12।2 असो वा आदित्यो बहिरात्माऽन्त अस्ति भगव आशाया भूयः छांदो.71142 रात्मा प्राणो बहिरात्पा अस्ति भगवश्चित्ताद्भयैति, चित्ताद्वाव गत्यान्तरात्मनाऽनुमीयते गतिः... मैत्रा. 61 भूयोऽस्तीति तन्मे भगवान्ब्रवीतु chaaN.u.7।5।2 असो वाव लोको गौतमाग्निः छान्दो.5।4।1 अस्ति भगवस्तेजसो भूयः.. छान्दो.7।11।2 असोवैलोकोऽग्निगौतम तस्यादित्य । अस्ति भगवःसङ्कल्पाद्भूयैति,सङ्कल्पाएव समित् ,रश्मयो धूमः बृह. 6 / 2 / 9 द्वार भूयोऽस्तीतितन्मेभगवान .. छान्दो.7।4।3 असो स्वपुत्र-मित्र कलत्र-बन्ध्वा अस्ति भगवः स्मरान्य इति, स्मरादीब्लिखांयज्ञोपवीतं... ___ द्वावभूयोऽस्तीतितन्मेभगवान.. छान्दो.7।13।2 सर्वकर्माणि... हित्वा प. हं. 2 अस्ति भगवोऽद्भयो भूयः.. छान्दो.7|102 असौ हि सर्वत्र सर्वदा सर्वात्मा अस्ति भगवो ध्यानाय इति,ध्यानासन्सर्वमत्ति नृसिंहो. 4 / 2 द्वावभूयोऽस्तीतितन्मेभगवान्.. छान्दो.7।6।2 अस्तङ्गवायां क्षीणायामस्यां । अस्ति भगवो नाम्नो भूय इति.. छान्दो.7|115 ( मायायां) ज्ञास्यसि... महो. 5 / 115 | अस्ति भगवोऽन्नाद्भय इति, अन्नाद्वाव.. छान्दो.7।9।2 अस्तमित आदित्ये कथं वा । अस्ति भगो बलान्य इति बलाद्वाव.. छान्दो.782 'स्योपस्पर्शनमिति कठश्रु.1,10 | अस्ति भगवो मनसो भूय इति, मनसो अस्तमित आदित्ये याज्ञवल्क्य __ वाव भूयोऽस्तीतितन्मेभगवान् .. छान्दो.7।3।2 किज्योतिरेवायं पुरुषः बृह. 4 / 3 / 3 अस्ति भगवो वाचो भूय इति.. छान्दो.4।2।2 अस्तमित आदित्ये याज्ञवल्क्य अस्ति भगवोविज्ञानाद्भूयति, विज्ञाचन्द्रमस्यस्तमिते..किन्योति.. बृह. 4 / 325 नाद्वाव भूयोऽस्तीतितन्मे.. ब्रवीतु छान्दो.77|2
Page #88
--------------------------------------------------------------------------
________________ 62 अस्ति व आगम. 44 आगम. 42 अस्ति वस्तु तथोच्यते अति वस्तुत्ववादिनाम् [?] अस्ति हिरण्यस्योपात्तंगोअश्वीनां बृ. u. 6 / 2 / 7 अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः अस्तीति ब्रुवतोऽन्यत्रकथं तदुपलभ्यते अस्तीत्युक्ते जगत्सर्व सद्रसंत्रझतद्भवेत् अस्तीत्येके नायमस्तीति चैके अस्तीत्येव प्राणानां निश्श्रेयसादानं अस्तीत्येवोपलब्धस्य तत्त्वभावः प्रसीदति अस्तीत्येवोपलब्धव्यस्तत्त्वभावेन.. अस्तेयं नाम मनोवाक्कायकर्मभिः परद्रव्येषु निःस्पृहता अस्त्यनस्तमितो भास्वानजो देवो... अखत्रिशूल डमरुखङ्गकाल.. अस्थिचर्म नाडीरोममांसाश्चेति पृथिव्यंशाः काश-मसङ्ग-मरस-मगन्ध-मचक्षु उपनिषद्वाक्यमहाकोशः 2 आत्मो. 28 कठो. 6 / 12 वराहो. 2/71 कठो. 1120 कौ. u. 3 / 2 कठो. 6 / 13 कठो. 6 / 13 शारीरको 3 [?] अस्थिचर्मस्नायुमज्जामांससंघाते.. मैत्रा. 1/2 छान्दो. 2 / 1911 अस्थि प्रतिहार: अस्थिभिश्चितं मांसेनानुलिप्त नर्मणाव मैत्रे. 113 बद्धं (शरीरं ) अस्थिभ्यः पर्वताः, लोमभ्य ओषधि वनस्पतय:.. ललाटादुद्रो जायते सुबालो. 2/1 अस्थिभ्यो मज्जा मज्जातः शुक्रम [ रेतः ] [ गर्भो. 2+ अस्थिमज्जा प्रजायते अस्थिराः सर्व एवेमे [ महो. 3 / 4 + मस्थिस्थूणं स्नायुबद्धं.. चर्मावनद्धं दुर्गन्धिपूर्ण मूत्रपुरीषयोः ( शरीरं ) अस्थिस्नाय्वादिरूपोऽयं शरीरंभाति.. अस्थीनि चहवै त्रीणिशतानि षष्टिश्च अस्थीन्यन्तरतोदारुणि..मज्जोपमा.. अस्थीन्युपमा असृगाञ्जनम् स्थूलमनश्वल्पमपारं (ब्रह्म) अरथूल- मनण्वस्व-मदीर्घ-मलोहितस्नेह-मच्छाय मतमो-वना शां. ल्यो. 1।1।3 महो. 4|56 लांगूलो . 7 निरुक्तो. 1/2 पिण्डो. 5 भवसं. 1126 ना. प. 3346 कठरु. 20 गर्भो. 11 बृह. 3/9/30 छाग. 62 सुबालो. 3 / 2 अस्माभि सो-मश्रोत्रमवागमनो ऽतेजस्क मप्राण. ममुख ममात्र- मनन्तरमबाह्यं (अक्षरब्रह्म ) अस्थूलमनणु ह्रस्वमदीर्घमजमव्ययं अस्थूलोऽस्थूलोऽस्थूलः ( गणेशः ) अस्नाविरं शुद्धमपापविद्धम् अस्नेह-मच्छाय मतमोऽत्राय्वाकाशं बृ. u. 3शटाट अस्पन्दमानं विज्ञानमनाभासमजं यथा a.zAM. 48 अस्पन्दमानंविज्ञानमनाभासमजं तथा अशां. 48 अस्पर्शमरूपमरसम् [ नृसिंहो. 9/9 + सुबालो. 331 अस्पर्शयोगो नाम दुर्दर्श..... योगिनां मद्वै.39 अस्पर्शयोगो वैनाम सर्वसत्त्वसुखो.. a. शां. 2 अस्पष्टाऽद्रष्टाऽवक्ताऽयाता (आत्मा) मैत्रा. 6 / 11 अस्मत्कृतस्यैनसोऽवयजनमसिस्वाहा अस्मदादीनां जन्म तदधीनं अस्मभ्यं च सौभगमायजस्व अस्मा इमामुपसन्नाय सम्यक्परीक्ष्य दद्याद्वैष्णवी मात्मनिष्ठां अस्माकमेवायं महिमा अस्माकं तु विशिष्टा ये अस्माकं बोध्यविता तनूनां [ ऋक्सं.3/8/19 = मं.5/419 अस्माकं भूत्वाविता तनूनाम् अस्माच्छरीरात्समुत्थाय परंज्योति. रुपसम्पद्य बृह. 31818 यो. शि. 3119 ग. शो- 2/3 ईशा. 8 महाना. 7/1 राघोप. 3 / 3 महाना. शाट्याय 34 केनो. 311 भ.गी. 117 महाना 6 / 16 अरुणो. 1 मैत्रा 2/2 बृह. 4/2/3 chAM.u. 8/65 a. पू. 5/106 ( ? ) अस्माच्छरीरादात्मनः (?) अस्माच्छरीरादुत्क्रामति अस्मात्पदार्थनिचयात्.. माकिश्चित्तत्र ( एवं ) अस्मात्सर्वस्मात् पुरतः सुविभातमेकरसमेव अस्मात्सर्वस्मात् प्रियतमः अस्मात् स्यन्दते सिन्धवः सर्वरूपाः [ मुं. u. 2/119 + महाना. 83 अस्माद्धथेवात्मनो यद्यत्कामयते तत्तत्सृजते नृसिंहो. 23 नृसिंहो. 2/3 बृह. 1/4/15 ग. शो. 311 अस्मान्नातः परं किञ्चित् योवै वेद.. अस्मान्मायी सृजते विश्वमेतत्त स्मिवान्यो मायया सन्निरुद्धः श्वेता. 419 अस्माभिरनुप्रतिचक्ष्याभूदोतेयन्ति ये अपरीषु पश्यान् चित्त्यु. 18/1
Page #89
--------------------------------------------------------------------------
________________ अस्माभि उपनिषद्वाक्यमहाकोशः अस्यम 63 - अस्माभिर्दत्तं जरसः परस्तात्... सहवै. 9 अस्माल्लोकात्प्रेत्य एतमन्नमयमात्मानं [तैत्ति. 2 / 8 / 1+ 3 / 10 / 5 / अस्मिञ्छरीरे किं कामोपभोगैः मैत्रा. 164 अस्मिन्कामाः समाहिताः छान्दो.8|115 अस्मिन्क्षेत्रे सवरत्येष देवः श्वेताश्व. 5/3 अस्मिन्नाकाशेश्येनोवासपोवा वि परिपत्य श्रान्तःसंहत्य पक्षौसंहृत्य bR.u.4।3।19 मस्मिन्नोता इमाःप्रजाः एषआत्मा... मैत्रा. 77 अस्मिन्पश्चात्मके शरीरे तत्र यत्कठिनं सा पृथिवी, यवं ता आपः गर्भो.1 .( अथ) अस्मिन्प्राणए कैकधाभवति ko.u. 4.19 (अथ) अस्मिन्प्राण एवैकधा भवति kau.u. 3 / 3 / / अस्मिन्प्राणे सर्व प्रतिष्ठितं chAM.u. 7 / 15 / 1 अस्मिन्ब्रह्मपुरेवेश्म दहरंयदिदमुने, पुण्डरीकं तु तन्मध्ये पञ्चत्र. 34 अस्मिन् रणसमुद्यमे भ.गी.3.40 अस्मिन् नृसिंहसर्वनयंसर्वात्मानंहिसवै नृसिंहो. 811 अस्मिन्सहस्रं पुष्यासमेधमानः स्वेगृहे vR.u. 6 / 4 / 24 अस्मिन्संसारे किं कामोपभोगे: मैत्रा. 118 अस्मिन्संसारे भगवंस्त्वं नो गतिः मंत्रा. 118 अस्मिन्दीमे प्राणाःप्रतिष्ठिताः chaaN.u.3।12।3 अस्मिश्चत्मनिजगत् प्रत्यस्तंयाति म्ण्त्रा.6|17 अस्मिश्च लोकेऽमुरिश्च य एतमे विद्वानुपास्ते [छान्दो. 4 / 11 / 2+ 12 / 2 132 अस्मिश्च सर्वस्मिन्नेषाऽन्तहितेति तस्मादेषोपासीत मंत्रा. 66 अस्मिश्वेदिदं ब्रह्मपुरे सर्व समाहित किंवा ततोऽतिशिष्यते छान्दो. 8 / 114 अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः सरस्व. 52 अस्मीत्यैक्यपरामर्शः (t)i तेन ब्रह्म भवाम्यहम् शुकर. 44 अस्मदीदिहि सुमना अहेछर्म ते स्याम त्रिवरूथ उद्धौ सहवै. 7 अस्मै प्रयन्धि मघवन्नृजीषिन्निति kau.u. 2 / 11 अस्म सम्प्रयच्छति वाचं मे त्वयि दधानीति पिता kau.u. 2015 (?) अस्य कर्ता प्रधान: मैत्रा.610 अस्यकुलेवीराजायतेप्रतिपद्यतेस्वर्ग... छान्दो.3|1316 अस्य को विधिभूतात्मनः..येनेदं. मैत्र. 41 अस्य चन्द्रस्य सर्वाणि भूतानि मधु बृह. 2 / 57 asyatAmasoM'zo'sausaH..योऽयंरुद्रः मैत्रा. 5 / 2 अस्यत्रिपुण्डधारणस्यत्रिधारेखाभवति का.रु.4 अस्थ त्रैलोक्यवृक्षस्य भूमी विटप. शाखिनः । अग्रं मध्यं तथा मूलं vissnnubrhmmheshvraaH| रुद्रह. 14 (अथ) अस्य (पुत्रस्य) दक्षिणं कर्णम. भिनिधाय वाग्बागितित्रिः(जपे) bR.u.6।4।25 अस्य देहत्यागेच्छा यदा भवति तदा वैकुण्ठपार्षदाः सर्वे समायान्ति त्रि.म.ना. 65 अस्य द्रष्टा गुणातीतो नित्यो ह्येष चिदात्मकः यो.शि. 4.12 अस्य धर्मस्य सर्वाणि भूतानि मधु बृह. 2 / 5 / 11 अस्य नाम करोति वेदोऽसीति bR.u. 6 / 4 / 26 अस्य पद्धयां पृथिवी एष सर्वः.. मुंड. 2 / 1 / 4 अस्य पादाश्चत्वारोदेवाश्चत्वारोवेदाः a.zikho.1 (अथ) अस्यपुरुषस्यचत्वारिस्थानानि भवन्ति नाभिर्हदयं कण्ठं मूर्धाच ब्रह्मो. 2 अस्य पुरुषस्य तस्य वाचा मठौ पृथिवी चाग्निश्च 1ऐत. 1171 अस्य पृथिवी शरीरं, यापृथिवीम तरे सञ्चरनपृथिवी न वेद अध्यात्मो.1 अस्य (कृष्णस्य)प्रकृतिः पराचीना राधिको. 3 अस्य प्रतोदोऽनेन खल्वीरितं परिभ्रमतीदं शरीरं चक्रभिव भैत्रा. 219 (अथ).अस्य प्रतीची दिक्पुच्छं बृह. 1 / 2 / 3 अस्य बीजं तमःपिण्डं मोहरूप जडं घनं, वर्तते कण्ठमाश्रित्य त्रि.ना. 218 अस्य ब्रह्माण्डस्य समन्तत: स्थिता न्येताहशान्यनन्तकोटिब्रह्माण्डानि त्रि.म.ना.62 अस्य (अन्नमयकोशस्य) मध्येऽस्तिहदयं त्रि.बा.217 अस्य एतस्य महतो भूतस्य निश्श्वसितमेतद्यदृग्वेदो यजुर्वेदः bR.u.2।4।10 [+41511+ मैत्रा. 6132 अस्य महापुरुषस्य कचित्क्वचिदीश्वरसाक्षात्कारो भवति त्रि.म.ना.55 गान
Page #90
--------------------------------------------------------------------------
________________ दल अस्थमा उपनिषद्वाक्यमहाकोशः अहका अस्यमातरमभिमन्त्रयते इलाऽसि मैत्रा अस्यादित्यस्य सर्वाणि भूतानि मधु बृद. 2 / 515 वरुणी वीरे वीरमजीजनत् अस्याधिष्ठानमुच्यते - भ.गी. 340 अस्य मात्रा अकारो ब्रह्मरूप उकारो अस्यामोषधयो जायन्ते (प्रथिव्यां) 1ऐस.171 विष्णुरूपो मकारः कालकाल (अथ) अस्यायमितर आत्मा कृत्कृत्यो। अकारो लिङ्गम् सदानं.9 वयोगतः प्रइति 2ऐत. 4 / 4 अस्य मानुष्यस्य सर्वाणि भूतानि मधु बृः.2।5।13 अस्याखय्या विद्याया वीर्येण यज्ञस्य अस्य यज्ञपरिवृता आहुतीहामयति प्रा.हां. 2 / 3 / वरिप्रसानि. - छान्दो,4|678 अस्य यदेकां शाखां जीवो जहाति छाण्दो.6|112 अस्यां तरीयावस्थायां रितिं वाय. (?)अस्य राजमांशोऽसौस:..योऽयंत्रह्मा मैत्रा. 5 / 2 विनाशिनीमानन्दकान्तशीलत्वात् a.pU. 2014 अस्य वायोः सर्वाणि भूतानि मधु बृह. 2 / 5 / 4' अस्यांशादहवो विष्णुरुद्रादयो भवन्ति राधोप, 3 / 3 अस्य विलंसमानस्य शरीरस्थस्य अस्यां (पृथ्व्यां ) हीदं सर्वभतं प्रतिष्ठितं छान्दो.3।12।2 देहिनः...किमत्र परिशिष्यते कठो. 5 / 4 अस्याः (अविद्यायाः) परं प्रपश्यन्त्याः अस्य व्यजिका नित्यनिवृत्ताऽपि स्वात्मनाशःप्रजायते महो.4|115 मूढैरात्मेव दृष्टाऽस्य सत्वमसत्त्वं । अस्येमाश्चतस्रो दिशश्चतस्त्र उपदिशो च दर्शयति नृसिंहो. 942 दलसंस्थाः मैत्रा. 62 मस्य शारीरयज्ञस्य यूपरशनाशोभित । अस्यकै करोमकूपान्तरेष्वनन्तकोटिस्यात्मा यजमानः प्रा.हो.41 ब्रह्माण्डानिस्थावराणिचजायन्ते त्रि.म.ना. 217 मस्य सत्यस्य सर्वाणि भूतानि मधु बृह. 2 / 5 / 12 . अस्यैतदतिच्छन्दा अपहतपाप्मा... bR.u. 4 / 3 / 21 मस्य संसारवृक्षस्य मनो मूलमिदं (तद्वा) अस्यैतदातकाममात्मकामस्थितम् । सङ्कल्प एव तन्मन्ये सकामरूपश्शोकान्तरं bR.u. 4 / 3 / 21 सङ्कल्पोपशमेन तत् । शोषयाशु.. मुक्तिको.2|37 अस्यैतद्भास्वररूपयदमुमिन्नादित्येतपति मैत्रा. 6:17 (?) अस्य सात्त्विकांशोऽसौ सः । ( एवं )अस्यैता हिता नाम नाडयोयोऽयं विष्णुः मैत्रा. 5 / 2 अन्तर्हृदरो प्रतिष्ठिता भवन्ति बृह. 412 / 3 अस्य सोम्य पुरुषस्य प्रयतो वानसि । अस्यै पृथिव्यै सर्वाणि भूतानि मधु बृह. 2 / 5 / 1 सम्पद्यते, मनःप्राणे, प्राणस्तेजसि छान्दो. 686 अस्यैवानन्दकोशेन स्तम्बान्ता विष्णु अस्य सोम्य महतो वृक्षस्ययोमूले पूर्वका भवन्ति सुखिनो नित्यं कठरु. 32 उभ्याहन्याज्जीवन स्रवेत... छान्दो.6।11।1 अस्येवानमिदंसर्वमस्मिन्मोता... प्रजाः मैत्रा. 77 अस्य स्तनयित्नोः सर्वाणिभूतानि मधु. बृह. 2 / 5/9 अस्य विद्युत: सर्वाणि भूतानि मधु ब्रह. 158 . अस्या मायाया अवयवैः सूक्ष्मैयाप्तं । अस्यैवैतानि सर्वाणि निश्श्वसितानि सर्वमिदं जगत् गुह्यका. 55 [bR.u. 2 / 4 / 10+ 4 / 5 / 11 (अथ) अस्या ऊरू विहापयति ' अस्यैव शरीरस्य नाशमन्वेष नश्यति छान्दो.8।9।1,2 विजिहाद्यावापृथिवीति बृः.6।4।21 / अस्योपसन्धां माच्छत्सीत्प्रजया च (अथ) अस्या एतदेव तुरीयं दर्शतं " पशुभिश्च स्वाहा bR.u. 6 / 4 / 24 पदं परो रजा य एष तपति बृः.5।14।3,6 / अस्वरं भावयेत् परम् ब्र.बि.7 मस्या (राधायाः) एव कायव्यूह अस्वरेणहिभावेनभावोनाभावैष्यते ब्र.बि.7 रूपा गोप्यः राधिको.5 वह svaya'syaiSaH मैत्रा.78 अस्याकाशस्य सर्वाणि भूतानि मधु बृह. 2 / 5 / 10 / अहर्तव्यमेवाप्येति योऽहकर्तव्यास्थाः सर्वाणि भूतानि.मधु बृह, 2 / 5 / 3 / वास्तमेति सुबालो.9|12 मस्यात्मनः सर्वाणि भूतानि मधु बृह. 2 / 5 / 14 / महकार इतीयं मे भ.गी. 74 अम्मा महरा
Page #91
--------------------------------------------------------------------------
________________ "--.. - - अहाउपनिषद्वाक्यमहाकोशः अहमाअहङ्कारकलायुक्तं बुद्धिबीजसम महत पाप्मानो देवाः वर्गलोकन्वितम् । ससुर्यष्टकमित्युक्तं महो. 5 / 153 मायन् सहवे.139 अहङ्कारकलात्यागे समतायाः समु. अहत्तबासा नैनां वृषलो न वृष- - द्मे |..तुर्याव्स्थोप्तिस्स्त्त्ते a.pU. 5 / 111 ल्युपहन्याभिरावान मानत्य.. बृह. 6 / 4 / 13 महङ्कारक्षये तद्वदेदे कठिनता कुत्ः। अतेन वाससा सम्प्रच्छन्नः स्वयं सर्वकर्ता च योगीन्द्रः यो.शि. 1150 पश्येत एत्य पुत्र उपरिष्टादमहकारमहान्मुक्तः स्वरूपमुपपद्यते अध्यात्मो. 11 / भिनिपद्यते kau.u. 2015 महकारमयीत्यक्त्वावासनांलीलयैव अहन्वांशे क्षते शान्ते महो. 57 य्ः|...s जीवन्मुक्त उच्यते महो. 2 / 45 अहमखिलं जगत् देव्यु.1 महङ्कारमसद्धीति नित्योऽहं शाश्वतो.. ते. चिं. 348: अहम निरहं हुतम् भ. गी. 9 / 16 अहङ्कारमेवाप्येतियोऽहङ्कारमेवास्तमेति सुबालो.9|13 अहमज्ञः किंचिज्ज्ञोऽहमहं जीवो.. अहङ्कारवशादापदहकारादुराधयः महो. 3 / 16 . संसारीति भ्रमवासनाअहकारवशादीहानाहकारात्परोरिपुः महो. 3 / 16 / बलात्संसार: त्रि.म.ना. 52 महङ्कारवशाद्यचन्मयाभुक्तंचराचरं, अहमज्ञान तमः भ. गो. 10 / 11 तत्तत्सर्वमवस्त्वेव महो. 3 / 17 अहमन्त्रमन्नमदन्तमनि । नृ. पू. 2014 अहङ्कारविमूढात्मा भ.गी. 327 अहह्मन्नमनमदन्तमा3नि तैत्ति. 3 / 10 / 6 माइकारलता केचिज्ज्ञात्वा शाखसमु . अहमन्नमहमन्नममन्नम् तैत्ति. 311016 षयम् । उपदेशं न जानन्ति.. अमन. 2 / 37 पहमन्नं सदान्नादैतिहिब्रह्मवेदनम् पा.न. 43 अहारश्वाहंकर्तव्यं च चित्तं च.... प्रो.48 अहमन्नादो2'हमन्नादो3हमन्नादः तैत्ति. 311016 अहङ्कारश्चाईकोयं च नारायणः . सुबालो. 6 / 1 अहमन्य इदंचान्यदितिभ्रांतित्यज.. महो. 6 / 12 अहमयमित्येवाग्र उक्त्वाऽथान्यनाम.. बृह. 141 अहङ्कारसुवितभ्रातरंमोहमन्दिरम्, माशापत्नी त्यजेद्यावत्तावन्मुक्तो.. मैत्रे. 1 / 12 / / अहमस्मि जरिता सर्वतोमुखः बा.मं.25 महभरिम अरितृणामु दावा वा. मं. 8 महारं बलं दर्प [bh.गी.16|18 +18 / 53 अहमस्मि परश्चास्मि ब्रह्मास्मि... मैत्रे. 321 अहङ्कारं महति, महदव्यक्तेऽव्यक्तं अहमस्मि प्रथमजा ऋता 3 स्य पुरुषे क्रमेण विलीयते पैङ्गलो. 313 [तैत्ति.3।10।6+ नृ. पू.2|14 महार:प्राणयोगेनघ्राणद्वारागन्धगुणो अहमस्मि ब्रह्माहम स्मि [महाना.67 +त्रि.म.ना.813 गुदाधिष्ठितः पृथिव्यां तिष्ठति त्रि. ब्रा.26 अहमस्मि सदा सोऽस्मिनित्योऽस्मि महहारात्पञ्चतन्मात्राणि,पश्चतन्मा विमलोऽस्म्यहम् त्रेभ्यःपञ्चमहाभूतानि[वि.प्रा.121+ त्रि.म.ना.215 अहमस्मीति निश्चित्य वीतशोको महाराहराधयः, अहङ्कारवशादीहा महो. 3 / 16 भवेन्मुनिः [a.. 4135+ रुद्रह. 48 अहङ्काराभिमानेन जीवः स्याद्धि महमस्मीत्यभिध्यायेद्धयेयातीतं सदाशिवः त्रि. प्रा.2|16 विमुक्तये [म. पू. 5 / 74+ / जा. द. 9/5 अहङ्कारोऽध्यात्मम्,अहर्तव्यमधिभूतं महमात्मा गुडाकेश भ.गी.1028 रुद्रस्तत्राधिदैवतम् सुबालो. 5.8 अहमात्मा न चान्योऽस्मीत्येव. अहकारोऽध्वर्युः ( शारीरयज्ञस्य) प्रा. हो. 4 / 1 मप्रच्युता मतिः जा. द. 1218 महङ्कारो विनिर्गताकलङ्कीबुद्धिः.. म्हो.5|125 अहमात्मा सदाशिवः ते. वि. 329 महंकतिर्यदा यस्य नष्टा भवति अहमादिहि देवानां भ.गी.1012 तस्य वै। देहस्त्वपिभमष्टो.. यो.shi.1|34 अहमानन्दविग्रहः,इन्द्रियाभावरूपोहं ते. किं. 336 मैत्रे. 3 / 2
Page #92
--------------------------------------------------------------------------
________________ मैत्र.32 अहमाउपनिषद्वाक्यमहाकोशः अहम्ममहमादिश्च मध्यं च bh.गी.10|20- अहमेव सर्वस्येश इति यावद्वदति महमानन्दानानन्दाः, विज्ञाना __तावत्क्रूरा अजायेरन् ग.शो. 16 विज्ञाने अहम् देव्यु.1 . अहमेवसुखनान्यदन्यच्चेन्नैवतत्सुखम् वराहो. 2 / 7 ( यत्)महमायतनमस्मि त्वं अहमेव सुखात् सुखं... तदायतनमसि छांदो. 5 / 1 / 14 आत्मनोऽन्यत्सुखं न ते.बि.645 महमाशिरमहमिदं द-(ज)ग्धवान् । बा.मं. 8 | अहमेव हरिः साक्षादहमेव शिवः... ते.बि.664 अहमित्यनुसन्दध्यात् नृसिंहो. 41 अहमेव हृदाकाशश्विदादित्यः अहमित्यात्मानमादाय मनसाब्रह्मण स्वरूपवान् ते.बि.3|28 __ कीकुर्यात् नृसिंहो. 41 अहमेवंविधोऽर्जुन भ.गी.11154 अहमित्याह यथा यजुरेवैतत् अव्यक्तो.3 अहमेवाक्ष्यः कालः भ.गी.10133 अहमित्येकादशं स्थानं जानीयात् नृ. पू. 2 / 3 अहमिन्नु दिद्युतानो दिवे दिवे बा. मं. 16 अहमेवाक्षरं ब्रह्म वासुदेवाख्याहमिन्नु परमो जातवेदा: बा. मं. 15 ना.प.320 मद्वयम् । अहमिन्द्राग्नी अहमश्विनावुभौ देव्यु.2 अहमेवाधस्तादहमुपरिष्टात् छान्दो.7।25।1 अहमुक्थमस्मीति विद्यात् 1ऐत. 1 / 2 / 4 अहमेवास्मि स्मिद्धोऽस्मि अहमु यन्नपतता रथेन बा. मं. 16 शुद्धोऽस्मि परमोऽस्म्यहम् अहमु ह प्रवर्ति यज्ञियामिमां बा. मं. 13 अहमेवाहमेवास्मि भूमाकाशाहमेकः प्रथममासं वामि च स्वरूपवान् ते.बि.316 भविष्यामि च, नान्यः कश्चित् a. शिरः. 1 / महमे वाहं मां जुहोमि [महाना.67 + tri.m.naa.8|3 महमे कादशं स्थानं जानीयाद्यो अहमेवेदं सर्वमसानीति छान्दो .5 / 2 / 6 जानीते सोऽमृतत्वं च गच्छति नृ. प. 2 / 3 / / अहमेवेदं सर्वोऽस्मीति मन्यते अहमे कोऽस्मि यदिदं नु किच बा. मं. 25 सोऽस्य परमो लोकः vR.u.4|3120 अहमेभिः सर्वैरात्विज्यैः पयशिषं ! अहमेवेदं सर्वम् छान्दो.125/1 (पयेषिर्ष-प्रा.पा.) chaaN.u.1।11।2 : अड्मे वेई सा भूपासं भूवः स्वः.. बृः.6।3।6 अमेव कालः, नाई कालः, नाहं अहमेवैतत्पश्चधाऽऽस्मानं प्रविभज्य.. prshno.2|3 . कालस्य.. महाना... अहमेवैतत्पश्चवा विभन्य..[मा. पा.] prshro.2॥3 अहमेव जगत्रयस्यैकः पतिः पा.ब.2 अहमेषां नैकंचन वेद chaa.u.5|335 अहमेव परं धाम न द्वितीयं.. अनु. सा... अहमेषां पदार्थानामेतेचममजीवितं म्हो.6|41 अमेव परं ब्रह्म, अहमेव गुरोर्गुरुः ते. चिण्.6।44 | अहमों तत्सद्यत्परं ब्रह्म.. अहमेव परं ब्रह्म..समाधिः सतुविज्ञेयः न. शो.14+ रामो. 214+ श्रीवि.ता.41 __ सर्ववृत्तिविवर्जितः त्रि.बा.21162 / अहम्भावं परित्यज्यजगजावमनी. अहमेवपरंसर्वमिति पश्ये परं सुखम् पैङ्गलो. 4 / 9 | दृशम् । .. भूयो नाप्यनुशोचति सौ.ल.17 अहमेव परः शिवः ते. बि. 3333 | अहम्भावानहंभावौ त्यक्त्वा सदसती अह्मेव्प्रात्प्र्ः(shivH)[ते.बि.3|17+ 659 / तथा |..स्थित्ण् सत्तुर्यमुच्यते a.puu.5|10 महमेव परानन्द अहमेव परात्परः ते.वि.6|29 / अहम्भावोदयाभावो बोधस्य अहमेव परो विश्वाधिकः (शिवः) भ्स्म्जा.2|5 / परमाकधिः |..म्र्यादोप्र्तेस्तु सा अध्यात्मो.41 अहमेव महानात्मा ते.बि. 3117 / अम्ममेतियोभावोदेहाक्षादावनात्मनि अहमेव सदाशिवः ते.बि.6|64 अध्यासोऽयं निरस्तव्यः... अध्यात्मो.1
Page #93
--------------------------------------------------------------------------
________________ अहम्म महम्ममेति विण्मूत्रलयगन्धादि मोचनम् .. शुद्धशौचमिति प्रोक्तं मृज्जलाभ्यां तु लौकिकम् अहरहरभ्यर्च्य विश्वेश्वरं लिङ्ग अहरहर्ब्रह्मविष्णुपुरन्दराधमत्वरसेवितं... मामेवोपासितव्यम् अहरहर्छ सुतः प्रसुतो भवति नास्यानं क्षीयते महरह्न आपूर्यमाणपक्षमापूर्यमाण.. पचायान् पडुदङ्केति मासान् अहरेव प्राणः रात्रिरपानः वागमिः.. अहरेवं प्राणो रात्रिरेव रयिः प्रश्नो. 1 13 बृह. 319/25 महाना. 1913 ह्मणो विदुः भ.गी. 8 / 17 अव अवं पुरस्तान्यहिमान्वजायत बृह. 1/1/2 अहलिकेति होवाच याज्ञवल्क्यः हस्तदवलुम्पतु (पापं) अहं कर्ता भोक्ता सुखी दुःखी काणः खञ्ज बधिरो:.. अहं कर्तास्म्यहं भोक्ताऽस्म्यहं वक्ताष्भिमानवान् । एते गुणाराजसस्य अहं कालत्रयातीत जहं वे देरुपासितः घ्या. बि. 94 शारीरको . 7 ते. बिं. 3 | 18. अहं कृत्स्नस्य जगतः महं क्रतुरहं यज्ञः अहंच (नारायणः ) तस्मिन्नेत्राव [g.at.3+ स्थितः महं चरामि भुवनस्य मध्ये अई छन्दसामविदं रयीणाम् अहं जगद्वा सकलं शून्यं व्योमसमं.. महं जातं जनि जनिष्यमाणं अहं ज्योतिरैममृतं विनद्धिः महं तत्र स्थितं चक्रं भ्रामयामि स्वमायया अहं त्यक्त्वाऽहमरम्यहम् अहं त्वमस्ति नास्ति कर्तव्यमकर्तव्यः... होमः अहं त्वममहं त्वभिन्नु त्वमहं चक्ष्व अहं त्वष्टाऽहं प्रतिष्ठा अहं त्वं चैव चिन्मात्रं अहं त्वं जगदित्यादौ उपनिषद्वाक्यमहाकोशः मैत्रे. 28 भस्मजा. 2110 भस्मजा. 2/9 बृह. 2/113 छान्दो. 4/15/5 1 ऐत. 115/1 भ.गी. 716 भ.गी. 9 / 16 प. हं. प. 11 बा.मं. 18 बा.मं. 14 महो. 6/58 बा. मं. 23 बा. मं. 23 त्रि. प्रा. 2/60 ते. बिं. 3 / 3 भावनो.... बा. मं. 23 कठश्रु. 2 ते. बिं. 2 33 महो. 454 अहं ब्र ( एवमेव ) अहं त्वा द्वाभ्यां श्राभ्यामुपदस्थां तौ मे ब्रूहि.. अहं सर्वपापेभ्यो मोक्षयिष्यामि ... अहं दक्षिणतोऽहमुत्तरतः अहं दधामि द्रविणं हविष्म सुप्राव्ये 3 यजमानाय सुन्वते [मं. 10/125/2 अहं दिव्या आन्तरिक्ष्यास्तुका वहम् अहं दिशः प्रदिश व्यादिशा अहं देवानामासन्नवोदः अहं द्यावापृथिवी आततान: अहं वहिं पर्वते शिश्रियाणं अहं पचामि सरसः परस्य अहं पवधा दशमा चैकधा च अहं पञ्चभूतान्यं पञ्चभूतानि अहं पश्चादहं पुरस्तात् (यत्) अहं प्रतिष्ठाऽस्मित्वं तत्प्रतिष्ठासि अहं बीजप्रदः पिता 'अहं ब्रह्म' इत्यादिवाक्यविचारः.. अहं ब्रह्म चिदाकाशं नित्यं ब्रह्म.. अब्रह्म चिदात्मकं सच्चिदानंदमात्रोहं अहं ब्रह्म न सन्देहो ह्यहं ब्रह्म ( खलु ) अहं ब्रह्म सूचनात्सूत्र.. अहमेव, विद्वान् त्रिवृत्सूत्रंत्यजेत.. अहं ब्रह्मस्वरूपिणी अहं ब्रह्मास्मि[बृ. u. 114 / 10, 10+ [ त्रि.म.ना. 7 10+ अहं ब्रह्मास्मिसिद्धोऽस्मिनित्यसिद्धो.. अहं ब्रह्मास्मि नास्मीति सच्चिदा नन्दमात्रकः अहं ब्रह्मास्मि केवलम् अहं ब्रह्माऽहं यज्ञोऽहं वषट्कारो - 'हमोङ्कारोऽहं... त्वष्टाऽहं प्रतिष्ठाऽहम् अहं ब्रह्मास्मि मन्त्रोऽयं जन्मदोषं विनाशयेत् 67 बृह. शटार भ. गी. 18/66 छांदो. 7/25 / 1 ऋक्सं 82719 देव्यु. 3 बा. मं. 13 बा. मं. 17 बा. मं. 8 बा. मं. 12 बा. मं. 9 बा. मं. 14 बा. मं. 19 देव्यु. 1 छान्दो. 7/25/1 छां. u. 5 / 1 / 13 भ.गी. 14/4 मठाम्ना. 6 ते. बिं. 6/70 ते. बिं. 6 / 107 ते. बिं. 6 / 107 मारुणि. 3 देव्यु. 1 शु.व.2/2 पैङ्गलो. 311 ते. बिं. 3 20 ते. बिं. 4/39 ते. बिं. 3 / 26 कठरु. 1 ते. बिं. 6 / 61 अद्ब्रह्मास्मिमन्त्रोऽयं देहदोषंविना.. ते. त्रिं. 3 / 61 अहं ब्रह्मास्मि मन्त्रोऽयं दृश्यपापंविना ते. त्रिं. 3 60 अहं ब्रह्मास्मिमन्त्रोऽयमन्यमंत्रविना.. ते. बिं. 3 / 60
Page #94
--------------------------------------------------------------------------
________________ अहं . उपनिषद्वाक्यमहाकोशः अहं वृ %3D स ति अहं ब्रह्मास्मि मन्त्रोऽय. अहं ब्रह्मास्मि मन्त्रोऽयमात्माज्ञानं मजडत्वं प्रयच्छति ते. बि. 370 विनाशयेत् ते. किं. 3269 अहंब्रह्मास्मिमन्त्रोऽयमनात्मा अहं ब्रह्मास्मि मन्त्रोऽयमात्मसुरमर्दनः ते. विं. 371 लोकजयप्रदः ते. बि. 3.69 अहं ब्रह्मास्मि वनोऽयमना अहं ब्रह्मास्मि मन्त्रोऽयमप्रतल्त्माख्यगिरीन् हरेत् ते. बि. 371 सुखप्रदः ते. बि. 370 अहं ब्रह्मास्मि मन्त्रोऽयमना अहं ब्रह्मास्मीति वा भाष्यते त्माख्यासुरान हरेत् वि. 3 / 72 अहंब्रह्मेतिचेद्वेदसाक्षात्कार सौच्यते वराहो. 2 / 41 अहं ब्रह्मास्मि मन्त्रोऽयं अहं ब्रह्मेति नियतं मोक्षहेतुर्महासर्वांस्तान् मोक्षयिष्यति ते. वि.372 त्मनाम् (vraaho.2|43+paingglo.4|19+ mho.4|72 अहं ब्रह्मास्मि मन्त्रोऽयं अहं ब्रह्मेतिनिश्चित्याहम्भावंपरित्यज ते. बि. 6 / 104 .. ज्ञानानन्दं प्रयच्छति ते. बि. 3173 __ अहं ब्रह्मेतिभावनया यथापरमतजो अहं ब्रह्मास्मि मन्त्रोऽयं महानदी...प्रविशति tri.m.naa..8|3 मृत्युपाशं विनाशयेत् ते. बिं. 3262 अहं ब्रह्मेति विज्ञानाद...सञ्चितं अहं ब्रह्मास्मि मन्त्रोऽयं द्वैतदुःखं विलयं याति अध्यात्मो. 50 विनाशयेत् ते. बि. 3162 अहं ब्रह्मैव सर्व स्यात ते. बि. 3116 अहं ब्रह्मास्मि मन्त्रोऽयं भेदबुद्धिं अहं भूमा सदाशिवः ते. बि. 251 विनाशयेत् ते. चिं. 3 / 63 अहं मत्या विरहितः...इति मत्वा अहं ब्रह्मास्मि मन्त्रोऽयं बुद्धिव्याधि न शोचति a. प. 5 / 93 विनाशयेत् ते. किं. 3 / 64 अहं मनुरभवं सूर्यश्चेति बृह. 1 / 4 / 10 महं ब्रह्मास्मि मन्त्रोऽयं चिन्तादुःखं अहं मनुष्य इत्यादिव्यवहारो... मवधू. 18 विनाशयेत् ते. बिं. 3 / 63 अहं मित्रावरुणावुभौ बिभर्मि देव्यु. 2 अहं ब्रह्मास्मि मन्त्रोऽयं चित्तबन्धं [R.sN.879mN.10|125/1+ athrv.4|301 विनाशयेत् ते. बि. 3164 अहं राष्ट्री सङ्गमनी वसूनाम् देश्यु. 4 अहं ब्रह्मास्मि मन्त्रोऽयं सर्वव्याधीन [RksN.mN.10.125||3+ athrv.4|3012 ___ विनाशयेत् ते. बि. 3165 अहंरुद्रेभिर्वसुभिश्चराम्यहमादित्यै.. ऋक्सं.879 अहं ब्रह्मास्मि मन्त्रोऽयं कामादीन् [m.10॥25॥1+अथ्र्व्.4301 देव्यु. 2 नाशयेक्षणात् (यत्) अहं वसिष्ठोऽस्लि, महं ब्रह्मास्मि मन्त्रोऽयं सर्वशोक त्वं तद्वसिष्ठोऽसि छान्दो.5/2013 विनाशयेत् अहं वपष्टारोऽहमोङ्कारः कठश्रु. 2 अहं ब्रह्मास्मि मन्त्रोऽयं क्रोधशक्ति विनाशयेत् 366 अहं वाव सृष्टिरस्मि बृ. u. za45 ग्रहं विजानामि विविक्तरूपः कैव. 21 अहं ब्रह्मास्मि मन्त्रोऽयं चित्तवृत्ति विनाशयेत् ते. बि. 3 / 67 अहं विश्वं भुवनमभ्यभवाम(मा.पा.) तेत्ति.3।10।6 महं ब्रह्मास्मि मन्त्रोऽसङ्कल्पादीन महं विश्वं भुवनमभ्यभवां 3 विनाशयेत् ते. बि. 3.67 सुवर्णज्योतिः [tai.u.3।10।6+ नृ. पू. 2 / 14 महं ब्रह्मास्मि मन्त्रोऽयं कोटिदोषं अहं विश्वा ओषधीगर्भ माधां बा. मं. 17 विनाशयेत् ते. बि. 3 / 68 अहं विश्वा भुवना विचक्षन था. मं. 8 अहं ब्रह्मास्मि मन्त्रोऽयं सर्वतन्त्रं अहं विष्वङ्कहमस्मि प्रसत्वान् बा. मं. 25 विनाशयेत् ते. किं. 3168 अहं वृक्षस्य रेरिव[ तैत्ति.1।10।1+ ना. प. 4 / 44 ते. बि. 3.65 अहं व
Page #95
--------------------------------------------------------------------------
________________ अहं वे उपनिषद्वाक्यमहाकोशः अहो नु - - - - - - अहं वेद भुवनस्य नाभिम् बा. मं.13 / अहिनिल्वयनी सर्पविमोकोजीवाहं वेदानामुत यज्ञानाम् बा. मं. 14 वर्जितः..तं सोनाभिमन्यते वराहो. 2167 अहं वैत्वायाज्ञवल्क्ययथाकाश्योवा.. बृह. 382 महिनिल्वयनीवाप्रमुक्तदेहस्ततिष्ठति 2भारमो. 17 अहं वैश्वानरो भूत्वा ___ भ. गी.15|14 महिरिव जनयोग सर्वदा वर्जयेद्यः वराहो. 2 / 37 अहं शास्त्रेणनिईताहंचित्ते..स्थितः ते. बि. 3 / 19 महिंसन्सर्वत्रभूतान्यन्यत्र तीर्थेभ्यः छान्दो. 8 / 15 / 1 अहंशिष्यवदाभामिह्ययंलोकत्रयाश्रयः ते. वि. 318 अहिंसा इष्टयः (शारोग्यज्ञस्य) प्रा. हो. 4 महं शुद्ध इतिज्ञानं शौचमाहुर्मनीषिणः जा. द. 1120 अहिंसा तिरार्जवम भ.गी. 128 महं शुद्धोऽस्मि बुद्धोऽस्मि नित्यो अहिंसा गोमयं प्रोक्तं (हृच्छुद्धयर्थ) शिवो. 1225 ___'स्मि प्रभुरस्म्यहम् ते. बि. 3 / 42 अहिंसा तु पोयज्ञो वाङ्कन:अहं शेषांशज्योतीरूप:..भक्तश्च राधोप. 41 कायकर्मभिः शाट्याय, 14 महर श्रद्धया चित्यु. 82 अहिंसाद्या यमाः पञ्च यतीनां अहंश्रेयसे विवदमाना ब्रह्म परिकीर्तिताः shivo.7|101 जग्मुः (प्राणाः) chaaN.u.6|117 अहिंसा धर्मयागः परमहंसोऽध्वर्युः.. पा. प्र. 5 अहं श्रेयानम्यहं श्रेयानस्मीति chAM.u. 5 / 1 / 6 अहिंसा नियमेष्वेका मुख्या 1यो. त. 29 अहं श्लोककृद श्लोककृदह श्लोक.. तैत्ति.3।10।6 अहिंसा स.यपक्रोधः भ.गी.162 अहिंसा सत्यमस्तेयं ब्रह्मचर्य..एते महं स च मम प्रियः भ.गी. 7/17 सर्वे गुणा ज्ञेयाः सात्त्विकस्य... शारीरको. 5 अहं सञ्चित्वरानन्दब्रह्मवास्मिनचेतरः महो. 2011 अहिंसा सत्यमस्तेय...यमा देश अहं सत्यचिदात्मकः । मृर्तित्रय [त्रि.ना.2|33+jaa.d.sh6+ वराहो. 512 __मसद्धीति.. ते. विं. 350 सहिंताऽसत्यास्तेयब्रह्मचर्यदयाजपाहं सत्यात्मकः शुचिः ते. त्रि. 349 क्षमाधृतिमिताहारशौचानि अहं सर्वमिदं विश्वं परमात्माऽहं... महो. 5 / 89 . चेति यमा दश शांडि.11113 अहं सर्वस्य प्रभवः भ. गी. 108 अहिंसा सत्यमस्तेयं ब्रह्मचायहं सर्वस्येशः, मत्तः सर्वाणि भूतानि g.sho.4|10 परिग्रहः.. एषस्वधर्मोविख्यातो.. naa.p.4।10।13 (?) अहं संपदस्मि, त्वं तत्सम्पदसि छान्दो.5।1।11 महिंसा समता तुष्टिः . भ. गी, 105 (?)अहं सः सोऽहमिति नृसिण्हो.9|10 / मवैश्वदेवमविधिना हुताहं सुवे पितरमस्य मूर्धन्ममयोनि मासप्तमांस्तस्यलोकान्दिनस्ति मुंड. 112 / 3 रपव ? न्त: समुद्रे [देव्यु. 4 ऋक्सं. 877 अहृदयस्य हि किं स्यात् बृ. ह. 4 / 117 m.10|125/7+ अथ्र्व्.4|3017 अहेयमनुपादेयमनाधेयं (ब्रह्म) अध्यात्मो.62 महं सो ममेदमित्येवं मन्यमानो अहेयमनुपादेवमसामान्यविशेषणं मैत्रे.1115 निबध्नात्यात्मनात्मानंजालेनेव महो अनन्यभक्तिपरा काष्ठा सामर.44 खचरः [मैत्रा. 32+ 6 / 30 अहो गुरुरहो गुरुः :अवधू.32 भई सोमं त्वष्टारं पूषगं भगं दधा.. देव्यु. 2 अहो ज्ञानमहो ज्ञानमहो सुखं... 1अवधु.32 अहं स्त्री पुरुषोऽहम् अहै. भा. 1 अहो दुःखोदधौ मग्नो न पश्यामि अहं हि सर्वयज्ञानां भ. गी. 9024 प्रतिक्रियाम् गर्भो.6 अहं हीदं सर्वममुक्षीति बृ. u. 1 / 4 / 5 अहो नानास्मत्यक्तान्धर्मान् ये अहार्यवनित्यविनिश्चलोऽहमम्भो कुवैति त इह संसारे विचरन्ति सामर.27 धिवत्पारविवर्जितोऽहम् कुण्डिको. 16 अहो नु पश्चलमिदं प्रत्याहृतमपि महिनं तमर्णवे शयानं वावृहाणं... आर्षे. 1013 स्फुटम् । चित्तमर्थेषु चरति.. म. प. 25
Page #96
--------------------------------------------------------------------------
________________ 70 अहानु महो. 4 133 अहोतु चित्रं पद्मोत्थैर्बद्धास्तन्तुभिरद्रयः.. अविद्यमाना याऽविद्या तया विश्वं खिलीकृतम् महोनु चित्रं यत्सत्यं ब्रह्म तद्विस्मृतं नृणाम् |... माऽस्तु रागानुरञ्जना महो पुण्यमहो पुण्यं फलितं ... अहोप्रपवोऽयमनादिसंसिद्धोभवति सामर. 97 महो. 4132 1 अवधू. 31 भ.गी. 1145 सामर.44 अहो बत महत्पापं अहो मद्भक्तानां सङ्गएव पराकाष्ठा अहो रसमार्गप्रपद्यमानोऽयं जीवसंघ आत्मानं तन्मयतां प्राप्नोति महोरात्रकृतं पापं नाशयति अहोरात्रचतुष्केन लय भापत्र भावतः, माकारं पादशो विद्यात्पादामात्रा... आकाश एव तदोतं प्रोतं च माकाश एव लीयन्ते ( भूतानि ) आकाश एव यस्यायतनं श्रोत्रलोक:.. आकाशतत्त्वतः सर्व ज्ञातव्यं उपनिषद्वाक्यमहाकाशः अमन. 1153 स्पर्श जानाति योगीन्द्रो... अहोरात्राणिप्रतिष्ठा (मेध्यस्याश्वस्य) बृ. u. 11111 अहोरात्राणि विदधद्विश्वस्य.. ऋक्सं. 88148 [=मं. 10|190/2+तै. भा. 10/1/14 महाना. 62 योगमिच्छता आकाशनाभिकं सागरोदरं महीकटिदेशं (गणेश) दृष्ट्वा स्तुवन्ति आकाशभावनामच्छां शब्दबीज... आकाशमण्डलं वृत्तं श्रीमन्नारायणोऽत्राधिदेवता । नादरूपं भ्रुवोर्मध्ये.. आकाशमभिजायत व्याकाशमुपास्व व्याकाशमय स्तेजोमयः (मात्मा - ब्रह्म) आकाशमवकाशप्रदाने ( शरीरस्य ) खाकाशमात्मा (अप्येति मृतस्य ) माकाशमिन्द्रियेषु (विलीयते ) आकाशमिव तिष्ठासेत् आकाशमेकं सम्पूर्ण कुत्रचिन्नैव गच्छति । तद्वत्स्वात्मपरिज्ञानी ( ब्रह्मात्मविच्छ्रेष्ठः ) कुत्रचिनैव गच्छति [ रुद्रहृ. 51+ सामर. 102 गोपीचं. 4 बागम. 24 बृह. 3।8।4, 7 त्रि.ता.5/22 बृह. 3/9/13 वराहो. 512 ग. शो. 4/7 महो. 5/147 यो. शि. 5 / 15 chaaN.u.7|12|2 बृह. 4/4/5 गर्भो. 1 बृह. 3/2/13 पा. ब्र. 40 आ मैत्रे. 6 / 1 प्रभो. 1 / 13 (1) अहोरात्रेणैतौ व्यावर्तेते अहोरात्रे वै प्रजापति: ( मा. पा. ) अहोरात्रो वै प्रजापतिस्तस्याहरेवप्राणः प्रश्नो. 1 / 13 अहो वयमहो वयम् महो शास्त्रमहो शास्त्रम् हो सुखमहो सुखम् यह मापूर्यमाण... षडुदङ्केति मासां आकाश + 5 / 63 / 1 स्तान् ... [chaaN.u.4|15/5 यह आपूर्यमाणपक्षमा पूर्यमाण पक्षाद्यान् षण्मास्रानुदङ्कादित्यपति बृ. u. 6/2/15 3 ऐत. 2 / 1 / 3 अहां सायुज्यं सरूपतां सलोकतामश्रते ... अह्रस्व दीर्घमस्थूलमनण्वनल्पमपार... [बृ. u. 388+ अह्रस्वोऽह्रस्वोऽह्रस्वः( गणेशः ) अह्रस्वमदीर्घमलोहित मस्नेह. अंशुधारयैवाणुवातेरितः संस्फुरति सुबालो. 315 ग. शो. 2/3 स्सम्बाधान्.. अभिसिध्यति आकाशवत्कल्पविदूरगोऽहं आकाशवत्सर्वगतं सुसूक्ष्मं आकाशवत्सूक्ष्मशरीर आत्मा आकाशशत भागाच्छा ज्ञेषु .. (चित् ) आकाशशरीरं ब्रह्म आकाशमेव भगवो राजन्नितिदोवाच छान्दो. 5/15/1 आकाशवतो वै स लोकान्प्रकाशवतो (1) आकाशश्च प्रतिष्ठितः आकाशश्चाकाशमात्रा च चक्षुश्च द्रष्टव्यं प श्रोत्रं श्रोतव्यं च.. ( आत्मनि संप्रतिष्ठते ) आकाशसदृशोऽस्म्यहं... सर्वातीतोऽस्म्यहंमदा 1 अवधू. 31 1 अवधू. 32 1 मवधू. 32 आकाशस्य च खण्डनम; प्रथनंच तरङ्गाणामास्था नायुषि युज्यते आकाशस्तृप्यत्याकाशे तृप्यति आकाशस्यनभेदोऽस्ति तद्वज्जीवेषु.. आकाशं नोपलिप्यते आकाशं पराकाशं महाकाशं सूर्याकाशं परमाकाशमिति ( आकाशानि ) पथ्व भवन्ति बृ. u. 31818 मैत्रा. 6/35 chaaN.u.7|12|2 कुंडि. 16 शांडि. 2/113 पैङ्गलो. 4 / 12 महो. 5101 तैत्ति. 1916 3 बृ. u. 4 / 4 / 17 प्रश्नो. 4 / 8 ते.बि. 3 / 10 महो. 3 / 11 छां. u. 5 / 23 / 2 अद्वैतो. 6 भ.गी. 13/32 मं.प्रा.4/1
Page #97
--------------------------------------------------------------------------
________________ - - आकारी उपनिषद्वाक्यमहाकोशः आकीटभाकाशं प्रत्यस्तं यन्ति ( भूतानि ) छान्दो. 119 / 1 / आकाशाद्वाव भूयोऽस्तीति तन्मे बाकाशं प्रयन्त्यभिसंविशन्ति नृ.पू.315 भगवान्ब्रवीतु छान्दो.7।12।2 आकाशं बाह्यशन्यत्वादनाकाशं आकाशांशेमहाप्राज्ञ धारयेत्तुसदाशिवं जा.द.1016 तुतत्त्वतः । नकिञ्चिद्यद निर्देश्य.. महो. 2 / 5 / / (?)माकाशे...अमृतमयः पुरुषः bR.u. 2 / 5 / 10 आकाशं ब्रह्मेत्युपास्ते छान्दो.712|2 / (1)माकाशेचहृदिप्राज्ञः..देहेप्रतिष्ठित: आगम. 2 अआकाशं भित्त्वा मनो भिनत्ति सुबालो. 11 / 2 आकाशे जायते.. आकाशमुपास्व छान्दो.7।12।1 (1) आकाशं शून्यं कृत्वा a.bi.12 माकाशे सदोतं च प्रोतं च बृ. u. 3184 आकाशः परायणम् ( भूतानाम्) छान्दो .1 / 9 / 1 आकाशे तिष्ठति स ह्याकाशस्तंनवेद गोपालो.4 आकाशः प्रतिष्ठा, प्रज्ञा-प्रियं* आकाशे तृप्यति यत्किन्च वायुश्चासत्य-मनन्त-आनन्द:-स्थिति: काशश्वाधितिष्ठतस्तत्तृप्यति छान्दो.5।23।2 इत्येनदुपासीत [ बृः.4।1।2, 3,4,5,6,7 माकाशे धारयेञ्चित्तमणिमादिकमाकाशः संहितेऽत्यस्य माझव्यो माप्नुयात् यो. शि. 5 / 51 वेदयांचने 3ऐत.11111 आकाशेन प्रतिशृणोति छाण्दो.7।12।1 वाकाशाश्चन्द्रमसं, एष सोमो राजा.. छान्दो.5।10।4 आकाशेन रमते छाण्दो.7।12।1 भाकाशात्मकमव्यक्तमोङ्कारस्वरभूषित पश्चन. 14 आकाशेन शणोति छाण्दो.7।12।1 (?)माकाशात्मानःस्वरीयुः (स्वर्ययुः) ko.u.2|14 आकाशे पुरुषस्तमेवाहमुपासे कौ. u.46 आकाशात्मा सर्वकर्मा सर्वकामः (?) आकाशेनाह्वयति, आकाशेन सर्वगन्धः सर्वरसः छाण्दो.3।14।2 शणोति... छांदो.71211 भाकाशादपि सुक्ष्मोऽहं ते. बि. 3 / 29 / आकाशे पृथिवी प्रतिष्ठिता तैत्ति. 329 आकाशादिमयविग्रहम्( पञ्चब्रह्म) पं. ब्र. 15 आकाशे वै सूर्याचन्द्रमसावुभौविद्यु(?) आकाशादेव जायन्ते (भूतानि) नृ. पू. 333 नक्षत्राण्यग्निः, आकाशेनायति.. छाण्दो.7।12।1 आकाशादेव जातानि जीवन्ति) नृ. पू. 3 / 3 आकाशे श्येनोवा सुपर्णोवा..श्रांतः बृः.4।2।19 अभाशाधोने: सम्भतोमार्यायरेत:. कौ. u. 16 आकाशे हीदं सर्व समाप्येत । 1ऐस. 3 / 112 भाकाशाद्वायुयोज्योतिज्योतिषमापो आकाशो धूमः (पृथिव्यग्नेः) छांदो. 9 / 6 / 1 ___'पापृथिवी,एषांभूतानांब्रह्मप्रपद्ये कुंडिको. 14 (अथ)आकाशोऽन्तःकरणमनोबाकाशाद्वायुसंझस्तु स्पों बुद्धिचित्ताहकाराः त्रि. बा.3 उपभोकृतः पुनः कठरु. 17 आकाशोऽन्नादः भाकाशाद्वायु, वायुर्भूत्वाधूमोभवति छाण्दो.5|105 आकाशो ब्रह्म .. chaaN.u.3।18|1 आकाद्वायुं वायोवृष्टिं, वृष्टेःपृथिवी.. बृः.6।2।16 आकाशोभूजलवायुरग्निब्रह्मा हरिःशिवः ते. बि. 2 / 27 आकाशाद्वायुः [.2 / 111+ सुबालो. 111 आकाशो वह्निना युक्तः सूर्यता. 22 +यो.चू.72 पैङ्गलो. 1 / 3+ nArA.u.65 आकाशो वाऽन्नमिन्द्रियाण्यन्नादानि सुबालो. 14 / 1 आकाशाद्वायुः,वायोरनिः, अनेरापः, आकाशो वाव तेजसो भयान् छाण्दो.71।12।1 आकाशो वै नामनामरूपयोनिर्वहिता छांदो. 8 / 14 / 1 अद्भूयः पृथिवी, पृथिव्याओषधयः, - आकाशो वै नामरूपयोः...(मा.पा.) chaaN.u.8।14।1 ओषधीभ्योऽनं, अन्नात्पुरुषः आकाशो ह वा एषदेवो वायुरनिआकाशाद्वायुः, वायोज्योतिः, रापः..ते प्रकाश्याभिवदन्ति प्रश्नो. 22 ज्योतिष आपः 2 सभ्यासा.16 आकाशो निभ्यो ज्यायान छांदो. 12941 भाकाशाद्वायुः स्फुरति वदवीनं वरेण्यं त्रि. ता. 1614 , छां..72|1+ *अत्रत्याः प्रियादयः पंच शब्दाख्यायकुगतपंचवाक्येषु [771+7818+ 71011 योजनीयाः । (2)भाकीटपतङ्गभ्यस्तचे'.. बृ. u. 6 / 1 / 14 वैत्ति.39
Page #98
--------------------------------------------------------------------------
________________ 7 आकुख* शां. 1 / 7 / 37 आकुभ्वनेन कुण्डलिन्याः कवाटमुद्वाट मोक्षद्वारं विभेदयेत् आकृत्यैव विराजन्ते मैत्र्यादिगुणवृत्तिभिः महो. 4|19 आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं म [ ऋक्सं.. 1 / 3 / 5= वा.सं. 33|43+tai.sN. 3 | 4|11 2 vanadu. 27 माक्रान्समुद्रः प्रथमे विधर्मजयन्प्रजाः R. मं. 9 97 40 मं. 193512+ महाना. 6 / 9 [म. वे. 1259 + तै. A. 10 / 1 / 16+ आक्षिप्तो भुजदण्डेन यथोम्बलति यो. शि. 6/52 यो. चू. 27 भ.गी. 11 / 31 कन्दुकः क्षिप्तो भुजदण्डेन यथा चलति कन्दुकः ख्याहि मे को अवानुग्ररूपः आगच्छ गच्छतिति स्वागतं... सन्माननंच न ब्रूयात् आगच्छत्यपराजितमायतनं तं ब्रह्मतेजः प्रविशति आगतं ब्रह्मात्मजं नारदमवलोक्य आगत्य भो विभूतेर्माहात्म्यं ब्रूहीति आगमस्या विरोधेन... समाधिः प्रकीर्तितः आगमापायिनो नित्याः आगमो आयते पुरुषोत्तमात् जागाव इति मंत्रेण... ( सस्म) मंत्रयेत आगाता ह वै कामानां भवति ल सध्रीची... (?) आ च पूर्यतेऽप च क्षीयते (पन्द्रो रावि ) [ बृ. u. 115 / उपनिषद्वाक्यमहाकोशः आहसवान मेय: भावान्तो भुत्वाऽज्यानः प्राणोऽग्निर्विओऽसीति च अभ्यासमवाये बृद्द. 11318 आङ्गिरसोऽङ्गानां हि रसंः आग्नेयस्तु त्रिमात्रोऽसौ a. ना. 31 आग्नेयामेव (इष्टिं) कुर्यात् [ना. प. 3 / 77+ प. हं. प. 2 आग्नेयी प्रथमा मात्रा ना. बि. 6 याज्ञव. 1 आप्रामादमिमाहत्यपूर्व नदमिमाजिघेत् आ च पच एधिभिश्वरति 1 ऐव. 1/6/2 14, 15 भ.गी. 16/40 ना. प. 47,8 कौ. u. 115 ना. प. 111 वृ. जा. 1 / 3 a. ना. 17 भ.गी. 2 / 14 सि.वि. 2 बृ. जा. 3 / 3 छांदो. 1 / 1 / 14 मैना. 6/9 आज्यले आचारः प्रथमो धर्मः .. तस्मादस्मिन् सदायुक्तः भचारादीप्सिताः प्रजाः (लभन्ते) रानमक्षय्यं ( लभते ) आचाराल्लभते ह्यायुः आचारो इंत्यलक्षणम् आचार्यकुलाद्वेदमधीत्य यथाविधानं.. आचार्यदेवो भव आचार्य महतीं चमूम् आचार्यमुपसङ्गम्य आचार्यवान् पुरुषो वेद, तस्य... प्राचार्यस्तु ते गतिं वक्ता... आचार्यस्य सम्मुखं प्रपद्येत [सुदर्श. 4+ यज्ञोप. 4 माचार्या वै त्वमसि माचार्यः पूर्वरूपं, अन्तेवास्युत्तररूपम् माचार्याद्वयेव विद्याविदिता साधिष्ठं प्रापयति याचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः आचार्याः पितरः पुत्राः आचार्यान् मातुलान् भ्रातन आचार्योपासनं शौचम् (?) माचार्योऽन्तेवासिनमनुशास्ति आचार्योऽभ्युवादोपकोसला इति आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः [द्वयोप. 2+ आचिनोति हि शास्त्रार्थान् .. तस्मादाचार्य उच्यते आजगाम हास्याचार्यः, तमाचार्यो'.. आजहारमाः शूद्रानेनैव मुखेन... (1) आजानजानां देवानामानन्दाः बाजानुकटिपर्यंतमपां स्थानं प्रकीर्तितम् आजानुखः सुवर्णाभं.. शतचन्द्रनिभाननम् व्याजानु पादपर्यतं पृथिवीस्थानमिष्यते जानोः पायुपर्यंतमपां स्थानं.. आजेः सरणं दृढस्य धनुष आयमनं (?) आज्यले पेनाङ्गान्यनुबिसृज्य भक्सं. 4 / 1 भवसं. 4/2 भवसं. 4 / 2 भवसं. 412 भवसं. 42 छ. u. 8/15/1 तैत्ति. 1 / 11 / 1 भ.गी. 1 / 13 भ.गी. 112 chAM.u. 6 / 14/2 छां. u. 4] 14/1 छां. u. 7/15/2 तैत्ति. 1/3/5 छान्दो. 4/9/3 तैत्ति. 1 / 11 / 1 भ. गी. 1 / 34 भ.गी. 1126 भ.गी. 13 / 18 तैत्ति. 111111 chAM.u. 4|4|1 अद्वयता. 8 द्वयोप. 4 छान्दो . 4 / 14/1 छान्दो. 4/2/5 तैति 228|1 त्रि.प्रा. 2 / 136 गारुडो, 6 त्रि. प्रा. 23135 1 यो. त. 87 छांदो. 1 / 3 / 5 कौ. u. 2/3
Page #99
--------------------------------------------------------------------------
________________ आज्यं - उपनिषद्वाक्यमहाकोशः आया तो MANDALOENIMLRBALAnumaunamaai माज्य हांधरमिव त्यजेत् (यति:) बात्मक्रीड आत्मरतिः क्रियावान् मुण्ड. 3 / 24 [ना. प. 71. सं.सो.2179 आत्मक्रीड आत्मरतिगत्यवान्सम. हित्वा मन्ये सम्पातमवनयेत छान्दो614 दर्शनः । योचालय.व.कोहेन ना. 5.5137 आज्ञाचकमष्ट, प्रमनिर्माणचक्रम्...सौभाग्य.31 / / / आत्मा गुहायां निहितोऽम्यजन्तोः श्वेताश्व.22. आज्ञा च मस्तकम् योगकुं.3.11 आत्मज्योतिरह शुक्रासज्योतिरसावदों महावा. 5 माज्ञ.नामध्रुवोर्मध्ये विदलं.. [यो.शि. 1175,111 / आत्मज्योतिर शुकः सर्वज्योती महाभयसंशयात्म गुणसङ्कल्पोवन्धः निगलं.21 रसोऽहमोम् बनदु. 122 मादयोऽभिजनवानस्मि भ.गी.1328 आत्मज्योती सोऽम्यहम् ते. 1i.310 आग शाम्भवं शाक्त ते. बिं. 1 आपझं ह्यचयेतिकामः मुण्ड. 3 / 1 / 10 ()आण्ड जीवनमुद्विजमिति chA.u. 631 . आत्मज्ञानं बिना योगी प्रमचारी आयो भव जमा मुहुः अरुणो. 1 भातमिव स्तंभशरीशिथिलायवे अमन.281 कथं भवेत मातामलोममोध्धचरणं स्मृतं * आत्मज्ञो यात्ममात्रक (जीप-मुकः) गोपालो. 2 / 27 माठिओत्ति भारत [a. पू.4|3+ bh.गी.4|42 वराहो. 3227 आतिथ्य श्राद्धयज्ञेषु..न गच्छे. आत्मत आकाशः छां.7/2611 पागवत्कचित् आत्मत आपः, आत्मत आविर्भाव.. छाण्दो.7।26।1 ना. प.69 आम्मत आविर्भावतिरोभागी छांदो.26आर मातुरकारः कथनार्यसम्मतः ना.प. 325 मातुरफुटीचकपोभूलोकभुबलोंको आत्मत एप प्राणो जायते (मा. पा.) प्रा. 213 sN.so.2|59 Atmata एवेई सर्वम् छाण्दो.7|26.1 भातुरकुटोवकयो लोकः ना. प. 5/1 आतुरः कर्म लोपःप्राणस्योकपण. आत्मतश्चित्तमात्मतः सक्षसः छांदो. 72601 काळसण्यासः सनिमित्तसन्यासा ना. प. 5 / 4 आत्सतस्तेज आत्मत थापा छांदो. 7261 मातुरेऽपि क्रमे वापि प्रेषभेदो आत्मतः कर्माणि छाण्दो.7।26।1 न कुत्रचिन आत्मतः प्राण आत्मत आशा छांदो. पार ना. प. 37 मातुरेऽपि च सम्यासे सत्तन्मंत्र आत्मतः सकुरूप: छांदो. 72601 पुरस्सर..सध्यसेत् आमतः स्मर आत्मत आकाश: छांदो.1261 ना. प. 26 मातुरे वा क्रमे वापि तुरीयाश्रम.. आत्मतापरते त्यक्त्वा निधिभागो अष्टश्राद्धं कुर्यात् ना. प. 438 जगरिस्थती सं. सो. 250 मातुरो जीवति चेत्क्रमसभ्यासः आत्मतीर्थ महातीर्थमन्यशीर्थ कर्तव्यः [ना.प.5/6+ सं. सो. 2159 निरर्थकम् ला. द. 456 भातनइंद्रक्षुमन्तं [sN.mN.881|10 ga. pR. 26 आत्मतीर्थ समाहेरवीन आतेन यातं मनसो अवीयमा 1ऐत.3 या प्रजेत् ! कास्यं सनहारत्नं मातोपयमात्मा नृसिंहो. 217 / त्यस्वा काचं विमानत प्रा. 6.458 मातं वै भूयसा कनीयः 1 ऐत. 61 आत्मतुल्यसुवर्णादिवान... आत्मकाममकामं रूपं बृ. u.4।3।21 तैप्याशु विनाशयेत् मो. 5.22 आत्तो वैसशरीरः प्रियाप्रियाभ्यां छाण्दो.8।12।1 आत्मतृपश्य मानवः भ.गी. 3117 मात्मकामोऽहमाकाशात् प्र. वि. 92 मात्मतो ध्यानमात्मनश्चिम छांदो.jA261 मारमकाम बाप्तकामो निष्कामो मात्मतो नामात्मतोमन्त्रा:आत्मतः.. छाण्दो.7.26|1 भीर्णकामः आस्मतो नान्यथाप्राप्तिः नृसिंहो. 13 मात्मतस्यैनसोऽयमनमसि भारमतोऽनमारमतो बलं छांदो.7261 [.सं. 8113+ 3.मा.1015. महाना. 1411 मारमतो यन आत्मतो बाक् छांदो.7261 सुबालो . |
Page #100
--------------------------------------------------------------------------
________________ आस्मतो उपनिषद्वाक्यमहाकोशः आत्मन्या. आत्मतो मन्त्रा आत्मतः कर्माणि छांदो. 12661 आत्मना विन्दते वीर्य विषया..'मृतं केनो. 2 / 4 आत्मतो वागात्मतो नाम छांदो. 7 / 26 / 1 आत्मना हि कर्म करोति बृह. 14.17 आत्मतो विज्ञानमात्मतो ध्यानम् छांदो. 7 / 26 / / (?)आत्मनि पुरुष एत...ब्रह्मोपासते बृह. 2 / 1 / 13 मात्मध्यानयुतस्त्वनेन विधिना यो चू. 107 आत्मनि खल्वरे दृष्टे आते गते आत्मनत्याकाशःसम्भूतः [तै.2.1|1+ यो.चू. 72 / विज्ञात इदं सर्व विदितं... बृह. 4 / 5 / 6 (तस्मात् ) आत्मन एवं त्रैविध्यं । आत्मनि ब्रह्मण्येवानुष्टुभं जानीयात् नृ. पू. 117 सर्वत्र योनित्वम् नृसिंहो, 9 / 4 / आत्मनिष्ठं कर्तृगुणं वास्तवं वा आत्मन एवास्य तत्कृतं भवति 3 ऐत. 204 / 3 द्वितीयकः ( भ्रमः) a.pU. 1 / 14 आत्मन एष प्राणो जायते प्रश्रो. 313 आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य chaaN.u.8|151 (एवमेव) आत्मनः सर्वे प्राणा: आत्मनि हैवास्य तद्वैश्वानरेहतस्यात् chaaN.u.5।24।4 __ सर्व लोकाः... व्युच्चरन्ति बृः.2।1।20 (अथ) आत्मनेन्नाद्यमागायत् बृह. 113 / 17 आत्मनः सुक्ष्मशरीरमिदमेवोच्यते ग. sho.4|4 आत्मने वा यजमानाय वा बृह. शश28. आत्मनस्तावेतार्काश्वमेधौ..(मा.पा.) वृ. u. 11217 आत्मने सर्वदेवाय..भूताय..मन्यते ग.शो. 2 / 1 आत्मनस्तुकामायक्षत्रंप्रियं भवति+ बृह. 2 / 4 / 5 ! आत्मनेऽस्तु नमो मथं सं.सो. 2131 मात्मनस्तु कामाय जायाप्रियाभवति+ बृह. 2 / 4 / 5 / आत्मनैवसहायेनसुखार्थीविबरेदिह ना.प. 3 / 44 मात्मनस्तुकामायदेवाः प्रिया भवन्ति+ बृह. 2 / 4 / 5 आत्मनवात्मानं परमं ब्रह्म पश्यति नृसिहो. 602 आत्मनस्तु कामाय पतिःप्रियोभवति+ बृह. 2 / 4 / 5 आत्मनवात्मनो विप्र धारयेआत्मनस्तुकामायपशवप्रियाभवन्ति+ बृह. 4 / 5 / 6 दात्मनाऽऽत्मनि दुर्वासो. 217 आत्मनस्तुकामायपुत्रा:प्रियाभवन्ति बृह. rA45 आत्मनाऽन्यज्जगन्नास्ति ते. बि. 645 आत्मनस्तु कामाय भूतानि आत्मनोऽन्यत्सुखं न च त. बि.645 प्रियाणि भवन्ति+ बृह. 2 / 4 / 5 आत्मनोऽन्यन्न किञ्चन [ते.वि. 4 / 61+640 आत्मनस्तु कामायलोकाःप्रियाभवन्ति+ बृह. 2 / 4 / 5 आत्मनोऽन्यन्नहि कचित a. पू. 559 आत्मनस्तु कामाय वित्तं प्रियं भवति+ बृः.2।4।5+ / आत्मनोऽन्यन्नहि कापि [ते.बि. 646,47 मात्मनस्तुकामायवेदाः प्रिया भवन्ति बृः.4।5।6 आत्मनोऽन्या गति स्ति ते. बि. 6 / 45 मात्मनस्तु कामाय सर्व प्रियं भवति+ bR.u.2।4।5 आत्मनो महिमा बभूव ब्रह्मो.1 मात्मना चेन्जीवति प्रधिनागादित्याहु: बृः.1।5।15 (1) आत्मनोयद्यत्कामयतेतत्तत्समते bR.s.1।4।15 आत्मना जायते प्राणो मनः , आत्मनो वा अरे दर्शनेन श्रवणेन सर्वेन्द्रियाणि च अनु.सा.3 मत्या विज्ञानेनेदर विदितम् bR.u.2।4।5 मात्मनाऽऽत्मनि तृप्तोऽस्मि आत्मनो वैश्वानरस्य मूव सुतेजाः chaaN.s.4।18।2 ह्यरूपोऽस्म्यहमव्ययः ते.बि. 3 / 28 (?)आत्मन्नेव सायुज्यमेति मैत्रे.41 मात्मनाऽऽस्म नि सन्तृप्तो आत्मन्नेव सायुज्यमुपैति मैत्रा.4|14 नाविद्यामनुधावति [a.puu.4|3+ व्राहो.3|21 आत्मन्यग्नीन्समारोप्य सोऽग्निमात्मनाऽऽत्मानमभिसम्बभूव म्हाना.2|7 होत्री महायतिः सं.सा.21100 (?) मात्मना परास्य द्विषन्भ्रातव्यो आत्मन्यतीते सर्वस्मात्सर्वरूपे... भवति...(मा.पा.) bR.u. 137 को बन्धः a.pU. 2 / 25 मात्मनाऽऽत्मानमुद्धरेत् ना.प 5 / 4. आत्मन्यनात्मभावेन व्यवहार... मात्मना पिहिता गुहा इतिहा.17 यत्तदस्तेयमित्युक्तं jaa.d.1|12 +वाक्यांते इति चिहांकितानि वाक्यानि तस्यामेवी- आत्मन्यात्मानमीडया व्याधिस्थोनिषदि भध्याये 4 ब्राह्मणे 5 सन्ति । 'पि विमुच्यते शांडि.11748
Page #101
--------------------------------------------------------------------------
________________ आत्मन्ये उपनिषद्वाक्यमहाकोशः आत्मसं मात्मन्येव च सन्तुष्टः भ.गी.3317 ब्रह्मात्मप्रकाशं शून्यं जानन्तआत्मन्येव धत्ते मैत्रा. 634 स्तन्नैव परिसमाप्ताः नृसिंहो. 6 / 3 मात्मन्येव नृसिंहेदेवेपरेब्रह्मणिवर्तते नृसिण्हो.2|3 आत्मरतिरात्मकीड आत्ममिथुनः छान्दो.7।25।2 मात्मन्येव पश्यमानो गुहाविह आत्मरूपमिदं सर्वमात्मनोऽन्यन्न रणमेव निश्चयेन झात्वा.. म्ण्.बा.3|1 किञ्चन । सर्वमात्मा ते.बि.4|61 आत्मन्येव वशं नयेत भ.गी. 626 आत्मरूपं तमालोक्य ज्ञानरूपं.. ब्र.वि. 77 आत्मन्येवात्मना तुष्टः भ.गी. 2155 आत्मरूपः शिवः शुद्धः (पाठः) 2 आत्मो .2 आस्मन्येवात्मना लीनो... आत्मवत्सर्वभूतानि परद्रष्याणि लभते महिमासिद्धिं अमन.1165 लोष्ठवत् । स्वभावादेव,नभयामात्मन्येवात्मना व्योम्नि यथा द्यः पश्यति, स पश्यति a.pU. 1138 सरसि मारुतः म्हो.5|119 * आत्मवत्सर्वभूतानि पश्यन् मात्मन्येवात्मानं पश्यति । भिक्षुश्चरेन्महीम् naa.p.4|22 (pshyt-paatthH)[yh.4|2|23+ subaa.9|14 आत्मवन्तं न कर्माणि भ.गी. 4.41 आत्मन्येवात्मानं बिभर्ति 2 ऐत.4.1 आत्मवश्यविधेयात्मा भ.गी. 2064 मात्मन्येवावतिष्ठते bh.गी.6|18 (अथ)आत्मविदुत्क्षिप्य ब्रह्मणे आत्मन्येवास्य शान्तात्मा मूकान्ध प्रायच्छत्तत्रानन्दी... मैत्रा. 6 / 33 बधिरोपमः m.puu.5|115 आत्मविदो ज्ञानिन उत्पद्यन्तेलीयन्ते सामर. 22 आत्मन्विनी हास्य प्रजा भवति बृः.2|1913 आत्मविद्यातपोमूलंतद्ब्रह्मोपनिषत्परं श्वेता. 1616 आरमन्ध्यनेन स्यामिति bRh.102|7 [naa.p.9|12+ brahmo.23 मात्मप्रकाशरूपोऽस्मिआत्मज्योती.. ते.बि.3|10 आत्मविद्या मया लब्धा सरस्व.35 (1)आत्मप्रकाशं शून्यं जानन्त: नृसिण्हो.6|3 आत्मविन्मोक्षमन्त्रैवैधातवीयैः.. ना.प. 3177 आत्मप्रबोधोपनिषन्मुहूर्तमुपासित्वा आत्मत्वेनतदासर्व नेतरत्तत्र चाण्वपि यो.shi.4|9 _na स पुनरावतते A.pra.32 आत्मश्राद्धं विरजाहोमं कृत्वा पह.प.5 मात्मबुद्धिप्रसादजम् भ.गी-1837 आत्मश्राद्धे आत्मपितृ-पितामहान् मात्मप्रयत्नसापेक्षाविशिष्टा मनो. ना.प.4139 (अर्चयेत्) गतिः, तस्या ब्रह्मणि संयोगो आत्मसत्यात्मसाक्षी सतां योग इत्युच्यते बुधैः भवसं.3112 धर्मः प्रतापवान् (मा. पा.) chAM.u.617 मात्मभावंचचिन्मात्रमखण्डै करसंविदुः ते.बि.2|26 आत्मसत्यानुबोधेननसङ्कल्पयतेयदा अद्वैतो. 32 आत्मभावा मण्डलमुपासते सामर.75 आत्मसन्निधौ नित्यत्वेन प्रतीयमान मात्मभूतस्य स्वमात्माऽसि kau.u.16 आत्ममन्त्रसदाभ्यासात् परतत्त्वं ___ आत्मोपाधिर्यस्तल्लिङ्गशरीरं प्रकाशते यो.शि. 2|18ह्ग्र्न्थिरित्युच्य्ते सर्वसारो. 5 आत्ममात्रेण यस्तिष्ठत्सजीवन्मुक्त:.. ते.चिं.41 प्रारमसम्भाविता: स्तब्धाः bh.गी.16|17 आत्ममायारतं देवमवधूतं दिगम्बरम् shaannddi.3।2।2 (अथ खलु) आत्मसम्मितमतिमृत्यु भात्मक्रीड आत्ममिथुन आत्मानन्दः छांदो. 7 / 25 / 2 / सप्तविध सामोपासीत छाण्दो.2।10।1 जात्मक्रीडमात्मरतिःक्रियावान(आत्मा)छांदो. 7 / 25 / 2 आत्मसम्मितमाहारमाहरेदात्मवान्यतिः सं.सो. 2 / 59 मात्ममिथुन मात्मानन्दः स स्वराट् छाण्दो.725।2 | आत्मसंयमयोगानौ - भ.गी. 427 आत्मरतय आत्मक्रीडा बात्ममिथुना आत्मसंज्ञः शिवः शुद्ध एक आत्मानन्दाः प्रणवमेव परं-- एवाद्वयः सदा 2 आत्मो . 1
Page #102
--------------------------------------------------------------------------
________________ आस्मसं. अपनिशद्वाक्यमहाकोशः आत्मारा छान्दो. 16 13 भारमसंस्थं तदा ज्ञानं अद्वतो. 38 .आत्मानमात्मना साक्षादक्ष बुद्धा... a.vi. 25 भात्मसंस्थं मनः त्वा भ.गी. 6 / 25 मात्मानमादाय...प्राणकीकुर्यात् नृसिंहो.11 भासिमिति होवाच तैनमिति नृसिंहो. 9|10मात्मान्मुप्स्ण्ह्र्ति dhR.u.4॥4॥3 भास्मस्थं प्रभुं...नापश्यत् मैत्रा. za2 मात्मानमेव, तनावयति 2ऐत.43 भास्मस्वरूपविज्ञानादशानस्य आत्मानमेव प्रियमुपासीत यहाश48 परिक्षयः । क्षीणे हाने.. जा.6.650 आत्मानमेव लोकमुपासीत वृः.1।4।11 मात्मा एकः सन्नेतपयं आत्मानमेव वीक्षस्व ते.पिं.80 मात्मा गुहायां निहितोऽस्य जन्तोः आत्मानमेवं ध्यात्वाऽनपेक्षमाणं.. कठश्रु.... [पारमा.9/3+ ना. स. सा. 153+ महाना.81 (?)आत्मानमेवावेत kR.u. 5 / 4 / 10 आत्मा चैव न बध्यते (इन्द्रियः) यो. चू. 84 / आत्मानमेवेमं वैश्वानरं सम्प्रत्यध्येषि मात्मात्मानीत्यात्मा मेषामुद्न्ता समेव नो अहि छान्दो.5|116 नियन्ता वा मैत्रा.631 आत्मानमहाश्यानात्मानं परिघरमात्मा दक्षिणत आत्मोत्तरतः छाण्दो.॥21॥2 नमो लोकापवानोति छान्दो.884 आत्मा देवता वेदयेति(1) प्रमो. 1 आत्मानमहमहय्यन्नात्मानं (मा.पा.) छान्दा.881 मात्मा देवानां जनिता प्रजानां (?)आत्मानमोमितिब्रहणकीकृत्य नृसिंहो. शर हिरण्यदंष्ट्रो... छान्दो. 4 / 37 आत्मानं केवलं तु यः भ.गी.1816 भास्मानन्दस्वरूपोऽहं सत्यनन्दो... ते. दि. 319 आमान क्रियाभिः सुगप्तं करोति कठशु. 3 मात्मानन्द मना बभक्तान स्पृशान्त सामर.75 आत्मानं गोपालमिति भावयेत् । गोपालो. 14 आत्मानन्दे मना आत्मभावा भवन्ति सामर. 75 आत्मानं चेद्विजानीयादयमस्तीति म.स्मानमक्षरं ब्रह्म विद्धि ज्ञानात.. जा. द. 1125 पूरुषः [शाटपा.22+ वृह. 44412 (?)मात्मानमनुविध बनतो यतर. छौ u.818|4 (?)आत्मानं द्वेधापातयत् वृद. 1143 आत्मानं विधाऽकरोदर्धन मात्मानमसा वेद्मि A.pra.22 स्त्री अर्धन पुरुषः सुधालो. 22 आत्मानमखण्डमण्डलाकारमा आत्मानं नयति परं सन्धय वृस्य सकलब्रह्माण्डमण्डलं घहो.? स्वप्रकाशं ध्याये। भावनो.1 (?) अत्मानं परमात्मानं... रुद्रह. 12 आत्मानं परमेश्वर भ. गी. 13 (1)मात्मानमन्तकाळे सर्व प्राणा अभिसमायांति आत्मानं प्रार्थयते आश्रमो.1 vR.u. 4 / 3 / 38 मात्गनमन्तरात्मानं वा..'र्चयेत् रामेपू 5 / 3 आत्मानं..मकारेण प्राणानुसन्दध्यात् नृसिंहो. 74 आत्मानं मत्परायण: म. गी. 9 / 34 मात्मानननन्यं ध्यायत् तदूबाहु. आत्मानं मोक्षयते माश्रमो.4 विमुक्तागों भवेत कठरु.4 आत्मानं युअतेति मैत्रा. 63 आत्मानमन्तत उपसृत्य स्तुत्रीत छां.1।3।12 आत्मानं रथिनं विद्धि मात्मानमन्विच्छेत् [जाबालो.6+ ना.प.3187 कठो. 3|3+paingglo. 4 / 1+ भवसं. 2010 मात्मानमपि दृष्वाइमनात्मानं आत्मानं रहसि स्थितः भ.गी. 6 / 10 त्यजाम्यहम् मा.प्र.18 आत्मानं वा प्रविभज्य कथं प्रातिष्ठते प्रो. 3.1 भारमानमर्रा कृत्वा प्रणवं... आत्मानं सच्चिदानन्दं [a.pU5/7+ जा. द. 95 [ब्रह्मो.18+ कैवल्यो.11+ ध्या.वि.22 आत्मानं सच्चिदानन्दं ब्रह्म भारयेत् व. सु. 5 भात्मानमरणिं कृत्वा....पार्श आत्मानं सततं ज्ञात्वा ना. दि. 21 बहति मानवः सदानं.15 आत्मानात्मभायो अवेत
Page #103
--------------------------------------------------------------------------
________________ मामाना. लिगाहाजीग् नाम नररम् - उ र्थेर्: - -- - सामानामविवेकमनुप्रीति ते. विं. 5 / 6 आत्मानमित्तागणवंशजाता.. सि. शि. 10 मात्मानात्मविदेकादिगेदाभेद __ आत्मा सधरते धनम् यानदि. 16 विवर्जितः है. वि. 5 / 4 मात्मा सर्वगतोऽच्छेद्यो...सा मात्मानामविवेकोऽयंमुधैव क्रियते.. यो. शि. 422 चाहिंसा वरा ला. द. 128 आरमा नारायणः परः[महाना.94+ tri.m.naa.7|11. आत्मा साम... आत्मामा खासमोर लारमाऽन्तरात्मा परमात्मा ज्ञानात्मा आत्मा स्थूलो न चैवाणु प्रत्यक्षो.. a... 220 वरीयात्मेत्यादिवाचकवाच्यः... त्रि.म.ना. 15 मात्माऽत्य जन्तोनिहितो गुहायाम् आत्मापझ्या निवर्तते मैत्रे. 17 [कठो. 2 / 20+ ना.प. 9 / 13. शरभ .19 (1) आत्मा परशिवयोगुरुःशिवः रुद्रोप. 3 आत्मा स्यादात्मचक्षुषाम् पा . 26 मात्मा पश्चादात्मा पुरस्तात छाण्दो.7।25।2 आत्माहिस्वमहिमस्थो निरपेक्षोएकएव नृसिंहो. 9 / 6 . भात्मा पुण्येभ्यःकर्मभ्यः प्रतिधीयते 2ऐत. 4.4 आत्मा हनीशः सुखदुःखहेतोः नृसिंहो. 9 / 1 अरमाऽप्यनीश: सुखदुःखहेतोः श्वेता. 122 कात्माऽई सर्वलोकानां सर्वसा. 10 आत्मा मेव, ब्रह्मास्तव नृसिंहो. 9/9 आत्मा हि वरः सहव.20,22 आत्मा भूतेष्वमेव स्थितः वासु. 3 आत्मा हि सर्वान्तरो नहीदं सर्वमात्रा माया नेति कथं सर्वसा. 1 महमिति होवाच नृसिंहो. 72 आत्मा मे शुध्थनां योतिरई विरजा आत्मा ह्याकाशवजीवैर्घटाकाशरिष.. अद्वैतो. 3 शिपात्मा भूयास स्वाहा म्हाना.14|16 . आमा वेषामुद्न्ता नियन्तावा त्रा. 6 / 31 (कदाचित् ) आत्मारागस्याखिल आत्मा द्वेषां स भवति बृ. u. 11410 परिपूर्णस्य...उन्मेषो जायते tri.m.naa.2|4 __ आत्मेतशब्दहीनो य आत्मशब्दार्थमात्मागमस्यादिनारायणस्य वतिः ..एषैवात्मा सनातना . किं. 58 कीदृशामेषनिमेषो त्रि.म ना.45 आत्मत्येवोपासीत बृह. 120 मात्मागमस्वब्योऽस्म .बि.29 आत्मने भूताय आत्मन इति मन्यते ग. शो. 211 आत्मागमः कालत्रयावाधित. आरदं सर्व नारायण: ना.स.सा.15 निजस्वरूप त्रि.म.ना.115 ... भारलेन्द्रिय मनोयुक्तं भोत्तत्याहुआत्मारामा महात्मा मस्ते प्रदापदं.. maho4135,36 मनीषिणः [कठो. 314+ पैङ्गलो. 4 ॥ 3 आत्मावलोकनार्थ तु तस्मात्सर्व परित्यजेत् आत्मेन्द्रियानोर्थानांसनिकात्मवर्तते आयुर्वे. 10 ग. पू. 1146 शामा वा अरे द्रव्यः श्रोतव्यो - आत्मेश्वरजीवोऽनातानां देहा. मन्तव्यो ...[ 1.24 456 दीन मात्मत्वेनाभिमन्यते मात्मा वा अन्य प्रचोदयिता छाय. 62 सोऽभिमान आत्मनो बन्धः सर्वसा. 2 आत्मा वा इदक एवान अजीत 2ऐत.141 (?)आत्मेश्वरोऽनात्मनो देवादीनात्मआत्मा वै पुत्र मासि स जीव स्वेन..( पाठः) सर्वप्ता, 2 शरदः शतम् pho.u.2|11 मात्मेहकोगेऽमिरीकारः छादो.1।13।1 आत्मा के सर्वदेहिनाम् शरभो.16 आम्मकत्वं विदित्वावं.. महो. 411 मात्मा शुद्धः सदा नित्यः..शाना मात्मैव नृसिंहोदेवःपरमेजनलमपदित भूमिहो. 117 मलिनो भाति ज्ञानाच्छुद्धो मात्मैव सृसिहोदेवोजाभवति,यएवं.. नृसिण्हो.5|1 भवत्ययम् jaa.d.5|13 मात्मैव रिपुरात्मनः - भ.गी. 65 आत्मा शुद्धोऽशरो नित्यश्चैवन्या आत्मैव संविशत्यात्मनात्मानं.. नृसिंहो. 97 प: एरः सवसं.2130 आत्मद सिद्धोऽद्वितीयः शालिहो. 91
Page #104
--------------------------------------------------------------------------
________________ आत्मैव उपनिषद्वाक्यमहाकोशः आदित्य - - मात्मैव ह्यात्मनो बन्धुः भ.गी. 65 आदिप्रत्नस्य रेतसः...उदयन्त. मात्मैवाधस्तादात्मोपरिष्टात छांदो.71252 मसस्परि [छाण्दो.1|17+ वा.सं.20121 मात्मैवात्यकर्मात्मनाहिकर्मकरोति vR.u.14117 ki.mN.1|10|10+te.sN.4|17+ a.va.75317 आत्मैवास्य ज्योतिर्भवति वृह. 4 / 3 / 6 आदित्प्रत्नस्य रेतस इत्येका 3 ऐस्.2।4।4 मात्मैवास्य षोडशी कला वृह. 15/15 आदित्य इति होवाच छांदो.111117 आत्मैवाहमसन्माहं त.बि. 662 मादित्य उत्तररूपम, आपः सन्धिः te.u.1।3।2 आस्मैवाहं परं सत्यं ( अथ) आदित्य उदयन्यत्प्राची आत्मैवेदमन आसीत् ( एक एव. बृह. 1 / 4 / 1,17 दिशं प्रविशति प्रो . 116 मात्मवेदं सर्व..स वा एष एवं पश्यन छां.3.125|2 मादित्य उद्रीथः, नक्षत्राणि प्रतीहार: छाण्दो.2|2011 आत्मैवेह महरय आत्मा परिचर्यः । आदित्य ऊकारो निबह एकार: छांदो.111312 मात्मोत्सरतः, आत्मैवेदं सर्वम् आदित्य एव सविता, द्यौः सावित्री सावित्र्यु. 6 आत्मोपरिष्टादात्मा पश्चात् chA.u.725/2 ___(?)आदित्य एवोत् , वायुर्गी: छां. u. 11317 आत्मौपम्येन सर्वत्र भ.गी.6:32 आदित्यमयाज्जयो भवति छाण्दो.2|906 आथर्वणस्य शाखाः स्युः.. मुक्ति.1113 : आदित्यज्योति: सम्राडिति होवाच बृह. 4.32 आथर्वणायाश्विनौ दधीचेश्व्यं आदित्यदेवत इति स आदित्यः शिरः प्रत्यैरयतम् बृह. 2 / 5 / 17 आदित्यमण्डलं दिव्य रश्मिज्वालाभादरेण यथा स्तौति धनवन्तं समाकुलम । तस्य मध्यगतो धनेच्छया । तथा चेद्विश्व वह्निः प्रज्वालेत्... यो शि. 5 फर्तारं को न मुच्येत बन्धनात् व्राहो.3|13 आदित्यमभिजयंते प्रो. 10 (अथापि) आदर्श वोदके वा जिह्य आदित्यमथ वैश्वदेव lo3कद्वार... छां.2।24।13 शिरसं...'ऽत्मानं पश्येत् 3ऐस.2145 (?) आदित्यमुदीक्षमाण ऊर्ध्वः (1)आदर्श पुरुष एतमेवाहंब्रह्मोपासे ba.u.21119 बाहुस्तियन् मैत्रा.12 मादातव्यमेवाप्येति य आदातव्य आदित्यमेव भगवो राजनितिहोवाच छांदो.515311 __ मेवास्तमेति [सुबालो.9/7+ बृः.2|1.9 आदित्यसेवाप्येति य आदित्यआदानादादित्या मंत्रा.67 मवास्तमेति सुबालो. 9 / 2 मादायात्मानं परिपतन्ति छां. u. 2 / 2 / 4 आदित्यलोकेषु गार्गीति आदावनिमण्डलं,नदुपरि सूर्यमंडलं म.सा. 22 (ओताश्च प्रोताश्च ) बृह.361 मादावन्तेचमध्ये च जनो यस्मिन्न आदित्यवद्धास्यविलक्षणोऽहम् कुण्डिको.16 विद्यते । येनेदं सततं व्याप्तं (?)आदित्यवर्णमूर्जस्वन्तं ब्रह्म मैत्रा. 624 स देशो विजनः स्मृतः ते. बिं. 1123 आदित्यवर्णज्योतिस्तमस उपरिविभाति त्रि.म.ना. 4 / 3 आदावन्तेचमध्ये चभासतेनान्यहतुना पं.व. 18 आदित्यवर्ण तमसः परस्तात भ.गी.809+ आदावन्ते च यकास्ति वर्तमाने shre.u.3|8+चिच्यु.13|1+ त्रि.म.ना.43 'पि तत्तथा [वैतथ्यो.6+ a. शां. 31 आदित्यवर्ण तमसस्तु पारे महावा.3+ मादावन्ते च सशान्तस्वरूपं..या a. पृ. 2 / 39 [पारमा.75+ चिन्त्यु. 1227 आदावेव पप्पलादेन सहोक्तमिति बृ. जा. 114 आदित्यवणे इमे मणिकुण्डले इतिहा.85 आदिकलापुटितां श्रीकलां आदित्यवर्णेतपसोऽधिजातोवनस्पति__ श्रीकलापुटितां... पोढोप.3 स्तव वृक्षोऽथ बिल्कः, तस्य आदिक्षान्तमूर्तिःस्रावधानभाया a. मा. 2 फलानि... [.खि. 5 / 8710 श्री.सू.6
Page #105
--------------------------------------------------------------------------
________________ आदित्य 'मादित्यवर्णे तपसः' इति हरिद्रां श्रीफले धारयेत् आदित्यचक्षुर्भू-वाऽक्षिणी प्राविशत् आदित्यसन्निधौ लोकश्चेष्टते स्वयमेव तु तथा मस्सन्निधावेव समस्तंचेष्टते.. आदित्यस्तत्राधिदैवतम् आदित्यस्य सायुज्यं गच्छति आदित्यस्य मध्य इवेत्याक्षिण्यग्नौ चैतद्रतत्... आदित्यस्य रश्मय उभौ लोकौ गच्छन्ति... मादित्यस्यावृतमन्वावर्तयति आदित्यस्यावृतमन्वावर्तन्ते आदित्यंतृतीयं.. अमितृतीयं .. ( मा.पा.) आदित्यं तृतीयं वायुं तृतीयं (1) आदित्यं ब्रह्मेत्युपास्ते दिव्यं भास्करं भानुं रविं सूर्य दिवाकरम् आदित्यं सप्तविध सामोपास्ते मादित्यः प्रतिहारः आदित्या साम आदित्यः प्रस्तावः (?) आदित्यः सर्वेषां भूतानां मधु आदित्याचन्द्रमसम् आदित्याज्जायते वृष्टिर्वृष्टेरनं ततः प्रजाः मादित्याज्योतिर्जायते आदित्या दक्षिणाभिः आदित्यादापो जायन्ते आदित्याद्देवा जायन्ते आदित्याद्भूमिर्जायते मादित्याद्वायुर्जायते अदित्याद्वेदा जायन्ते आदित्याद्वैद्युतम् (मादित्य एति ) आदित्याद्वयोम दिशो जायंते आदित्यानामहं विष्णुः आदित्यानामेव तावदाधिपत्यं स्वाराज्यं पर्येता आदित्यानामेको भूत्वा आदित्यानां च विश्वेषां च देवानां तृतीयसवनम् उपनिषद्वाक्यमहाकोशः नारदो . 1 2ऐत. 2 / 4 वराहो. 3|14 सुबालो. 5/1 महाना. 18/1 मैत्रा. 6/35 chAM.u.81612 को. 7.218 kau.u.2/9 बृ. u. 1/2/3 बृह. 1/2/3 chAM.u. 3 / 19 / 4 वनदु. 123 chAM.u. 21918 छां. u. 211 / 1 छान्दो. 1 / 6 / 3 chAM.u.2/2/2 बृ. u. 21515 छान्दो. 4/15/5 मैत्रा. 6 / 37 सूर्यो. 4 चित्त्यु. 8/2 सूर्यो . 4 सूर्यो. 4 सूर्यो. 4 सूर्यो. 4 सूर्यो . 4 बृह. 6/2/15 सूर्यो . 4 भ.गी. 10 / 21 आदित्यो आदित्यानां विश्वेषां देवानां व... आदित्याय विद्महे सहस्रकिरणाय ( मा. पा. ) धीमहि । तन्नः सूर्यः.. [म. ना. 3 | 10+ सूयों. 7 आदित्यानीमानि शुक्लानि यजूंषि आदित्यास्तस्मान्मा मुभ्वतर्तस्यर्ते... आदित्या रुद्रा मरुतो वसवोऽश्विनावृचो यजूंषि सामानि मन्त्रोऽभिराज्याहुतिर्नारायणः । आदित्ये तृप्यति द्यौस्तृप्यति (?) आदित्ये तेजोमयोऽमृतमयः पुरुषः आदित्येन वा सर्वे लोका महीयन्ते आदित्येन सह सावित्री स्तौति, स्तुवति.. प्रातः प्रसुवति आदित्येनैवायं ज्योतिषाऽऽस्ते पल्ययते कर्म कुरुते विपल्येतीत्येवमेवैतत् आदित्ये पुनः पक्कं क्रव्यादि ! (?) आदित्ये पुरुष एतमेवाब्रह्मोपासे यादित्यैरिन्द्रः सगणो मरुद्भिः [R. मं. 10 । 157|3+ आदित्यैरिद्रः सह सीषधातु आदित्यैस्ता मौक्तिकं देवतैस्तैः (लिङ्गं पूजितम् ) आदित्योऽमिव दुर्गिश्च क्रमेण.. आदित्योऽज्योतिः प्रकाशं करोति आदित्यो नव होता आदित्योऽन्तःकरणमनोबुद्धिचित्ताहङ्काराः आदित्यो ब्रह्मेत्यादेशस्तस्योप व्याख्यानम् आदित्यो ब्रह्मेत्येके आदित्यो वा उद्गीथोऽसौ खल्वादित्यो ब्रह्म आदित्यो वा एष एतन्मण्डलं तपति [ महाना. 10 / 1 + राघोप. 2/2 + आदित्यो वै तेज ओजो बलम् आदित्यो वै भर्गश्चन्द्रमा वै भर्गः आदित्यो वै वचनादानागमन विसर्गानन्दाः छान्दो. 31814 छान्दो. 318/3 छांदो. 2 / 24 / 1 बृह. 6/5/3 सहवे. 3 सुवालो. 6 / 1 छांदो. 5 / 19 / 2 बृह. 2/5/5 तैत्ति. 115/2 सन्थ्यो. 21 बृ.ह. 4 / 3 / 2 सुबालो. 12/1 बृ. u. 21 2 अरुणो. 1 अथ्र्व्.2063|2 महणो. सि. शि. 23 महाना. 6 / 12 1देत. 1974 चित्यु. 714 सूर्यो. 5 छांदो. 3 / 19 / 1 मैत्रा. 6 / 16 शौनको. 4 3 सूर्यो. 5 महाना. 10/2 सावित्र्यु. 10 सूर्यो. 6 आदित्यो वै वाक्पाणिपादपायूपस्याः सूर्यो. 5
Page #106
--------------------------------------------------------------------------
________________ आदित्यो उपनिषद्वाश्यमहाकोशः आधारआदित्यो यै श्रोत्रत्वक्चक्षुरसनधाणाः सूर्यो.5 आदो बुद्धास्तथा मुकाः प. शां. 98 आदित्यो वै शब्दस्पर्शरूपरसगन्धाः सूयों.6 आदी रोगा:प्रणश्यन्तिपश्चाउजाइथं मादित्यो व्यामः समालो शरीरजम् । ततः समरमोभूखा.. यो.शि.1046 दानोऽपान:प्राण सूर्यो.5 __ आदो विनायकं सम्मूज्य स्वेष्ट. मादित्यो सावित्री, आदित्यनसह.. सन्ध्यो.21 देवतां नत्वा शाण्डि.14आर आदित्यो हवै प्राणो रविरेव चन्द्रमा: प्रो.115 पादौवेदादिमुच्चार्य (मंत्रोद्धारः) द.मू. 5 आदित्यो हवै बाझः प्राण उदयति प्रश्नो.318 आदौ शमदमप्रायैर्गुणः शिष्य आदिदेवम विभुम् भ.गी.1011 विशोधयेत् । पश्चात्सर्वमिदं आदिबुद्धाः प्रकृत्यैव स धर्माः... a.zAM.92 ब्रह्म शुद्धर वमिति बांधयेत् महो. 44 आदिब्रमस्वमपित् निर्वाणो.3 आद्यत्रयं ब्रह्मरूपं (अस्तिभातिआदिमध्यान्तवजितः (आत्मा) ते.वि.476 प्रियात्मक) सरस्व. 48 आदिमध्यान्सशून्यं कैवल्य..शान्तं त्रि.म.ना.77 प्राधन्तवन्तः कौन्तेय भ.गी. 522 आदिमध्यान्तशन्यं ब्रह्म त्रि.म.ना.103 आधन्तशून्याः कवयः पुराणा: वनदु. 23 भादिमध्यान्तहीनोस्मिदाकाशसरशः ते.चिण्.3|10 आद्यन्ताभाववानहम ते.वि. 3.29 दिमायान्तहीनोऽहमाझाशमश:..प्र.वि.91 आयं वाग्भवं द्वितीय कामराज... आदिमध्यावसाने दुःखप्तमिदंशतः अध्युप.50 क्रमेण स्मरेत कामराज.1 जादिन्त चिन्मानं गुरुशिष्यादि आद्यं पुरुषमीशानं पुरुहूतं पुरुष्टुतं विष्णुह. 127 चिन्मयं...अदृश्य ते.बि.2॥31 आद्यानि चत्वारि पदानि परमन. आदिरिति न्याहार प्रतिहार इति विकासीनि त्रि. ता. 24 चतुर झर, खत तत्समम छान्दो.2।10॥r आधा माया भवेच्छा पत्र आदिने विद्यते यस्व सस्य शादि विश्वं करे स्थितम् गोपालो.2131 विचरते u.zA.23 आद्या विद्यागदावेद्यासर्वदामेकरेस्थिता गोपाळो. 32 आदिशक्तिमा चैषा... अमन.2111 आद्या व्यक्ताद्वादशमूर्तयःसर्वेषुलोकेषु जादिशक्त्या भूर्मुलस्तीगि स्वर्गभू. __ सर्वेषु देवेषु..तिष्ठन्तीति गोपालो. शर पातालानि... त्रि.ना.11 आयो रा तत्पदार्थः स्यान्मकारतपादिशामा तत्पन्नाः प्रकृत्यैक... भ.शा.93 स्त्वम्पदार्थवान् रामर. 5 / 13 शादिश्च भवति य एवं वेद माण्डू.9+ आर्द्रा पुष्करिणी पुष्टी पिङ्गपग्र... श्री.14 सादिः स संयोगनिवितहेतु: श्वेता.6.5 आ यः करिणीयष्टी सुवर्णा हेम... श्रीसू.13 मादिसामान्यपरकटन बागमो.1119 आधयो व्याधयोऽधियाम् अध्युप.26 गरेन आरस, अमर्वाङ्गिरसःपुण्ठम् तैत्ति. 23 आधानकरणी च द्विरस्थानं सन्भ्यक्षरं 2प्रणवो.16 आधारबक्रमहसा विद्युत्पुजनादेहराध्याइयन्तमनिस्थान समप्रभा । तदा मुक्तिने सन्देहः यो.शि.6126 मुदायलम् त्रि.मा.2|138 आधारनवकमुद्राः शक्तयः भावनो.2 भादौनधिजीमूलभरी निर्झरसम्भवः । आधारमानन्दमखण्डबोधंयस्मिल्लयं मध्ये मादा (तियोगे ___ याति पुरत्रयं च कव.14 आधाररहितोऽस्म्यहम् मैत्र.29 शादी अर्ति आधारवातरोधेन विश्वं तत्रैव जयते यो. शि. 29 (HEETkSAtkAraniha) सं. मा. za3 आधारवातरोवेन शरीरं कम्पते गदा, भादो एलपोतकरी सन्ति सागर, ..योगी नृत्यति सर्वदा यो.शि.628 /
Page #107
--------------------------------------------------------------------------
________________ आधार उपनिषद्वाक्यमहाकोशः आनन्द % -- आधारशक्तिरव्यक्ता ययाविश्वप्रवर्तते यो. शि. 2 / 12 आनन्द इत्येनदुपासीत बृह.4|16 आधारशक्त्यावधृतःकालाग्निरयमूर्ध्वगः बृ.जा. 2 / 9 / आनन्दाक्रियामृतत्वफला कात्याय.1 आधारं गुदमित्युक्तंस्वाधिष्ठानंतुलङ्गक योगकुं.3310 आनन्दघन एवाहमहं ब्रह्मास्मिकेवलं ते. चिं. 3 / 26 आधारं प्रथमंचक्रस्वाधिष्टानं द्वितीयकं ध्या.बि.43 / आनन्दघनमव्ययम् अध्यात्मो.61 माधारं सर्वभूतानामनाधार(ब्रह्म).. यो.शि. 3118 / प्रानन्दघनरूपोऽस्मि परानन्दघनो.. ते.बि. 4 / 3 आधाराख्येगुदस्थानेपङ्कजंयच्चतुर्दलं, आनन्दघनं ह्येवमस्मात्सर्वस्मात... नृसिण्हो.2|3 तन्मध्ये प्रोच्यते योनिः.. ध्या.चिं. 42 , आनन्दत्वं सदा मम व्राहो.3|10 आधाराज्जायते विश्वं विश्वं तत्रैव आनन्दत्वान्न मे दुःखमज्ञानाद्राति लीयते । ..गुरुपादं समाश्रयेत् यो. शि. 6 / 22 सत्यवत् । A. प्र.31 आधारादिषु चक्रेषु.. परं तत्त्वं आनन्दनं मोदनं ज्योतिरिन्दोरेता न तिष्ठति अमन. 13 उवै मण्डला मण्डयन्ति त्रिपुरो. 4 आधाराद्वायुमुत्थाप्य स्वाधिष्ठानं.. हंसो. 4 आनन्दपादस्तृतीयः (ब्रह्मणः) त्रि.म.ना.14 (1)माधाराद्रह्मरन्ध्रपर्यन्तं ध्यायन् । हसो.4 ! आनन्दप्राधान्येनानन्दसाकारः tri.m.naa.2|2 मारे कमलालयम् (आत्मतीथ) जा.द.4|49 आनन्दभरितस्यान्तोवैदेहीमुक्तएवसः ते. बि.4॥38 भाधारे दहरेऽव्यक्ते स्वर्णस्फटिक आनन्दभुक्चेतोमुखःप्राज्ञः [माण्डू.5+ रामो.2|3+ वैद्रुमम् ( शिवलिङ्ग) सदानं.2 [g.sho.1|3+5|6+नृ.पू.4|2 नृसिंहो. 113 माधारे (चके) पश्चिम लिङ्गं ! आनन्दभुक्तथा प्राज्ञः [आगम.3+ पो.चू.72 कवाट तत्र विद्यते यो.shi.6|31 : आनन्दमयआगातुततोऽन्यश्चान्तरः.. कठरु. 22 आधारे ब्रह्मचक्रं त्रिरावृतं आनन्दमयस्तु पुरुषोत्तमोऽतिरिच्यते सामर.97 भगमण्डलाकारं आनन्द भिक्षाशी निर्वाणो.4 आधारे (चक्रे) सर्वदेवताः, आधारे आनन्दमन्तर्निजमाश्रयन्तमाशासर्ववेदाश्च यो.shi.6|29 पिशाचीमवमानयन्तम्.. मैत्रे. 217 आधिक्ये सर्वसाम्ये वानोपपत्ति आनन्दमयो ज्ञानमयो विज्ञानमय हि भिद्यते अद्वेतो. 10 आदित्यः सूर्यो. 6 (अथ)आधिदैवतमग्निः पादो वायुः आनन्दमयो ह्यानन्दभुक् चेतोमुखः पाद आदित्यः पादो दिशः पाद प्राज्ञस्तृतीयःपादः [रामो. 2 / 3+ माण्डू.5 इत्युभयमेवादिष्टं भवति छान्दो. नि.प.42+नृसिंहो.13 आधिदैवतमाकाशो ब्रह्मेत्युभय ' आनन्दमात्ररूपोऽस्मि...यः मादिष्टं भवति छान्दो.3।18।1 | स जीवन्मुक्त उच्य्ते। ते.बि. 4 / 3 आधिदैविकी या सृष्टिः सा... आनन्दमात्रोऽयंकरपादे तेजोमयोलोकतां प्राप्नोति सामर.6+ / 'मृतमयः सामर. 39 माधिपत्यं स्वराज्यं पर्येता chaaN.u.3।6।4 / आनन्दमेतज्जीवस्य यज्ज्ञात्वा [+374+3284+3 / 9 / 4+ / 31104 न मुच्यते बुधः ब्रह्मो.22 आधिभौतिकदेहं तु योगकुं. 177 / आनन्दमेवाप्येति य आनन्दआधीतं बहिः, केतो अग्निः चिस्यु.11 मेवास्तमेति, तुरीयमेवाप्येति.. सुबा. 9 / 1,13 आध्यात्मिकीकथांमुक्त्वाभिक्षा- .. | आनन्दयति दुःखाव्यं जीवात्मानं वार्ताविना..वृथाअल्पोन्यौच्यते 1sN.so.2|84 सदा जनः कठरु.28 आनखामेभ्यो यथा क्षुरः क्षुरधाने.. bR.u.1।5।7 | आनन्दयितव्यमेवाप्येति य मानन्द आत्मा, ब्रह्मपुच्छं प्रतिष्ठा । तैत्ति.215 आनन्दयितव्यमेवास्तमेति सुबालो.99 मौभाग्य.24
Page #108
--------------------------------------------------------------------------
________________ 82 Ananda उपनिषद्वाक्यपहाकोशः आप प. % 33E मानन्दयिता कर्ता मैत्रा.67 आनन्दामृतरूपोऽहमात्मसंस्थोऽहं.. प्र. वि. 92 आनन्दरसस्तु महालीलायाः (अथ)मानन्दामृतेनैतांश्चतुर्धासम्पूज्य नृसिंहो. 3 / 4 कारणं भवतितराम् सामर.99 आनन्दिनः प्राणा भवन्ति,अनंबहु.. chaaN.u.7।10।1 मानंदरूपममृतंयद्विभाति(तस्पश्यति) मुन्न्द्द्.2।2।7॥ आनन्देन च सन्तुष्टो सदाभ्यासमानन्दरूपस्तेमोरूप g.sho.2|4 रतो भवेत् अमन. 2052 आनन्दरूपास्तिष्ठन्ति आनन्देन जातानिजीवन्ति(भूतानि) तैत्ति. 36 कामायानं भविष्यति प्रश्नो.2010 मानन्देन सदा पूर्णः सदा ज्ञानमयः मानन्दरूपे आश्रिताः...तन्मयतां सुखम् । तथाऽऽनंदमयश्चापि.. कठरु.24 प्रपेदिरे सामर.102 आनन्दैकघनाकारा ..सप्तमी मानन्दरूपेषु पुरुषोऽयं रमते सामर.3 भूमिका भवत् a. पू. 5 / 85 आनन्दरूपोऽहमखण्डबोधः वराहो.33 मानन्दैकघनाकारा सुषुप्ताख्या भानन्दवांश्च भवति, यो हैवं वेद मैत्रा.6|13 तु पश्चमी (भूमिका) a.pU.5/88 आनन्दव्यूहमध्ये सहस्र... आनन्दो गोष्पदायते 1अवधू.3 चिन्मयप्रासादम् त्रि.म.ना.79 ___आनन्दोऽजरोऽमृतः (एष प्राणः) को. u. 31 आनन्दश्च तथा प्राज्ञं विद्यावृति आनन्दोनामसुखचैतन्यरूपोऽपरिमितानिबोधत आगम.4 नन्दसमुद्रोऽवशिष्टसुख..(पाठः) सर्वसा. 4 आनन्दसंवलितयामाययाऽऽनन्दा आनन्दो ब्रह्मेति व्यजानात् तेति, 26 स्मक एव भवति सामर.99 आनन्दो भवति, स नित्यो भवति ग. शो. 518 मानन्दं नाम सुखचैतन्यस्वरूपो आनन्दोऽसि परोऽसि त्वं .वि.5/66 'परिमितानन्दसमुद्रोऽवशिष्ट आनीय मुदितात्मानमवलोक्य सुखस्वरूपश्वानन्द इत्युच्यते सर्वसारो. 6 ननाम च महो. 2028 भानन्दस्य रतेः प्रजातर्विज्ञातारं आनुष्टुभस्य मन्त्रराजस्य नारसिंहस्य विद्यानेत्यां विजिज्ञासीत कौ. u. 38 फलं नो ब्रूहि भगवः नृ. पू. 59 मानन्दं प्रयन्त्यभिसंविशन्ति तैत्ति.36 पानन्दं ब्रह्मणो विद्वान बिभेति मानुष्टुभस्यमन्त्रराजस्य नारसिंहस्य कदाचन [तेत्ति.2|4 + शरभो. 18 __महाचक्र नाम चक्र नोबेहिभगतः नृ.पू. 511 आनन्दं ब्रह्मणो विद्वान् सच्चिदानन्द मानुष्टुभस्यमंत्र..शक्तिं बीजं नोहि नृ. पू. 321 स्वरूपो भवति ना...श मानुष्टुभस्यमन्त्रराजस्यनारसिंहस्याआनन्द रतिं प्रजापति ते मयि दध मन्त्रानो ब्रूहि भगवः नृ. प.41 इति पुत्रः को. u. 2115 , आनृशंस्यसतांसङ्गःपारमैकान्त्यहेतवः भवसं. 5 / 21 आनन्द रति प्रजाति मे त्वयि (ही) आनोदिवो बृहतः पर्वतादा a.m.5|43311 धानीति पिता kau.u. 2015 [+tai.sN.138|22|1+ sarasva. 8 . आनन्दं विज्ञानस्य ( रसः) मैत्रा. 6 / 13 आन्तरमनिहोत्रमित्याचक्षते kau.u. 2 / 5 आनन्दं परमालयं (आनरदकोशं) मैत्रा. 6 / 27 / आन्तरं कर्म कुरुतेयत्रारम्भःसउच्यते वराहो. 5/73 आन्न्द्। नाम ते लोका:-[मा.पा.] कठो. 13 / (?)आप एवतदशितंनयन्ते,तद्यथा... छाण्दो.6।8।3 ( अथ)आनन्दान्मुदःप्रमुदःमृजते बृह. 4 / 3 / 10 माप एव भगवो राजनिति(मा.पा.) छां. u.5।16।2 आनन्दायेव खल्विमानि पाप एवं यस्यायतनं,हृदयं लोको... बृह. 31916 भूतानि जायन्ते तैत्ति. 316 आप एवेदमन आसुः,ता आप... बृह..5/5/1 बाननदानिधर्यः परः soha'masmi मैत्रे. 1115 आप एवेमा मूर्ताः, अप उपास्त्र छाण्दो.7।10।1
Page #109
--------------------------------------------------------------------------
________________ आप ए उपनिषद्वाक्यमहाकाशः आपो व. माप एवेमा मूर्ताः, येयं पृथिवी छांदो. 7 / 10 / 1 आपः स्वराट्, आपश्छन्दांसि महाना.1111 (?)आप ऐक्षन्त बलयः स्याम छांदो. 6 / 24 आपाण्टुर उदानस्तु(स)व्यानोह्यर्थिः a. ना. 38 आप ओषधयो वनस्पतयः, आपादमस्तक म्ह्ण्मातापितृविव्र्जित्ः। आकाश आत्मा तैनि. 111 इत्येको निश्चयो...बन्धाय... महो. 655 आपत्कार्पण्यमुत्साहो मदो मान्धं आपान्तमन्युस्तृपलप्रभर्माधु.न. . महाना. 14 महोत्मवः । यन्नयन्ति न वैरूप्यं आपायोहदयान्तं च वह्निस्थानं... यो.त.91 तस्य नष्टं मनो विदुः a. पू. 4 / 13 आपा:3इत्याप इति 1ऐत.18.1 मापतत्सुयथाकालंसुखदुःखेष्वनार आपिः पिता सूरमहस्य विष्वक बा. मं.13 सण्यासयोगिनौ विद्धि शान्तौ.. म्हो.6|47 आ पिपीलिकाभ्य उपजीवन्ति बृ. u.1।4।16 भापतत्सु यथाकालं.. न दृष्यति (?) आपूर्यपक्षस्य पुण्याहे द्वादशाह.. बृ. u. 6 / 3 / 1 ग्लायतियः स जीवन्मुक्त उच्यते महो.243 आपूर्यमाणपक्षाद्यान् षडदेति भापदःक्षणमायान्ति क्षणमायान्ति . मासांस्तान [ छांदो. 4 / 15 / 1 +5 / 10 / 1 सम्पद... सर्व नश्वरमेव तत् महो.53 आपर्यमाणपक्षाद्यान् षण्मासानुन आपदां पतयः पापा भावा डादित्य एति बृह. 6 / 25 / 2 भविभूतये भवसं.26 आपूर्यमाणमचलप्रतिष्ठं... स आपद्यमानोऽस्ति प्रकृतिपुरुषः सामर.26 शान्तिमाप्नोति..[1अवधू.7+ भ.गी. 2070 मापयतो वनावन्योन्यस्य कामं छान्दो .1 / 1 / 7 आपो ज्योतिरन्नं बहु कुर्वीत तैत्ति. 3 / 11 मापगिता र वै कामानां भवति । छान्दो.1117 आपोज्योती रसोऽमृतं ब्रह्म भूर्भुवः भापश्छन्दाः सि, आपो ज्योतीर षि भहाना.1111 सुवरोम् [ म्हाना.1117+16|1 +प्रा.हो.117 मापश्च तेजश्च तेषां संक्लप्त्यै वर्ष chaaN.u.7.4|2 . [राधो. 42+ ते.आ.10।15।2 मापश्च तेषां संकृप्त्यै वर्ष संक.. (मा.पा.), आपोज्योत रसोऽमृतं..ब्रह्म भूर्भुवः . भापश्चापो भात्रा ca, tejazca tejo svrobh[a.shirH3|13+vndu.121 +बटुफो.24 मात्रा च, वायुश्च वायुमात्राच प्रश्नो.48 आपो ज्योतींषि, आपो यजृषि महाना.111 मापस्तेजसि प्रलीयंते,तेजो वायौ.. सुबालो.2।2॥ आपो दिशो नक्षत्राणि चन्द्रमा: छाण्दो.4॥12॥1 मापः पिण्डीकरणे (शरीरस्य) गो .1 आपो नैनं केदयन्ति सामर.100 भापः पीतानेधा विधीयंते, तेषां यः आपोऽन्नम्, आपोऽमृतम् महाना.1111 स्थविष्णो धातुस्तन्मूत्रं भवति छान्दो.615|2 (अथ)आपोऽप्यायनादित्येवं शाह मैत्रा.67 पापः पुनन्तु पृथिवीं पृथिवी पूता... म्हाना.11|2 आपोभिगिरः, मनो इवि: चित्त्यु.631 + तै.आ.10।23।1 प्रा.हो.18 आपो भित्त्वा तेजो भिनत्ति सुबालो.1122 पापः प्राणा वा यापः पशव: महाना.111 आपो भूर्भुवः सुवरापम् महाना.1111 मापः प्रेक्षणीतिः, ओषधयो बर्हिषा चित्त्यु.8|1 आपोमयः प्राणः, तेजोमयी वाक छान्दो .6 / 5 / 4 भाप: शब्दस्पर्शरूपरसगंधाः त्रि.ग्रा.13 [665+ 676 भापः सत्यं, बापः सर्वा देवताः महाना.1111 आपोमयःप्राणोनपिबतोविकछेत्स्यते छान्दो.6711 पापः सन्धिः, वैद्यत: सन्धानम् तेत्ति.1।3।2 आपोत्मतम, आप: सम्राट महाना.1111 मापःसम्राट आपोविराट.आप: द,आप:स्वराद म्हाना.11|1 aapomyovaayumyaakaashmy:(आत्मा)बृः.4।4।5 मापः सर्वा देवताः, आपो भूर्नुवःस्व: घाना.11|1 / | आपो यजूंपि, माप: सत्यम महाना.1111 माप: मृजते तेज उपास्वेति छाण्दो.7|115 आपो रेतो भूत्वा शिश्नं प्राविधान 2ऐत.24 मापःस्जंतु स्रजंत)स्निग्धानिचिक्लीत आपोऽर्धचन्द्रं शुक्वं च वंबी यो.त.88 क्स मे गृहे . खि. 5 / 87410 श्री.सू.12 आपो वरेण्यम, चन्द्रमा वरेण्यम सावित्र्यु.1.
Page #110
--------------------------------------------------------------------------
________________ आपो वा उपनिषद्वाक्यमहाकोशः आयत. आपो वा अन्नम,ज्योतिरन्नादम् तैत्ति.38 आप्यायस्व मर्दितमसोमविश्वाभिआपो वा अपोऽन्तरात्मा पारमा.57 रूतिभिः [R.mN.1191|17+ vaa.sN.12|114 Apo vA अर्कस्तादपां शर आसीत् बृह. za22 [+tai.sN.1|4|32|1 cityu.17/1 Apo vA idamasatsalilameva bR.jaa.1|1 आप्यायन्तु ममाङ्गानि वाक्पाणि.. शांतिपाठः आपो वा इदमासंस्तत्सलिलमेव नृ.पू.1|1 आप्याययंस्तेतथावीतशोकमयाबभवः 2प्रणवो.27 आपो वा इदं सर्व विश्वा भूतानि.. महाना.1111 आप्यायस्व समेतु ते...सं ते पयांसि आपो वाऽनं ज्योतिरन्नादम् सुबालो.14.1 ...यमादित्या...एतास्तिस्रचो .. kau.u.2|8 आपो वावान्नाद्भयस्तस्माद्यदा दृष्टिन.. छाण्दो.7।10।1 आप्यायस्व समेतु ते विश्वत: सोम आपो विराट् , आपः स्वराट् महाना.1111 वृष्ण्यम् R.maM.191116+ vaa.sN.12|112 मापो वै खलु मे ह्यसावयं telokaiti kau.u. 117 [+tN.sN.3|2|5|3+ vanadu. 26 Apo वैसर्वा देवताः, सर्वाभ्यो आप्यायस्वापक्षीयस्वेति bR.u.6।2।16 देवताभ्यो जुहोमि स्वाहा ना.प.3177 आ प्रा द्यावापृथिवी अन्तरिक्षं सहवै. 17 [+याज्ञव.1+जाबा.4+ pa.I.pa. 4 [ .mN.1115|1+ a.va. 13 / 2 / 35 Apo ha वाऽने आसन् गोपीचं. 27 / आप्लवस्त्र प्रप्लवस्व आण्डीभव अरुणो. 1 आपोऽहं, तेजोऽहं, गुह्योऽहम् a.ziraH. 21 आब्रह्मबीजदोपाः..मंत्रेणानेननाशिताः रामो.5/25 मापो हास्मै श्रद्धां सन्नमन्ते आब्रह्मभुवनाल्लोकाः भ.गी. 8 / 16 पुण्याय कर्मणे 1ऐत.1176 आब्रह्मस्तम्बपर्यंतं तनुमस्या:प्रचक्षते गुह्यका. 23 आपो हि ष्ठा मयोभुवः R.mN.20।9।1 महाना. 5 / 12 आब्रह्म स्थाव्रान्त्म्न्न्ताखिला__+a.vN.1।5।1+साम्.2|118+ वा.सं.11150 जाण्डभूतम् महावा. 2 पापोहिष्ठेत्यभ्युक्ष्यप्राणायामान्कृत्वा सन्ध्यो.1 आभासमात्रकं ब्रह्मन्., सन्त्यज्य आप्रकाममात्म काममकामरूप... bR.u.4।3।21 निराभासो भवोत्तम a. पू.5/34 आप्तकाम पात्मकामो न तस्य प्राणा आभासमात्रमेवेदं..सम्यग्ज्ञानं विदुर्बुधाः a. पू.5|33 उत्क्रामन्ति [vR.u.4।4। नृसिंहो. 52 आभि-(कृष्णपरिवाररूपाशि:) आप्तकामस्य कामस्य का स्पृहा.. आगम. 9 भिन्नो न वै विभुः कृष्णो. 25 आप्ततम उत्कृष्टतम एतदेव ब्रह्मापि... नृसिंहो.546 आभूत्या सहजा वन सायक सहो.. आप्तेरादिमत्त्वाद्वा स्थूलत्वात्... [R.mN.101846+a.v.4|35|6+ वनदु.112 (चतुरात्मा) नृसिंहो. 2 / 4 आ भ्रमध्यात्तु मूर्धान्तमाकाशआप्तेरादिमत्त्वाद्वाआप्नोतिहवै. कामान् माण्डू. 5 स्थानमुच्यते 1यो.त. 97 आप्तोपदेशगम्योऽसौ (ब्रह्मात्मा) प्र. वि. 33 आमपात्रेऽग्निमुपसमाधाय बृह. 6 / 4 / 12 आनोति मनसम्मति, वाक्पति आमस्यामरहि ते महि स हि श्रक्षुष्पतिः तैत्ति. za62 राजेशानोऽधिपतिः स मार मानोति सर्वान्कामांस्तृप्तिमान्भवति छांदो.71012, राजेशानोऽधिपतिं करोतु बृह.6635 आप्नोति स्वाराज्यं, आप्नोति मनस.. तैत्ति. 1 / 6 / 2 आ माऽऽयन्तु ब्रह्मचारिणः स्वाहा तैत्ति. 1 / 4 / 4 आप्नोति ह वा इदं सर्वमादिश्च आ मां मेधा सुरभिर्विश्वरूपा महाना. 1315 __ भवति, य एवं वेद नृसिंहो. 2 / 4 आयतनवतो ह लोकाजयति छाण्दो.4।8।4 आप्नोतिहवेसर्वान्कामानादिश्वभवति माण्ड. 9 मायतनवानस्मिल्लोके भवति छाण्दो.4।8।4 आप्रोतीहादित्यस्याजयं परो आयतनं जनानां (भवति)यएवंवेद बृः.5।1।4,5 हास्यादित्यजयाज्जयो भवति छाण्दो.2।10।6 आयतनं नःप्रजानीहि यस्मिन् आप्नोत्यनृतत्वमक्षिति स्वर्ग लोके kii.u.3|2 प्रतिष्ठिता अन्नमदामेति 2ऐत. 21
Page #111
--------------------------------------------------------------------------
________________ आयत आयतनं वै जनानां मनो वा मायतनं ( मा.पा. ) आयतनं स्वानां भवति (?) यातनाय स्वाहेत्यमा वाज्यस्य हुत्वा मन्धे सम्पातं.. आयत मेकांगुलं पादतरोरस्य मूलं ( पुण्डू ) आयुः प्राणः प्राणो वा आयुः आयम्य तद्भावगतेन चेतसा (धनुः) आयस्मिन्सप्त पेरवः आयातुवरदादेवीव्मक्षरं ब्रह्मसंभितम आयासाय स्वाहा आयुधानामहं वज्रम् माथुरनु सन्तनुतेति आयुरन्नं प्रयच्छति उपनिषद्वाक्यमहाकोशः बृ. u. 6/115 बृ. u. 6 / 115 छां. u. 5/2/5 नारदो 1 कौ. u. 312 मुंड. 212/3 चित्त्यु. 1916 महाना. 11/6 चिरयु. 20/1 भ.गी. 10 / 28 छांदो. 3 / 16/6 ... महो. 3 / 10 आयुरायासकारणम् आयुद अने हविषो जुषाणो घृतप्रतीको... आयुर्यशःकीर्तिज्ञानैश्वर्यवान् भवति आयुपासनेऽमृतम् सहवे. 6 नृ. पू. 113 बृ. u. 4।4।16 सहवे. 6 आष्टे विश्वतो दधदयमभिर्वरेण्यः आयुःपल्लव कोणाप्रलम्बाम्बुकणभङ्गुरं महो. 39 आयुः पृथिव्यां द्रविणम् महाना. 1112 mAyustattvabalArogyasukhaprItifaawal:... मायुः प्रज्ञां च सौभाग्यं देहि मे चण्डिके शुभे आयुः प्रज्ञां तथा शक्ति प्रसमीक्ष्य.. (?) आ ये धामानि दिव्यानि तस्थुः आरण्यान् प्राम्याश्च ये [पु.सू.8 [+त्रा.सं. 31 / 6 + तै. A. 3 / 12 / 4 आरण्याः पशवो विश्वरूपाः मान्यकर्मणिक्षीणे व्यवहारोनिवर्तते, कर्मक्षये त्वसौ नैव शाम्ये यान सहस्रतः वनदु. 25 शिवो. 16 R. श्वेता. 25 भ.गी. 17/8 आर्तमिव वा एष तन्मेने मं. 10/90 / चियु. 12/4 चित्त्यु. 11/12 1 अवधू. 19 सहवे. 10 आरंभेथामनुसंरभेथां समानं पंथा.. आरभ्य कर्माणि गुणान्वितानि भावांश्च सर्वान्विनियोजयेद्यः । तेषां श्वेता 6 / 4 आलोक आरभ्य कुतपे श्राद्धं... * रौहिणीं नैव लक्ष्येत् आरभ्य चासनं पश्चात्.. स्रवंतममृतं पश्येत् आरम्भश्च घटश्चैव तथा परिचयः स्मृतः । निवृत्तिश्चेत्यवस्था च.. आरम्भच घटश्चैव पुनः परिचयस्तथा । निष्पत्तिचैव.. चतस्र स्तस्य भूमिका : ( प्रणवस्य ) आरामात्रोऽप्यपरो ( ह्यवरो) पिदृष्टः आराधयेद्राघवं चन्दनाद्यैः आराध्यो भगवानेको... स एव सर्वोपास्यः... आराममस्यपश्यन्तिनतंपश्यंतिकञ्चन आरुणिः प्राजापत्यः प्रजापतेर्लोकं जगाम आरुरुक्षोर्मुनेर्योगम् आरूढ पतितापत्यं कुनखीश्यावदन्तकः.. नैव संन्यस्तुमर्हति आरोग्यं रूपवत्ताच.. शुद्धानेन भवति हि । आरोपितस्य जगतः परिपालनेन आरो हृदो मुहूर्ता येष्टहा आर्जवं नाम मनोवाक्कायकर्मणां विहिताविहिने... ... एकरूपत्वम इतिहा. 59 जा. द. 5/5 1 यो. त. 20 वराहो. 5/71 श्वेता. 5/8 रा.पू. 715 भवसं. 2 / 60 बृह. 4 । 3 | 14 आरुणि. 1 भ.गी. 6 / 3 85 आर्तवोऽस्म्याकाशाद्योने: सम्भृतो... आर्तो जिज्ञासुरर्थार्थी अस्विज्यं करिष्यन्वाचि स्वरमिच्छेत आर्द्र ज्वलति, ज्योतिरहमस्मि आर्द्रे सन्दीप्तमसि विभुरसि प्रभुरसि (मा.पा.) आर्द्रै सन्दीप्तमसि विभूरसिप्रभूरसि आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः । अन्तःकरण सम्भिन्नबोधः स त्वपदाभिधः आललाटादाचक्षुषोरामुनरावमध्यतश्च ( भस्मत्रिरेखाः) आलोकयन्तं जगदिन्द्रजालमा पत्कथं मां प्रविशेदसङ्गम् सं. सो. 2/3 भवसं. 4 / 10 वराहो. 2265 कौ. u. 113 . शाण्डिल्यो. 113 आर्षे. 2 / 1 कौ. u. 116 भ.गी.7/16 बृ. u. 1 / 3 / 25 महाना. 6/7 बृ. u. 61314 बृ. u. 6 / 3 / 4 अध्यात्मो. 31 का. रु.4 मैत्रे. 1 / 17
Page #112
--------------------------------------------------------------------------
________________ आलामौपनिषद्वाक्यमहाकोशः आश्वयु. मालोमभ्य पानखेभ्यः प्रतिरूपं पाशापत्नी त्यजेद्यावत्तावन्मुक्तो (भास्मानं) छान्दो.8181 न sNshyH। मैत्रे, 2012 मात्रपनमाकाशा, आकाशेहीवेसर्व.. 1पेत्.3।1।2 (?) माशापराकाशौ तमावदेऽसौ बृह. 6 / 4 / 12 भावपनं ह वै समानानां भवति पेत्.3।6।2 माशापाशशतेबद्धाः भ.गी. 1512 माययोरन्तरं न विद्यते त्रि.म.ना. 750 भाशापिशावीमवमानयन्तम्, भावयोः पात्रभूतः सन् सुकृती भापत्कथं मां प्रविशेदसङ्गम मैत्रे. 1117 त्यक्तकल्मषः कालिको 2 आशाप्रतीक्षे सात सुनृतांचेष्टापूर्त कठो. 128 भावहन्ती वितन्वाना, कुर्वाणा... तैत्ति.1141 आशाम्बरो ननमस्कागे...देवभाविद्यकमखिलकार्यकारणमा-(ज) तान्तरध्यानशन्यः प.ह.प. 11 __ मवियापार एव त्रि.म.ता.21 माशाम्बरो न नमस्कारो न दारमाविरावीर्म एघि 2ऐत.शां. पुत्राभिलाषी..परिवाटूपरमेश्वरः यानव. 1 (1)माविर्भावतिरोभावसातास्वयमेव सर्वसा.5 माशा यातु निराशात्वमभावं माविर्भावतिरोभाव...जनस्य यातु भावना म. पू. 5 / 38 स्थिरतां यान्ति bhvsN.1|18 आशा रशना, मनो रथः,कामः पशुः प्रा.हो.43 आविर्भावतिरोभावहीनःस्वयंज्योतिः आशा वाव स्मरायसी छांदो.7141 साक्षीत्युच्यते सर्वसा.5 माशावैवश्यमुत्सृज्यनिदापासणसांबा a. पू.5|7 माविर्भूतं च सृष्टयादौ प्रकृतेः आशाशरशलाकाढया दुर्जया पुरुषात्परम् । महो.5177 गणप.9 हीन्द्रियारयः आविर्भूतेऽनाराकाशे शनकैरवटेवाव. माशां मनुष्येभ्यः (मागायाति) छाण्दो.2।22।2 कद्धातुकामः संविशति मैत्रा.6|28 माशाः समस्ताःप्रतरन्ननु तमन्तस्तास्ता वसेत् पारमा. 88 आविहि शरीरम् 1पेत.3167 माशिष्ठोद्रष्टिओवलिष्ठः,तस्येयंपृथिवी तेत्ति. 218 माविष्कृत मे तेनास्य यज्ञं.. आशीर्युक्तानि कर्माणि..नैव (मथ) आवि: सन्नभसि निहितं... कुर्यात्र कारयेत् । ना.प. 5/32 अन्तर्हृदयाकाशं वितुदन्ति मैत्रा.6|27 - आशेद्धो वै स्मरः..कर्माणि कुरुते chaaN.u.7॥14।1 आविस्सन्निहितं गुहाचरं नाम मुण्ड .2 / 2 / 1 आश्चर्यवञ्चैनमन्यः शृणोति भ.गी. 2 / 29 भावीन्माम, आवीद्वतारम् तैत्ति.111211 आश्चर्यवत्पश्यति कश्चिदेनं भ.गी. 2 / 29 भावृणोत्यपरा शक्तिः सा आश्चर्यवद्वदति तथैव चान्यः । भ.गी. 2 / 29 संसारस्य कारणम सरस्व.43 आश्चर्यो ज्ञाता कुशलानुशिष्टः कठो. 27 मावृतं ज्ञानमेतेन भ.गी. 3139 आश्चर्यों वक्ता कुशलोऽस्य लब्धा.. कठो.217 आवृताज्यं संस्कृत्य पुंसा नक्षत्रेण आश्चर्योऽस्यवक्ताकुशलोऽलन्धा(मा.पा.)कठो.27 मन्थं सन्नीय जुहोति बृह. 63 / 1 आश्रमा इति तद्विदः वैतध्यो.27 मावृत्तचक्षुरमृतत्वमिच्छन् kau.u.4|1 आश्रमास्त्रिविधा हीनमध्यमो. आवृत्तिं चैव योगिनः भ.गी. 8/23 त्कृष्टदृष्टयः अद्वैतो.16 आवृत्तोतुविनष्टायांभेदेभातेऽपयाति.. सरस्थ.15 माश्रमेष्वेवावस्थितस्तपस्वीचेत्युच्यतं मैत्रा.43 मावेदितोऽसौ याष्टीकनकाय.... महो. 21 आश्रयाश्रयहीनोऽस्मि मैत्रे.25 मावेशतसो ज्ञानमर्थानां आश्रित्य मामकपदं हदि भावयस्व वगहो.2145 छन्दतः क्रिया घायुर्वे. 12 आश्वयुक्छुक्लपक्षस्य द्वितीयायुतं भाशया तितामेति ( मनः) महो. 675 फलम । अन्नेन वाऽथवा इतिहा.90 मैत्रा.6|35
Page #113
--------------------------------------------------------------------------
________________ आसन उपनिषद्वाक्यमहाकोशः आहष. - आसनहढो योगी..वायुंचन्द्रेणापूर्य आसां मुख्यतमास्तिस्त्रस्तिस. यया स्यजेत्तया सम्पूर्य । शाण्डि. 1.75 ब्वेकोत्तमोऽत्तमा आ.6.4|9 माश्वाशु गच्छत रा.पू.4|25 पासां स्त्रीणां सुकृतं वृद्धि बृह. 6 / 4 / 3 बाश्वासयामास च भीतमेनं भ.गी.1515 आसिचतुप्रजापतिर्धातागर्भदधातुते वृह. 6 / 4 / 21 भासनमाहत्योदकमाहारयावकार यू.7.6।2।4 [R. मं. 10 / 184 / 1+ a.bN.5|25|5 मासनं तु प्रयत्नेन बुखधा पूअति.. दुर्वामो.2|2 आसीनोदरंत्रजतिशयानोयातिसर्वतः कठो. 2 / 21 आसनं द्विविध प्रोक्तं पद्म आसुरं भावमाश्रिताः भ.गी. 715 बजासनं तथा योगकुं.114 आसु तहा नाडीषु मृतो भवति छाण्दो.8।6।3 आसनं पळकं bar3A यच्चान्यचापि आसुरं पार्थ मे शृणु भ.गी. 166 रोचते । नासाग्रदृष्टि.. यो.शि.1170 आसुरीष्वेव योनिषु भ.गी.1619 मासनं पात्रलोपश्च, सञ्चयः सं.सो.21719 आसुरी योनिपापन्नाः bh.गी.16|20 मासनं प्राणसंरोधो ध्यानं चैव समा आसुवस्वरस्मै, वाचस्पतिः..पिवति । विस्यु. 201 धिक:..एतचतुष्टयंविद्धिसर्वयोगेषु.. योगग.2 आस्तिक्यं नाम वेदोक्तघर्माधर्मषु आसनंप्राणसंरोषःप्रत्याहारश्वधारणा, विश्वासः शाण्डि .sh|1 ध्यानं समाधिरेतानियोगाङ्गानि आस्था नायुपि युज्यते म्हो.3|11 ___ भवन्ति षट् [यो.चू.2+ ध्या.बि.41 आस्थामात्रमनन्तानां दुःखानामाकर आसनं मलबन्धश्च देहसाम्यं च.. ते.बि.215 विदुः । वासनासन्तुबद्धोऽयं.. महो.585 मासनं विजितं येन जितं तेन आस्थिता जनकादयः bh.गी.3|20 जगमयम् [त्रि.ना.2|52+ jaa.d.3|13 मास्थितो योगधारणाम भ.गी.8.12 भासन स्वस्तिकंकृस्वापश्चपद्मासनं.. योगो. 15 आस्न्यवशिष्टैरनपानश्चापासनानि च तावन्ति यावन्त्यो स्स्स्यमाहवनीयमिति मैत्रा.6/36 जीवजातयः व्या.बि. 42 आस्भासुनृम्गं धात्स्वाहा(?) चित्यु.1|1 मासनानितदङ्गानिस्वस्तिकादीनि.. त्रि. प्रा.2॥34 आस्यनासिकयोर्मध्ये..प्राण संझोऽनिलः bhaa.d.4|26 मानान्यष्टो-प्रयः प्राणायामा:, मास्यनासिकयोमध्ये हृदयं नाभिपञ्च प्रत्याहाराः shaannddi.1।2।2 मण्डलंपादाङ्गुलमितिप्राणस्थानानि त्रि.मा.2180 पासनेन उजं हन्ति आस्यनासिकाकण्ठनाभिपादांगुनन्य प्राणायामेन पावकम् यो.. 109 / ...प्राणः सञ्चरति shaannddi.1।4।7 बासप्तमाम् (त) पुरुषयुगान्पुनाति a.zira:16+ . आऽस्य स्त्रियः सुकृतं वृजते वृः.6॥4॥3 महो. 6 / 84 आस्येनतुयदाहारंगोवन्मृगयतेमुनिः, पासप्तमांस्तस्य लोकान् हिनस्ति । मुण्ड. 12 / 3 : तदासमःस्यात्सर्वेषु..सोऽमृतत्वाय मासम्यकर्णान्तमूर्धगा shshinii। शाण्डि. za46 सं.सो.2/78 मा सहसात् पहिं पुनन्ति महाना. 12 / 1 / आहरिष्यामि देवानां..पुलकैगणप. 1,2,3 श्छादयाम्यहम् बृ.जा.12. बामामझेका भिन्धीति (गुरुराह) छाण्दो.6।12।1 आहवनीयगार्हपत्यदक्षिणमाखां (योगभूमिकानां) अन्त: सभ्याग्निपु परन.3 स्थिता मुक्तिर्यस्यां भूयोनशो वति महो. 5 / 26 आहवनीयः साम सुवों लोको बृहत् महाना.17/18 नासामपां सर्वाणि भूतानि म बृह, 2 / 5 / 2 आहवनीये गाईपत्वे..प्राणापानमायां दिशा सर्वाणि भूतानि मधु यह. 2006 व्यानोदानसमानान् समारोपयेत् कठश्रु.4
Page #114
--------------------------------------------------------------------------
________________ आहव उपनिषद्वाक्यमहाकोशः इडादि (?)आहवनीयो भूत्वा मुखे तिष्ठति प्रान्नाग्नि.2|4 आहास्मिन्नन्नादोजायते भवस्यस्या.. 1ऐत्.3।1।2 पाहं मां देवेभ्यो वेदा ओमद्देवान् वेद 1ऐत्.1।8।2 आ हास्य देवा हवं गच्छन्ति, पाहारशुद्धौ चित्तस्य विशुद्धिर्भवति पा.7.41 यस्तथाऽधीते संहितो.12 माहारशुद्धौ सत्त्वशुद्धिः, सत्त्वशुद्धौ आहिताग्निर्विरक्तश्चेद्देशान्तरगतो ध्रुवा स्मृतिः छादा.॥26॥2. यदि । प्राजापत्येष्टिमप्स्वेव... स्पाहारस्त्वपि सर्वस्य भ.गी.177 संन्यसेत naa.p.3|10 माहारस्यचद्वौभागौतृतीयमुदकस्यच, माहिताग्निः सदा पात्रं...शूद्रानं __ वायोः सञ्चरणार्थाय caturthamava.. sN.so.2|59 / / yasya nodare इतिहा.37 आहाराचारधर्माणांयत्कुर्याद्गुरुदीश्वरः shivo.7|39 आहुतीनां यज्ञेन यज्ञस्य दक्षिणाभिः सहवै.19 आहारा राजसस्येष्टा: भ.गी.179 आहुस्त्वामृषयः सर्वे भ.गी.10113 आहारा विविधा भुक्ताः [गर्भो.4+ निरुक्तो.1|6 माहृदयाभ्रुवोर्मध्यं वायुस्थानं... यो.त.94 माहाराः सात्त्विकप्रियाः भ.गी.178 आहो विद्वानमुंलोकं प्रेत्य कश्चित्.. तैत्ति. 26 इन्छयाऽऽनोति कैवल्यं इडया प्राणमाकृष्य...पश्चाद्विरेषष्ठेमासि.. (योगी) a. ना.30 चयेत्सम्यक् जा.द. 57 इच्छाज्ञानक्रियाशक्तित्रयं यद्राव इडया बाह्याद्वायुमापूर्य षोडशमात्रासाधनम् । तद्ब्रह्मसत्ता सामान्य भिरकारं चिन्तयन् शाण्डि. sh6|1 सीतातत्त्वमुपास्महे सीतो. 1 इडयावायुमाकृष्य..अकारंतत्रसंस्मरेत् जा.द.63,5,7 इच्छाद्वेषसमुत्थेन [ भ.गी.7127+ सं. सो. 2 / 30 इडया वायुमाकृष्य भ्रुवोमध्ये इच्छा द्वेषः सुखं दुःखं भ.गी. 137 निरोधयेत..व्याधिभिर्मुच्यतेहिसः जा.द.627 इच्छाद्वेषात्मिका तृष्णा सुख इडया वायुमापूर्य..ओङ्कारं देहमध्यस्थं दुःखात्प्रवर्तते आयुर्वे. 6 ध्यायेत.. [ध्या.बि.20+ 1यो.त.41 इच्छामयेन चवेषुणेमानि खलु इडया वायुमापुर्य ब्रह्मन् षोडशमात्रया त्रि.ना. 3196 हन्ति भूतानि मैत्रा. 6 / 28 / इडया वायुमारोप्य शनैः, , 1यो.त.41 इच्छामात्रमविद्येयं तन्नाशोमोक्ष उच्यते म्हो.4|16 / इडया वेदतत्त्वज्ञस्तथा पिङ्गलयैव च, इच्छामात्रं प्रभोः सृष्टिः..मन्तेकाल.. भागम. 8 नाभौनिरोधयेत्तेनव्याधिभीच्छामि त्वां द्रष्टुमहं तथैव भ.गी. 1146 / मुच्यतेनर: जा.6.6|28 इच्छारूपो हि योगीन्द्रःस्वतन्त्र - इडाचपिङ्गलाचैवतस्याःपार्श्वनुपागते यो.शि.5:18 स्त्वजरामरः यो.शि. 1143 / इडा च पिडाला चैव तस्याः इच्छाशक्तिर्महात्रिपुरसुन्दरी भावनो. 2 सव्येतरे स्थिते त्रि. ना.2170 इच्छाशक्तिरूपां स्वप्नावस्थान... इडातिष्ठतिवामेन पिंगला दक्षिणेन.. क्षुरिको. 16 तृतीयकूटां मन्यन्ते shriivi.ता.3|1 इडा तिष्ठति वामेन...तयोर्मध्ये इच्छाशक्तिस्त्रिविधा(भवति) योग परं स्थानं.. यो. शि. 66 शक्तिभोगशक्तिवीरशक्तिरिति सीतो.26,27 इडा तु सव्यनासान्तं संस्थिता इच्छाशक्ति: क्रियाशक्तिः मुनिपुङ्गव जा.द.4|19 साक्षाच्छक्तिः (त्रिधा शक्तिः) सीतो.7 इडादिमागेद्वयं विहाय सुषुम्नाइज्यते भरतश्रेष्ठ भ.गी.1712 मार्गेणागकछेत् शाण्डि.11737
Page #115
--------------------------------------------------------------------------
________________ - संस्थिताः इडापिउपनिषद्वाक्यमहाकोश इतिशु- 5 इडापिङ्गलयोर्मध्येसुषुम्नासूर्यरूपिणी । इतरा गौरितरोऽनडानितरा सर्व प्रतिष्ठितं..तस्मिन्. यो.shi.6|9 वडवतरोऽश्रः सुस्सालो.2|2 इडापिंगलयोर्मध्ये...सत्र सत्यं इतरान्प्राणान् समखिदत् छान्दो.5।1।12 प्रतिष्ठितम् शांडि.117141 / इतरेण चतुर्थेनानिरुद्धनारायणेन इडापिङ्गलयोर्मध्ये...वायुमूर्ष विश्वान्यासन् मुद्ग्लो.|4 च कारयेत् वराहो. 5 / 67, इतरेण तु जीवन्ति यस्मिन्नेताइडापिङ्गलयोः सन्धि यदा प्राणः वुपाश्रितो ( प्राणापानौ) क्त्थो.5|5 समागतः । अमावास्या तदा प्रोक्ता जा.द. 4 / 42 (अथ)इतरे दुःखमेवापियन्ति इडाचपिङ्गलाचैव सुषुम्ना च तृतीयका [bR.u.4।4।14+ shvetaa.3|10 (गा) (10 नाड्या ) ध्या.बि.52+ यो.चू.16 (तथा) इतरोऽभोक्ता कृष्णो भवति गोपालो.1111 इडापिङ्गलासुषुम्ना:..नाड्यश्चतुर्दश.. shaannddi.1।4|5 इतश्वेतश्च सुव्यग्रं व्यर्थमेवाभिधावति म्हो.3|18 इडापिङ्गलासौषुम्नाः प्राणमार्गे च इतस्ततश्वाल्यमानो यत्किचित्प्राण. यो.चू. 21 / वायुना..स्रोतसा नीयने दारु.. 2यात्मो.18 इडापृष्ठभागात्सव्यनेत्रान्तगागान्धारी shaannddi.1।4।5 इति क्षेत्र तथा ज्ञानं bh.गी.13|19 इडाया देवताहरि:पिङ्गलायाविरिचिः जा.द. 4 / 39 इतिखल्वेतस्याक्षरस्योपव्याख्यानं chaaN.u.1।1।10 इडायां चन्द्रमानित्यं चरत्येवमहामुने jaa.d.4|39 इतिगर्वदधौयावत्तावद्व्याप्तं व्योम... g.sho.3|13 इडायां चन्द्रश्चरति पिङ्गलायां रवि शाण्डि .1 / 4 / 6 इति गुह्यतम शास्त्रं भ.गी.15/20 इडायांपिङ्गलायांतुप्राणसंक्रमणं मुने। इति तान्प्रजापतिरब्रवीदेतैहक्षिणायनमित्युक्तं .. जा. द. 4 / 41 / मैत्रैनित्यं देवं स्तुवध्वम् नृ.पू.4॥36 इडायां वहतिप्राणेबद्धापद्मासनंदृढं योगकुं.1110 / इति ते ज्ञानमाख्यातं भ.गी.18163 इडाया हेमरूपेण वायुमेनगच्छति यो. shi.5|19 इति त्रिशङ्कोर्वेदानुवचनम् तैत्ति.1|10 इडायाः कुंडली स्थानं यदा प्राणः इति नु कामयमानः (संसरति) h.4॥4॥ समागतः । सोमप्रहणमित्युक्त.. जा. द. 4 / 46 / इति नु जातपुत्रस्याथाजातपुत्रस्याह kau.u.218 इडायै सृतं घृतवचराचरम् चित्त्यु.11|13 इति न्यमीमिपदा3हत्यधिदैवतम् केनो.4|4 इडा वामे स्थिता भागे पिङ्गला (1) इति प्राचीनयोग्यांपास्व तैत्ति .1 / 6 / 4 दक्षिणे स्थिता । सुषुम्नामध्यदेशे : इति ब्रह्मवरं लब्ध्वा श्रुतयः... तु प्राणमार्गाखयः स्मृताः ध्या.बि.55 कृष्णमागधयामासुः गोपीचं.28 इडा समुत्थिता कन्दाद्वामना इति भगवतो वचो वेदयन्ते chAM.u.873 सापुटावधि त्रि.बा.2|70 इति मत्वा न सज्जते bh.गी.3|28 इडा तु सव्यनासान्तं संस्थिता इति मत्वा भजन्ते मां भ.गी.1018 मुनिपुङ्गव jaa.d.4|19 इति मन्द्र-मध्यम-तालाबनिभीत मात्मा ततोऽप्यात्मा नास्त्य. मनसा वाचोचार्य.. naa.p.4|46 नात्ममयं जगत् म्हो.6|10 इतरत्सर्व महात्रिपुरसुन्दरी इति मानुषीः समाज्ञाः तैत्ति.3।10।1 बचो.3 इतरत्रनकर्तव्या मनोवृत्तिर्मनीषिणा shaannddi.1।7।37 / / इति मां योऽभिजानाति bh.गी.4|14 इतरशास्त्रप्रवृत्तिर्यतेरस्तिचे इति यः पूजयेन्नित्यं...ईश्वरं.. च्छवालकारवत्.... ना.प.5/11 प्राप्नोति परमं पदम । शिवो.7142 (अथ)इतरः सव्यमंसमन्ववेक्षते kau.s.2|15 / इति व्याहृति त्रैष्टुभं छन्दः पञ्चदर्श इतरा गर्दभीतरो गईभः, इतरा स्तोमं..गंधवाणमितींद्रियाण्यभवन् 2प्रणवो.3 विश्वम्भरीतरो विश्वम्भरः सुबालो. 2 / 2 इतिशुश्रुम पूर्वेषांयेनस्तद्वयाचच क्षिरे केनो.1|4
Page #116
--------------------------------------------------------------------------
________________ 3महार इतिश उपनिषद्वाक्यमहाकोशः इतिशक्तिमयं वेतोघनाहङ्कारतांगतम् । इत्यर्जुनं वासुदेवस्तथोक्त्वा भ.गी.1115 काशकारकृमिरिव स्वेच्छा इत्यहं वासुदेवस्य भ.गी.18174 याति ब्न्ध्न्म्। म्हो.5|128 इत्याह भगवान्ब्रह्माणं नारायणः तुलस्यु.18 इति षोडशकलावृतस्य जीवस्या इत्यां ते मयि दध इति पुत्रः ko.u.2|15 वरणनाशनम् कलिसं. 3 इत्यां मे त्वयि दधानीति पिता kau.u.2115 इतिषोडशकं नाम्नां (हरे रामेति) इत्याद्यां विद्यामभिधायैतस्याः नातः परतरोपाय:.. कलिसं.3 ___शक्तिकूर...लोपामुद्रेयम् त्रि.सा.116 इतिसप्तविधो मोहः, पुनरेपः... इत्युक्तानुशासनासि मैत्रेयि एतावहरे श्लिष्टो भवत्यनेकाग्र्यं.. महो. 5 / 9 खल्वमृतत्वम् वृः.4।5।15 इति ह प्रजापतिदेवाननुशशास नृसिण्हो.9|10 इत्युभयमादिष्टं भवत्यध्यात्म (?) इतिह प्रतीकान्युदाजहार bR.u.6।2।3 चाधिदैवतं च chaaN.u.3।18।1,2 इतिहभगवतोवाचोवेदयन्ते (मा.पा.) chAM.u.873 इत्येकं परब्रह्मरूपं सर्वभूताधिवासं इति ह स्माह कौरव्यायणी पुत्रो वेदः बृः.5|111 तुरीयं जानीते त्रि.ता.5|21 इतिहासपुराणंपञ्चमवेदानांवेदोपत्र्यं (OM)i येतदक्षरं ब्रह्म, तदेवोराशिं देवं निधिं ( अध्येमि) छांदो. 7/12 पा सतव्यम् तार्सा.2|1 इतिहासपुराणं पुष्पं ता अमृता आपः छांदो. 3 / 4 / 1 इत्येतद्ब्रह्मजगनीयाद्यः स इतिहासपुराणाख्यमुपाङ्गं - मुक्तो न संशयः पं.व.24 च प्रकीर्तितम् सीतो. 21 इत्येतानुविध संहितां सन्धीयमानां इतिहासपुराणानां रुद्राणां शत भन्य इति ह साह बाध्यः 3ऐत. 2 / 3 / 3 सहस्राणि...भवन्ति a.zira:-7 इत्येव तदवोचं तदयोचम् (मा.पा.) chaaN.u.3।15।7 इतिहासः पुराणं विद्या उपनिषदः.. 3.येतदवोचं तदवोचम् chAM.u. 31157 [बृः.4।1।2+4.5:11 / / इत्येवं निर्वागानुशासनम् सुबालो. 13 इति होक्त्वा याज्ञवल्क्यो विजहार बृः.4।5।15 (?)इदन्द्रो ह व नाम, तमिदन्द्र सन्तैतीति न्यमीमिषदा3इत्यधिदेवतं केनो. 4 / 4 मिन्द्र इत्याचक्षते परोक्षेण 2ऐत. 3314 इतीमा महासंहिताः तेत्ति. 1 / 3 / 4 इदमथर्वशीर्ष योऽधीते स पञ्चाथर्वैत्थम्भूतक्षयान्नित्यं जीवितं... शीर्षजपफलमवाप्नोति देव्यु. 3 / 4 उडयाणंकुरुते यस्मात्..महाखगः वराहो. 5 / 6 / / इदमथर्वशीर्पज्ञात्वायोऽस्थिआपयति देव्य. 24 इत्थम्भूतमति: शास्त्रगुरुसज्जन इदमद्य मया लब्धमिदं प्राप्स्यामि सेवया । सरहस्यमशेषेण यथाव सुन्दरम्..आत्मनोऽन्यन्नहि.. म.पू. 5/58 दधिगच्छति अश्युप.17 इदमद्यमयालब्धमिदंप्राप्येमनोरथम् bh.गी.16|13 इत्थं क्रमाद्विवृद्धन लयाभ्यासेन इदमन्तरं ज्ञात्वा स परमहंसः प. हं. 8 योगिनः । भुञ्जते परमानंद.. अमन.1182 इदममनस्कमतिरहस्यं यज्ज्ञानेन इत्थं भस्म सुसंपाद्य शुष्कमादाय.. ब्र्.जा.3|30 कृतार्थो भवति मं. बा.31 इत्था जहामि शपमानमिन्नु बा.मं.7 इदममृतमिदं ब्रह्मेदं सर्व बृः.2।5।1 इत्था ददश्रे भुवनानि विश्वा बा.मं.11 [2,3,4,5,6,7,8 9,10-14 इत्था न कश्चोरणमाचचक्षे बा.मं.2 इदमष्टोत्तरशतं न देयं..नास्तिकाय.. मुक्तिको.1147 इत्यज्ञानविमोहिताः bh.गी.16|15 इदमस्तीदमपि मे। भ.गी. 16.13 इत्यब्रवीन्मे विदग्धः शाकल्या, इदमस्तु ममेत्यन्तमिच्छा..तां हृदयं वै ब्रह्मेति बृः.4|17 तीक्ष्णशृङ्खला विद्धि महो. 6 / 55 +मत्रा....
Page #117
--------------------------------------------------------------------------
________________ जाक इदमौपनिषद्वाक्यमहाकोशः इदं श. इद महं माममृतयोनौ म्हाना.11|3 इदं प्राप्स्ये मनोरथम भ.गी.1613 इदमादिपुरुषरूपमात्मनः... ग.शो.44 | इदं ब्रह्म जुषस्व मे महाना. 2116 इदमाह महीपते भ.गी. 21 / इदं ब्रह्म परं ब्रह्म सत्यं ब्रह्म... ते.बि.6035 इमिति ह प्रतिजज्ञे, लोकान्वाव.. छाण्दो.4।14।3 | इदं ब्रह्मदं क्षत्रमिमे लोका इमे देवा इदमिदं नेत्यनुभूतिरितिकवतीयम् नृसिण्हो.7|3 / इमे वेदा इमानि भूतानीद सर्व इदमिष्टमिदं नेति योऽभन्नपि न ___ यदयमात्मा [बृ. u.2।4।6+ 457 स्ज्ति। हितं सत्यं प्रियं वक्ति ___ इदं भगव इति (शिष्य आह) छान्दो.6।12।1 तमचिह्न प्रचक्षते ना.प.3163 (अथ) इभस्मान्तं शरीरं ईशा.17+ वृः.5/15|1 इदमुक्तं मयाऽनघ भ.गी. 15/20 ( एवं वा) इदं महनमनन्तमपारं वृह. 2012 इदमेव पृथिव्या रूपमिदं दिवः 3ऐत. 123 इदं मानुपं सर्वेषां भृनानां मधु वृद. 2 / 5 / 03 इदमेव मूतं यदन्यत्प्राणाञ्च बृह. 2 / 3 / 4 इदं मे तृतीयसवनमायुग्नुसन्तनुते छां.3.3।16।6 इदमेवास्यतद्यज्ञोपवीतं यदात्मध्यानं, इदं यज्ञोपवीतं तु परमं यत्परायणं प्रमो. 15 विद्या शिखा.. [ कठभ्र. 9 सं. सो. 1 / 3 इदं यज्ञोपवीतं तु...सन्धारयेद्यः इदमेवास्य तद्यज्ञोपवीतंयमात्माऽऽप: स मुक्तिभाक् परत्र, 19 प्राश्याचम्यायं विधिः ( यतीनां ) जाबालो. 5 इदं यदि तदेवास्ति तदभावादिदंनच ते.वि. 5 / 15 इदमेवास्यतत्साधारण पन्नंयदिदमद्यते बृह. 15 / 2 इदं रम्वमिदं नेति वीजते दुःखसन्तते: a. पू. 5.70 इदम्मयोऽदोमयः (मात्मा, ब्रह्म) बृ. u. 4 / 4 / 5 ' इदं वक्ष्याम्यशेषतः भ.गी. 2 इदं चक्षुः मोऽसावादित्यः bR.u.3|114 इदं वरिस्वति विश्वासं नामावात्मैदं च परलोकस्थानं च बृः.4।3।9.9 न्याययौ म्हो.2|13 इदं च सर्व चिन्मात्रं ते.बि.25 इई वाव तज्ज्येष्ठाय पुत्राय पिता इदं जगत सर्व व्याप्यैव परितिष्ठति ग.शो.37 अयान... छान्दो.3|105 इदं जगदहं सोऽयं..स जीवन्मुक्तः व्राहो.4|30 / इदंवाव तत्पुष्कर योऽयमाकाशोऽस्येमाः इदं ज्ञानमुपाश्रित्य भ.गी.142 दिशः...अयमगिग्निः...प्राणादीदं तद्वतां यातं तृणमात्रंजगश्यम् म्हो.4|134 त्यावेताबुपासीत... मैत्रा.62 इदं तत्पुष्कर योऽयमाकाशः मैत्रा.62 . इद वाव तद्यदिदमरिमन्नन्त:इदं तु ते गुह्यतमं bh.गी.9|1 पुरुषज्योतिः.. छान्दो.3|137 इदं ते नातपस्काय भ.गी. 1867 इदं वाव तद्योऽयं बहिया इदं दिवस्तत्रायमन्तरेणाकाशः 3ऐत्.12|3 पुरुषादाकाशः छान्दो.33127 इदं नावहेलनया भवितव्यम् म्हो.4|26 इदं विष्णुर्विचकमे नेधानिदधे padana vaa.sN.5|15 इदं निरालंबोपनिषदं योऽधीते । [r.mN.1।22।17 ना.पू.ता.3|1+ गुर्वनुग्रहतः सोऽग्निपूतः.. निरालं.32 वनदु.49,62,74+ ta.u.1.2013 इंदं पुच्छं प्रतिष्ठा तैत्ति.2|1:1 इदं वै कुरुक्षेत्रं देवानां देवयजन जाबा.1 इदं प्रणवमेवास्य ताज्ञोपवीतं गमो.11+ तारसा. 111 य आत्मा याज्ञव.1 इस वै तन्मधु दध्याथर्वणोऽश्वीदं प्रत्याधानं प्राणस्थूणान्नं दाम तृह.2 2 / 1 भ्यामुवाच [ बृः.2।5।16, 17,18,19 इदं प्रपञ्चं नास्त्येव नोत्पन्नंनोत्थितं.. ते.बि.5:31 इदं शरीरं कौन्तेय bh.गी.13|2 इदं प्रपञ्चं यत्किञ्चित् ..सर्व इदं शरीरं जरया प्रस्तं गन्धर्वशशविषाणवत् ते.बि 575 नगरोपम..भवति सामर.101 इदं प्राप्स्यामि सुन्दरम ( मनोरथं) m.puu.5|58 इदं शरीरं प्रकृते विकारं प्रोच्यते भवसं.27
Page #118
--------------------------------------------------------------------------
________________ - - इदंशौपनिषद्वाक्यमहाकोशः इन्द्रिय(मथ)इदं शरीरं षण्णवत्यालात्मक ' इन्द्ररूपिणमात्मानं भावयन ... यो.शि.5/53 भवति..प्राणो द्वादशांगुलाधिकः shaannddi.1।4।2 इन्द्रलोकेषु (देवलोका:) गार्गि बृह. 3 / 6 / 1 इदं शरीरं स यथा प्रयोज्य इन्द्रवजा इति प्रोक्तं मर्म जवानुकीर्तनं क्षुरिको. 13 आचरणे युक्तः छाण्दो.8।12।3 इन्द्रश्च विश्वे च देवाः, यज्ञश्च.. अरुणो. 1 इदं सत्यमिदं सत्यं सत्यमेतदि. इन्द्रश्चैव प्रजापतिश्च, त्रयस्त्रिर शो बृ. u. 3 / 9 / 2 होच्यते । अहं सत्यं परं ब्रह्म.. वराहो.2138 इन्द्र श्रेष्ठानि द्रविणानि धेहि इदं सत्यं सर्वेषां भूतानां मधु बृः.2।5।12 / [.मं. 2 / 226 को. u. 2011 इदं सर्वमन्तकाले कालाग्निः सूर्यो. इन्द्रस्त्रियुप्पञ्चदशो बृहद्दीष्मः भैत्रा. 72 'ग्नुज्ञातो ह्ययमाता ददाति नृसिंहो.27 इन्द्रस्त्वं प्राणते जसा । रुद्रोऽसि इद सवमसीत्येवेनं तदाह kau.u.116 परिरक्षिता प्रश्रो. 2 / 9 इदंसर्वममृजत् य्दिद्ण्किच्च्[तैत्ति.2|6 +छाण्दो.112|5 इन्द्रस्य प्रियं धामोपजगाम(प्रतर्दनः) kau.u.3|1 (?)इदं सर्वमाददाना यन्ति को इन्द्रस्य वनोऽसि वान्नः शर्ममेभव आरु.3 इदं सर्वमाददीय यदिद । इन्द्रस्यात्मानं दशधाचरन्तम् चित्त्यु.1111 पृथिव्यां...(मा.पा.) केनो.319 / इन्द्रस्यात्मानः शतधा चरन्तम् चित्त्यु.1115 इदं सर्व तस्योपव्याख्यानं रामो.2|1 +ग.शो.101 इन्द्रस्यात्मा निहितः पञ्च होता चित्त्यु.11॥3 इदं सर्व तस्योपव्याख्यानं इन्द्रस्याभयायासुरेभ्यः क्षयायेमाभूतं भवन्..ओङ्कार एक माण्डू.1 मविद्यामसृजत् (बृहस्पतिः) मैत्री.79 इदं सर्वन मे किंचित्..न मेकालो.. इन्द्रस्यायं वनः कृतः सार्गलः नमेध्याता न मे ध्येयं...चिदहं सपरिश्रयः bR.u. 6 / 4 / 23 ..स जीवन्मुक्त उच्यते ते.बि.11॥30 इन्द्रं विचिक्युः परमे व्योमन् व यदयमात्मा बृः.2।4।6+ 4/5/7 3 / 11 / 9+ चित्त्यु.1119 इदं सर्व यदयमात्मा मायामात्रः नृसिण्हो.5|1 इन्द्र राजानः सवितारमेतम् इदं सर्व यदयमात्मेति भावयन्कृत [ते.आ.3।11।4+ चित्त्यु.104 कृत्यो भवति म.ग्रा.28 इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः साम. 1970 इदं सर्व स्वात्मानमेव करोति नृसिंहो.27 [.म.117104 वनदु.39 52,64,75 इदं हि मनसैवेदं मनुते गोपालो.1|10 म.व.201391 इदं हि सत्संविन्मयस्वायमेवं नृसिंहो. 98 इन्द्रं शरणं प्रपन्नोऽभूवम् chaaN.u.2।22।3 इदानीमस्मि संवृत्तः भ.गी.11151 इन्द्रः स चन्द्रः परमः परात्मा हेरम्बो .7 इदानीमरमीत्यहमेक एव, स्थान. इन्द्रः सत्यादेव नेयाय, सत्यं हीन्द्र: kau.u. 311 मेदादवस्थाभेदः म.बा.27 इन्द्राग्नी मित्रावरुणो...ते नो इद्धो अग्निरिव विश्वरूप: मैत्रा.71 मुञ्चन्त्वेनसो.. सहवै.3 इध्मस्येव प्रक्षायतो मातस्योच्छेषि.. सहवै.8 इन्द्रात् परितन्वं मम इति 1ऐत.3263 इन्द्र एक सूर्य एकं जजान R.mN.458|4 इन्द्रादयस्तामसराजसात्मिका: pA.ba.2 [vaa.sN.17/92+te.aa.10|10|3 mhaanaa.8|11 इन्द्रादयो दिक्पतयोऽमृतान्धप्तो इन्द्रजालमिव मायामयम् मैत्रा.42 / वृन्ताग्रगाः सिद्धगणा: ससिद्धाः 1बिल्वो.4 इन्द्रप्रजापतीद्वारगोपौ(ब्रह्मलोकस्य) ko.u.113 / इन्द्रादयोऽष्टौ दशमे ( आवरणे) सूर्यता. 5 / 1 इन्द्रमग्निं च ये विदुः सिकता इन्द्रियग्रामपदयोः श्वासनिश्श्वास. __ इव संयन्ति अरुणो. पक्षयोः । सच्छिन्नयोर्मन: पक्षी इन्द्रमेवाप्येति य इन्द्रमेवास्तमेति सुबालो.97 स्थिरः सन्नवसीदति अमन. 2 / 84
Page #119
--------------------------------------------------------------------------
________________ इन्द्रिय उपनिषद्वाक्यमहाकोशः इन्द्रोमा इन्द्रियग्राहनिर्मुक्तनिर्धनी निर्मला न्द्रियाणिसंयोज्यमहिमा निरीक्षेत मैत्रा. 6 / 21 मृते । अमनस्के हृदे स्नातः इन्द्रियाणि हयानाहुः परामृतमुपाश्नुते अमन. 2 / 89 - [कठो. 3|4+paingglo.4|2+ भवसं. 2 / 11 इन्द्रिय बिलेऽविवशः प्रणवाख्यं प्रणे. इन्द्रियाणीन्द्रियार्थेभ्यः. तारं भारूपं (यः पश्यति) सोऽपि । [bh.गी.2|58+2|68+ योगो. 23 ..विशोको भवति मैत्रा. 625 इन्द्रियाणीन्द्रियार्थेषु bh.गी.5|9 इन्द्रियस्येन्द्रियस्यार्थे भ.गी. 334 इन्द्रियाणीन्द्रियार्थेभ्यो यत्प्रत्याहरणं (?)इन्द्रियं वीर्यमन्नाद्यं रसोऽजायत chAM.u. 3 / 1 / 3 / ...प्रत्याहार: 1यो.त. 68 इन्द्रियाग्निषु जुहति भ. गी. 4 / 26 इन्द्रियार्थान् विमुढात्मा भ. गी. 316 इन्द्रियाणां गतिस्परमते इन्द्रियार्थान पञ्चस्वादूनि भवन्ति मैत्रा. 6 / 10 इन्द्रियाणां निरोधेन रागद्वेषक्षयेण इन्द्रियार्थास्तद्वद्यो न स्पृशति मैत्रा. 6 / 10 च । अहिंसया च भूतानाम इन्द्रियार्थेषु वैराग्यं भ. गी. 119 मृतत्वाय कल्पते [ना.प.3145+ भवसं. 549 इन्द्रियार्थयेदामुक्तोबाह्यज्ञानंनजायते अमन. 1121 इन्द्रियाणां पृथग्भावमुदयास्तमयो इन्द्रियेण ते यशसा यश आदद च यत् । पृथगुत्पद्यमानानां इत्ययशो भवति बृः.6।4।7,8 मत्वा धीरो न शोचति कठो. 66 / इन्द्रियेण ते रेतसा रेत आद्दे। बह. 6 / 410 इन्द्रियाणां प्रसङ्गेन दोषमृच्छति.. | इन्द्रियेण ते रेतसा रेत मादधामीति सनियम्य..सिद्धिं निगच्छति ना.प. 3136 / गर्मिण्येव भवति बृह. 6 / 4 / 11 इन्द्रियाणां मनश्चास्मि bh.गी.10|22 इन्द्रियेभ्यः परं मनः bh.गी.3|42+ कठो.67 इन्द्रियाणां मनो नाथो मनोनाथस्तु इन्द्रियेभ्यः परा ह्या ह्यर्थेभ्यश्च मारुत्ः। मारुतस्य लयोनाथस्तं.. वराहो. 2 / 80 परं मनः [क्त्थो.3|10+ गुह्यका.41 इन्द्रियाणां मनो भवति (नारायणः) naa.u.taa.3|1 इन्द्रियैरस्येन्द्रियाणि संस्पृश्य kau.u.2015 (एवं) इन्द्रियाणां यथाक्रमेण शब्द इन्द्रियैर्बध्यते जीव आत्मा चैव __ स्पर्शरूपरसगन्धाश्चेति विषयाः शारीरको. 1 न बध्यते यो.चू.84 इन्द्रियाणां विचरतां...बलादाहरणं (?)इन्द्रियैर्मनसि सम्पद्यमानैः प्र्मो.3|9 तेषां प्रत्याहारः स उच्यते जा.द. 71,2 इन्द्रियविवशो भवेत् , तानि गाढं इन्द्रियाणां हि चरतां भ.गी. 2067 नियम्यापि... यो.शि.127 इन्द्रियाणि तन्मात्रेषु (विलीयन्ते) सुबालो. 2 / 2 इन्द्रेण मुखेन न वै देवा अनन्ति न इन्द्रियाणि दशैकं च भ.गी. 1316 पिबन्ति, एतदेवामृतं दृष्ट्वा तृप्यन्ति छान्दो.371 इन्द्रियाणि पराण्याहुः भ.गी. 3 / 42 इन्द्रेणैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति छान्दो. 3 / 7.3 इन्द्रियाणि प्रमाथीनि भ.गी. 2 / 60 (?)इन्द्रे बलं ददानीति chaaN.u.2/22|5 इन्द्रियाणि मनो बुद्धिः bh.गी.3|40 इन्द्रो गणेशो विष्णुर्गणेशः सूर्योगणेशः gnnesho.2|4 इन्द्रियाणि मनोबुद्धिकामक्रोधा इन्द्रो जायते पुरुषोत्तमात् कृ.पु.सि.2 दिकं जितम् । तेनैवविजितं सर्व , इन्द्रो न यक्षो वृषभस्तुरापाट् बा.मं.4 नासो केनापि बध्यते यो. शि. 1139 ' इन्द्रोऽप्राप्येव देवानेतद्भयं इन्द्रियाणि वाऽनं मनोन्नादंमनोवाऽन्नं सुबालो. 14 / 1 ददर्श यथैव.... छान्दो.8।9।1 इन्द्रियाणि समाहृत्य कूमोऽङ्गानीव.. naa.p.3|74 ! इन्द्रो मायाभिः पुरुरूप ईयते बृह. 2 / 5 / 15 इन्द्रियाणि समाहृत्य मनसाऽऽत्मनि RksN.a.47|33 मं.6147118 धारयेत् । जा.द.819 इन्द्रो मायाभिः पुरुहूत ईडे ग.पू.28
Page #120
--------------------------------------------------------------------------
________________ इन्द्रोऽय उपनिषद्वाक्यमहाकोशः इमांक. % इन्द्रोऽयमस्य जायेयं सव्ये चाक्षिण्य. इमं प्राप्स्ये मनोरथम bh.गी.16|13 वस्थिता । समागमस्तचोरेव.. मैत्रा.711 इमं राजर्षयो विदुः भ.गी. 42 इन्द्रो राजा जगतो य ईशे इमं विवस्वते योगं भ. गी. 41 ति.पा.3|1sh6+ चित्त्यु.11|6 इमं मानवमावत नावतेत छाण्दो.4।15।6 इन्द्रो वरुणः सोमो रुद्रः पर्जन्यो यमो इपं मे गङ्गे इति जलमादाय मृत्युरीशानः इति तस्मात् [वासुदे.3+ गोपीचं.3+ ऊर्ध्वपुं.2 क्षत्रात्परं नास्ति बि.1।4।11+ नृ.पू.2|4 इमं मे gar3e यमुने सरस्वति R.maM.107515+ इन्द्रो वे किल देवानामनुजावरासीत अव्यक्तो.8 [तै.आ.10।9।13+ महाना. 5 / 21 इन्द्रो वैकुण्ठोऽपराजिता सेनेति वा... इमं मे वरुण श्रुधीहवमद्याचमृडय बहमेतमुपासे बृह 2 / 1 / 6 स्वामरस्युग...[ka.a.142112 इन्द्रो वै (हैव) देवानामभिप्रवव्राज =. 1 / 25 / 19 वनदु.4356 विरोचनोऽसुराणां तौहासंविदानी छान्दो.8172 | इमं लोकं हीनतरं चाविशन्ति मुण्ड. sh2|10 इन्द्रो ह वै नामेष योऽयं दक्षिणे इमंसंसारमखिलमाशापाशविधायक महो. 5 / 133 'भन्पुरुषः बृः.4।2।2 इमाअक्षन् लोहिन्योगजयस्ताभिरेनं bR.u. 2 / 2 / 2 इम इति ह प्रतीकान्युदाजहार बृः.62|3 इमा आपः सर्वेषां भूतानां मधु बृ. u. 2 / 5 / 2 इम एवं त्रयो लोकाः, एषु हीमे.. बृः.3|98 इमा ऋचः सर्वकामार्थदाश्च ये ते इममात्मानमोङ्कारं नो व्याचस्व नृसिंहो.41 पठन्त्यमला यान्ति मोक्षम् राम्प्.5|10 (एवमेव)इममात्मानमन्तकाले इमा एव दिश आवरीवर्तिभुवनेष्यन्तः 1ऐत.106.2 सर्वे प्राणा अभिसमायान्ति बृः.4।3।38 (अथ) इमा देशदश नाडयो भवन्ति इममात्मानमाप्ततममुत्कृष्टतमं .. नृसिंहो.57 तासामेकैकस्य द्वासप्तति सप्ततिः इममासन्यं प्राणमू चुस्त्वं न उद्गायेति bR.u.13|7 शाखा नाडीसहस्राणि भवन्ति सुबालो. 4.3 (अथ) इममेव नाप्नोद्योऽयं मध्यमः इमा दिशः सर्वेषां भूतानां मधु बृह. 2 / 5 / 6 प्रागस्तानि ज्ञातुं दधिरे बृः.1।5।21 इमा देवता अद उ आविरधिदैवतं ऐत. 115 / 1 इममग्न बायुषे वर्चसे कृधि (?) इमानि च क्षुद्रमिश्राणीव 2ऐत. 5 / 3 इममेव नो भगवन्नोङ्कारमात्मान इमानि पञ्च महाभूतानि पृथिवी मुपदिशेति तथेति । नृसिण्हो.9|1 वायुराकाश आपोज्योती षि 2ऐत. 513 (अथ) इममेवाकाशमभिनिष्पद्यन्ते बृः.6।2।16 इमा नु कं भुवना सीषधेम अरुणो.1 इममेवोङ्कारविद्योतं तुरीयतुरीय इमामधीयानस्तर्कागमपुराणकाव्यादि. ___मात्मानमनुष्टुभाऽन्विष्य नृसिण्हो.6|2 वागीश्वरो भवति सारोप.3 इमंगुणसमाहार..समाधिरिति कथ्यते a.pU.2128 इमामस्य प्राशंजहि, येनेदंविभजामहे नीलरु.314 इमं च लोकममुं च विज्ञानेनैव इमावेव गौतमभरद्वाजौ बृः.2।2।4 विजानाति छान्दो.771 इमावेव वसिष्टकश्यपौ बृः.2।2।4 इमंचलोकममुंचेच्छतआशामुपास्वेति छाण्दो.7.14|1 इमावेव विश्वामित्र जमदग्नी बृः.2।2।4 इमं च लोकममुंचेच्छेयेत्यथेच्छते छाण्दो.7।3।1 . (अविद्या)इमां कथमहं हन्मीत्येषा इमं चाकृत्रिमानन्द..साधुसमभ्यसेत् ते.वि. 1138 तेऽस्तु वि वारणा म्हो.5|115 इमं चामुं चामुष्मादादित्यात्प्रतायन्ते छांदो. 862 इमां देवीमिह वेद सव..न पुत्रदारा:.. इतिहा.83 इमं चामुं चैवमेवैता आदित्यस्य इमां महोपनिषदं ब्राह्मणो नित्यमधीते म्हो.6|83 रश्मयौभौ लोको गच्छन्ति छांदो. 862 इमां रुद्राक्षजाबालोपनिपदं इमं प्राप्य भजस्व माम .गी. 9 / 33 नित्यमधीते... रु.जा.45
Page #121
--------------------------------------------------------------------------
________________ इमओण्ल्लो उपनिषद्वाक्यमहाकोशः इहापि इमओण्ल्लोकान कामानीकामरूप्यनु इयं हि गुह्योपनिषत्सुगूढा गुह्यका. 74 ___ सञ्चरन् , एनत्साम गायनास्ते तैत्ति.3।10।5 इलासि मैत्रावरुणी वीरे वीरमैमां शान्तिमत्यन्तमेति [क्त्थो.1|17+ श्वेता.4111 जीजनत..सा त्वं वीरवती भव बृह. 6 / 4 / 28 इमां विज्ञाय सुधिया मदन्ती इषुभिः पञ्चभिर्धनुषा च विध्यत्यादिपरिस्नुता सर्पयतः स्वपीठम् त्रिपुरो.7 ___ शक्तिररुणा विश्वजन्या त्रिपुरो. 13 इमां सप्तपदा ज्ञानभूमिमाकर्णय... इषुभिः प्रतियोत्स्यामि bh.गी.2|4 नानया...मोहपङ्के निमज्जति म्हो.5|21 इथे वोर्जे त्वा वायवस्थोपायवः स्थो इमओण्ल्लोकानीशत ईशनीभिः a.ziraH.5 ...इत्येवमादिं कृत्वा यजुर्वेदमधीते 2प्रणवो. 21 इमा स्तदापो वरुणः पुनावघमर्षणः म्हाना.6।4। इष्टफलमेवोदानः, स एनं यजमानैमांस्त्वं व्याप्य तिष्ठसि भ.गी.1016 महरहर्ब्रह्म गमयति प्रो.44 (अथ)इमाः प्राण ते प्रजाः, आनन्द इष्टमेवानिष्टमिव भाति, अनादि. रूपास्तिष्ठन्ति prshno.2|10 __संसार...भ्रमात् त्रि. m.naa.5|3 इमाः षोडशकलाः पुरुषायणाः पुरुष इष्टविषये बुद्धिः सुखबुद्धिः सर्वसारो. 5 प्राप्यातं गच्छन्ति प्रश्रो.615 इष्टं मनिहाण, अमुं मनिषाण इमाः सोम्य नद्यः पुरस्तात्माच्यः [ते.आ.3।13।2 चित्त्यु. 133 स्यन्दन्ते समुद्रमेवापियंति.. छान्दो.6।10।1 इष्टः स्यामिति मे मतिः भ.गी. 18170 (?)इमे अन्य उपरे विचक्षणं... इष्टानिष्ट्रोपपत्ति भ.गी.1310 आहुरर्पितम प्रो.122 इष्टान् भोगान् हि वो देवाः bh.गी.3|12 इमे जीवाः शरीरोपाधि भुजानाः इष्टापूर्द बहुधाजातं जायमानं..बिभर्ति म्हाना.1|6 सुखं दुःखं प्राप्नुवंतो भवन्ति सामर.101 __इष्टापूर्त मन्यमाना वरिष्ठं नान्यच्छ्यो .. मुन्न्द्द्.1।2।10 इमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः (?)इष्टापूर्त कृतमित्युपासते प्रश्नो.119 सूजा इति 2ऐत. 31 इष्टापूर्ते पुत्रपशृंश्च सर्वान, एतक्ते.. कठो.118 इमे नूनमीदृशा अन्याशा इती. (एवं) इष्टापूर्तेः शुभाशुभैर्न लिप्यते ब्रह्मो.1 ___ हानीनभ्यूदे chA.u.4।14।2. 4आर इपासुकृते त याददेऽसाविति बृह. 6 / 4 / 12 इमे बाला कयं त्याज्या जीविष्यति इष्टोऽसि मे दृढमिति भ.गी.18064 मयाविना । मोहाद्धिचिन्तयत्येवं (?)3वभिष्वङ्गः मैत्रा.315 परमाया न पश्यति शिवो. 7105 इष्ट्वा च शक्तितो यज्ञैः (सन्यासात्पूर्व) कौश्रु.1 इमौ स्थितावात्मशुबी तथा . मैना. 636 मा. 6 ॥ 36 इह कर्मोपभोगाय तैः संसरति, इयमस्मिस्थितोदारासंसारेपरिपेलवा महो. 3.8 सोऽवशः मैत्रा,6|30 यभियं नेत्यवचनेनैवानुभवन्नुवाच नृसिंहो. 7.3 इह चामुत्र चान्वेति विद्वान्देवासुराइयमेवर्गग्निःसामतदेतदेतस्यां..अग्निग्मः छां.21 नुभयान् अरुणो.4 इयमेव पृथिवीतो ही सर्वमुत्तिष्ठनि 1ऐत. 1.2 / 1 इह चामुत्र वा काम्यं...निष्काम इयं पृथिवी सोयां भूतानां मयु बृह. 2 / 5 / 2 ज्ञानपर्व तु भवसं.57 इयं ब्रह्मविद्येयं ब्रह्मविद्या भाजा.2016 इह चेदवेदीदी सत्यमस्ति केनो.25 इयं महोपनिषत्रपुर्या यामक्षयं इह चेदशकद्रोद्धं प्राक् शरीरस्य परमो गीभिरी त्रिमुगे. 16 विस्रसः । ततः सर्गेपु लोकेपु क्त्थो.6|4 इयं राधा यश्च कृष्णा रसाढे ह चैकदा इहानादिससार सञ्चिता:कमेकोटयो__कृष्णार्थ द्विधाऽभूत् राधिको.5 'नेनैव विलयं यान्ति पैङ्गलो.33 इयं विद्युत्संवेषां भूतानां मधु बृह. 2 / 58 , इहापि सन्मात्रमू, असदन्यत् नृसिंहो.96
Page #122
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः श्वर इहेदं सी दृष्ट्वा स प्रपञ्चहीनोऽथ.. नृसिण्हो.3|3 इह कस्थं जगत् कृत्स्नम् भ.गी.117 इहैव तद्वायच्या..सोऽस्याएतत्प्रथम पदमाप्नुयात् गायत्र्यु.4 इहैव तैर्जितः सर्गः भ.गी.5/19 इहव निहितं गुहायां (ब्रह्मरूपं) मुंड.3317 / इहैव सन्तोऽथ विग्रस्तद्वयं न चेदवेदीमहती विनष्टिः बृः.4।4।14 इहैक मा प्रातरूपसमीयात chaaN.u.1।12।3 इहा सर्व प्रविलीयन्ति कामाः मुण्द्द्.3।2।2 / इहैवान्तश्शरीरे सोम्य स पुरुषो यस्मिन्नेताः... प्रो.62 ईकाररूपिणि सोमामृतावयव ईशानं भूतभव्यस्य (मा.पा.) कठो. 4 / 12 दिव्यालङ्कार..'लंकृता सीतो. 2 ईशानं वरदं देवमीडयम् shvetaa.4|11 ईक्षणादिप्रवेशान्ता सृष्टिरीशेन ___ईशानः प्रभुरव्ययः आगम.10 कल्पिता..संसारो कल्पितः.. वराहो. 2 / 54 ईशानः सर्वविद्यानामीश्वरः ईक्षते योगयुक्तात्मा भ. गी. 5 / 29 सर्वभूतानां.. [महाना.10.8+ तै.आ.10।47।1 ईदृशी भूतमायेयं यास्वनाशेनहर्षदा महो. 5 / 111 ' ईशानादाकाशं, तस्माच्छान्त्यतीता दृ.जा.116 ईप्सितानीप्सिते न स्तो यस्यान्तर्वति ईशानेतिशिरोदेशं(भस्मलेपनं बृ.जा. 3131+4 / 1 दृष्टिषु..स जीवन्मुक्त उच्यते महो. 2046 ईशानो ज्योतिरव्ययः श्वेता.3112 ईयुष्टे ये पूर्वतरामपश्यन्व्युच्छन्ति चित्त्यु. 1831 ईशानो भूतभव्यस्य न ततो ईश-केन-ऋठ-प्रश्न-मुण्ड-माण्डूक्य विजुगुप्सते क्त्थो.4|12 __ तित्तिरिः (उपनिषन्नामानि) * मुक्तिको.1|30 ईशानो भूतभव्यस्य स वाद्य ईशं तं ज्ञात्वा अमृता भवन्ति श्रेता. 37 स उ श्वः क्त्थो.4|13 ईशः पञ्चीकृतभूतानामपञ्चीकरणं ईशानोभूतभव्यस्यसर्वेषां देवयोगिनां पं.ब्र.1 ___ कर्तु सोऽकामयत पैङ्गलो. 3 / 3 / ईशा वा सर्वमिदं प्रयुक्तम् a.zi.2 ईशः पञ्चीकृतमहाभूतलेशानादाय ईशावास्यबृहदारण्यजाबालहंसपरमहं. व्यष्टिसमष्टयात्मकस्थूलशरी ससुबालमन्त्रिकानिरालम्बत्रिशिखी. राणि यथाक्रममकरोत् पैङ्गलो. 211 ब्राह्मणमण्डलबाह्मणाद्वयतारकपैङ्गलईशः सर्वस्य जगतः प्रभुः प्रीणाति.. म्हाना.16|5 भिक्षु--तुरीयातीताध्यात्म--तारसारईशाज्ञया मायोपाधिरव्यक्तसमन्वितो याज्ञरल्क्य-शाट्यायनी-मुक्तिकानां ...प्राज्ञत्वमगमत् पैङ्गलो. 2 / 6 शुक्लयजुर्वेदगतानामकोनविंशतिईशाज्ञया विराजो व्यष्टिदेहं प्रविश्य सङ्खयाकानामुपनिषदां ...tejasatvamagamat paingglo.2|6 पूर्णमद इति शान्तिः मुक्तिको.1154 ईशाज्ञया सूत्रात्मा व्यष्टिसूक्ष्मशरीरं... ईशावास्यमिदं सर्व यत्किश्च.. ईशा.1 तेजसत्वमगमत् पैङ्गलो. 216 ईशो यस्माद्विततं वितत्य.. भूयः ईशाधिष्ठितावरणशक्तितो... पराय स्वाहा पारमा.114 महदाख्या विक्षेपशक्तिः... पैङ्गलो. 5 / 3 ईश्वरकृपया परमपरिपकचित्ता ईशानमस्य जगतः स्वदेशमीशान जानन्ति, नान्ये जानन्ति सि.सा.111 मिद्र्त्स्थुस्स्ः|..त्स्मादुच्य्त् ईशानः ईश्वरपासस्तुरीयः नृसिंहो.115 [R.mN.7132|22 vaa.sN.27|35 a.zira:35 ईश्वरत्वमवाप्नोति सदाभ्यासरतः.. प्र.वि.25 ईशानं भूतभव्यस्य नततोविजुगुप्सते कठो.45+ ईश्वरपूजनं नाम प्रसन्नस्वभावेन.. (ईशानो.. गा.पा.) 4.1, विष्णुरुद्रादिपूजनम् शाण्डि. 112 / 1 ईशानं परमंविद्यात्प्रेरकंबुद्धिसाक्षिणं पं. न. 14 रश्चतूरूपो मकार एव नृसिंहो.216
Page #123
--------------------------------------------------------------------------
________________ ईश्वर ईश्वरस्य दर्शनयोग्यं भवति ईश्वरस्य महामाया तदाज्ञावशवर्तिनी ईश्वरः परमो देवो मकरः ईश्वरः सर्वभूतानाम् [+भ.गी. 18 / 61+ ईश्वराधिष्ठितं कर्म फलतीह शुभाशुभम् ईश्वभूतानां तामिहोपह्वये... [ R. खि. 5/87/10+ उपनिषद्वाक्य महाकोशः उकारे लीयते हरिः, मकारे.. रुद्रः उकारे विष्णुरास्थितः । मकारे.. रुद्रः उकारः कण्ठतः स्त्रो मकारो हृदि उकारी द्वितीयकूटाक्षरो भवति उकारो द्वितीयाक्षरो भवति [ रामो. ता. 12+ (?) उकारो द्वितीया मात्रा 63 राघोप. 2/1 त्रि.म.ना.4/8 ब्रह्मवि. 6 महाना. 1018 नृ.पू.116 शिवो. 7/113 श्रीसू. 9 महाना. 5/7 वराहो. 4 / 1 उकारतुरीयांशा चतुर्थी भूमिका उकारमूर्ति: श्वेताङ्गी तार्क्ष्यवाहिनी.. सावित्री भवति चकारवाच्यौपेन्द्रस्वरूपोहरिनायकः तारसा. 38 शाडि. 11611 1 प्रणवो. 7 उकारश्चन्द्रसङ्काशः [प्र. वि. 7+ ( 1 ) उकारचापि तैजसं उकारस्तूत्तरःस्मृतः (कारस्य पक्षः) उकारस्तैजसः स्मृतः । प्राज्ञो मकारः उकारः शतावयत्रान्वितः उकारः सहस्रावयवान्वितः उकारः साचिकः शुक्लो विष्णुः... [ध्या. चिं. 13+ यो. चू. 75 उकाराक्षरसम्भूत उपेन्द्रोहरिनायकः तारसा. 22 उकाराश्चरसम्भूतः शत्रुन्नस्तैजसात्मकः रामो 113 उकारःसरसम्भूता तेजसः कामराजका श्रीवि ता. 1 / 3 उकारे जाग्रतैजसो मकारे जाग्रत्.. प हूं.प. 10 उकारेणा विचिकित्सल परीरोऽनिन्द्रियो निरिन्द्रियो प्राणो... उकारेतु लयं प्राप्ते द्वितीये परमांशके । द्यौः सूर्यः ... नृसिंहो. 71416 घ्या. बिं. 11 यो. चू. 77 ब. वि. 71 यो. चू. 74 श्रीवि. ता. 112 आगम. 23 नादबिं. 1 अभ्युप. 47 तुरीयो. 1 ना. प. 8/2 तारसा. 2/1 मांडू.10 उच्चगी ईश्वरो जीवकलया प्रविष्टो भगवानिति ईश्वरो ह तथैव स्यात् असे भोगी. ईश्वरौ जनयित औवार्षभेणवा ईश्वरौ जनयितत्रै] [बृह. 6 / 4 / 14, 15,16 17 भ.गी. 16 / 12 कामभोगा ईहानीहा मयैरन्तर्याचिदावलितामलः 1 सं. सो. 2/29 I हितानी हितैर्मुक्तो हेयोपादेयवर्जितः 1सं. सो. 2/51 हितानी हितैर्मुक्तोनशोचतिनकांक्षति महो. 6/64 उ उकारो वामदेवः, अघोरो मकार:.. ना.पू. ता. 1 3 (?) उक्तमवरं येषु कर्म मुण्ड. 11217 मं. बा. 115 उक्त विकल्पं सर्वमात्मैव' उक्तानुशासनाऽसि मैत्रेयि उक्त्वा तूष्णीं बभूव ह उक्थमिति वै प्रजा वदन्ति उक्थस्य सायुज्यं सलोकतां जयति य एवं वेद उक्थं प्राणो वा उक्थम् उक्थं ब्रह्मेति ह स्माह शुष्कभृङ्गारतदृगित्युपासीत उग्रत्वाद्वीरत्वान्महत्वाद्विष्णुत्वा 97 याज्ञव.7 बृ. u. 114/8 भ.गी. 16 / 14 बृह. 6।4।18 वृ. u. 4/5/15 भ.गी. 219 1 ऐत. 1/2/1 बृह. 5/13/1 बृद्द. 5/13 / 1 कौ. u. 2/6 ज्ज्वलनत्वात्.. एतद्वा उग्रमनुयं वीरमवीरं.. नृसिंहभनृसिंह भीषणमभीषणं.. बुबुधिरे उयमित्याह उग्रः ग्लुत्रा एषगरूपत्वात् उयं च बलिश्च पुरस्ताज्ज्योतिः उ पश्ये राष्ट्रभृत्किल्बिषाणि उयं प्रथमस्याद्यं ज्वलद्दितीयस्याद्यं नृसिंहं तृतीयस्याचं मृत्युं चतुर्थस्यायं साम जानीयात् उम्र वीरं महाविष्णुं [त्रि. म. ना. 7/10; [ वज्र 2+ उम्र: खलु वा एक मृगरूपत्वान् उग्रोभवश्चरुद्रश्च सलुरःसासुरस्तथा उग्रो न्वहं तत्रसावस्युरद्धा उच्चगीथा चेति स उद्गीथः नृसिंहो. 715 नृसिंहो. 6 / 1 अव्यक्तो. 3 a. शिरः. 1 सहवे. 5 नृ. पू. 14 वनदु. 88 अव्यक्तो. 3 मंत्रिको 12 वा. मं. 9 बृ. u. 1 / 3 / 23
Page #124
--------------------------------------------------------------------------
________________ उच्चाट उपनिषद्वाक्यमहाकोशः उतोब. उच्चाटयेद्विभीतैश्च (हुनेत्) ग. पू. 2 / 13 उच्छिष्टोपहतमित्यनेन तत्पावयेत् मैत्रा. 6 / 9 उच्चारयेत्परांशक्तिंब्रह्मरन्ध्रनिवासिनी यो. शि. 6 / 19 उच्यते यः प्राणोऽपानःसमानो व्यानः मैत्रा. 216 उच्चारितमात्र एव सर्व शरीरं उज्जीयते शरीरस्थमुदानेन नभस्वता त्रि. वा. 2185 द्योतयति (OM) मैत्रा. 711 उज्यं धनुरविज्यं कृत्वा bR.u.3282 (यस्मात् ) उच्चार्यमाण एव..अन्तो उज्ज्वलदामोदानन्दासनदानमध्यम् नोपलभ्यते तस्मादुच्यतेऽनन्तः बटुको. 20 उच्छवृत्तिमुपयुञ्जाना... आश्रमो. 2 (यस्मात् ) उच्चार्यमाण एव कुन्दते... ur3इयाणोऽप्ययं बन्धो मत्युमातङ्गतस्मादुच्यते शुक्लम् ___ बटुको. 20 केसरी । बध्नातिहि शिरो जातं.. ध्या. बि. 77 (यस्मान् ) उच्चार्यमाण एव..त्रायते उड्डियानं तदेव स्यात्तत्र बंधोविधीयते ध्या. किं. 76 च तस्मादुच्यते तारम् बटुको. 20 उडियानो ह्यसौ बन्धो मृत्युमातंग(यस्मात् ) उच्चार्यमाण एवाव्यक्त केस्री। तस्य मुक्तिस्तनोकायात् वराहो. 517 द्योतयति तस्मादुच्यते वैद्युतम् . बटुको. 20 उड्डीयानं तु सहज गुरुणा कथितं.. यो.shi.1|107 (यस्मात् ) उच्चार्यभाण एव..प्रणाम उड्या गपीठंजगदाकर्षगसिद्धिदभवति सौभाग्य. 25 यति.. तस्मादुच्यते प्रणवः बटुकी. 20 उडयाणं (उड्डियाणं) कुरुते यस्मात् ध्या. बिं. 75 (यस्मात) उच्चार्यमाणएव प्राणानूर्ध्व उड्यानाख्यं महापीठमुपरिष्ट्रात मुकामयति..ओङ्कारः बटुको. 20 प्रतिष्ठितम् [यो.शि. 16175+ 5 ॥ 12 ( यस्मात् ) उच्चार्यमाण एव सर्वां .. उड्यानाख्योहि बन्धोऽयंयोगिभिः.. यो.त.120 लोकान्व्याप्नोति...सर्वव्यापी बटुको. 20 उत तमादेशमप्रायः chAM.u. 6.za2 ( यस्मात् ) उच्चार्यमाण एव सूक्ष्मः.. उतत्वः पश्यन्नददर्शवाचमुतत्वः तस्मादुच्यते सूक्ष्मम् बटुको. 20 गृण्वन्.. [ R. 1071 / 4 / सर. 22 उच्चावचमीयमानः vR.u. 4 / 3 / 13 उतत्वा विश्वाभूतानि तस्मै.. ते नमः नीलरु. 2 / 2 उच्चैरुजारणं यथोक्तफलं (अपकर्म ) शाण्डि. 1121 उन वा षड्या मनसोत क्लासाः उचैनपश्च सर्वेषां यथोक्तफलद... जा. द. 2 / 16 [ते. A. 3 / 11 / 5+ चित्यु. 115 उच्चपादुपांशुश्च सहस्रगुण उच्यते जा. द. 2115 उत ह्येवंचित्परो भवति बृह. 6 / 4 / 12 उच्चैश्यवसमश्वानाम् . भ.गी. 10 / 27 उतामृतत्वस्येशानीयदन्नेनातिरोहति उच्चैः पदाय परया प्रज्ञया वासना [Rk.a.8|17=म्ण्.101902 वा. स. 312 गणात्.. चेतोवृत्ति पृथकुरु महो. 5 / 175 चित्त्यु.12|1+वालो.62 पु. सु. 122 (तत्र) उच्छास्त्रमनर्थाय परमार्थाय उताविद्वान, लोकं प्रेत्य तैत्ति. 216 शाखितम् भवसं. 1147 उतवमहाब्राह्मणउतेवोच्चावचंनिगच्छति बृः.2।1।18. उच्छास्त्रं शास्त्रितं चेति द्विविध उतेव स्त्रीभिः सह मोदमानः बृह. 4 / 3 / 13 पौरुषं स्मृतम् भवसं. 1147 उतेवोच्चावचं निगच्छति बृह. 2 / 118 उच्छासाविष्टम्भनेनोर्ध्वमुत्क्रान्तः मैत्रा. 2 / 2 उतैनं गोपा अदृशन्नदृशन्नुदहार्यः सूर्यता. 114 उच्छासिते तमो भवति a.shirH.3|11 [वा.सं. 1617+tai.sN.4।5|1|3 उच्छिन्नसर्वसङ्कल्पोनिश्शेषाशेषचेष्टितः उतैनंविश्वाभूतानिसट्रोमृडयातिनः सूर्यता. 164 [वराहो. 218+ amana. 2 / 22 [te.sN.4|5|113 उच्छिष्टमपि चामेध्यं भ.गी. 1710 उतो जरन्तं न जहात्येकम् चित्र. 1411 उच्छिष्टं वै मे पीतं स्यादिति होवाच chAM.u.121013 [तै. आ.3|1461 उच्छिष्टं शिवनिर्माल्यंवम मताटम् इतिहा. 56 उतोर्3अने कमहर्जहार ति.आ.3।14।2 चिता. 142
Page #125
--------------------------------------------------------------------------
________________ उत्कर्ष उपनिषद्वाक्यमहाकोशः उत्पत्ति - - उत्कर्षति हवै ज्ञानसन्तति समानश्च उत्तरायां ज्ञानस्थानं ( शिवस्थानं) भस्मजा.219 भवति [माण्डू. 10+ नृसिंहो. 2 / 5 / उत्तरार्धन सिंहमाकृष्य नृसिंहो.71 उत्कर्षादुभयत्वात्स्थूलत्वात्सूक्ष्म त्वा उत्तरासङ्गमेव च कठश्रु. 4 त्साक्षित्वामोत्कर्षति ज्ञानसन्ततिं नृसिंहो. 215 उत्तरा हनुरुत्तररूपम् तैत्ति. 16307 उत्कर्षादुभयत्वाद्वा माण्डू. 10 (अथ) उत्तरेण तपसा ब्रह्मचर्येण... (?) उत्कर्षो दृश्यते स्फुटम् आगम. 120 आदित्यमभिजयन्ते प्रश्नो.410 उत्कृष्टतम एतदेव नृसिण्हो.5|6 उत्तरेण येन देवा यान्ति a. शिर:.5 उत्कृष्टतमं महामायं महाविभूति नृसिंहो. 517 उत्तरे तु सुषुम्णाया इडाख्या उत्कृष्टतमार्थ आत्मन्येव नृसिंहे देवे निवसत्यसौ व्राहो.5|26 ब्रह्मणि वर्तते नृसिंहो.5 उत्तरी विकारोऽस्यात्मयज्ञस्य मैत्रा. 6 / 10 उत्कृष्टलादुत्पादकत्वादुत्प्रवेष्ट्रत्वा उत्तानबिल्वपत्रं च यः कुर्यान्मम दुत्थापयितृत्वात्..नृसिंहमन्विष्य नृसिंहो. 71 मस्तके । मम सायुज्यमाप्नोति... रबिल्वो. 11 उत्क्रामन्तं स्थितं वाऽपि - भ.गी. 1510 उत्तानबिल्वपत्रेण पूजयेत्सर्वसिद्धये 2बिल्वो. 14 उत्क्रमणेन सापोद्यं श्रविष्टान्तं उत्तानभागपणेन..न्युजमर्पयेत् 2बिल्वो. 28 सौम्य्म्। तत्रैमात्मनो.. मैत्रा- 6 / 14 उठानस्त्वाङ्गिरसः प्रतिगृहातु चित्यु.10|2,5 उत्क्षिप्य वायुमाकाशं...रेचकस्येति उत्तानायाजीरसायानः चित्त्यु. 104 लक्षणम् a. ना. 12 उत्तिष्ठत जाग्रत प्राप्यवरान निबोधत कठो. 3 / 14 उत्तम: पुरुषस्त्वन्यः भ.गी. 15 / 17 . उत्तिष्ठत मा स्वत,अग्निमिच्छध्वं.. अरुणो.1 उत्तमः समानानां भवति सहवे. 18 उत्तिष्ठन् परिचरिता भवति छांदो.7181 उत्तमा तत्त्वचिव मध्यम उत्तिष्ठ पुरुष हरितपिंगल लोहिताक्ष शास्त्रचिन्तनम् मैत्रे. 2 / 21 ' देहि देहि ददापयिता मे शुध्यतां म्हाना.14|11 उत्तमाधमभावश्चेत्तेषां स्यादस्ति तेन इत्तिष्ठातो विश्वावसोऽन्यामिच्छां किम् । स्वप्नस्थराज्यभिभाभ्यांप्रयुद्धः.. वराहो. 2 / 58 प्रफर्या सजायां पत्या सह बृह. 6 / 4 / 19 उत्तमे ( प्राणायामे) त्रिगुणा: उत्तिष्ठातो...प्रपा सजायां(मा.पा.) bR.u.6.4|19 प्रोक्ताः (मात्रा: 36) यो. चू. 104 उत्तिष्टोत्तिष्ठ वरं वृणीष्वेति राजान. उत्तमे शिखरे जाते भूम्यांपर्वतमूर्धनि महाना .11 / 8 मत्रवीत् (शाकायन्यः) मैत्रे. 11 उत्तमौजाश्च वीर्यवान् - भ. गी. 112 उत्थानं चोत्तमं विदुः (प्राणायामकर्तुः) जा. द. 6 / 14 उत्तमे (प्राणायामे ) स्थानमाप्नोति यो. चू. 105 उत्थानं वपुषो यस्य स उत्तमः (?)उत्तरत उदेता दक्षिणतोऽस्त. (प्राणायामः) त्रि.ना. 112 मेतामरुनामेव.. [chA.u. 31914+ 311014 उत्थाप्य गां प्रयत्नेन मूत्रमाहरेत् बृ.जा. 316 (1) उत्तरत उद्यन्ति मैना. 714 उत्थितानुत्थितानेतानिद्रियारीन् पुनः (?) उत्तरतोऽस्तमेता [chaaN.u.3|74 +384 पुनः । हन्याद्विवेकदण्डेन.. महो. 621 उत्तरं त्वमूर्तिमदमनस्कभित्युन्यते अद्वयता. 7 उत्पत्तिप्रणवो दीर्घप्लतविराट् तुरीया. 1 उत्तरं व्यानस्य रूपं चैतेषां प्रसूतिरेव.. मैत्रा. 217 उत्पत्तिमायतिस्था विभुत्वंचैवपंचधा । उत्तरा चतुर्थी कुभिर्भवति गायत्रीर. 3 / अध्यात्मं चैव प्राणस्य उत्तरामुखो भूत्वा भुवरिति व्याहति विज्ञायामृतमश्नुते prshno.3|12 र्जागतं छन्दः सामवेदः.. चतुर्वे. 1 उत्पत्तिस्थितिसंहारस्फूर्तिज्ञानविव. उत्तराभिमुखो भूत्वा स्वरिति जितम् । एतद्रूपं समायातः स कथं व्याहृतिर्जागतं छन्दः.. महो. 1 / 4 / मोहसागरे । लिमजति... यो.शि.021
Page #126
--------------------------------------------------------------------------
________________ 100 उत्पत्ति उपनिषद्वाक्यमहाकोशः उदुम्ब ' यतस्यभयं भवति । कातसंज्ञिता. श्रीविता उत्पत्तिस्थितिसहारकारिणी . उदरमन्तरंकुरुतेऽथतस्यभयं भवति तैत्ति. 217 त्रिकूटा मूलप्रकृतिसंज्ञिता . श्रीवि.ता.15 (1) उदरस्थोऽथवा य: पचत्यन्नं मैत्रा. 6.17 उत्पत्तिस्थितिसंहारकारिणी सर्वदेहि उदरं ब्रह्मेति शार्कराक्ष्या उपासते 1ऐत्.1।4।1 नाम् । सा सीता भवति ज्ञेया... रामो.5 उदरे गाई पत्यः, हदि दक्षिणाग्निः गो. 11 उत्पन्नवैराग्यबलेन योगीध्यायेत्परब्रह्म भवसं.332 : उदरे सकले कठ्यां..व्यानः उत्पन्नशक्तिबोधस्य.. योगिनः श्रोत्राक्षिमध्ये च ककुद्भयां.. जा. द. 4 / 27 सहजावस्थास्वयमेव प्रकाशते वराहो.2/77 उदशराव आत्मानमवेक्ष्य.. छां. u. 8/81 (1)उत्पत्स्यन्तेऽपि चैवान्ये (जीवाः) महो.5/137 (?) उदस्मात्प्राणा: कामंत्याहो3नेति बृ. u. 3 / 2 / 11 उत्पथवारकत्वादुद्रासकत्वात् .. उदात्तानुदात्तयोरुदात्तं सेवेत संहितो. 33 ओकारेणेममात्मानं ब्रह्म.. नृसिंहो.711 उदान ऊर्ध्वगमनं करोति... जा. द. 4 / 32 उत्पद्यन्ते विलीयन्ते तथा तस्यां जग उदानमन्नेनाप्यायस्व म्हाना.16|4 त्यपि । ज्वलतः पावकाद्यद्वत्.. गुह्य का.27 उदानमूर्ध्वगंकृत्वा praannenshvegtH|| उत्पन्नसहजानन्दःसदाभ्यासरता. अम्न्.2|99 बन्धोऽयं सर्वनाडीनां.. वराहो. 5 / 44 उत्पन्ने तत्त्वविज्ञानेप्रारब्धव मुञ्चति ना.चिं.22 उदानमेवाप्येति य रदानमेवास्तमेति सुषालो. 94 उत्पलमिव तिष्ठासेत् । सुबालो.133 उदानसंज्ञोविज्ञेयः पादयोर्हस्तयोरपि जा.द. 4 / 29 उत्पादस्याप्रसिद्धत्वाद सर्वमुदाहृतम् a.zAM.38 / उदानः कण्ठमाश्रितः a. ना.35 उत्पाद्यमाना रागाद्या विवेकज्ञान उदानः सर्वसन्धिस्थः..हस्तयोरपि त्रि. प्रा. 2181 वह्निना । यदा तदैव दह्यन्ते उदाने तृप्यति त्वक्तृप्यति छाण्दो.5|2312 कुतस्तेषां प्ररोहणम् वराहो. 3 / 24 उदाने तृप्यति वायुस्तृप्यति छांदो 5 / 23 / 2 उत्प्रवेष्टत्वादुत्थापयितृत्वात् .. उदाने निविष्टोऽमृतं जुहोमि महाना. 162 ओंकारेणेममात्मानं.. नृसिण्हो.7|1 उदारचरितानां तु वसुधैव कुटुम्बकं महो. 671 उत्वा मदन्तु सोमा: कृणुष्व राधो. उदार:पेशलाचारःसवाचारानुवृत्तिमान् महो. 6/70 अद्रिवः । अब ब्रह्मद्विषो जहि वनदु.63 उदाराः sarva evate bha.gI. 718 [R.sN.a.6||4||42-mN.8/64|1+ a.ba.2019311 उदासीनो गतव्यथः bh.गी.12|16 उत्सन्नकुलधर्माणां भ.गी. 1124 उदासीनवदासीनं (नः)[भ.गी.7118+14123 उत्सनस्वात्मबोधस्य ह्यदासीनस्य.. अमन उदासानस्तता भूत्वा ना. बि. 40 उत्सन्नाग्निरनग्निको वा (प्रव्रजेत्) ना.प. 3.77 उदासीनध्रुवहसं स्नातकाध्वर्यवोजगुः मंत्रिको. 8 उत्साद्यन्ते जातिधर्माः भ.गी. za43 () उदिति नाम स एप सर्वेभ्यः उत्सीदेयुरिमे लोकाः भ.गी. 324 पापेभ्य उदितः छां. u. 167 उत्सेक उदधेर्यद्वत् देतो. 31 उदितोऽस्तंगत इव ह्यस्तंगतैवोदित: a. पू 3 / 11 उदकमाहारयाञ्चकार ब. u. 3 / 2 / 4 उदितो हंस ऋषिः,स्वयम्भूस्तिरोदधे पा. 7.6 उदकुम्भं सपात्रमुपनिधाय । ko.u. 2115 उदितौदार्यसौन्दर्य...समाधिरभिउदगयन आपूर्यमाण पक्षस्यपुण्याहे बृ. u. 6 / 3 / 1 . धीयते महो. 4 / 61 उदगादयमादित्यो विश्वेनसहसासह R.mN.1150|13 उद्दीची दिक् कला (ब्रह्मणः) छां. u. 4 / 5 / 2 [म.व.1741224+ सर्यता. 211 उदीची दिगुदञ्चःप्राणाः (आत्मनः) बृ. स. 4 / 2 / 4 उदपात्रे जलतीरे केतनं 2सं.सो.23 / उदीच्यामग्निकायममाऽनुरक्ता उदयाद्रिसमारूढमुदयन्तं... ..मामुपासते भ्स्म्जा.2|13 __ काश्यपं भास्करं ध्यात्वा सू.ता. 1 / 18 / उदुम्बराः प्रातरुत्थाय...अग्नि(1)उदरपात्रं पात्राणि वा (यतीनां) आरु. 5 परिचरणं कृत्वा आश्रमो.3,3,3
Page #127
--------------------------------------------------------------------------
________________ उदेति उपनिषद्वापथमहाकोशः उधन् - उदेति ह वै सर्वेभ्यः पापेभ्यः छांदो. za67 उद्दीप्यस्व जातवेदोपक्षनं निऋतिमम म्हाना.2|9 * उदेषां बाहूअतिरभुद्व! अथो बलं sahave. 8+ [+te. A. 1014 vaa.sN.11|20+ne.sN.4|11013 uddhatatvamasamatvamiti तामसानि उदेहि सूर्य वरं वृणीष्वेति इति. 85 (एतैरभिभूतः) मैत्रा.315 उदौदनं पाचयित्वा सर्पिष्मन्त उद्धरेदात्मनाऽऽत्मानम् भ.गी.65 मश्रीयातामीश्वरौ जनयितवे बृह. 6 / 4.16 उद्धास्मा उक्थविद्वीरस्तिष्टति(मा.पा.) bR.u.5|1311 उद्गन्ता चैतेषामिह कः मैत्रा... , उद्धास्मादुक्थविद्वीरस्तिष्ठति बृह.511312 (?)उद्गातयो देवतोदीथमन्वायत्ता उद्धृतपरिपूताभिरद्धिः कार्य कुर्वन्तः आश्रमो.2 [छां. u. 111110+ 111116 उद्धृतासि वराहेण कृष्णेनशतवाहुना उद्रात देवताद्रीथमन्वायत्ता - [यज्ञोप 2+सुदर्श.2+ महाना.45 तांचेदवि... छाण्दो.1।10।10 +111116 उद्धृत्य प्राभाति, प्राय इतररया: उद्गातनास्ताव स्तोष्यमाणानु प्रयच्छति (स्था. पा. आभ्यं) वृः.6।4।19 पोपविवेश chA.u.14108 उद्धृत्य प्रानीयात्साज्य हविरनामयं जाना.4 उद्गात्रविजा वायुना प्राणेन बृह. 3 / 25 उद्वैव तत एति छो... 311:12,4,6 उद्गायति तन्निधनं, एतद्वैरूपं..प्रोतं छांदो.2.15.1 उद्घध्यध्वं सम रसः सखायः वनदु.30 उद्गारादिक्रियो नागः (प्राणवायुः) त्रि. प्रा. 2686 मत. मं. 1010111 उदारादिगुणःप्रोक्तोव्यानाख्यस्थ.. जा. द. 4 / 33 उद्भवश्च भविष्यताम् bh.गी.10॥34 उद्रारादि नागर्म शाण्डि.14.5 वः सम्भवो दिव्यो देव एको उद्वारे नाग पाख्यातः कूर्म उन्मीलने.. यो. चू. 25 नारायणः मुबालो.6.1 उद्रीतमेतत्परमं तु ब्रह्म तस्मिनयं... श्वेता.10+ उद्भिजारतरुगुल्मलतादयः naa.p.taa.5|6 भवसं.206 उक्तत्वावृतम् मैत्रा.5/2 उद्गीथ इति व्यक्षरं, उपद्रव इति उद्भतत्वादतेपु चरति प्रतिष्टः ___ 'चतुरक्षरं त्रिमित्रिभिःसमभवति छाण्दो.2।10।3 सर्वभूतानां... मैत्रा. 55 उद्रीय इति प्राण एवोत्प्राणेनह्युत्तिष्टति छान्दो.1।3।6 तत्वादुत्तीणविकृतत्वाच्च नृसिंहो.71 उद्गीथ उपश्रीः, श्रीरुपबहणम् kau.u.115 उद्यकोटिदिवाकराभं (ब्रह्माण्डस्वरूपं) tri.m.naa.6|2 उदीथ प्रणवोद्रीथ...सर्व बोधय.. हयग्री.3 उद्यद्धास्त्रसमाभां विधृतनवजपा.. वनदु.3 (?)उद्गीथभाजिनो ह्येतस्य साम्न... chaaN.u.19|5 उद्यन्तमादित्यमभिध्यायन्..भस्मना उद्गीथमस्युद्गीयमानमसि bR.u.6।3।4 त्रिपुंई श्वेतेनैव.. भामजा.22 उद्गीथमेतत्परमं तु ब्रह्म ना.प.966 उयन्तमस्तं यन्तमादित्यमभिध्यायन् उदीथं प्रणवाख्यं प्रणेतारं भारूपं... मैत्रा 64 कुन् ब्रह्मणोविद्वान्त्सकले भद्र(मथखलु) उद्गीथाक्षराण्युपासीत छां.1136 मतेऽसावादित्यो ब्रह्मेति सहवै.2 उद्गीथे वै कुशला स्मो हन्तोद्गीथे... zA1 उद्यन्तमादित्यमुपतिष्ठेत कौ. र.217 उधाति सन्निधनम् [chaaN.u.2।3।2+ 2 / 15 / 2 उहान्ति तपन्ति वर्षन्ति स्नुवन्ति उद्घाटयेत्कवाटं तु यथा कुंचिकया गृहं यो.चू. 39 . पुनर्विशन्त्यन्तर्विवरेणेक्षन्ति.. मैत्रा. 75-5 उद्दालकायारुणये... ब्रह्म प्रोवाच chAM.u. 3 / 11 / 4 / उद्यन्नध मित्रमहआरोहनुत्तरांदिवम् उद्दालको वै भगवंतोऽयमारुणिः छान्दो.5|1.12 [R.a. 1।4|8-म्ण्.1150|11 सूर्यता. 2 / 1 उहालको हारुणिः श्वेतकेतु पुत्रमुवाच छान्दो.6।8।1 / उद्यन्नद्यमिनो भेज पितापुत्रेभ्योयथा सूर्यता. 2 / 1 उष्ट्रवादुत्कर्तृत्वात्...o डारणेम उद्यन्नद्यत्ययं तृचो रोगनः.. सूर्यता. 21 मात्मानं परमं ब्रह्म नृसिंहमन्विष्य नृसिण्हो.7|1 / उद्यन पूर्वार्धा निम्लोचजघनार्धः बृ. u. 11111
Page #128
--------------------------------------------------------------------------
________________ 22 उद्यन्वा उपनिषद्वाक्यमहाकोशः उपवि. - - उद्यन्वा एष प्रजाभ्य उद्गायति छांदो. 1131 उपदिष्टं परं ब्रह्म प्रणवान्तर्गतं परं शुकर. 1 / 10 उद्यन्हिकार उदितः प्रस्तावो (?)उपदेक्ष्यसि मन्मंत्रम् रामो. 4 मध्यन्दिन उद्गीथः... chaaN.u.2।14|1 (?)उपद्रवभाजिनो ह्येतस्य सानः छां. u. 2 / 9 / 7 उद्यमेन हि सिद्धयति कार्याणि उपदेशादयं वादोज्ञाते द्वैतं न... आगम. 18 _na मनोरथैः भवसं. 1142 (?) उपद्रव इति चतुरक्षम्म chaaN.u.2|2013 उद्यंस्तमोभयमपहन्यपहंता ह वै.. chAM.u. 1131 उपद्रष्टाऽनुमन्ता च भ.गी. 13123 उद्यास्यन्वामरेऽहमस्मात्स्थानादस्मि वृ. h.2।4।1 उपद्रष्टाऽनुमन्तैष मात्मा नृसिंहो. 961 उद्वयं तमसस्परीति चोद्वेदभिः.. सन्ध्यो.1 उपनयनादूर्ध्वमेनानिप्राग्वत्त्यजेत् पारुणि.4 उद्यं तमसपरिज्योतिःपश्यन्त उत्तरं (1) उपनयनादूर्व त्रिरात्रमक्षार[chAM.u.31177+R.maM.1150103 ऐत. 2144 लवणाशी.. माअमो. 1 उद्वर्गोऽसि पाप्मानं म उद्वधि को. u. 27 उपनिषद्मावर्तयेत्... मारुणि.2 उद्धातःप्रथमःस्मृतः,मध्यमश्चद्वाविंशत् योगो. 5 उपनिषदं भो बृहीत्युक्तायौपनिद्रामी उद्वेगानन्दरहितः ...सजीवन्मुक्तः महो. 2 / 57 वाव त उपनिषदम बम केनो. 47 उन्नतप्रपदाङ्गुष्टं गूढगुल्फं... ग. पू. 216 उपनीतशतमेकमेकेन उन्मत्त इव सन्त्यज्य याम्यकाण्डे गृहस्थेन तत्सम नृ.पू. 516 शरीरकम् महा.319 उपनीतकाधिकशतं गृहस्थौन्मत्तत्वमभोज्यानपानपाखण्डवर्तिता अमन. 2134 शतकाधिकशत ग. शो. 55 उन्मत्ता इव परिवर्तमाना: शान्ता:.. उप नो नयस्वेम एव ते छाग. 23 प्रणवमेव परं ब्रह्म...जानन्तः नृसिंहो. 63 उप ब्रह्मा शणवच्छस्यमानं महाना.9:53 उन्मनीभावापाद्यं, सदाऽमनस्कमयं म. प्रा. 215 [.mN.4।58।2+vaa.sN.17190+ tai.aa.10|1012 उन्मन्या अमनस्कं भवति मं. प्रा. 215 उपमंत्रयते स.हिंकार: chaa.u.2|1331 उन्मन्यां सुषुप्तप्राज्ञो मनोन्मन्यां , उपयामगृहीतोऽसिब्रह्मणेत्वामहसः महा. 17415 सुषुप्ततुरीयः प. हं. य. 10 उपयाम गृहीतोऽसि सूर्याय उन्मिपन्निमिपन्नपि भ.गी. 5.9 स्वा प्राजस्वते चित्यु. 1631 उन्मीलते पश्यति विकासते चैतन्य उपरितनपादत्रयं शुद्धबोधानन्द. भावं कामयत इति त्रि. ता. 125 लक्षणममृतं... त्रि.म.ना. 13 उन्मीलित-निमीलित-मध्यस्थ-जीव उपरिष्टात्तु वैकुण्ठो...अवान्तरदिशो परमात्मनोर्मध्ये जीवात्मा क्षेत्रज्ञ याः स्युस्तासु सर्वासु माधवः । विष्णुह. 12 इति विज्ञायते _ शारीर. 10 उपर्युपरि सञ्चरतो न विन्देयुः छां. u. 8182 उन्मीलितमनोमूलोजगद्वृक्ष पतिष्यति म्म्न्.2|57 उपलंभस्त्रिषु स्मृतः a. शां. 90 उपकोसलो वै कामलायन:... उपलंम्भात्समाचारादस्तिवस्तुत्वब्रह्मचर्यमुवास छाण्दो.4।10।1 वादिनाम् । जातिस्तु देशिताबुद्धेः a. शां. 42 उपकोसलैषा..तेऽस्मद्विद्याऽऽत्मविद्या chaaN.u.4।14।1 / उपलम्भात्समाचारान्माया उपचारान्समार्धाणि । हस्ती यथोच्यते म. शां. 44 दद्यात् [ सूर्याय ] सूर्यता. 51 उपलम्भात्समानारादस्तिवस्तु (1)उपजीवन्तीन्द्रेण मुखेन छां. u. 31741 तथोच्यते a. शां. 44 उपतापी सन्नपतापी भवति छांदो.8142 उप वयं तं भुजामः (नः) छाण्दो.4|112 उपते यज्ञ नम उपते नमः... महाना.16.11 [+4 / 12 / 214 / 1312 (?) उप त्वा नेष्ये..नमुपनीयकशानां.. छां. 4 ॥ 45 उपविश्यासनं सम्यक्स्वस्तिकादि त्रि. बा.2191
Page #129
--------------------------------------------------------------------------
________________ उपवि. उपनिषद्वाक्यमहाकोशः उपैन - - - अद्वेत. 15 उपविश्यासने युज्यात् भ.गी. 6 / 12 उराधिनाशादौवसद्रह्माप्येतिनियम 2मात्मो.21 उपविश्योपविश्यकां..न शक्यते आविरहितं स्थानं (ब्रह्मणः) मनोजेन विना युक्ति.. मुक्तिको.2|43 वाङनोनीतगोचरम् ते. वि. 17 उपवीतलक्षणसूत्रब्रह्मगा यज्ञाः . पा.त्र.3 उपाधिविनिमुक्तघटा काशवत्प्रारब्धौपवीतं च तन्मयम् (ज्ञानशिखारूप) ब्रह्मो. 13 उपवीतं भूमावप्सुवा विसृजेत् आरुणे. 2 क्षयाद्विदेहमुक्तिः मुक्तिको. 21 ___उपाधिविलयानिणनिरवयवादि. उपशाम्यति (सः) तन्निधनम् छाण्दो.2।12।1 उपशिष्यन्तीव न हैवाभिपद्यन्ते आर्षे. 54 प्रतीतिः त्रि.म.ना.317 उप समीपे यो वासो जीवात्मपरमा- वराहो. 2039 आधिविनिमुक्तघटाकाशवत्परित्मनोः । उपवासः स विज्ञेयो न पूर्णता.. सेव कैवल्यमुक्तिः मुक्ति. 1158 कायस्य शोषणम् वराहो. 2039 उपानन्छ प्रशयनं वस्त्रमासन भूषणम् । उपससाद सनत्कुमारं नारदः ___..गुरुसक्तं न धारयेत् । शिवो.112 उपसीदन्द्रष्टा भवति, श्रोताभवति छांदो. 781 उपानच्छत्रवस्त्राणिपवित्रंकरक.. उप्स्क्ण्द्म्भिगृहीताभिपात्येत्। छांदो. 5 / 3 धृतमन्यैनं धारयेत् शिवो. 790 (?)उपस्तिई चाकायण इभ्यग्रामे उपायएकश्वास्ति मनत: वस्यनिग्रहे मुक्तिको.2038 आयं तमविज्ञाय योगमा प्रवर्तते प्रद्राणक उवास यो. शि.1962 chAM.u. 1 / 10 / 1 उपायः सोऽवताराय नास्ति उपस्थ एवास्या एकमङ्गमुदूढं, तस्यानन्दो रतिः प्रजाति:..प्रतिविहिता.. कौ. त.35 मंदः कथंचन उपस्थमस्था अभिमृश्य जपेत् आयेतनिगृह्णीयाद्विक्षिप्तं (मनः) अद्वैतो. 42 'अङ्गादंगात्संभवसि इति उसकस्ततोभ्येत्यैवंविधनारायणं उपस्थमेवाप्येति य उपस्थमे वास्तमेति सुबालो. 9 / 10 / ध्यावा..नमस्काराविधाय.. त्रि.म.ना. 83 उपस्थश्चानन्दने, अपान उत्सग.. नो.1 उपासकः स्वयं शुद्धबोधानन्दमयाउपस्थश्वानन्दयितव्यं च, पायुश्च... मतनिरतिशयानन्दतेजो.. भूत्वा त्रि.म.ना. 8/3 प्रो . 4 / 8 / उपस्थश्वानन्दयितव्यं च नारायणः सुबालो. 631 पासकाजांकायायब्रमणोरूपकल्पना रामपू. 17 उपस्यस्यानन्दग्रहणम् उपासकानां मोक्षप्रातिभवति ना. प.64 ना.पू.ता.4110 उपस्थानेन यत्प्रोक्तं भिक्षार्थ... उपासते पुरुषं ये ह्य कामास्ते तात्कालिकमिति ख्यात शुक्रमेतदतिवर्तन्ति धीराः मुण्ड. 3 / 2 / 1 भोक्तव्यं यतिभिः सहा 1sN.so.2|69 आसनया ये मुक्ति गतास्तेषां उपस्थोऽध्यात्म, आनन्दयितव्यमधि साकारो मुक्तसाकारः त्रि.म.ना. 211 भूतं,प्रजापतिस्तत्राधिदेवतं सुबालो.5|14 उपासना द्विविधा-शाम्भवंशाक्तंचेति कामरा. 2 उपहन्यामिमाः प्रजाः भ.गी. 3124 / उपासनाश्रितोधर्मो..ब्रह्मणि वर्तते अद्वैतो. 1 उपादत्ते हि सा (तृष्णा) भावान् (अथ)उपांशुरन्तर्याम्यभिभवति मैत्रा. 28 वेदनाश्रयसंज्ञकान् आयुर्वे. 7 उपांशु सहस्रगुणं (जपकर्म) शाण्डि . 1:2 / 1 उपादानप्रपश्वस्यमृद्राण्डस्येवपश्यति ना. बि. 25 उपेक्षा चैर्यमाधुर्य तितिक्षा करुणा.. उपादानंप्रपवस्यब्रमणोऽन्यन्न विद्यते यो. शि. 4 / 3 हीः..एष स्वधर्मो विख्यातोयतीनां ना.प.412 उपादेयानुपतनं..यदेसन्मनसो रूपं उपैति शान्तरजसम् भ.गी. 6 / 27 सदाझं विद्धि नेतरत् म्हो.4|24 उपतु मां देवसखः कीर्तिश्च मणिना उपादेयं तु सर्वेषां शांतपदमकृत्रिमम् । ___ सह [ऋखि.5।87।10 श्री. मू. 7 ...praannrodhshvetHprikssyH| एक उपैनं तदुपनमति यत्कामो भवति । स्मिन्नेव संसिद्ध संसिध्यन्ति.. ma. pU. 551 / [bu.jA. 13+ nR.pU. 11
Page #130
--------------------------------------------------------------------------
________________ - बृह. 4आटार पणे भवतः (मा 2 / 47 उपन्य उपनिषद्वाक्यमहाकोशः उवव उपभ्यह भवन्तमिति वाचा ह स्म वै उभे अस्मिन् (शरीरे) द्यावापृथिवी पूर्व उपयन्ति bR.u. 6 / 2 / 7 अन्तरेव समाहिते छोदो. 8113 उपोष्य पायसं स्थालीपाश्रपयित्वा.. उभे हैष एते तरति हत्वाऽन्येनान्नेन ब्राह्मणान्भोज उमे एते एषणे भवत: (मा. पा.) बृः.4।4।22 यित्वाचरुंस्वयंप्राश्रीयात (दुस्स्वप्ने) 3ऐत्.2|47 उभे एव वर्तनी संस्कृर्वन्ति न हीयते. उभयप्राधान्येनोभयात्मकसाकार:(भेदः) tri.m.naa.2|2 अन्यतरा छांदो. 4 / 16 / 4 उभयमपि मनोयुक्तमभ्यसेत(तारक) म. प्रा. 14 ) उमेरेऽनुसञ्चरति (महामत्स्यः) बृह. 4 / 3.18 उभयमादिष्टंभवत्यध्यात्मंचाधिदैवतंच छाण्दो.3।18।1 उभे तीर्वाऽशनायापिपासे शोकातिउभयमेव साडिति होवाच बृह.4|11 गो मोदते स्वर्गलोके कठो. 1112 उभयमेवादिष्टं भवति अध्यात्म (?)उभे भवत ओदनम् (न:) कठो. 2 / 25 चाधिदैवतं च छांदो.31182 उभे नानार्थे पुरुष सिनीतः कठो. 211 उभयवचनहेतू देशकालौ च हित्वा.. उभे सुकृतदुष्कृते भ.गी. 250 __ सोऽयं देवदत्तो यथैकः shukr.3|11 (?)उभे स्थाने पश्यतीदं च परलोक.. बृ.ह. 4 / 3 / 9 उभयं (प्रपञ्चस्य नित्यत्वानित्यत्वे) उभे ह्यन्योन्यं दृश्येते किं तदस्तीति.. a.zAM.67 न भवति त्रि.म.ना. शर उभे ह्येते एषणेएवभवतः बृः.3।5।1 +4 ॥ 422 उभयात्मक उत्पत्तिप्रणवः तुरीयो. 1 उभे ओ वैषएते प्रात्मानंस्पृणुतेयएवंवेद तैत्ति.2।9।1 उभयात्मकत्वाद्विराट् प्रणवः तुरीयो. 1 उभौ तौ न विजानीतः [क्त्थो.2|19 +भ.गी.2019 उभयात्मकं मनोजायते(इन्द्रियात्मक) सामर.101 . ( ? )उभौ येनानुपश्यति (जामत्स्वप्ने) कठो. 4 / 4 उभयोरन्तरं (देहदेहिनोः) ज्ञात्वा उभौ लोकावनुसञ्चरति बृ. u. 4 / 327 कस्य शौचं विधीयते मुक्त्यु. 2 / 67 उभौ लोकाववानोतीमं चामुंच छाण्दो.8।8।4 उभयोरपि दृष्टोऽन्त: भ.गी. 2016 .. उमो साम गायति सोऽमुनैव स एष उभयोरपि वैतथ्यं भेदानां स्थानयो ये चामुष्मात्पराञ्चो लोकायेदि । क एतान् बुद्धयते भेदान् - स्ताश्वाप्नोति छांदो. 1171 __ को वै तेषां विभेदकः वैतथ्य. 11 उमापतिः पशुपतिः पिनाकी ह्यमितौभयो: जतुल्यत्वान्नपुंसको भवति गर्भो. 3 द्युतिः । ईशानः सर्वविद्यानां.. न.पू. 116 उभयोलोकयोद्धाऽतिमृत्यु उमामद्रात्मिकाः सर्वाः प्रजाः तराम्यहम् म्हाना.13॥12 स्थावरजङ्गमाः रुद्रह. 1. उभयोविन्दते फलम् भ.गी. 53 उमाशङ्करयोगोयःसयोगोविष्णुरुच्यते रुद्रह. 13 (?)उभयोः प्राज्ञतुर्य योः भागमो. 13 उमासहायं परमेश्वर प्रभुं त्रिलोचनं उभयोः सङ्गमादेव प्राप्यते परमं वपुः.. ध्या.बि. 89 नीलकण्ठं प्रशान्तं ध्यात्वा.. कैव. 7 उभादाताराविहसौभगानामू(शक्तीशौ) त्रिपुरो.14 उभाभ्यामपि पक्षाभ्यां यथा खे उर एव वेदिः, लोमानिवर्हिः[मात्मनः] छाण्दो.5।18।2 पक्षिणां गतिः भवसं. 1133 उरु गृणीहीत्यब्रवीत्तदुदरमभवत् 1ऐत. 14 / 1 उभाभ्यामकरं नमो बाहुभ्यां तव.. नीलरु. 2 / 4 उरोमुख्कटिग्रीवं किञ्चिबृदयमुलतं श्रुरिको.4 उभाभ्यामंशाभ्यां (स्त्रीपुंरूपाभ्यां) उरो वेदिलोमानिबर्हिर्वदःशिखा सर्वनादिष्टः अव्यक्तो.7 हृदयं यूपः (आत्मयज्ञस्य)[त्रिसुप.4 +महाना. 18 उभाभ्यामेव (पुण्याभ्या)मनुष्य * उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय लोकम (उदानो नयति) प्रभो. 37 महाना.13118 उभावग्निश्च वायुश्च सूर्याचंद्रमसौ उर्वी पृथ्वी बहुला विश्वा महाना.1.114 (शरीये समाहितो) छाण्दो.8।1।3 . उवेव में कुर्वित्यत्रवीत्तदुरोऽभवत् 1ऐत. 11451 / उशपा55
Page #131
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोश ऊर्ध्व ग. 105 उलूकस्य यथा भानुरंधकारः प्र्तीय्ते। स्वप्रकाशेपरानन्देतमोमूढस्यजायते A. प्र. 26 उल्काहस्तो यथा लोके द्रव्यमालोक्य तां त्यजेत् । ज्ञानेन शेयमालोक्य पश्चाज्ज्ञानं परित्यजेत् ब्र.वि. 36 (?) उल्कावतान्यथोत्सृजेत (शास्त्रादीनि) a.nA.1 उआध्यसिकता:सिन्धवोगुदा(म ) बृह. 11111 उवाच पार्थ पश्यैतान् - भ.गी. 1125 उआच मधुसूदनः भ.गी. 21 आच वै सो गच्छन्वते,तयत्राश्वमेध याजिनो गच्छन्तीति बृह.32 (OM)उशन् ह वै वाजश्रवसः सर्व__ वेदसं ददो कठो. 121 (OM) उषा वा अश्वस्य मध्यस्य शिरः बृह. 1 / 1 / 1 उषाश्च तस्मै निदृक् च सर्व पापं । समूहताम् [सहवै.8+ सूर्यता. 211 उषित्वा शाश्वती: समा: भ.गी. 6.41 उषित्वा ब्रह्मन्नये देवा ऊचुः बृः.5।2।1 उष्णिमान संसर्शन विजानाति(?) छांदो.311317 उष्णो भगवान्छुचिरूपः, हंसोभगवान् चाक्षुषो.2 (?) उष्णोऽयमुष्णोऽसौ.. छांदो. 1 / 3 / 2 ऊ ऊर्ध्वपवित्रोवाजिनीवस्वमतमस्मि(सि) ना. प. 4124 उरू सदस्य यद्वैश्यः [.a.8।4।19-m.10190112+ चित्त्यु.12॥6 तित्ति. 11010 ऊर्ध्वपुण्ड्रं कुटीचकस्य, त्रिपुण्ड्रं [+vaa.sN.31|11+te.maa.3|12|6 subaalo.1|4|| बहूदकस्य...हंसस्य.... ना. प. 75 करो चित्तसंयमादसातललोकज्ञानं शांडि.1719: ऊर्ध्वपूर्णमधःपूर्ण मध्यपूर्ण शिवाऊर्च सुनृता च देवानां पत्नयः चित्त्यु. 9 / 3 त्मकम् । साक्षाद्विधिमुखो..समाधिः.. मुक्तिको.2|56 ऊर्गिति देवाः (उपासते) मुद्गलो. 312 ऊर्ध्वबाहुर्विमुक्तमागों भवति ऊर्जस्वती पयसा पिन्धमाना सा मां कुंडिको. 9 मेधा सुप्रतीका जुषन्ताम् महाना. 135 (तत्) ऊर्ध्वबाहुर्विमुक्तमागों भवेत् कठरु. 4 ऊर्ज नो धेहि द्विपदे चतुष्पदे प्राणाग्नि. 115 ऊर्ध्वमूलमधशाखं [भ.गी.15/1+ यो. शि. 6 / 14 ऊर्ध्वमूलं त्रिपाद्रा मैत्रा. 64 (?) ऊण पशवोऽनुनामयन्तं a. शिरः. 5 ऊमूलं वा बानाशाखा आकाशऊर्णनाभिर्यथातंतून्सजतेसंहरत्यपि । __ वावग्न्युदकभूभ्यादयः मैत्रा. 614 जामत्स्वप्ने तथा जीवो गच्छत्या ऊर्धमुलोऽवाक्शाख एषोऽवत्यः.. कठो. 61 गच्छते पुनः ब्रह्मो. 20 ऊर्णनाभीव तन्तुना (प्राणान्संचारयेत) चरिको. 9. OMnamakaH (रश्मिआ)स्थितस्तेषां तेन यान्ति परां गतिम् ऊर्व ऋचः साम्नो जुषः छां. u. 124.3 भैत्रा.6|30 adhvretvishvruupNviruupaakssemheshvrm| ऊर्ध्वगमनं विसृजेत् आणि .2 सोऽहमित्यादरेणैव व्यायेन्.. jaa.d.9|2 ऊवंगानाडीसुषुम्नाख्या प्राणसञ्चा अर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमः म्हाना.10|10 रिणी तया.. ऊर्ध्वमूर्ध्वमुत्क्रमेत् मैत्रा. 621 ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम् नृ.पू.146 ऊर्धगोपायु(वायु)विमुक्तमार्गाभवति 2सन्यासा.10. ऊधलिङ्गंतु मासेन विरूपाक्षं तदर्धके मृत्युलां.4 (मथ) ऊर्ध्वजानुरासीन:..इत्युपतिष्ठते सन्ध्यो. 2 / अलिङ्गंविरूपाक्षंविश्वरूपनमाम्यहम् ब्युलां.3 ऊर्वज्वलज्ज्वलनं ज्योतिरगे, तमो वै ऊर्ध्वशक्तिनिपातन अवशक्तेनिकुञ्चतिरश्चीनमजरंतजोऽभूत् त्रिपुरो. 4 नात्.. जायते परमं सुखम् योगरा.21 ऊर्ध्वदण्डो(ड)बरेताश्च..ऊध ऊर्वशक्तिमयः शिवः वृ.जा. 2010 पदमवाप्नोति.. वासुदेवो. 12 ऊर्वशक्तिमयः सोम मधोशक्तिमयोऊर्ध्वदृष्टिरधोदृष्टिरूश्2अवेधस्त्वरिशरामन. 2 / 15 उन्ल्ः। ताभ्यां सम्पुटितस्तस्माच्छऊध्र्वनालमघोबिन्दुम्तस्य मध्ये श्वद्विश्वभिदं जगत् बृ-जा.06 स्थितं म्न्ः। 1 यो.त. 138 / ऊर्ध्व गछन्ति सत्त्वस्थाः भ.गी. 14.18
Page #132
--------------------------------------------------------------------------
________________ 106 ऊर्ध्वचा ऊर्ध्वं चावाकू च सर्वतोऽनन्तः ऊर्ध्व दिशश्च सर्व नारायणः ऊर्ध्व नारायणः, अधश्च नारायणः जिगातु भेषजम् [R. खि.10।191।5 पचमी कुक्षिर्भवति ऊर्ध्व पदमवाप्नोति ( यति:) ऊर्ध्वं प्राणमुन्नयत्यपानं pratyagasyati Urdhva meAdatho (Sal) नाभेः कन्दोयोऽस्ति खगाण्डवत् । तत्रनाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः ऊर्ध्वं रुद्रः क्रमाद्वाऽपि ब्रह्मविष्णुमहेश्वराः । एत एव त्रयो लोकाः.. ऊ शिरःपिण्डममधः पादमयंतथा (1) ऊर्ध्वः सुषिः स उदानः ऊर्ध्वा दिगूः प्राणाः, अवाचीदिग वाभ्वः प्राणाः उपनिषद्वाक्यमहाकोशः मैत्रा. 6 / 17 सुबालो. 6 / 1 नारा. 2 सहवे. 25 खगाण्डवत्, तत्रनाड्यः समुत्पन्नाः ध्या. बिं. 50 भेद्रादधो नाभेः कन्दे योनिः गायत्रीर. 3 वासु. 3 कठो. 513 यो. चू. 14 शिवो. 2/5 महो. 5/196 chaaN.u.3|13|5 बृह. 4/2/4 ऋक्साम यजुरेव व भ.गी. 9 / 17 ऋहं यजुरहं सामाहमथर्वाङ्गिरसोहं म. शिर:. 1/1 ऋगात्मको मकारः, यजुरात्मकौकारः ऋग्गाथा कुम्ब्या तन्मितम् राधो. 2/2 1 ऐत. 3 6 4 तैत्ति. 23 ऋग्दक्षिणः पक्षः, सामोत्तरः पक्षः ऋग्भिरेतं यजुर्भिरन्तरिक्षं स सामभि यत्तत्कवयो वेदयन्ते ऋग्भिः पूर्वाह्ने दिवि देव ईयते ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः ऋग्यजुस्सामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे नमः स्वाहा.. [ त्रि. म. ना. 7/10 + हयमी. 2 ऋग्यजुस्सामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्यः पुरुषस्तत्साम्नो प्रश्नी. 5/7 सूर्यता. 115 सूर्यता. 115 द्वितीयपादजानीयात् [नृ.पू.114+ ग.पू.1112 ऋग्यजुस्सामाथर्वाणश्वत्वारो वेदाः साङ्गाःसशाखाश्चत्वारःपादाभवन्ति नृ. पू. 112 ऋग्यजुस्सामाथर्वा.. दुर्यैपादंजानीयात् ग. पू. 1|12 ऋग्यजुस्सामाथर्वाणश्चत्वारो वेदाचारः पादाः... ग. पू. 1113 ऋग्वेदो ऊर्ध्वाधः कुण्डलीभेद उन्मन्य चेतनक्रमः । योगोऽयं सिद्धिदायकः अमन. 2 / 14 (?) ऊर्ध्वाभिश्चतिरश्चीनाभिश्वविद्युद्भिः chAM.u.7/11 / 1 ऊर्ध्वाम्नायः, निरालम्बपीठः निर्वाणो. 1 (OM) ऊर्ध्वाम्नाय गुरूपदेश... मनस्तच्छ्रीगुरुचैतन्यं ... भज ऊ सात्त्विको मध्ये राजसोऽचर्मस्तामसः (गुणस्थानानि) ऊर्वोरुपरिचेद्धते उभे पादतले यथा । पद्मासनं भवेदेतत् । ऊर्वोपरि वै घरे यदा पाडतले उभे पद्मासनं भवेदेतत् ये संस्थाप्य मर्मप्राणविमोचनम् ..छिन्देत ऊर्वैश्यः (अजायत ) (i) माणो प्रस्ता निरस्ता विवृत्ता वक्तव्याः (मा.पा.) ऊध्य सिकताः, सिन्धवो गुदा, यकृच्च क्लोमानश्च पर्वताः === पठाना. 1 शारीरको 9 योगकुं. 115 त्रि. प्रा. 2 39 क्षुरिको 14 ग. शो. 3111 chAM.u.2/2215 (थ) ऋग्यजुस्सामेतिविज्ञानवत्येषा ऋग्विधानाय स्वाहा, कषोत्कायस्वाहा ऋग्वेद एव पुष्पं, ता अमृता आपस्ता वा एता ऋचः ऋग्वेदमस्या आद्यात्पादादकल्पयत् ऋग्वेदस्य तु शाखाः स्युरेकविंशतिस लयकाः ऋग्वेदस्य रूपं स्पर्शाः, यजुर्वेदस्यो माण, सामवेदस्य स्वराः ऋग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचम् ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमात्रेणं एतद्भगवाऽध्यमि ऋग्वेदादिविभागेन वेदाश्चत्वारः.. ऋग्वेदे त्रैश्वर्योदात्त एकाक्षर ओङ्कारः ऋग्वेदो गार्हपत्यंच पृथिवी ब्रह्म एव च । अकारस्य शरीरं तु व्याख्यातं वेदो गार्हपत्यं च प्रत्यक्षस्य... . ऋग्वेदोगाईपत्यं च मन्त्राः सप्तस्वराः बृ. u. 11111 मैत्रा. 6 5 महाना. 14 / 19 छांदो. 31112 मुक्तिको 1 / 12 3 ऐव. 2/5/1 छांदो. 3/15/7 छांदो. 7/12 मुक्त्यु. 1 / 11 2 प्रणवो. 12 प्र. वि. 4 1 प्रणवो. 4 पात्र. 2
Page #133
--------------------------------------------------------------------------
________________ ऋग्वेदो -- उपनिषद्वाक्यमहाकोशः ऋतुका. 107 अग्वेदो यजुर्वेदः सामवेदोऽर्वाङ्गिरसः.. जुवकादिकामासमलातस्पन्दितं मस्यैव (महतो भूतस्म).. निश्श्व स्था.. विज्ञानस्पंदितं तथा प. शां. 47 सितानि[bh+2|410+4।5।11 मै.6॥32 मतभुग्गुणमयेनपटेनात्मानमंताग्वेदोऽस्याः (गायत्र्या:) प्रथमः पादः गायत्रीर. 3 (यावस्थितः मैत्रा. 2011 ग्वे गायत्री, यजुरुष्णिक्, मनुष्टप् तमवादिष, सत्यमवादिषम् तैत्ति. 1 / 12 / 1 साम,समादित्यो भवति ग. पू.1111 तमात्मा परब्रह्म सत्यमित्यादिका ऋग्वे प्रयमः पादः ग.पु. 1113 बुधैः। कस्पिता.. संज्ञा म्हो.4|45 भन्दै भूः सा माया भवति ग. पू. 321 | ऋतमेकाक्षरंब्रह्मव्यक्ताव्यसनातनं विष्णुह. 117 ऋग्वै वसुयेजू रुद्राः सामादिस्याः ग.पू. 1111 ऋतवश्व मे भूयात चित्त्यु. 73 पर्य यजुर्मयं साममयं ब्रह्ममय ऋतवोऽङ्गानि मासाश्चाधमासाश्च ममृतमयं (सुदर्शन) भवति नृ .पू. 57 पर्वाणि. अहोरात्राणि प्रतिष्ठा बृह. 2010 सायं साममयमुद्राखा, स एष तस्पृशमिति सत्यं वै वागृचास्पृष्टा 1ऐत.3162 सर्वस्यै प्रयीविद्याया मात्मा को. u. 26 / तस्यतन्तुविततंविनृत्य (विवृत्य) तदपश्यत्तदभवत्प्रजासु म्हाना.2|6 मच एव मधुकता, ऋग्वेद एव पुष्पं छान्दो. 3 / 122 ऋतस्य पदे कवयो निपान्ति चित्यु.11॥4,5 चश्व सामानि च प्राचीनातानं कौ. u. 11. ऋतस्य पन्थामसि हि प्रपन्न: बा. मं. 22 अचं माझं जनयन्ता, देवा अमे.. चित्त्यु. 1332 ऋतं च सत्यं चाभीद्धात्तपसोऽध्यऋचः सामानि अहिरे चित्त्यु.12|4 जायत RksaM.a.8848 म्ण्.10|19011 [.m.8।4|18m.=50|905 वा. सं.317 ति.पा.10।1।13+ महाना. 61 ऋचः साम रसः, साम्न उद्गीथो रसः छान्दो. 112 तं तपः, सत्यं तपः, श्रुतं नमा महाना. 78 ऋचामेव सद्रसेनचा वीर्येणी ऋतं नष्टं यदा काले वमासेन यज्ञस्य विरिष्टर सन्दधाति छाण्दो.4|17.4 मरिष्यति मृत्युलां.2 मचे स्वा ऋचे त्वा समित्स्रवन्ति महाना. 1213 / अतं पिबन्तौ सुकृतस्य लोके गुहां। [+वा. सं. 13139+trisupa. 3+ te.sN.4|2|9.6 प्रविष्टौ परमे परार्धे कठो. 321 अचो अक्षरे परमे व्योमन् [नृ.पू.43 +4/2 ऋतं वदिष्यामि, सत्यं वदिष्यामि तैत्ति.1।1।1 [समो. 5/2+ते. भा. 2 / 11 / 1 बढचो.4+ ऋतंसत्यपरं ब्रह्म पुरुषंकृष्णपिङ्गलम् म्हाना.10|10 गुह्यका.53+सहवे. 15+ श्वेता. 48 [xnR.पू.1|64 मृत्युलां. 2 aksN.a.2।3।21=म्ण्.16164|39 2 प्रणवो. 5 सत्यं परं ब्रह्म....तन्मे मनः चोपनिषदस्ता वै ब्रह्मरूपा ऋचः शिवसङ्कल्पमस्तु 2शिवसं. 30 बिय्ः। द्वेषश्चाणूरमल्ल.. कृष्णो. 13 ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् रचोयजूंषिप्रसवन्तिवकात्सामानि [म.पू.5/72+ jaa.d.9|1,2 / सम्रासुरन्तरिक्षम् । त्वं यज्ञनेता.. एकाक्ष. 7 ' ऋतं सत्यं पर ब्रह्म...विश्वरूपाय प्रचो यजूंषि सामानि [वृः.5।14।2+ सीतो. 13 / वै नमो नमः । वनदु.159 चो यजूंषि सामानि दीक्षा यज्ञ:.... : ऋतं च स्वाध्यायप्रवचने च तैत्ति. 1941 भुवनानि चतुर्दश गुह्य का. 29 वरतं वच्मि, सत्यं वच्मि गणप. 2 चोयजुषिसामानियाक्षच ब्रह्मच प्रश्रो. 216 ऋतं वदिष्यामि, सत्यं वदिष्यामि ऋचो यजूंषि सामानीत्यष्टाक्षराणि बृह. 5.14.2 [तैत्ति.11+1113+ ऐत.कोलो.शांतिः ऋचोहयो वेद स वेद देवान् इतिहा. 9 ऋतीयमानो अहमस्मि नाम बा.मं. 24 ऋजुकायः प्राअलिश्च प्रणमेदिष्ट ऋतुकाले सम्प्रयोगादेकरात्रोषितं देवताम् । ततो दक्षिणहस्तस्य.. 1 यो. त. 36 कलिलं भवति गों . 3
Page #134
--------------------------------------------------------------------------
________________ 108 ऋतुत्र.. उपनिषद्वाक्यमहाकोशः ऋतुत्रयमयनं भवति त्रि.म. ना. za4 | (यस्मात्) ऋषिभिर्नान्यैर्भद्रुतमस्य ऋतुरस्म्यातवोऽस्याकाशाधोने: __ रूपमुपलभ्यते तस्मादुच्यते रुद्रः बटुको. 20 सम्भूतो... स्वमात्माऽसि को. u. 1 / 6 ऋषिभिर्बहुधा गीतं भ.गी. 10 ऋतुषु पञ्चविधं सामोपासीत छांदो. 215 maSirSiANAM महिषो मृगाणां महाना.84 ऋतुसन्धौ मुण्डयेन्मुंडमात्रं, नाधो ग.पू. 1 / 2+ त्रिसुप. 3 __ नाक्षं जातु शिखां न वापयेत् शाटथा. 20 ऋषिर्भूत्वा ऋषीन्यक्षराक्षस. ऋतुं न निन्देत्तद्रसम् छाण्दो.2।16।2 गन्धर्वान् ग्राम्यानारण्यांश्च ऋतेनद्यावापृथिवी ऋतेनत्वंसरस्वति सहवै. 3 पशूनसृजत् सुबालो. 22 ऋतेनापिहितागुहा,श्रुतेनापिहितागुहा इतिहा. 16 ऋषिश्राद्धदेवर्षि-क्षत्रियर्षि-मनुष्यऋनेऽपि त्वा न भविष्यन्ति सर्वे भ.गी.11132 n..युग्मक्लप्या ब्राह्मणानचयेत् ना. प.4139 ऋतूनां कुसुमाकरः bh.गी.10॥35 ऋषि प्रसतं कपिलं यस्तमग्रे श्वेता. 5 / 2 ऋषयः क्षीणकल्मषाः भ.गी. 5 / 25 ऋषिविश्वेश्वरदेवं.. तस्यमध्ये महानऋषयः सनकाद्या हिरण्यगर्भः निर्विश्वार्चिविश्वतोमुखः चतुर्वे. 3 मुपगत्योचुः राधिको. 1 ऋषीणामरुन्धती, पर्जन्यस्य विद्युत् चित्त्यु. 9 / 2 ऋषयो दीर्घसत्रत्वात्...तस्मा RSINAM चरितं सत्यं-अथर्वाङ्गिरदीर्घामुपासीत (सन्ध्यां) सन्ध्यो . 17. सामसि प्रश्नो. 218 ऋषयोऽनृषयो जायन्तेपुरुषोत्तमात् श्रीकृ.पु.सि.2 ऋषीश्च सर्वानुरगांश्च दिव्यान् भ.गी.11115 ऋषयो वे ब्रह्मोद्यमाहयितवा ऊचुः पार्षे. 161 ऋषे प्रियं वै मे धामोपागा वरं ददामि 1ऐत्.2।3।4 ऋषयो वै सरस्वत्यां सत्रमाखत छाग. 11 ऋष्यशृङ्गो मृग्याः, कौशिकः कुशात्, ऋषिभिरदात्पृभिभिः अरुणो. 8 जाम्बूको जबूकात् , जात: वसू. 5 एक माहुरसदेवेदमन मासीत् cho.u. 6 / 2 / 1 / एक एवाद्वयः सदा, ब्र्ह्म्रूप्त्य्। एक आहुरेकभूयं वै प्राणा गच्छन्ति kau.u.3।2 | ब्रह्म केवलं प्रतिभासते 2 आत्मो .1 एकऋषिभूत्वामूर्धनितिष्ठति(सूर्योऽग्निः) प्राणाग्नि.233 एक एवाहम द्वितीयः मं. प्रा. 217 एक एव चरेन्नित्यं वर्षास्वेकत्र एकजननी लक्ष्मीर्भवति ना.पू. ता. 211 __ संवसेत् (यतिः ) naa.p.3|31 एकजन्महरं विषम् महो. 3655 एकरवचरेन्नित्यंसिद्धपर्थमसहायकः । एकतत्त्वहढाभ्यासात् प्राणस्पन्दो सिद्धिमेकस्य पश्यन्हि.. ना.प.3153 निरुध्यते मुक्ति. 2 / 40 एक एव वसेहो वा चरेत् ना.प.72 एकताग्राह्यतेऽसीतितक्यमनुभूयतां शु. र. 316 एक एव शिवो नित्यः.. शिव एव (?)एकतां रसं गमयन्ति (मधुकृतः) छां. u. 6 / 9 / 1 सदा ध्येयः शरभो.31 एकत्वेन पृथक्त्वेन भ.गी. 9/15 (?)एक एव साक्षीस्वप्रकाशः(आत्मा) नृसिंहो. 9 / 6 कत्रानं पलालमिव ( त्यजेद्यतिः) ना.प. 71 एक एव सोऽकामयत जायामेस्यात् बृह. 14 / 17 एकत्वं नास्ति, द्वैतं कुतः सुबालो.5|15 एक एव हि भूतात्मा भूतेभूते एकत्वं प्राणमनसो...योगैत्यभिधीयते मैत्रा. 625 व्यवस्थितः । एकथा बहुधा त्रि. ता. 112 कदण्डत्रिदण्डादिजटाभस्मादिकं.. अमन. 2 / 32 चैव दृश्यते जलचन्द्रवत् ब्र.वि. 11 एकदण्डी त्रिदण्डी वा गोपीचं. 5 एक एवात्मा मन्तव्यो जाप्रत्स्वप्न. एकदन्तं चतुर्हस्तंपाशमंकुशधारिणम् गणप. 9 सुषुप्ति [प्र. बि. 11+ त्रि.ना. 5/11 एकदन्तायविद्महे वक्रतुण्डायधीमहि गणप. 8
Page #135
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः एकस्मि . एकदा ब्रजस्त्रियः सकामाःशर्वरी.. एकया यात्यनावृत्तिम् भ.गी.8126 सर्वेश्वरं..ऊचिरे गोपालो. 11 (अथ) एकयोर्ध्व उदानः पुण्येन एकदा सोऽमलप्रज्ञो..पप्रच्छ पितरं पुण्यलोकं नयति . प्रश्नो. 37 कृष्णद्वैपायनं मुनिम् महो. 2 / 14 एकरसं पुरमेव ब्रह्म मकारेण एकधाबहुधाचैव दृश्यतेजल जानीयात् नृसिंहो.50 चन्द्रवत् [प्र. बि. 12+ त्रि. ता. 5 / 12 एकरसोऽव्यवहार्यः केनचनाद्वितीय एकदैवानुद्रष्टव्यमेतत् बृः.4।1।2,3 ओवश्व प्रोतश्च नृसिंहो. 8 / 1 एकभक्तिर्विशिष्यते भ.गी. 717 एकरात्रद्विरात्रकृच्छ्रचान्द्रायणादि. एकभूयं वै प्राणा गच्छन्ति कौ. u. 32 चरन्तः (हंसाः)मात्मानंप्रार्थयन्ते माश्रमो.4 एकपाद्वा एत्त्स्म्रात्त्। एकरात्रं वसेद्नामेपत्तने तु दिनद्वयम् बृः.4॥12,36 / करात्र वसद्गामपत्तन तुपद एकभूयं वै प्राणा भूत्वाएकैकंसर्वाण्ये ..नगरे पश्चरात्रकम् (यतिः) naa.p.4|15,20 वैतानि प्रज्ञापयन्ति को.त. 312 एकरात्रोषितं (शुक्रशोणितं) कललं (?) एकमगारं खद्योतमात्रम् chAM.u.675 भवति [गो .3+ निरुक्त.144 एकमद्वैतं निष्कलं निष्क्रिय.. शिवं.. एकरूपमनामयम् (ब्रह्म) ते.बि.672 रुद्रसूक्तैरभिषिच्य भस्मजा. 24 एकरूपः प्रशान्तात्मा मौनी एकमप्यास्थितः सम्यक् भ.गी. 514 स्वात्मसुखो भव a.puu.5|9 (1) एकमव्यक्तमनन्तरूपम् chAM.u. 321111 एकल एव मध्ये स्थाता महाना. 15 एकमस्य साधारणं द्वे देवानभाजयत् बृह. 1 / 5 / 1 एकवकं तु रुद्राक्षं परतत्त्वस्वरूपकम् रु.जा.24 एकमस्य साधारणमितीदमेवास्य एकवारं प्रतिदिनं कुर्यात्केवलकुम्भकं श्यो.त. 68 तत्साधारणमन्नं यदिदमद्येत..नस.. बह. 152 एकवासा अवासा वा (यतिः) [ना.प. +331+41. एकमात्रस्तथाऽऽकाशो ह्यमात्रं तु... a. ना. 32.' एकविंशतिशाखायामृग्वेदः परि. एकमाद्यन्तरहितं तद्ब्रह्मास्मि कीर्तितः (अथर्ववेदे) सीतो.15 प. पू. 5/65 छाण्दो.2|105 (1)एकमूर्ध्वपुंडूवाधारयेत् (गोपीचं.) वासु. 2 एकविंशत्यादित्यमाप्नोति । एकमेव तत्परं ब्रह्म विभाति निर्वाणं ब्रह्मो. 3 एकविंशो वा हतोऽसावादित्यो एकमेव तदेकर सन्न व्यभवत् बृह. 1 / 4 / 11 / द्वाविंशेन परमादित्याज्जयति एकमेव तद्भवति, एतदमृतम् छान्दो.2|1015 नृसिंहो. TA2 तन्ना तद्विशोकम् एकमेव परं ब्रह्म विभाति ब्रह्मो. 2 एकशतं चान्ये साधन भागमा:... इतिहा.2 एकमेवाद्वयं ब्रह्म मायया च एकशतं ह वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवास छान्दो.8।11।3 चतुष्टयम् गोपालो.2|15 एकश्वरेन्महीमेतां निस्सङ्गः..(यतिः) naa.p.5|37 एकमेवाद्वयं ब्रह्मनेहनानास्ति किश्चन अध्यात्मो.63 एकसङ्ख्याविहीनोऽस्मि [मैत्र.37+ ते.बि.3|29 एकमेवाद्वितीयं तद्धक पाहुः छाण्दो.6।2।1 एकस्तथा सर्वभूतान्तरात्मा [कठो. 5 / 9,10,11 एकमेवाद्वितीयं ब्रह्म [वि.म.ता.313+ पैङ्गलो. 111 एकस्तम्भेनवद्वारेत्रिस्थूणेपश्चएकमेवाद्वितीयं यद्गुरोर्वाक्येन देवते । ईदृशे तु शरीरे वा ___ निश्चितम् । एतदेकान्तमित्युक्तं.. मैत्रे. 2015 मतिमानुपलक्षयेत् यो.शि. 1172 एकमेवाद्वितीयंसन्नामरूपविवर्जितम् , एकस्तु पिबते देवः स्वच्छन्दोऽत्र तादृक्त्वं तदितीर्यते शु.र. 35 वशानुगः मंत्रिको.6 एकमेवाद्वितीयं सद्भौवाहं न संशयः ते.बि. 3 / 39 एकस्थमनुपश्यति bh.गी.13|31 (?) एकमेवानुपश्यति प्र.बि. 15 एकस्मिन्नविद्यापादेऽनन्तकोटिएकयज्ञोपवीती तु नैव मन्यस्तुमर्हति परत्र.20 ब्रह्माण्डानि सावरणानि श्रूयन्ते त्रि.म ना. 82
Page #136
--------------------------------------------------------------------------
________________ एकस्मि उपनिषद्वाक्यमहाकाशः एकाम. एकस्मिन् वशगेयान्ति चत्वारोऽपि एक: श्यामः पुरतो रक्तः पिनाकी वशं ग्ताः। (मोक्षद्वारपालाः) महो. 43 ___ स्त्रीपुंसरूपस्तविभज्य स्त्रीषुतस्य एकस्मिन्नेव पशावादीयमानेऽप्रियं । स्त्रीरूपं, पुंसिच पुंरूपं व्यधात् अव्यक्तो.7 भवति किमु... बृद. 1 / 4 / 10 एकः सन् बहुधा विचारः चित्त्यु. 111 एकस्मिन्नेव संसिद्ध संसिद्धपति । एकः (मात्मा) सम्भिद्यते भ्रान्त्या परस्परम् (प्राणश्वेतश्च) a. पू. 5.52 ___ याराया,नस्वरूपतः[म.पू.5/76+ जा.द. 102 (?) एकस्य हैकत्वमेति य एवं वेद मैत्रा. 6 / 17 एकः सुपर्णः स समुद्रमाविवेश 3ऐत्.1|67 एकस्यापि कर्मवशादनेकदेहउम्भवात् [pr.a.8।6।16m.101114|4 (नजीवो ब्राह्मणः) व. सू.3 / [ते. या 3 / 1 / 6 / 15 एक चरणमन्यस्मिन्नरो वीरासनं.. त्रि. वा. 2 / 37 एकाऽऽकृतिः (राधाकृष्णयोः) एकंब्रह्म राधो.211 एकं नित्यं विमलमचलं सर्वधीसाक्षि एका (भक्तिः)कर्ममिश्रिता देवाना__ भूतं भावातीतं त्रिगुणरहितं.. शु.र.1119 ___ मृषीणामुपासकानांभवतितराम् सामर. 2 एकं पादमयकस्मिन्विन्यस्योरुणि.. (1)एका कलाऽतिशिष्टा स्यात् chaaN.u.67|3 वीरासनमुदीरितम् शाण्डि. 123 / 4 एकाकिना समपगम्य विविक्तदेशं.. यो.शि. 190 एकं पुण्डरीकं धारयति (स्वप्ने) 3 ऐत. 2 / 4 / 7 (?)एकाकी कामयते जाया मे स्यात् बृ. u.1।4।17 एकं बीजं बहुधा यः करोति एकाकीचिन्त्येद्र्ह्म्म्नोवाकाय्क्र्म्भिः। [श्वेता. 6 / 12 गुह्यका. 70 मत्यु च नाभिनंदेत जीवितंवा.. ना. प. 3160 एकं ब्रह्म (राधाकृष्णौ) राधो. 2 / 1 एकाकी तेन दाऽहं (कृतकर्मणा) एकं ब्रह्म चिदाकाशं सर्वात्मक ' गतास्ते फलभोगिनः गो.6 मखण्डितम् महो. 5 / 56 एकाकी निस्पृहस्तिष्ठेन्नहि केन पकं ब्रह्म द्वयं ब्रह्म मोहो ब्रह्म.. ते. बि. 636 , सहालपेत् । दद्यान्नारायणेत्येव एकं ब्रह्माहमस्मीति [a. प. 4 / 28 +कठरु. 15; प्रतिवाक्यं सदा यतिः ना.प.3159 एक भद्रासनादीनां समास्थाय.. एकाकी यतचित्तात्मा भ.गी.66 यमाख्यनियमाख्यैश्च.. भवसं. 3 / 24 एकाक्षरपदारूढं सर्वात्मकमखण्डितम् एकं भस्म सर्वभूतान्तरात्मा रूपंरूपं ..त्रिपानारायणं भजे एकाक्ष.0 प्रतिरूपं बहिश्च बृ.जा. 1 एकाक्षरप्रदातारंयोगुरुनाभिनन्दति... शाट्याय.36 एकरूपंबहुधायःकरोति [क्त्थो.5|12 +ब्रह्मो. 15 एकाक्षरं त्वक्षरेऽत्रास्ति एकाक्ष.1 एकं रूपं बहुधा या करोति गुह्यका. 44 एकाक्षरं परमात्मानं इदि समावेश्य g.sho.5|6 एकं ( मोक्षद्वारं ) वा सर्वयत्नेन एकाक्षरः पुनश्चायं मोमित्येवं.. शिवो.1119 __सर्वमुत्सृज्य संश्रयेत् महो. 4 ॥ 3 एका गुह्या सर्वभूतान्तरात्मा गुह्यका. 44 एकं शिर एकमेतदक्षरम् बृह. 5/5/3,4 . एकाग्रमनसा यो मां ध्यायते एकं सन्न व्यभवत् बृ. u.1।4।11 हारमव्ययं, हृत्पजेचस्वात्मानं __ स मुक्तो नात्र संशयः वासुदे.7 एकंसिद्धासनप्रोक्तं द्वितीयकमलासनं यो. चू. 3 एकाग्रमानसो भूत्वा दुर्वासो.2|6 एक सालथं च योगं च भ. गी. 5/5 एकाडलं पादतरोरस्य मूलम् कात्याय.1 एकः ( देवः) ओमिति होवाच एका च दशशतंच संहस्रं चायुतं.. (?) एकः कर्मदेवानामानन्दः बृह. 4 / 3133 तन्मे मनः शिवसङ्कल्पमस्तु शिवसं.13 एकः कृतार्थो भवते वीतशोकः श्वेता. 2114 एकात्मकमखण्डंतदित्यन्तर्भाव्यतांदृढं महो.5/118 एकः पुरस्ताद्य इदं बभुव, यतो बभूव एकात्मके परे तत्त्वे भेदकर्ता कथ भुवनस्य गोपाः नृ. पू. 2 / 8 वसेत्..भेदः केनावलोकित: अध्यात्मो.25 सपण मग
Page #137
--------------------------------------------------------------------------
________________ एकात्म उपनिषद्वाप्यमहाकोशः एककः एकात्मप्रत्ययसारं प्रपञ्चीपशमं[मांडू.7 +रामो.1|1 एकीभवति न वदतीत्याहुः (आत्मा) बृद्द. 4 / 4 / 2 एकादशकृत्वः प्रयुक्ता(गायत्री)... एकीभवति न विजानातीत्याहुः, बृह. 4 / 4 / 2 अन्तरिक्षलोकमभिजयति सन्ध्यो.2 एकीभवति न शृणोतीत्याहुः , बृह. 4 / 42 एकादशपदा वाऽनुष्टुन्भवति नृ-puu2|3 213एकी भवति न स्पृशतीत्याहुः । बृद्द. 4.4.2 एकादशमुखत्वक्षं रुद्रेकादशदेवतम् रु. जा. 36 / एकीभूतःपरेणासौतदाभवतिकेवल: जा.द. 10 / 11 एकादशरुद्रत्वं च गच्छति रु. जा. 45 एकीभूतः सुषुप्तस्थः प्रज्ञानघनवान् एकादशरुद्रा नारायणः ना.पू.ता. 5 सुखी। नित्यानन्दमयोऽप्यात्मा एकादशरुद्रावतारद्वादशार्कतेजाः लांगूलो.8 सर्वजीवान्तरस्थितः ना. प. 8 / 15 नसिंहो. 41 एकेन तंतुना जालं विक्षिपति (3)एकादशात्मानमात्मानं ब्रह्मो. 1 (?)एकादशरुद्रांश्च तत्र वै (ध्यायेत) रा. पू. 4 / 51 एकेन द्वाभ्यां त्रिभिरष्टभिर्वा कालेन (?)एकादशात्मानं नारसिहं नृसिण्हो.4|1 / चैवात्मगुणैश्च सुक्ष्मः । मारभ्य एकादशासनानिम्युश्चक्रादि.. चक्र कर्माणि..भावांश्च.. विनियोजयेत् श्वेता. 6 / 3 पद्मासनं कर्म मयूरं कुक्कटं वराहो. 5 / 15 / एकेन ध्यानयोगेन तथा निर्दहेत.. दर्वासो.111 एकादशी भवेन्नारी (1)एकेन नखनिकंतमेन सर्व कार्णा एकादशे धामनि भूय एवागस्त्यं... नि.ता.16 यसविज्ञात..स्यात् छां u.6।1।6+च्क्र्.30 एकादश्यां तपोलोकं एकेनबिल्वपत्रेणसन्तुष्टोऽस्मिमहामुने 1बिल्वो. 2 एका देवी सर्वभूतेषु गूढा व्या एकेन मारुतमाकृष्य अमृ. 19 प्रोत्येतत्सर्वभूतान्तरस्था गुह्यका. 69 एकेन लोहमणिना सर्व लोहमयं य्था। एकाध्वरपक्षेऽष्टाध्वर पोवा स्वशाखा विज्ञातं स्यादथैकेन.. पश्चन.30 नुगतमंत्रैरष्टश्राद्धान्यष्टदिनेषु ना. प. 4:31 | एकेनैवतुपिण्डेन,मृत्तिकायाश्चगौतम । एकान्तकेवलचिदेकरसस्वभावे... वराहो. 2073 विज्ञातं मृण्मयं सर्व भृदभिन्नं एकान्तगुहायां मुक्तासनसुखगोष्ठी निर्वाणो. 1 हि कार्यकम् एकान्तस्थानम् पञ्चब्र. 29 निर्वाणो. 4 एकेनैवशरीरेणयोगाभ्यासात...चिरात् (1)एकान्ते द्वैतवर्जिते स्कन्दो. 12 ___सम्प्राप्यते मुक्तिर्मर्कटक्रमः यो.शि.14140 एकान्तेन श्रवणार्थानुसन्धान । एकेऽन्यमभिध्यायन्त्ये केऽन्यम् मननं भवति पैङ्गालो. 32 मैत्रा. 45 एके सावित्रीमनुष्टुभमन्वाहुः । chaaN.u.5|145 एकानं न तु भुजीत बृहस्पति एके ह कुरुनन्दन भ.गी. 2141 समादपि एकैकमुपास्ते, न स वेदाकृत्स्नो एकाभावे द्वितीयं न द्वितीयेऽपि ह्येषोऽत एकैकेन भवति न चैकता ते. बि. 5 / 21 बृः.1।4।7 एकैकशो निषेव्यन्ते..सत्र सिद्धि एकाराम: परिणज्य भिक्षार्थ... ना. प. 355 ! प्रयच्छन्ति.. एका स आसीत्प्रथमा सा नवासी मुक्तिको. 2 / 12 दासोनविंशदासोनत्रिंशत् त्रिपुरो. 3 / एकैकस्यास्तु शाखायाएकैकोपएकांशेन स्थितो जगत् भ.गी. 1042 निषन्मता मुक्तिको.1|14 एकां हि रुद्रा यजन्ति गोपालो. 120 एकव विश्वरूपिणी तस्मादुच्यतेनैका देय.20 एकीकुर्यात् प्रयत्नतः (चित्तं) अद्वैत.45 एकैव सर्वत्र वर्तते तस्मादुच्यत एका देव्यु.27 एकीभवति नजिवतीत्याहुः(आत्मा) बृः.4।4।2 एकैकं जालं बहुधा विकुर्वत् shvetaashv.5|3 एकीभवति न पश्यतीत्याहुः , बृह. 4 / 4 / 2 एकैकमेतानि सर्वाणि प्रज्ञापयन्ति kau.u.3|2 रकीभवति न मनुत इत्याहुः , बृह. 4 / 4 / 2 | एकक देवमेतस्यैव सा विसृष्टिः बृह.1146 एकीभवति नरसयत इत्याहुः , बृह.442 एकेकः पुरुषो देवान् भुनक्ति बृः.1।4।10 1सं.सो.
Page #138
--------------------------------------------------------------------------
________________ 112 एकोअ उपनिषद्वाक्यमहाकोशः पतज्ज्ञा एको अश्वो वहति सप्तनामा चित्त्यु.11|9 एकोविष्णुरने केषु..अनुस्यूतोवस [+ऋक्सं. म. 22 / 3 मं. 111642 / स्यात्मा भूतेष्वहमवस्थितः वासुदे. 9 एको गणेशो बहुधा निविष्टः हेरम्बो. 10 एकोविष्णुमहद्भूतं pRthgbhuutaanynekshH| (1)एकोङ्कारः खद्योतमात्रः chAM.u,673 त्री लोकान् व्याप्य भूतात्मा.. शरभो. 25 एकोत्तरं नाडिश तासां मध्ये वरा: एकोऽश्वत्थनामैतद्ब्रह्म मंत्रा. 64 स्मृताः (परास्मृता) सुषुम्ना तु एकोऽस्य संबोधयीतेत्येनं ह्याह मैत्रा. 6 / 4 परे लीना क्षुरिको. 15+ यो.shi.6|5 एकोह देवः प्रदिशो नु सर्वाः पूर्वो ह एकोऽथवाऽप्यच्युत तत्समक्षम् bh.गी.11॥42 जातः स उगमें अन्तः स एव एको दण्डद्वयं मध्ये पश्यति ज्ञान जातः सजनि.. [म. शिर. 316+ बटुको. 21 ___ चक्षुषा..ब्रह्मलोकं व्रजन्ति ते योगरा. 20 एकोऽहमविकलोऽहं निर्मलनिर्वाण. एको देवः प्रापको यो वसूनां... ग. पू. 16 मूर्तिरेवाई पा. प्र. 7 एको देवः सर्वभूतेषु गूढः श्वेता. 6 / 11+ एको ह वै नारायण आसीत् [ब्रह्मो.16+ गोपालो. 3 / 19 - [महो. 111+ / चतुर्वे. 1 एको देवः साक्षी निर्गुणश्च तद्ब्रह्माह एको हंसो भुवनस्यास्य मध्ये स मिति व्याहरेत् ना.प.63 एवाग्निः सलिले.. तमेव एको देवो नित्यलीलानुरक्तः राघोप.413 विदित्वाऽति मृत्युमेति श्वेता. 6 / 15 एको देवो बहुधानिविष्टः [मुगलो.1+ चित्त्यु.14|1 एको हि रुद्रो न द्वितीयाय तस्थुः एकोऽनन्तः प्रागनन्तो दक्षिणतो [ तस्थौ ] य इमओण्ल्लोकानीशते.. श्वेता. 312 'नन्तः ऊर्ध्वचावाचसर्वतोऽनन्त: मैत्रा. 6 / 17 एजत्प्राणनिमिषञ्चयदेतजनथ एकोनविंशतिमुखः साष्टाङ्गः सर्वगः [मा.पा.] मुन्न्द्द्को.2|2 प्रभुः ना.प. 8112 एजत्प्राणनिमिषञ्च यदेतज्जानथ मुण्ड. 2 / 2 / 1 एकोनविंशतिसंख्याकानामुपनिषदा एत एव त्रयो गुणाः शिवो. 216 पूर्णमद इति शान्ति: मुक्ति. 1154 एत एव त्रयो लोकाः शिवो. 16 एकोऽपि ब्रह्मप्रणवः सर्वाधार: एत एव त्रयो वेदाः शिवो. 2 / 6 स्वयम्योतिरेष सर्वेश्वरो विभुः ना.प.814 (?)एतत्कीर्तिश्व व्युष्टिश्चेत्युपासीत chAM.u. 311314 एकोऽपि सन्बहुधा यो विभाति गो.पू. 32 (अथ) एतच्चक्षुः प्रविवेश तद्वाचाऽवदत् kau.u. 2014 एको बटुको न द्वितीयाय तस्मै घटुको. 22 एतचतुरि लक्षसूर्यसमुज्ज्वलं नाघोप. 2 / 1 एकोबहूनामसि मन्यवी व्हितो एतच्चान्यञ्चत्रिकालातीतंतदप्योङ्कारएव ग. शो. 121 [aksN.a.8।3|19=म्ण्.1084|4 वनदु. 110 एतच्छ्रुत्वा वचनं केशवस्य भ.गी. 11135 एको बहूनां यो विदधाति कामान् एतच्छृत्वा सम्परिगृह्य मर्त्यः प्रगृह्य [क्त्थो.5|1+shvetaa. 6 / 13+ गो. पू. 3 / 3 ___धर्म्यमणुमेतमाप्य कठो. 2013 एको भिक्षुर्ययोक्तः स्यात् ना. प. 396 एतच्छ्रेयो येऽभिनन्दन्ति मूढाः, एको रुद्रो न द्वितीयाय तस्मै a.ziraH. 27 जरामृत्युं ते पुनरेवापि यन्ति मुन्न्द्द्.1।2।7 एंको वशीनिष्क्रियाणां बहूनां श्वेता. 6.12 (अथ) एतोत्रंप्रविवेश तद्वाचाऽवदत् कौ.न. 2 / 14 एको वशी सर्वगः कृष्ण ईडयः गो. पू. 32 एतज्ज्ञानमिति प्रोक्तं भ.गी. 13612 एको वशी सर्वभूतान्तरात्मा एतज्ज्ञानंचमोक्षंचशेषास्तुग्रंथविस्तराः मैत्रा. 6 / 34 कठो. 5/12 ब्रह्मो. 16 एतज्ज्ञानं च मोक्षं च अतोऽन्यो एको विश्वानि रूपाणि योनीश्वसर्वाः श्वेताश्व. 5 / 2 प्रन्थविस्तरः न. बिं. 5
Page #139
--------------------------------------------------------------------------
________________ मैत्रा.635 एतले. उपनिषद्वाक्यमहाकोशः ___ पतद... 113 एतजझेयं नित्यमेवात्मसंस्थं [श्वेता. 1112 / एतत् (भस्म) प्रातः प्रयुजानों रात्रि[+भवसं. 2056+ ना. प. 9 / 11 ___ कृतात्पापात्पूतो भवति भस्मां .117 एतत्कुर्वाणोऽध्येताऽध्यापकश्व... (1)एतायं सदेकमयमात्मात्मो एक:... bR.u.1।6।3 पुरुषो भवति मुद्रलो. 51 एतत्सवातं कर्मणिसञ्चितं त्वगादियुक्तं एतत्कोशचतुष्टयं संयुक्तं स्वकारणा स्थूलशरीरं bhavati paingglo.2|2 जाने क्टकणिकायामिववृक्षोयदा । एतत्सत्यधर्मोनभसोऽन्तर्गतस्यतेजसोंपर्वते वदान्दमयः कोशः सर्वसारो. 4 'शमात्रमेतत् एतत्कोशत्रयसंसक्तं तद्तविशेषा एतत्सत्यं ब्रह्मपुरम, अस्मिन्कामा... छान्दो.85115 विशेषझो यदा भासते तदा एतत्सत्यं ब्रवीमि ब्रह्मविद्यां वरिष्ठां विज्ञानमयः कोशः.. सर्वसारो.4 देवेभ्यः प्राणेभ्यः परन. 1 एतकोशत्रय (प्राणमय-मनोमय एतत्समीरणे प्रकाशप्रक्षेपकोण्यविज्ञानमयात्मक) लिङ्गशरीरम् पैङ्गलो.25 स्थानीयम् मंत्रा. 711 एतकोशद्वयसंसक्तमनमादिचतुर्दश एतत्सर्व गणेश: ग. sho.2|4 करणैरात्माशब्दादिविषयसङ्कल्पा । एतत्सर्व प्राण एवैतन्मयो वा बृह. 253 दीन धर्मान यदा...मनोमयकोशः सर्वसारो. 4 (एवं ह वा) एतत्सर्व पर आत्मनि' एतत्क्षराक्षरातीवमनक्षरमितीयते यो. शि. 3 / 5 सम्प्रतिष्ठते .. प्रो.47 एतत्क्षेत्रं समासेन भ.गी.1317 | एतत्सर्वं यन्मूत चामूर्त च एतत्तदने अनृणो भवामि.जीवन्नेव... सहवै.4 __ तस्मान्मूर्तिरेव रयिः "प्रो . 115 एतत्तदाहुः-एकशतं ह वै वर्षाणि एतत्सर्व भूःस्वाहेत्यप्सु परित्यज्यामघवान्प्रजापतौ ब्रह्मचर्यमुवास छांदो. 8 / 11 / 3 स्मानमन्विच्छेत् जा.बा.6 एतत्तदुत्तमं सस्यम् अद्वैत. 48 एतत्सामगायनास्ते hA3वुहा3... तैत्ति.105 एतत्तदेकमयनं मुक्तैर्मोक्षस्य दर्शितम् मायुर्वे. 22 एतत्सामवेदशिरोऽधीते नारा.3 एतत्तदुत्तमं सत्यं यत्रकिश्चिन्नजायते a. शां. 71 एतत्सुदर्शनं महाचक्रं तस्य मध्ये... नृ. पू. 5 / 7 एतत्तव मनुस्वरूपम् गणप.7 एतत्सोमस्यसूर्यस्यसलिंगंस्थापयति महाना. 1013 एतत्तस्य साम्ना [मा.पा.] chaaN.u.2।9।4 एतत्स्थितमेतत्समस्यैतस्य मूर्तस्य., बृह. 2 / 3 / 2 एतत्रयपूरकं पूरकाणां मन्त्री एतदकरणे प्रत्यवति ब्राह्मणः भस्मजा. 16 प्रथते मदनो मदन्या त्रिपुरो. 5 (1)एतदक्षरं गार्यदृष्टं द्रष्ट्र bR.u.3।8।11, एवमयं वीक्षेत दम दानं दयामिति सुबालो.333 एतदक्षाय कृष्णमाराधयितुमिच्छन् एतत्तु परमं गुह्यमेतत्तु परमं शुभम् । समूढतमः (?) राधिको.5 नातः परतरं किञ्चित्.. ब्र.वि. 45 | एतदधिविधाय ऋषिरवोचत् तैत्ति. 171 एतत्तुल्यं यदि मन्यसे वरं वृणीष्व.. कठो. 1 / 24 एतदधीयानः सर्वक्रतुफलं लभते । सङ्कर्ष. 3 एतत्पश्चेद्रियज्ञानमहत्स्वानुभवात्म एतदनृतमुभयतः सत्येन परिगृहीतम् बृह. 5 / 5 / 1 कम् । जानात्यनेन योगीन्द्र... अमन. 1155 एतदन्यच्चतुर्थमन्तस्थरूपमिति ह एतत्परायणम् (मात्मान्वेषणम् ) प्रो. 1210 स्माह...माण्डूकेयः 3ऐत्.2।1।2 (मथ) एतत्पूर्णमध्यात्म यन्नेति । 1ऐत. 366 / एतदपरिमितधा चात्मानं विभज्य एतत्पप्पलादं महाशाखें योऽधीते.. पूरयतीमाल्लोकान् मैत्रा. 6 / 26 स जन्ममरणेभ्यो मुक्तो भवति शरभो. 37 (अथ) एतदपि यन्त्यन्ततः मैत्रा. 6 / 11 (मथ)एतत्प्राणः प्रविवेश तत्ततएव.. kau.u. 2114 एतदप्रमेयं ध्रुवम् (ब्रह्म-मात्मा) बृह. 4 / 4 / 20
Page #140
--------------------------------------------------------------------------
________________ 114 उपनिषद्वाक्यमहाकोशः एतद्ध एत्द्मृत्म्भ्य्मेव्म्[छाण्दो.4।15।1 +8 / 3 / 4 एतदेव ब्रह्मापिसर्वज्ञमहामायमहावि0 नृसिंहो.. 5 / 6 [+874+811018 / 11 / 1+ मैत्रा.1।2॥ / एतदेव भद्र मेतद्धि महाविभूति नृसिंहो. 5 / 6 [नृसिण्हो.8|2+84: +86+87 एतदेव भीषणमेतद्धि महाविभूति नृसिंहौ. 56 एतदमृतमभयमेतत्परायणम् प्रश्नो. 1310 एतदेव महदेतद्धि महाविभूति नृसिहो. 5 / 6 एतदमृतमेतदेतत्यम् बृः.2।3।3,5 / एतदेव मृयुमृत्य्वेतद्धि महाविभूति नृसिंहो. 5 / 6 (ओं) एतस्मिनक्षरे संमुज्यते छां. u. 1666 एतदेव विष्श्वेतद्धि महाविभूति नृसिंहो. 5 / 6 एतदालम्बनं ज्ञात्वा ब्रह्म लोकेमहीयते कठो. 217 एतदेव वीरमेतद्धि महाविभूति नृसिंहो. 5 / 6 एतदालम्बनं परन्, एतत्... ज्ञात्वा । कठो. 2017 एतदालम्बन श्रेष्ठमेतवालम्बन परम कठो. 2017 एतदेव सर्वतोमुखमेतद्धि महाविभूति नृसिंहो. 5 / 6 एतदिहामुत्रोपाधिनैराश्येनानुष्मि एतदेव सूक्ष्माष्टाक्षरं भवति तारसा. 2 / 1 मनः कल्पनं,एतदेव च नैष्कर्म्यम् गो. पू. 212 एतदेवारंज्ञात्वायोयदिच्छतितस्यतत् मैत्रा. 64 एतदुक्माऽतईदयाशाकायन्यस्तस्मै एतदेवाक्षरं परम् । एतत्.. ज्ञात्वा कठो. 2116 नमस्कृत्वा.. मैत्रा. 6 / 30 एतदेवाक्षरं पुण्यम् मैत्रा. 64 एतदुपनिषदं विन्यसेत् .. आश्रमो. 5 _एतदेवाक्षर स्वरममृतमयं प्रविशति छां. 1 / 4 / 5 (ख)एतदुपनिषदं विद्वान्य एवं वेद आरुणि. 5 / श. 5 एतदेवामृतं दृष्ट्वा (देवाः)तृप्यन्ति छांदो. 361 एतदु हास्या एतत्स यावदिदंप्राणिति गायत्र्यु. 1 [317:1+38.1+3 / 9 / 1 +3 / 10 / 2 एतदु वास्था एतरस यावडेषु त्रिषु एतदेवाहमेतद्धि महाविभूति नृसिंहो. 56 __ लोकेपु तावद्ध अयति ह. 6 / 14 / 1,2,3 एतदु हैवेन्द्रो विश्वामित्राय प्रोवाच 1ऐत. 2 / 42. 5 एतदेवाहं मनुष्याय हिततमं मन्ये एतहग्वेदशिरोऽधीते . नारा. 1 _यन्मां विजानीयात् को. u. 31 एतवेदो यजुद सामवेदो.. शिक्षा । एतदेयकाक्षरं व्याख्यातम् दत्तात्रे. 11 कल्पोव्याकरणं ... सर्वाणि एतदेवाग्रमेतद्धि महाविभूति नृसिंहो. 5 / 6 भूतानि (मतोभूतस्थनिःवसितं) सुबालो. 2 / 1 / / एतदेपामुक्थम् [ह. 16 / 1 / / +1 / 2 / 3 एतदेकशतं नाडीनां तासां शतं शतं एतदेषां ब्रह्म [छान्दो.1161 एफैकस्यां... प्रतिशाखा ... बृः.1।6।1,2,3 एतदेषां साम भवन्ति तासु व्यानश्चरति बृः.1।6।1,2,3 प्रश्नो. 36 एतदेव (मनोनराश्य) च कर्म्यम् गो. पू. 2 / 2 / / एतदैष्टिकं कर्ममयमात्मानमध्वर्युः एतदेव बलदेतद्धि महाविभूति नृसिंहो. 5 / 6 / __संस्करोति को, u. 26 एतदेव ततोभूय इत्येतदेव ततोभूयः छान्दो. 3 / 11 / 6 . एतदोजश्च महश्चेत्युपासीत chAM.u. 3 / 13 / 5 एतदेव ननाम्येतद्धि महाविभूति एतद्गृह्यमहं परम भ.गी. 187 नृसिंहो. 1165 एतदेवनातिशयन्ते-नाति एतद्ध तदनीशानानि ह वा भस्मै शीर्यन्ते (मा. पा.) chaa.u.3।12।3 ___ भूतानि बलि हरन्ति 1 ऐत. 1 / 5 / 2 एतदेव नातिशीयन्ते [डान्दो. 3.12 ॥ 3,4 / एतद्ध वै तज्जनको वैदेहो बुडिलमा. एतदेव नृसिंहमेतद्धि महाविभूति नृसिंहो. 5 / 6 स्वतराश्विमुवाच बृह. 5 / 14 / 8 एतदेव परमतत्वम् (मनोलयरूपं) मं. ना. 5 / 1 / एतद्ध पइ तजनको देहो बुरिछएतदेव परं ज्ञानं शिव इत्यक्षरद्वयम् शिवो. 2017 माश्रितराश्विमुवाच गायत्र्यु.5 एतदेव परं ध्यानमेतदेव परं तपः एतद्ध व पूर्व विद्वांसोऽग्निहोत्रं (गणेशज्ञानम) ग. शो. 15 जुहुवांचक्रुः कौ. u. 215
Page #141
--------------------------------------------------------------------------
________________ - पतद्धौपनिषद्वाक्यमहाकोशः एतद्वा एतद्ध स्म वैतद्विद्वानाह महिदास एतद्रमा,अभयवैब्रह्मभवति [नृसिंहो. 82+8 / 4 ऐतरेयः [1 ऐत. 12812+ chAM.u. 3 / 16 / 7 / एतद्ब्रह्म, एतत्सत्यम् 1त. 1111 एतद्ध स्मवैतद्विद्वानाहहिरण्यदन्वैदो एतद्रह्मविषयमेतद्धानुरणवः पैत्रा. 635 न तस्येशयं मह्यं न दद्यु:- 1ऐत. 1 / 5 / 1 एतद्भहीतत्सत्यंतदेतभ्यक्षरम् मा. पा.) bR.u. 5 / 3 / 1 एतद्ध स्म वैतद्विद्वानुद्दालक एतद्ब्रह्मतत्सम, तदेतत् बृह. 5 / 31 मारुणिराह बृह. 6 / 4 / 4 etadA~tadupAsitavyam जाबालो.4 एतद्ध स्म वै तद्विद्वान् कुमार एतद्भौतमितःप्रेत्याभिसंभविताऽस्मि छान्दो.3।14।4 हारित थाह बृह. 64 / 4 एतद्यादशिरोऽधीते नारा. 2 एतद्ध स्म वैतद्विद्वान्नाकोमौद्गल्याह बृह. 6 / 4 / 4 एतद्यज्ञायज्ञीयमङ्गेषु प्रोतम् छान्दो.2।19।1 एतद्ध स्म वै तद्विद्वांस आहुः छान्दो.645 एतद्ध स्म वैतद्विद्वांसाहुःषयः (?)पनद्यदत्रिमिति सर्वस्यात्ताभवति बृह. 2 / 2 / 4 कावषेयाः 3 ऐत. 2 / 6 / 3 एतन्यदादित्यस्यमध्य इवेत्यक्षिण्यग्नो एतद्ध स्म वैतत्पूर्वे विद्वांसः प्रजां चैतद्ब्रह्मेतदमृतम् मैत्रा. 6335 न कामयन्ते एतद्यदिवमित्थेत्थोपधारय इति बृः.4।4।22 आर्षे. 22 एतद्धि दुर्लभतरम् भ.गी.642 एतदिदमित्थेत्थोपव्याख्ये आर्षे. 212 एतद्धि परमं तपः, आपोज्योतीरसो श्तबग्वेदो यजुर्वेदःसामवेदोऽथर्वाऽमृतं ब्रह्म भूर्भुवः स्वरों नम इति शिरसः (हतोभूतस्यनिश्श्वसितम) बृह. 4 / 5 / 11 [म. शिरः. 3 / 15 बटु. 3227 एतदादेतदादित्यस्य कृष्णं रूपम् chAM.u. 3333 एतद्धि महाविभूति (नारसिंहं ब्रह्म) नसिंहो. 5 / 6 एतद्यद्धयुक्तो रिष्येभूम्वाहेतिगार्हपत्ये छान्दो.4|174 एतद्धि सर्वाणि कर्माणि बिभर्ति बह, 1163 एतयोगेन परमपुरुषो जीवो एतद्धि सर्वाणि नामामि बिभर्ति बृह. 1 / 61 ___भवति, नान्यः मुद्गलो. 4 / 2 प्रर्वाणि रूपाणि बिभर्ति बृह. za62 एतयोनीनि भूतानि भ.गी. 76 एतद्धि सर्वैः कर्मभिः समम् बृह. 116 / 3 एतद्यो वत्ति तं प्राहुः भ. गी. 132 एतद्धि सवै रूपैः समम् बृह. 1 / 6 / 2 एतद्यो वेद निहतं गुहायां, सोएतद्धि सर्वैर्नामभिः समम् __'विद्यापन्थि विकिरतीह सोम्य मुंड. 2 / 1 / 10 [छान्दो. 166 / 1+ ब्रह. 161. एतद्रयन्तरमन्नौ प्रोतम् छान्दो.2।12।1 एतद्भूमस्येव समीरणे नभसि . एतद्राजनं देवतासु प्रोतम् छान्दो.2|2011 प्रशाखयैवोत्क्रम्य.. मैत्रा. 7 / 11 एतद्द्रस्य रुद्रत्वं, एतत्तदपरिमितधा.. मैत्रा. 6.26 एतद्ध पशब्दमस्पर्शमरूपमरसमगन्धं नृसिंहो. 9 / 9 एतद्रगामधीयाना समानफलदा तारोप. 5 एतद्धयेवाक्षरं ज्ञात्वा यो यदिच्छति एतद्वस्तुचतुष्टयं यस्य लक्षणं देशतस्य तत् कठो. 2016 कालवस्तुनिमित्तेष्वव्यभिचारी एतद्धवाक्षरं (एतब्यक्षरं ब्रह्म ह्येत. तत्पदार्थः परमात्मेत्युच्यते सर्वसारो.6 देवाक्षरं परम् कठो. 2 / 16 एतद्धा अन्ततोऽन्नं राद्धम् तैत्ति. 3 / 10 / 1 एतद्धधैवैतदभयं भवति बृह. 1 / 4 / 14 एतद्रा आदित्य OMmityevaM ध्यायंएतद्वाणमवष्टभ्य विधारयामः(मि) प्रश्नो. 2 / 2,3, स्तथाऽऽत्मानं युजीत मैत्रा.6॥3 एतद्वद्दा बुद्धिमान् स्यात् भ.गी. 1520 (अथ) एतद्वाप्रविवेश,नद्वाचाऽयदत.. ko.u. 2 / 14 एतद्वाझं राधाकुण्डम राधोप. 2 / 1 एतद्वामदेव्यं मिथुने प्रोतम् छान्दो. 2 / 13 / 1 etaddhimaaf
Page #142
--------------------------------------------------------------------------
________________ पतहा उपनिषद्वाक्यमहाकोशः पतला भावनो.5 (अथ) एतद्वामेऽक्षणि पुरुषरूपम्. बृः.4।2।3 / एतद्वै प्राणानामायतनम् प्रो. 110 एतद्वायुदशकसंसर्गोपाधिमेदेनरेचक एतद्वै ब्रह्म दीप्यते यच्चनुषा पश्यति कौ. u. 2013 पुरक-शोषक दाह-प्लावकार.. एतद्वैब्रह्मदीप्यते यच्चन्द्रमादृश्यतेतम्य.. kau.u. 2012 पञ्चविधोऽस्ति एतद्वै ब्रह्म दीप्यते यच्छ्रोत्रेण शृणोति kau.u. 2013 एतद्वाव तत्स्वरूपं नमसः खे. एतद्वै ब्रह्म दीप्यते यथाऽऽदित्योदृश्यते kau.u. 2018 'न्तर्भूतस्य यत्परं तेजस्तत् एतद्वै ब्रह्मदीप्यते यदमिवलति[kau.u. 2 / 12,12 त्रेधाऽभिहितम् मैत्रा. 7111 एतद्वै ब्रह्म दीप्यते यद्विआद्विद्योतते कौ. u. 2012 एतद्वाव तत्स्वरूपं नमसः खेऽन्तम एतद्वै ब्रह्म दीप्यते यद्वाचा वदति को. u. 2 / 13 तस्य यदोमित्येतदक्षरम् मैत्रा. 7.11 एतद्वै ब्रह्मदीप्यते यन्मनसा ध्यायति को. u. 2013 एतद्विज्ञानं, यत्रतत्पुरुषःसुप्तःस्वप्नं एतद्वै मध्यतोऽनं राद्धम् तैत्ति.311001 न कंचन पश्यति ko.u.33 एतद्वै महोपनिषद्देवानां गुह्यम् अव्यक्तो. 4 -एतद्विज्ञान, यत्रतत्पुरुषातोमरिष्य एतद्वै महोपनिषदं देवानां गुह्यम् महाना.17/15 प्राबल्यं न्येत्यसम्मोहं नैति कौ. u. 333 | एतद्वै मुखतोऽन्नं राद्रम् तैत्ति. 311001 एतद्विद्यामनुशिष्टस्त्वयाऽई... कठो. 1220 एतद्वैयजुस्त्रयींविद्यां प्रत्येषा वागेतत् एतद्विधमिदं चेतनवत् प्रतिष्ठापितम मैत्रा. 115 / परममक्षरम् सहवै. 15 एतद्विधेऽस्मिन्छरीरे किंकामोपभोगैः मैत्रा.114+138 एतद्वैरजसोरूपं, तद्रजः खल्वीरितं एतद्विष्णोः परमंपद(च) [म्त्रा.6|26 + गो.पू. 3 / 4 / विषमत्वं प्रयाति मैत्रा. 55 एतद्वीरासनं स्थानं ब्रह्मणा... सन्थ्यो . 6 एतद्वैराजमृतुषु प्रोतम् छान्दो.2|1611 एतद्रूक्ते पुरुषस्याल्पमेधसो यस्यान एतद्वैरूपं पर्जन्ये प्रोतम् छान्दो.2।15।1 अन् वसति ब्राह्मणो गृहे कठो. 118 एतद्वैसत्यकाम परं चापरं च ब्रह्म एतद्वत्तंपुरस्ताहुश्शक्यमेतत्प्रश्नमैक्ष्वा यदोङ्कारस्तस्माद्विद्वान्.. कान्यान् कामान् वृष्णीष्व मैत्रेश1 एकतरमन्वेति प्रो. 52+ मैत्रा. 65 एतद्वेदितुमिच्छामि भ.गी. 13 / 2 एतद्वै जरामर्यमग्निहोत्रं सत्रर एतद्वै सत्यकाम परं चापरं च त्रिसुप. 4 [महाना. 18510 ___ यदोमित्येतदक्षरमिति मैत्रा. 65 एतद्वै खलु लोकद्वारं विदुषां प्रपदनं एतद्वैसत्येनदानेन तपसाऽनाशकेन निरोधोऽविदुषां छाण्दो.8|15 ब्रह्मचर्येण निर्वेदेनाशकेन षडङ्गेनैव एतद्वै तदक्षरंगार्गिब्राह्मणाअभिवदंति बृह-31858 / साधयेत् सुबालो. 33 एतद्वै तमसो रूपं तत्तमः खल्वीरितं एतद्वे वाचः सत्यं, यदेव वाचः सत्यं सम्प्रास्रवति मैत्रा. 55 तत्प्रायुक्तम् सहवे. 15 एतद्वै नानात्वस्य रूपम् मैत्रा. 333 एतद्वै सत्त्वस्य रूपं तत्सत्त्वं . एतदै नारायणस्याष्टाक्षरं वेद परम सम्प्रास्रवत् मैत्रा. 5 / 5 पुरुषो भवति सारसा. 114 एतद्वैसन्धिसन्ध्यांब्रह्मविदः उपासते.. एतद्वैपरमंतपो.. अप्यादधति(मा.पा.) बृ. u. 5 / 1111 ___ सोऽविमुक्त उपासते [जाबा.2+ रामो. 31 एतद्वै परमं तपो यद्वयाहितस्तप्यते एतद्वैसावित्रस्याष्टाक्षरं पदं श्रियापरम हैव लोकं जयति बृह. 5 / 111 / भिषिक्तं नृ. पू. 4 / 3 / सूर्यता. 31 एतद्वै परमं तपो य प्रेतमरण्यं हरन्ति एतद्वैस्वर्गस्य लोकस्यद्वारयश्चन्द्रमा... कौ. u. 132 परम हैव लोकं जयति बृः.5।11।1 एतद्वो धनमार्याणां मन्त्राश्चैव एतद्वै परं चापरं च ब्रह्म यदो व्रतानि च इतिहा. 99 मित्येतदक्षरम मैत्रा.65 एतन्नाराणस्य तारकं भवति ना. पू. ता. 201
Page #143
--------------------------------------------------------------------------
________________ पतन्नि उपनिषद्वाक्यमहाकोशः पतयएतन्निर्वाणदर्शनं शिष्यपुत्रंविनानदेयं निर्वाणो. 8 एतमु हैव चूलो भागवित्तिर्जानकाय एतनिर्वाणानुशासनं [सुबालो.5|3+ 5 / 15 आयस्थूणायान्तेवासिन उक्त्वोएतन्निर्वाणानुशासनमितिवेदानुशासनं सुवालो. 2 / 3 / वाचापि य एनर शुष्के स्थाणौ एमुन्मध्याह्नसायाह्नेषु त्रिकालेषु.. निषिच्चेज्जायेरञ्छाखाः प्ररोहेयुः भस्मधारणमप्रमादेन कार्यम् भस्मजा. 116 पलाशानीति बृ. u. 6 / 3 / 10 (मथ)एतन्मन:प्रविवेश, एतमु हैव जानकिरायस्थूणः सत्यतद्वाचाऽवदत्.. को. u. 2014 कामाय जाबालायान्तेवासिन उक्त्वोवाचापि.. एतन्मन्त्रमयोद्दिष्टं गुह्याद्गुह्यतममहत् सूयता. 214 वृह. 6 / 3 / 11 / एतमु हैव मधुकः पैङ्गपश्चलाय भागएतन्मयो वा अयमात्मा बृह. 2 / 5 / 3 वित्तयेऽन्तेवासिन उक्त्वोवाचापि.. बृह. 6 / 3 / 9 एसन्मर्त्यमेतस्थितमेतत्सत् बृह. 2 / 3 / 2,4 एतमुहैव वाजसनेयो याज्ञवल्क्यो एतन्मे संशयं कृष्ण भ. गी. 6 / 39 मधुकाय पैङ्गथायान्तेवासिन एतन्मोक्षलक्षणम् (पूर्वोक्तं) मैत्रा. 6 / 30 उक्त्वोवाचापि.. बृह. 6 / 3 / 7,8 (अथ) एतन्त्रियते यन्न ज्वलति.. कौ. u. 2 / 12 एतमुहैवसत्यकामो जाबालोऽन्तेवा(अथ) एतन्म्रियते यन्न दश्यते ko.u.2112 सिभ्य उक्त्वोवाचापि.. वृह. 6 / 3 / 12 (अथ) एतम्रियते यन्न ध्यायति कौ. u. 2 / 13 / एतमु हैवैते न तरत इत्यतः पापमकरव(अथ)एतन्म्रियते यन्नवलति(वदति) कौ. u. 2013 मित्यतः कल्याणमकरवम् बृह. 414122 (अथ) एतन्म्रियते यन्न पश्यति kau.u. 2 / 13. एतमृग्वेदमभ्यतपरस्तस्याभितप्तस्य (अथ) एतम्रियते यन्त्र विद्योतते kau.u. 2 / 12 ____ यशस्तेज इन्द्रियं..अजायत छान्दो.3॥1॥3 (अथ) एतम्रियते यन्न शृणोति कौ. u. 2 / 13. एतमेव तदनमननं कुर्वन्तो मन्यन्ते बृः.6।1।14 एतमन्नावध्वर्यवः (मीमांसन्ते) 3 ऐत. 21314 / एतमेव प्रवाजिनो लोकमिच्छन्तः एतमग्निं तवैव प्रवक्ष्यन्ति जनासः कठो. 1129 प्रव्रजन्ति बृः.4।4।22 एतमन्नमयमात्मानमुपसंक्रम्य.. (अथ)एतमेवमात्मानं परमं ब्रह्मोकारं एतत्साम गायनास्ते तैत्ति. 31105 तुरीयोङ्काराप्रविद्योत प्रणवेन एतमन्नमयमात्मानमुपसंक्रामति तैत्ति. 218 ___ सञ्चिन्त्यानुष्टुभानत्वा.. नृसिंहो. 5 / 1 एतमस्यामेतं दिव्येतंवायावेतमाकोशः 3 ऐत. 2 / 3 / 4 | एतभेव (आत्मानं) विदित्वा । एतमानन्दमयमात्मानमुपसंक्रम्य.. मुनिर्भवति बृह. 4 / 4 / 22 साम गायनास्ते तैत्ति. 3 / 105 (अथ) एतमेवात्मानं परमं ब्रह्मोवारं एतमानन्दमयमात्मानमुपसंक्रामति तैत्ति. 28 तुरीयोङ्काराप्रविद्योतमेकादशाएतमितः प्रेत्याभिसम्भविताऽस्मि छान्दो.3।13।7 मानं नारसिंहं नत्वोमिति एतमिन्धं सन्तमिन्द्र इत्याचक्षते ब. u.42 संहरन्ननुसन्दध्यात् नृसिंहो. 41 एतमु एव बृहस्पतिं मन्यते वाग्घि (अथ ) एतमेवाध्वानं पुननिवर्तन्ते छान्दो. 5 / 10 / 5 बृहती, तस्या एष पतिः छान्दो.1।2।11 एतमेवाहं ब्रह्मोपासे [बृः.2।1।2, 3,4-13 एतमु एवायास्यं मन्यन्त एतमेवोङ्काराप्रविद्योतं तुरीयतुरीयभास्याद्यदयते छान्दो.1।2।12 मात्मानं नृसिंहानुष्टुभैव । एतमु एवान्ततोऽवित्वोत्क्रामति बुबुधिरे ( देवाः) नृसिंहो. 61 व्याददात्येवान्तत इति छान्दो. 12219 (अथ खलु) एतयों पच्छः बाचाएतमु एवाहमभ्यागमिषम् छान्दो.1।5।2,3 मति 'तत्सवितुर्वृणीमहे' इति छान्दो. 5 / /
Page #144
--------------------------------------------------------------------------
________________ पतयै उपनिषद्वाक्यमहाकोशः एतस्यां अप एतयैव त्रयो धातवो यदुत सत्त्वं एतस्मिन् वसते शीघ्रं...महाखगः ब्र.वि. 19 रजस्तम इति जाबालो.4 एतस्मिन्हीदं सर्व प्रतिष्ठितम् मुद्गलो. 3 / 1 [ना. प. 377+प.हं. प.2+ याज्ञ. 1 एतस्मिन्ने नदाता मोऽधिकृतेनाया। एतयोरेतदन्नं य एपोऽन्तदये त्यस्मिनगरे प्रो . 3 / 3 लोहितपिण्डः वृह 4213 एतस्मिन्यताः पञ्चविधा अधिगम्यन्ते 1 ऐत. 3 / 4 / 4 (अथ)एतयोः पथोर्न कतरेण चन ( अथ) एतस्य प्राणस्थाप: शरीरं तानीमानि...भूनानि भवन्ति छांदो.11018 ज्योती रूपासौ चन्द्रस्तद्यावानेव एतर्हि वेदान्नानुभवति DA. u. 673 प्राणस्तावत्य आप:.. ब्रह. 1 / 5 / 13 एतर्हि वेदानानुभवसि हो. र. 6:46 (?)पतम्य ब्रह्मलोकस्यारो हृदः फौ. u. 113 एतकाकी कामयते वन 17 (डाय) एतप्प मनसो द्यौः शरी, एतस्मा एवं पञ्च पदादभुव ज्योती रूपं, अतावादित्यः बृह. 115 / 12 नगोविन्दम्य मनवः गो. पू. 37 (एवं वा) तस्य महतो भूतम्य एतस्माज्जायते प्राणो मनः निश्चकितना... मैत्रा. 632 सबैद्रियाणि च । खं वायुगपो.. अण्ड. 21113 : एतस्य वा अक्षरस्य प्रशासने गागि [ग.पू. 114+ कैत्र. 15 निमेषा मुहर्मा अहोरात्रीण्यर्धएतस्मादन्नरसनयात् , अन्योऽन्तर मासा माला *तवः संवत्सरा मात्मा प्राणमयः तैत्ति . 212 इति विताम्तिष्ठन्ति बृह. 3 / 8 / 9 एतस्मादाकाशादेवखल्विदंचेतामात्रं.. मैत्रा. 6 / 17 / एतस्य वा अक्षरस्य.. प्राच्योऽन्या एतस्माद्धयानादौ प्रयुज्यते a. शिखो. 3 नद्यः स्यन्दनों श्रेतेभ्यः पर्वतेभ्यः बृह. 3 / 8 / 9 एतस्माद्धीदंसर्वमुत्तिष्ठति, एतमेवाप्येति 1ऐत. 3 / 1 / 1 एतस्य वा अक्षरम्य प्रशासने गार्गि एतस्माद्दर्भुवस्वग्त्युइपासीतान्नं हि ददतो मनुष्याः प्रशंसन्ति यजप्रजापतिर्विश्वात्मा..उपासितोभवति मैत्रा. 6 / 6 मानंदेवा दीं पितरोऽन्वायत्ताः बृह. 3 / 8 / 9 एतस्माद्रूपादुदेति [छांदो. 316 / 3+ 373+3813 एतस्य वा अनरस्य प्रशासने गार्गि [3 / 9 / 3+3 / 1013 . द्यावापृथिव्यौ विधृते तिष्ठतः बृद. 3389 एतस्माद्रूपादुन्ति [छांदो. 3 / 6 / 2+ 31712+ एतस्य या अक्षरस्य प्रशासने गार्गि [3 / 8 / 2+3 / 9 / 2+ मूर्याचन्द्रमसौ विधृतौ तिष्ठतः बृह. 3 / 89 एतस्माद्वै महत्तत्त्वमजायन ग. शो. 4 / 3 / एतस्य वे सोम्येपोऽणिम्न एवं एतस्मान्न पुनगवर्तन्त इत्येष निरोधः प्रश्नो. 110 महान्यग्रोधः छान्दो.6।12।2 एतस्मिन्नौ देवा अन्नं जुह्वति । एतस्य हेताआनमेवोद्गीथमुपासीत छान्दो. 1 / 315 chi.u. 52+ वृ. u. 6 / 2 / 12 एतस्मिन्नग्नौ देवा रेतो जुह्वति एतस्याग्नेयमर्धमधे वारुणम् मैत्रा. 6 / 14 एतस्याज्ञानमात्रेण जीवन्मुक्तो भवेद्वै तारोप. 4 छां. u. 5 / 8 / 2+ एतस्यादि सर्वमन्तर्हितम् मैत्रा.66 एतस्मिन्नौ देवा वर्ष जुह्वति पतम्या न पश्यामि भ.गी. 6333 [लां. u. 5/62+ बृ. u. 6 / 2 / 11 (?)एतस्मिन्नमो देवा: श्रद्धा जति एतस्यां वाचि जनको जनक इतिवा जना धावन्तीति [छां. u. 54aa+ की. u. 41 बृ. u.6।2।9 एतस्मिन्नग्नौ देवाःसोमराजानंजुह्नति एतस्यां हस्त मात्रायां संवत्सरं गा [छा. u. 5/5/- + प.3 6 / 2 / 20 रक्षयते तादयः 3 ऐत. 161 एतस्मिन्नु खल्वक्षरे गाग्यांकाश एतस्यां हम्मोपपिदि संवत्सरंगा मोतश्च प्रोतश्च नृ द. 32812 असते तायः 3 ऐत. 1166
Page #145
--------------------------------------------------------------------------
________________ एतस्यै उपनिषद्वाक्यमहाकोशः एतस्यैतत्तेजो यदसा आदित्यः मैत्रा. 6 / 4 एता रचः एतमृग्वेदमभ्यपतन .. शश एतस्यैव यजनेन चन्द्रध्वजो गत ___एता दश वहिकलाः सर्वज्ञराक्समोहमात्मानं वेदयति गो. पू. 3 / 19 दशारगा देवताः भाषजी. 5 एतस्यैवाक्षरस्यापचित्यै महिशारसेन छां. u. 1 / 1 / 9 एतादृशे शरीरे वर्तमानस्य भगवं. (इति खलु) एतस्यैवाक्षरस्योप __ स्वं नो गतिः मैले 15 व्याख्यानं भवति । chA.u.111110 एता देवताः पाप्मभिरुपासुजस् एतस्यैवानन्दस्यान्यानि भूतानि एतानि मनसा ध्यायनप्रम__मात्रामुपजीवन्ति वृद. 4 / 332 सवीत भन्दो. 2222 पतं स्वेव ते भूयोऽनुव्याख्यास्यामि हान्दो. 8 / 9 / 3 एनानि रूपाणिपुरस्सराणि जसका पतं प्राणमयमारमानमुपसंक्रम्य.. भिव्यक्तिकराणि योगे घेता. 1 पतत्साम गायनास्ते सेति. 3 / 105 एतान्न हन्तुमिच्छामि म.नी. 1635 एतं प्राणमयमात्मानमुपसंक्रामति तैत्ति. 218 एतान्यष्टाचायतनानि यह. 3 / 9 / 26 एतं ब्रह्मलोकं न विदन्तः नृतेन हि एतान्यपि तु कर्माणि म. गी. 186 प्रत्यूढाः (प्रजाः) छान्दो 82 (1) एताभिरुनिषद्धिः समा. एतं मनोमयमात्मानमुपसंगम्य.. हितात्माऽसि वृह 4 / 2 / 1 एतत्साम गायनास्ते तन्ति. 3105 एनाभिर्वा एतदास्रवति... (मा.पा.) पह. 4 / 2 / 3 एतं मनोमयमात्मानमुरसंक्रामति तैत्ति. 28 एभिर्वा एतदास्रवदास्रति बृः.4॥2॥3 एतं मंत्रराजं यः पश्यति स पश्यति ग. 1. 116 एताभिः सर्वमिदमोतं प्रोतं. मैत्रा. 63 एतं महात्रते छन्दोगाः(मीमांपन्त) 6ऐत. 264 एकाभ्यां हि रूपाभ्यां प्रशाऽभवत् वृह. 11415 एतं यजुर्वेदमभ्यतपत्, तस्याभितप्तस्व एताभ्यां (ज्योतिर्वायुभ्यां) यशस्तेज इन्द्रियं वीर्यमन्नाद्य . ही सर्वमुन्नमति श्वेत. 32122 रसोऽजायत छान्दो. 31212 एतामधीत्य द्विजोगर्भवासाद्विमुच्यते म. शिखो.3 एनं विज्ञानमयमात्मानमुपसंक्रम्य.. एतामहम्भावमयीमपुण्यां (वृष्या) एतत्साम गायनास्ते तेत्ति. 321015 ठित्वाऽनहंभावशलाकयैव । भन.. महो. 640 एतं विज्ञानमयमात्मानमुपसंक्रामति तैत्ति. 28 एका रेवत्यः पषु प्रोता: छांदो.21181 पतं वै तमात्मानं विदित्वा ब्राह्मणाः एतावताऽऽत्मयत्नेन जिता पुत्रैषणायाश्च.. व्युत्थायाथ सति संसृतिः म.पू. 5 / 118 भिक्षाचर्य चरन्ति वृह. 3 / 5 / 1 एतावनीहिसाबधादशदशतसतं. 1 पेत. 1413 एतं संयद्वाम इत्याचक्षते छान्दो.4.152 एतावदरे खल्बमृतत्वमिति होक्त्वा एतंसामवेदमभ्यतपन,तस्याभितप्तस्य.. छान्दो.6।3।2 याज्ञवल्क्यो विजहार पह. 4 / 5 / 15 एतं हवा व न पतति, किमहरसाधु । एतावदिति निश्चिताः । भ.गी. 16611 नाकरवम् , किमहं पापमकरवम ति. 29 एतावदिह गौतमो यज्ञोपवीतं एतं हि सर्वाणि वामान्यभिसंयन्ति छान्दो. 4 / 15 / 2 कृत्वाऽयो निपपास सूर्यता. 1 एतं ह्येव बहूचा महत्युक्थे । एतावदेवाविद्यात्वं नेत्रतिनिधी मीमांसन्ते 3 ऐन, 2 / 3 / 4 एप एव क्षयस्तस्पा मोद एताउपासीतोमि येतदक्षरेग (इत्य.. मिति निश्चयः प.पू. 5 / 19 क्षरेण) व्याहृतिभिःसाविश्यावेति मैत्रा. 6 / 2 एतावद्धीति होवाच बास्मानित कौर 018 एवा एव महाविद्या विभूतेरभिधारणे वापं. 5 एतावद्वा इदर सर्वमेतन्मावर एवा एव देवताः प्रीणाति सहवे. 19 सनयमितोऽभुनमात् ह. 15 / 17
Page #146
--------------------------------------------------------------------------
________________ 120 पंताव उपनिषद्वाक्यमहाकोशः - एतेन एतावद्वाइदमन्नं चैवान्नादश्च (मा. पा.) बृह. 114 / 6 | एतास्वेव वो देवता स्वा भजामि 2 ऐत. 215 एतावद्वा इद सर्वमन्नं चैवान्नादश्च एता ह वै देवता महंश्रेयसे विवदसोम एव बृह. 1146 ___ माना अस्माच्छरीरादुश्चक्रमुः को. u. 2 / 14 एतावद्वाइदंसर्वमेतस्मात्सर्वर (मा.पा.) बृह. 1 / 5 / 17 एतां दृष्टिमवष्टभ्य [bh.गी.16|9+ a. पू.4|64 एतावद्वाइदंसंवैयदन्नंतदात्मनमागासीः बृह. 113 / 18 एतां महामायां तरन्त्येव ये विष्णुं एतावन्नू 3 इत्येतावद्धीति नैतावता भजन्ति, नान्ये तरन्ति त्रि.म.ना. 49 विदितं भवतीति - बृह. 2 / 1 / 14 (एवं) एतओण्ल्लोकानात्मनि प्रतिष्ठितान् एतावानस्य महिमा चित्यु. 12 / 1 / वेदात्मैव स भवति सुबालो. 101 [ sN.8।4।17=m.101903+ vA. सं. 3113 एतां विद्यामपांतरतमाय ददौ एतावानिति मन्त्रेण वैभवं कथित [सुबालो. 73+ अध्यात्मो.70 हरेः, एतेन.. चतुर्दूहोनिरूपितः मुद्रलो. 13 एतां विभूति योगं च भ.गी. 104 एतावान् वै कामो नेच्छंश्च नातो भूयो एतां वृत्तिमुपासीनाः ( उपासन्तः) विदेत् ,तस्मादप्येतदेकाकीकामयेत बृह. 1 / 4 / 17 [2 सन्यासो. 119+ कठश्रु. 27 एतावाहुती समं नयतीति स समानः प्रो. 44 etA~zca सत्यान्कामारस्तेषां सर्वेषु एतानुपासीतोमोमित्यझरेण । लोकेषु कामचारो भवति छाण्दो.8|126,6 न्गाहृतिभिः सावित्र्या च मैत्रा. 62 एताः शकर्यो लोकेषु प्रोता:वेद लोकीएताश्च चतुर्दशसु नाडीष्वन्या नाड्यः भवति, सर्वमायुरेति,ज्योग्जीवति छांदो. 2 / 172 सम्भवन्ति तास्वन्यास्तास्वन्या एताः सोम्योदज सामश्रवा3इति बृह. 33112 भवन्तीति विज्ञेयः शाण्डि. 1146 (?) एति स्वर्ग लोकं य एवं वेद बृह. 5 / 3 / 2 एतासामेव देवातानां सलोकता (?) एते अनन्ते ममृते आहुती साटितां सायुज्यं गच्छति छान्दो.2|2012 (पाठः-जे.) कौ. u. 215 एतासामेव देवतानां सायुज्यं साटितां (अथ) एते आनुदेशिक्यौ संहिते समातलोकतांमाप्नोति (ब्रह्मवित्) महाना. 10 / 2 / याज्येन कमेणा भवताम् . संहितो. 311 एतासां देवतानामेको भवति बृह. शरा7 (तस्मात् ) एते ऋषयः प्रजाकामा: एतासां देवतानां पाप्मानंमृत्युमपहत्य दक्षिणं प्रतिपद्यन्ते प्रो. 119 यत्रासां दिशामन्तस्तद्गमयाञ्चकार बृह. 1 / 3 / 10 एते खलु यूयं पृथगिवेमं वैश्वानरं... छाण्दो.5।18।1 एता प्रतिबोधनायाभ्यन्तरं एते गुह्या मादेशा एतद्ब्रह्माभ्यतपत् छांदो. 3.52 प्राविशानि भैत्रा. 26 एते त्रयस्त्रिंशत्वेव देवाः बृह. 3 / 5 / 2 एतासां भूमिकानां तु गम्यं एतेऽथर्वाङ्गिरस एतदितिहासप्रमाभिधं पदम् ___ महो. 5 / 43 पुराणमभ्यपतत् छो. u. 242 एतास्तिस्र ऋचो अपित्वा नास्माकं एतेन खलु प्रतिपद्यमानाः (मा.पा.) chAM.u. 4 / 15 / 6 प्राणेन प्रजया पशुभि एतेन जीवात्मनोयोगेन मोक्षराप्याययिष्ठाः को. u. 28 . प्रकारश्च कथितः मुगलो. 25 (भय) एतास्तिस्रः संहिता भवन्ति एतेऽनन्तमृताहुतीजाग्रच्च स्वपंश्च वायोरिन्द्रस्याने संहितो. 168 ___ सन्ततमव्यवच्छिन्नं जुहोति कौ. u. 215 (मथ ) एतास्तिस्रः संहिता भवन्ति एतेन प्रज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्य मात्मप्र. 1 शुद्धा दुस्पृष्टा निर्भुजेति संहितो. 115 | एतेन प्रतिपद्यमाना इमं मानवपतास्यत्र यजमानः परस्तादायुषः ___ मावत नावर्तन्ते छाण्दो.4।15।6 स्वाहाऽपजाहि(जे.पा.) [cha.u. 2 / 24 // 6,10 / एतेन (मंत्रण) हीदं सर्व योनि ऐत. 184
Page #147
--------------------------------------------------------------------------
________________ पतेन एतेन मुं लोकं जेष्यंतो मन्यन्ते एतेनैव मन्त्रेण ( 'एतावान्' इत्यनेन ) चतुर्व्यूह विभाषितः एतेनैवायतनेनैकतरमन्वेति एते पतन्ति चत्वारः पञ्चमश्चावर स्तुतैः (मा. पा. ) एते पतन्ति चत्वारः पञ्चमवाचर स्तैः एते भवन्ति सुकृतस्य लोके येषां कुठे सभ्य सतीह विद्वान् एतेभ्यो भूतेभ्यः समुत्थाय तान्ये. 4/5/13 वानुविनश्यति [बृह. 2।4।12+ एते रसानां सरसेन प्राद्धं प्राप्नुवन्ति इतिहा. 84 त्रि. म. ना. 419 वाग्यतानां संयुतानाम् एतेषामुपाधीनामत्यन्तभेदों नविद्यते एतेषामेकमास्थाय ह्यासनं labdhvASshAravihArau च एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः । सिद्धये मुक्तिसहिता:.. एतेषां पञ्चभूतानां पतयः पञ्च दुर्वासो. 224 योगरा. 19 सदाशिवेश्वर रुद्र विष्णुब्रह्माणश्च यो. चू. 72 एतेषां पश्यवर्गाणां मन आदीनां ) धर्मीभूतात्मा ज्ञानादृते न विनश्यति एतेषां ब्रह्मणो लोका देवतिर्यङ्करस्थावराच जायन्ते एतेषु चैव सर्वेषु तत्त्वं च ब्रह्म तारकम् एतेषु यश्चरते भाजमानेषु यथाकालं चाहुतयो ह्यादायन एतेषु हीदं वसु सर्वहितमिति उपनिषद्वाक्यमहाकोशः एन म मुण्ड. 31214 छांदो. 885 | एते ( वसवः) हीदं सर्वं वासयन्ति छांदो. 3316 / 1 एते (अग्न्यादयः) हीद सर्व5 षडिति बृह. 31917 एतैरुपायैर्यवते यस्तु विद्वांस्तस्यैष आत्मा विशते ब्रह्मधाम एतैरेव रश्मिभिरूर्ध्वमाक्रमते स मोमिति वा होद्वामीयते एषोऽथ भावः पृथगेवेति लक्षितः ( आत्मा ) एतैर्विमुक्तः कौन्तेय एजैर्विमोहयत्येषः छांदो8615 वैतथ्य. 30 भ.गी. 16/22 भ.गी. 3 / 40 जाबा. 3 एई वा अमृतो भवति एतैः समाधिभिः षड्डिनंयेत्कालं निरन्तरम् एतौ वा अवं महिमानावभितः एते हीदं सर्वमाददाना यन्ति ते पते (रुद्राः) हीदं सर्व रोदयन्ति 16 मुगलो. 114 प्रश्नो. 5/2 chAM.u. 5/1019 chAM.u. 5/10/9 शाट्याय. 30 सर्वसारो. 5 यो. चू. 72 रामर. 116 मुण्ड. 1/2/5 तस्माद्वसवः बृह. 31913 एतेषां मे देहीतिहोवाच, तानस्मैप्रददौ छान्दो. 1/10/3 एतेऽष्टौ महा अष्टावतिप्रदाः (मा. पा.) बृ. u. 3 211,9 ते सर्वे देवाः इमानि च पञ्चभूतानि 2 ऐ. u. 5/3 एते सर्वे प्रणवमयोर्ध्वपुण्ड्रत्रयात्मकाः वासु. 2 एते ह त्वेव देवते एकधाभूयं भूत्वा परमतां गच्छतः सम्बभूवतुः एतौ वै सूर्याचन्द्रमसो मेहिमानी ब्राह्मणो विद्वानभिजयति [ महाना. एत्य पुत्र उपरिष्टादभिनिपद्यते कुर्यात् ( अथ ) एनमनये हरन्ति तस्थामिरेवाभिर्भवति समित् एनमासुरं पाप्मानं परिश्रमाम इदि एनमाहु: ( धिकर्तारं ) पितृहा वै त्वमसि, मातृहा वै त्वमसि (a) एन मुद्दालक मारुणि: पप्रच्छ (अथह) एन मुषस्तश्चाक्रायणः पप्रच्छ (अथ) एनमेते देवा: प्राणा अमृता आविशन्ति 121 सरस्व. 55 बृ. u. 6 / 4 / 24 धमानः स्वे गृ एनद्रोदस्योरेव पर्यायेणोपवन्वीमहि.. भार्षे. 4/2 ( तस्मात् ) एनमकारार्थेन परेण नृसिंहो. 716 बृह. 11112 18/1 + त्रिसुप. 4 कौ. u. 2 / 15 छान्दो. 7 15/2 बृह. 3/7/1 बृह. 3।4।1 बृह. 115/17 (थ) एनमेतेप्राणामभिसमायन्ति बृह - 4/2/3 सः (आत्मा).. हृदयमेवान्ववक्रमति बृह. 4।4।1 (थ) एनयोरेतत्प्रावरणं यदेतदन्तहृदये चालकमिव.. (अथ) एनयेओरेषा स्मृतिः सञ्चरणी यैषा हृदयादूर्ध्वा नाडयुचरति एनस एनसोऽत्रयजनमसि स्वाहा छांदो. 3।16। 3 | एनं मकारार्थेन... ब्रह्मणैकी कुर्यात् बृ. 5/12/1 बृह. 4/2/3 बृह. 3/9/5 महाना. 14/2 नृसिंहो. 7.6 बृह. 6 / 2 / 14 नृसिंहो. 6/1
Page #148
--------------------------------------------------------------------------
________________ 122 एनं च. उपनिषद्वाक्यमहाकोशः एवमि एनं चतुष्पादं मात्राभिरोकारेण एवमभ्यसतस्तस्य जितोवायुभवेत् जा. द.6143 चैकीकुर्यात् नृसिंहो. 2 / 3 एवमभ्यसतस्तस्य मूलरोगो विनश्यति जा. द. 6 / 44 (पथखलु) एनंदृष्ट्वाऽमृतत्वंगच्छति मैत्रा. 624 एवमभ्यासचित्तश्चेत्स मुक्तः.. वराहो. 5 / 59 (मथ ह) एनभुज्युर्लाह्यायनिःपप्रच्छ बृह. 3 / 3.1 एवमभ्यासतो नित्यं षण्मासाद्यत्नवान् एनं मनोमणिब्रह्मन् bhupngkklngkitm| bhavet / jA. 1. 6 / 10 विवेकवारिणा सिद्धयै प्रक्षाल्य.. महो. 5 / 83 / एवमभ्यासयुक्तस्य पुरुषस्य.. एनं मनुष्याऊचुर्बवीतु नो भवानिति बृह. 5 / 2 / 2 क्रमाद्वेदान्तविज्ञानं विजायेत जा. द. 9 / 6 (अथ) एनं (पुत्र) मात्र प्रदाय स्तनं एवमभ्यासयुक्तस्य... सर्वपापानि प्रयच्छति यस्ते स्तनः.. इति बृह. 6 / 4 / 27 नश्यन्ति भवरोगश्च.. जा. द. 79 (अथह) एनं रेकः पप्रच्छ कस्मिन्सवें एवमभ्यासात्तन्मयो भवति मं.प्रा. 114 प्रतिष्ठिता भवंतीति सुबालो.101 एवममनस्काराभ्यासेनैव नित्यतृप्ति(अथह) एनरैक: पप्रच्छ भगवन् ralpamUtrapurISanidrAdRgvAyucalanAkasminsa'staM गच्छन्तीति सुबालो. 9.1 / भावग्रह्मदर्शनाज्ज्ञातसुखस्वरूप(अथह) एन रेकः पप्रच्छ भगवन् । सिद्धिर्भवति म. प्रा. 52 योऽयं विज्ञानघन उत्क्रामन्स.. सुबालो. 1141 एवममूर्तितारकमपिमनोयुक्तेनचक्षुषैव (अथ) एनं वसत्योपमन्त्रयाञ्चक्रे बृह. 6 / 2 / 3 दहरादिकं वेद्यं भवति अद्वयना.6 (?) एनं साधवो धर्मा आ च एवमवरो वै तर्हि किल म इति गच्छेयुरुप च नमेयुः chAM.u. 2014 | होवाच प्रतर्दनः कौ.स. 311 एनां मृत्युमत्यवहत् बह. 113 / 11 | एवमष्टोतरशतं भावनात्रयनाशनम् मुक्तिको.1640 (अथ) एभिरेव प्राणः सह एवमस्सिन्प्राणे चक्षुः श्रोत्रं...सर्व पुत्रमाविशति बृह. 1 / 5 / 17 ___ आत्मा समाहितः 3 ऐत. 2011 एभिर्दोषै-(कामक्रोधादिभि) विनि एवमस्मिश्वप्रतिष्ठमानेसर्वाएवप्रातिपन्त मुक्तः स जीवः केवलो मतः 1 यो. त. 13 एभित्रिभिओकैः समोऽनेन सर्वेण.. बृह. 1113122 __ एवं वाकुनश्चक्षुः श्रोत्रं च ते एभिः क्रमैस्तथाऽन्यैश्व.. प्राणस्पन्दो प्रीताः प्राणं स्तुन्वन्ति प्रो. 24 निरुध्यते शाण्डि.2736 एवमस्य यज्ञः प्रतिष्ठति, यज्ञं प्रतिएभिः सर्वमिदं जगत् भ.गी. 713 __ तिष्ठन्तं यजमानोऽनु प्रतितिष्ठति छान्दो.4।16।5 (अथ)एभ्य: सर्वमिदमत्र वा एवमस्य यज्ञो रिष्यति, यज्ञर रिष्यन्तं यत्किश्चिच्छुभाशुभं दृश्यते मैत्रा. 6 / 16 यजमानोऽनुरिष्यति छान्दो.4॥16॥ एरण्डतैलफेनवत्सर्व परित्यजेत् । एवमहोरात्रे पर्यवेक्षत एवं सुकृत(यतिः )? सं. सो. 2050 - दुष्कृते.. ब्रह्म विद्वान्प्रझैवाभिप्रेति को. स. 114 एवमक्षमालिकया जप्तो मन्त्रः एवमात्मनि जायतेऽसौ सत्यन सिद्धिकरः ___ तपसा योऽनुपश्यति ब्रह्मो. 19 एवमनादि परम्परा वर्तते, अनादि एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनेनं संसारविपरीतभ्रमात् tri.m.naa.4॥10 तपसा योऽनुपश्यति श्वेत.. 1115 एवमन्तर्गतं चित्तं पुरुषः प्रतिमुच्यते मैत्रा. 4|12 एवमात्मायथायत्र स्मुल्लास्मुपाग्त्ः। एवमन्या देवताः यथादैवतम् (दधुः) बृह. 1 / 5 / 22 तिष्ठत्याशु तथा तत्र.. महो. 4 / 43 एवमन्यानि कर्माणि यथाकमे ( दध्रुः) बृह. 115 / 21 एवमितरान्प्राणाम्समखिदत्त हाभि. एवमभ्यसतस्तस्य न किञ्चि समेत्योचुः छान्दो.5।1।12 दपि दुलभम् जा. द.14 | एवमिमानि पुरुषे त्रीणि ज्योतीपि 3 ऐन. sh2|2
Page #149
--------------------------------------------------------------------------
________________ पवमि. एवमिव व स धातुमेव प्रशशंस मिष्टापूर्तकर्मा शुभाशुभैर्न लिप्यते एवमिष्टापूर्तेः शुभाशुभैर्न लिप्यते एवमुक्तलक्षणो यः स एव ब्राह्मणैति श्रुतिस्मृति अभिप्रायः पत्रमुक्तो हृषीकेशः एवमुक्त्वा ततो राजन् एवमुक्त्वाऽर्जुनः सम एवमुक्त्वा हृषीकेशं एवमुखस्वेता देवताः पाप्मभि रुपासृजन् एवमु चैतदुपास्यम् एवमुपासितव्यम् ( ? ) एवमुपास्ते सर्व evAsmi~lokamAyureti, नैनं पुराकालाप्राणो जहाति एवम् स्म सर्वमात्मानमनुविधाया हेदमेव.. एवमुवेतदिति (तदिति ) हेन्द्र उवाच एवमेतद्यथात्थ त्वम् एवमेतं चक्षुः पितरं परिचरतो द्यौश्वादित्यश्च एवमेतासां देवतानां वायुः एवमेकाक्षरं मन्त्रं.. ध्यायन्ति परमा नन्दमया ज्ञानाम्बुराशयः एक्मेकैकः पुरुषो देवान् भुनक्ति एवमेते मनः पितरं परिचरन्त्यापश्च वरुणश्च... एवमेते श्रोत्रं पितरं परिचरन्ति ... चंद्रमाश्च उपनिषद्वाक्यमहाकोशः बृ. u. 3 / 3 / 2 परत्र. 1 ब्रह्मो. 1 व. स. 9 भ. गी. 1 / 24 भ.गी. 11 / 9 भ.गी. 1 / 46 भ.गी. 2/9 बृह. 133 / 6 तैत्ति 1 / 11 / 4 तैत्ति. 1 / 11 / 4 बृड. 2/1/10,12 3 ऐत. 1/2/3 कौ. u. 32 भ.गी. 11 / 3 1ऐट. 17/4 बृह. 1/5/22 देव्यु. 15 बृह. 1/4/10 1 ऐत. 1716 1 ऐत. 127/5 एवमेतौ प्राणं पितरं परिचरतोऽन्त रिक्षं च वायुश्च.. 1 ऐस. 117/3 1 ऐत. 1712 एवमेतौ वाचं पितरं परिचरतः पृथिवी चाभिश्च एवमेन सर्वे तदभिसमेति यत्किथ्व प्रजाः साधु कुर्वन्ति, यस्तद्वेद.. छांदो, 41 4 एवमे । एवमेव खलु सोम्य तन्मनो दिशं दिशं पतित्वाऽन्यत्रायतनम लब्ध्वा प्राणमेवोपश्रयते एवमेव खलु सोम्यविद्धीतिहोवाच एवमेव खलु सोम्यान्नमयस्याश्य मानस्य योऽणिमा स ऊर्ध्वः समुदीषति तन्मनो भवति एवमेव खलु सोम्यानेन शुनापो मूलमन्विच्छ एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगत्य न विदुः सत गच्छामह इति 123 छान्दो. 682 छान्दो. 6/11/2 छान्दो 6 6 2 छान्दो0 61814 छान्दो. 6 / 10 / 2 एवमेव खलु सोम्येमाः सर्वाः प्रजाः सति सम्पद्य न विदुः सतिसम्पद्यामहइति छान्दो. 6/9/2 एवमेव चिदानन्दावप्यवचनेनैवानुभवत्राच सर्वमन्यदिति नृसिंहो. 713 एवमेव प्रतिहर्तारमुवाच प्रतिहर्तर्या देवता प्रतिहर्तारमन्वायत्ता.. छान्दो 1 / 10 / 14 एवमेव यदिदं किञ्च मिथुनमापिपीलिकाभ्यस्तत्सर्वमसृजत एवमेवंविदि पापं कर्म न लिप्यते एवमेवामुत्र पुण्प्रजितो लोकः क्षीयते एवमेवानृतं वदन्नाविर्मूलमात्मानं करोति बृ. u. 1 4|4 छान्दो. 4 / 10 / 2 छान्दो. 816 1 ऐत. 3/6/5 छांदो. 8/911 बृ. u. 4/4/3 एवमेवायमस्मिन्नन्धेऽन्धोभवति एवमेवायमात्मेद शरीरं निहत्य विद्यां गमयित्वा.. आत्मानमुपसंहरति एवमेवायं शरीर आत्मा प्राज्ञेनात्मना - 'न्वारूढ उत्सर्जन्याति (उत्सर्जघाति-- मा. पा. ) एवमेवास्य परिद्रष्टुरिमाः पोडशकलाः पुरुषायणाः पुरुपं प्राप्यास्तंगच्छति प्रश्नो 65 एवमेवास्मिन्नात्मनि सर्वाणि भूतानि बृ. u. 4 / 3 / 35 सर्वे देवाः सर्वे लोकाः सर्वे प्राणाः सर्व एव आत्मानः समर्पिताः एवमेवेद शरीर शेते ( सर्पत्वग्वत् ) एवमेवेद सर्वे तस्मादमिति सर्वाभिधानं तस्यायमिति मकारः बृह. 2/5/15 बृह. 4/4/7 नृसिंहो. 72
Page #150
--------------------------------------------------------------------------
________________ 125 पक्षमे. उपनिषवाक्यमहाकोशः एवं त्वएवमेवेमाः सर्वाः प्रजा अहरह एवं कीर्ति श्लोकं विन्दते य एवं वेद वृह. 1147 गच्छन्त्य एतंब्रह्मलोकंनविदन्ति छांदो. 8 / 3 / 2 / एवं खल्वमुमादित्यंसप्तविधंसामोपास्ते छांदो. 2 / 9 / 8 एवमेवेमौ भगवः साध्वलंकृतौ (अथ ह) एवं गार्गी वाचक्नवी पप्रच्छ बृह. 261 सुबसनो परिष्कृतौ च छांदो. 8 / 8 / 3 / एवंग्राह्याह भात्यग्नि तिसूर्योभाति.. संहितो. 2.4 एवमेवेहाचार्यवान्पुरुषो वेद छांदो. 6 / 14 / 2 एवं चक्षुष्मतीविद्यया स्तुत: श्रीसूर्यएवमेवेतवाहवनीयादग्निमाहृत्य ना. प. 377 : नारायणः सुप्रीतोऽब्रवीत् मक्ष्यु. 3 एवमेवैतद्याज्ञवल्क्य [बृह. 3 / 9 / 20, 21,22,23 एवं चतुर्विंशतिभिस्तस्वैः सिद्धे एवमेवैतद्याज्ञवल्क्यान्तर्यामिणबहीति बृह. 372 / वपुर्गृहे । जीवात्मा...वसति एवमेवैतब्यपदिष्टं भवति बृह. 3 / 4 / 2 कर्मबन्धनैः भवसं. 2 / 21 एक्मेवैतस्मादात्मनः प्राणा यथायतनं एवं चतुष्पथं कृत्वा तेयान्तिपरमां विप्रतिष्ठन्ते कौ. u. 33 गतिम् । नकर्मणा नप्रजयात्यागे. एवमेवता यादित्यस्य रश्मय उभी नैके अमृतत्वमानशुः अवधू.5 लोको गच्छन्ति छांदो. 862 एवं च्तुस्स्प्थोब्न्धोमार्ग्त्र्य्निरोध्क्ः। एवमेवैताभिरुपनिषद्भिः येन सिद्धाः सुसङ्गताः वराहो. 543 समाहितात्माऽसि बृह. 4 / 21 एवं च धारणा: पञ्च कुर्यायोगी... एवमेवैता भूतमात्राः प्रज्ञामात्रा ततो दृढशरीरः स्यान्मृत्यु स्वर्पिताः प्राणे अर्पिताः को. त. 39 स्तस्य न विद्यते 1यो.त. 102 एवमेवैष प्राज्ञ मात्मैतैरात्मभिभुते को. u. 420 एवं चाप्यातुरोयस्तु...विमुक्तः सर्व.. एवमेवष प्राण इतरान्प्राणान् पापेभ्यः कैवल्यायोपकल्पते गुह्यका. 84 पृथक्पृथगेव सन्निवत्ते एवं चिरसमाधिजनित ब्रह्मामृतपानएवमेवैष भगवन्निति वै याज्ञवल्क्यः नारसा. 11 परायणोऽसौसन्यासी.. भवति मं.प्रा. 5 / 2 एवमेवोद्गातारमुवाचोद्गातर्यादेवतो एकजीवाश्रिताः भावा द्गीथमन्वायत्तातांचेद्विद्वान्.. छांदो. 1 / 10 / 18 भवभावनयाहिताः महो. 5 / 135 एवमेष महाशब्दो भगवानिति... एवं जीवो हि सङ्कल्पवासनारज्जुपरब्रह्मस्वरूपस्य... भयसं. 2050 वेस्स्त्तित्ः। दुःखजालपरीतात्मा एवमेषा गायत्र्यध्यात्म प्रतिप्रिता क्रमादायाति नीचताम् महो. 5 / 127 (मा. पा.) बृ.3.5॥14॥ एवं ज्ञाते(नेन्द्रियाणां तु तत्तत्माख्य एवमेषां लोकानामातां देवतानाम सुमाधयेत् 1यो. स. 72 स्थानेय्याविद्यायातीयगयज्ञाय e। ज्ञात्वा कृतं कर्म भ.गी. 415 विरिष्ट सन्दधाति छांदो. 417 एवं ज्ञात्वा विमोक्ष्यसे भ.गी. 4.32 एवमोकारेण सर्वा वाक्सन्तृष्णा छांदो 2 / 23 / एवं तत्तल्लक्ष्यदर्शनात्त पो भवति मं. प्रा. 4 / 1 एवम्भूनस्यागाधम हिम्न...मानसपूजया एवं तदप आचक्षतेऽशनायेति ध्यानेन..पण नित्यस्थलं ___ तत्रैसन्छुङ्गमुत्पतितं विजानीहि छान्दो. 683 प्राप्नोति राधोप. 313 एवं तदप आचक्षतेऽशायेति(मा.पा.) छो. u. 6 / 8 / 3 एवम्भूतस्य कर्माणिपुण्यापुण्यानि एवं ते ध्यायिनो विप्रा दहन्ते पातकं संक्षयं प्रयान्ति, नैव लिप्यन्ति.. ममन. 2198 क्षणात् । ध्यानेन शुध्यते बुद्धिः.. दुर्वासो. 19 एवम्भूतं जगदाधारभूतं गम वन्द एवं त्रयीधर्ममनुप्रपन्नाः भ.गी. 9 / 21 सच्चिदानन्दरूपम्..योध्याये । एवं त्वयि नान्यथेतोऽस्ति न मोक्षमाप्नोति सर्वः ग. पू. 78 कर्म लिप्यते.. ईशा.2
Page #151
--------------------------------------------------------------------------
________________ 125 पुनरुति एवं दि. उपनिषदापयमहाकोशः एवं या एवं दिनपक्षमाससंवत्सरादिभेदाच एवं बहुभिः पुनः पुनः प्रयद्भिर्न __ तदीयमानेन..वत्सरकालस्थितिः.. tri.m.naa.6|35 सम्पूर्येता 3 इति बृह. 622 एवं दृढवैराग्यावोधो भवति महो. 4 / 26 एवं बहुविधा यज्ञाः भ.गी. 4.32 एवं द्वात्रिंदशदक्षराणि सम्पद्यन्ते नृ. प. 22 एवं बुद्धः परं बुद्धा भ.गी. 3143 एवं द्वादशाङ्गानिमाध्यात्मिकान्याधि एवं ब्रह्मपरिज्ञानादेवमयोऽमृतीभवेत् महो. 4 / 81 भौविकान्याधिदैविकानि त्रि. प्रा. 14 एवं ब्रह्मशालां विशेत् ततश्चतुएवं द्वारेषु सर्वेषु वायुपूरितरेचितः । आलं ब्रह्म कोशं प्रणुदेत् क्षेत्रा. 6 / 28 एवं भवेद्धठावस्था सतताभ्यासयोगतः 1 यो. त. 79 निषिद्धं तु नवद्वारे.. यो. त. 141 एवं भस्मधारणमकृत्वानाश्रीयाएवं धर्मान् पृथक् पश्यस्तामे वानुविधावति भस्मजा. za6 दापोऽभमन्यद्वा कठो. 4.14 एवं ध्यायति यो नित्यं स योगी.. गणप. 9 एवंभूतसत्त्वांशभागत्रयसमष्टितो.. एवं ध्यायेभिसन्ध्यासु... 'न्तःकरणमसृजत् पैङ्गलो. 2 / 4 . एवंभूतं जगदाधारभूतं रामं वन्दे.. विषं नाशयते शीघ्र गारुडो. 9 योध्यायेन्मोक्षमाप्नोति सर्वः रा. पू. 58 एवंनचित्तजाधर्माश्चित्तंवाऽपिनधर्मजं a. शां. 54 एवं मन्वान एवं विजानन्नतिवादी एवंनजायतेचित्तमेवंधमिजा:स्मृताः a. शां.46 . भवति, तं चेद्र्युः .. छान्दो.7154 एवं न विधिना खल्वनेनात्ताऽन्नत्वं एवं मन्यान एवं विजाननात्मरतिमैत्रा. 69 रात्मक्रीडः. स स्वराइ भवति chAM.u. 7252 एवं नाडीमयंचक्रं..सततंप्राणवाहिन्यः एवं मन्वानस्यैवं विजानत यात्मतः सोमसूर्याग्निदेवताः ध्या. बि. 54 प्राण आत्मत: सर्वमिति छान्दो. 7 / 26 / 1 एवं निर्वाणानुशासन, वेदानुशासनं बारुणि. 5 मयि चिदाकाशे जीवेशी एवं नैवमितिपृष्ट ओमित्येवाह परिकल्पितो वराहो. 2 / 51 (प्रजापतिः) नृसिंहो. 8 / 1 एवं मासत्रयाभ्यासान्नाडीशुद्धिः... 1 यो.न. 44 एवं पादशाक्षरं त्रैपुरं योऽजीते स एवं मां ब्रह्मचारिणः, धातरायान्तु.. तैत्ति. 157 सर्वान्कामानवाप्नोति त्रि. ता. 1115 एवं मनेर्विजानत आत्मा एवं परम्पराप्राप्त भ.गी.42 भवति गौतम कठो. 415 एवं परिपर्णराजयोगिनः सर्वात्मक एवं मुहूर्तत्रयं भावनापरो जीवन्मुक्तो पूजोपचारः स्यात् आत्मप.1 भवति तस्य.. सिद्धिः भावनो. 10 ए पुण्यस्य कर्मणो दूराद्गन्धो वाति महान . 9:7 एवं यथाऽश्मानमाखणमृत्वा एवं पूर्णधियो धीराः.. न नन्दन्ति विदध्वंसते छान्दो. 1 / 2 / 8 न निन्दन्ति जीवितं मरणं तथा म.प. 5 / 24 एवं यस्तु विजानाति स्वगुरोएवं पृष्टन मुनिना व्यासेनाखिल रुपदेशत:..सदा न तपति प्रभुः कठरु. 38 मात्मजे । यथावदखिलं प्रोक्तं.. महो. 2 / 16 एवं यः सततं ध्यायेत्.. निश्श्रेयसएवं प्रधानस्य व्यक्ततांगतस्यो मवाप्नुयात् शाण्डि . 3 / 2 / 5 पलब्धिर्भवति मैत्रा. 6 / 10 एवं यास्यसि पाण्डव भ.गी. 4135 एवं प्रवर्तितं चक्र __ भ. गी. 3 / 16 एवं योगारूढो ब्रह्मण्येवानुष्टुभं एवं प्राणमयोकारं.. युनक्ति युजते ___ सन्दध्यादोङ्कारः नृसिंहो. 42 वाऽपि तस्माद्योग इति स्मृतः मैत्रा. 625 एवं यो वेत्ति तत्वतः भ. गी. 49 एबदस्त पाजीवःकर्मनाशेसदाशिवः स्कन्दो.7 एवं यो वेद तत्त्वेन कल्पयेत्सः... वैतथ्य. 30
Page #152
--------------------------------------------------------------------------
________________ 126 एवं यो एवं यो वेद तत्वेन ब्रह्मभूयाय कल्पते कठरु. 45 एवं यो वेद तत्त्वेन सर्वे पुरुषौच्यते ब्र. वि. 111 एवं यो वै स धर्मः सत्यं वै तत् एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः । कुत्रचिगमनं नास्ति तस्य पूर्णस्वरूपिणः बृह. 1।4।14 उपनिषद्वाक्यमहाकोशः एवंविदं सर्वाणि भूतान्यवन्ति एवंविदात्मन्नेवाभिध्यायति... यजतीति एवं विदित्वा गणनाथतत्त्वं एवं विदित्वा परमात्मरूपं एवं विदित्वा यो धारयति सर्वकर्मा भवति एवं विदित्वा स्वेच्छाचारपरो भूयात् एवंविदि पापं कर्म न लिप्यते एवंविदुद्गाता ब्रूयात् एवंविदेह कैवल्यं यतिर्नावर्तते पुनः एवं विद्वानेतदुपास्ते एवं वृंदारक आढयः सन्नधीतवेदः.. क गमिष्यसि एवंविद्ध वै ब्रह्मा यज्ञं यजमानं सर्वांश्चत्विजोऽभिरक्षति एवंविद्वान् सर्व हि देवेभ्योऽन्नाथं प्रश्रो. 24 प्रयच्छति छान्दो.773।1 | एवंविद्वान्सर्वेषां भूतानां प्राणमेव प्रज्ञात्मानमभिसंस्तूय सतैः. सर्वैरस्माच्छरीरादुत्क्रामति एवंविधञ्चिदादित्यस्योदयास्त मैत्रा. 6 22 रुद्रह. 50 एवं रूपं कृष्णचन्द्रं चिन्तयेन्नित्यशः सुधीः । तस्याद्या प्रकृती राधिका राघोप. 3 / 2 एवंरूपः शक्य अहं नृलोके एवंलक्षणसम्पन्नो गुरुरित्यभिधीयते एवं वा यर इदं महद्भूतम् एवं वा परेऽस्य महतो भूतस्य निश्श्वसितमेतत् ... वामनश्चक्षुः श्रोत्रं च ते प्रीताः एवं प्राणं स्तुन्वन्ति एवं वाङ्मनञ्चक्षुः श्रोत्रं चेति ते प्रीताः ( मा. पा. ) एवं वाचं च नाम च मनोऽनुभवति एवं वाव खल्वसावभिध्यातोम् .. स्वातन्त्र्यं लभते एवं वाद खल्वसौ भूतात्माऽन्तः पुरुषेणाभिभूतो गुणैर्हन्यमानो नानात्वमुपैति एवं वाव खल्विमान्प्राणानो मित्यनेनोद्धृत्यानामयेऽग्नौ जुहोति एवंविच्छान्तो दान्तोपरतस्तितिक्षुः समाहितो भूत्वाऽऽत्मन्येवात्मानं पश्यति एवंविच्छ्रोत्रियस्य दारेण नोप हासमिच्छेत् भ.गी. 12/1 द्वयोप. 3 बृह. 2 / 4 / 12 बृद्द. 2/4110 प्रश्नो 24 मैत्रा. 3 / 3 मंत्रा. 6 / 26 बृ. u. 4/4/23 बृह. 6 / 4 / 12 एवं विज्ञाय शरीराभिमानं त्यजेन्न शरीराभिमानी भवति, स एव एवंवित (यात्मवित्) स्वर्गलोकमेति एवंवित्वप्रकाशं परमेव ब्रह्म भवति एवंविदमेव ब्रह्माणं कुर्वीत एवंविद ह वा एषा ब्रह्माणमनुगाथा छान्दो . 4 11719 ( एवं ह ) एवंविदं सर्वाणि भूतानि ना. प. 6 / 1 chAM.u. 8 33+5 नृसिंहो. 62 chaaN.u.4।17|10 प्रतिकल्प्यंत इदं ब्रह्मायातीमागच्छतीति वह. 4/3/37 एवं सं bRi. 1/5/20 मैत्रा. 619 हेरम्बो. 13 कैव. 23 कात्याय. 1 व्यवधू. 33 छां. u. 411413 छां. u. 1718 2 आत्मो. 24 बृह. 41112,3,7 बृह. 4/2/1 छान्दो. 4 / 17 / 10 बृ. u. 115/2 मयाभावात् सर्वकर्माभावः (?) एवंविद्यद्यपि चांडालायोच्छिष्टं प्रयच्छेदात्मनि हैवास्य.. एवं विविधा गोप्यः कृष्णसेवांकुर्वन्ति एवं वैतमात्मानमेते ( प्राणादयः ) आत्मनोऽन्ववस्यन्ति एवं वैतमात्मानमेवमात्मानो भुञ्जन्ति ( मा. पा. ) एवं वैषा गायत्र्यध्यात्मं प्रतिष्ठिता [बृ. u. 5/14; एवं व्यक्तमन्नमव्यक्तमन्नमस्य निर्गुणो भोक्ता, भाक्तृत्वाच्चैतन्यंप्रसिद्धतस्य मैत्रा. 6 / 10 एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् गायत्र्यु. 3 एवं संचारचक्रे कूपचक्रेण घटा इव ( जन्मपरम्परा ) को. u. 2014 मं. बा. 24 छांदो. 5/24|4 राघोप. 115 कौ. u. 4/20 कौ. u. 411 क्षुरिको 20 एवंषण्मासाभ्यन्तरात्सर्वरोगनिवृत्तिः शाण्डि. 1/7/46 1 यो. त. 133
Page #153
--------------------------------------------------------------------------
________________ एवं स. उपनिषद्वाक्यमहाकोशः एषा मे एवं सततयुक्ता ये भ. गी. 12 / 1 / एवं ह वा एनं स्वा एवं स देवानां यथा ह वै बहवः अभिसंविशन्ति ( मा. पा.) बृह. 1 / 3 / 16 पशवः मनुष्यं भुज्युः बृह. 12410 एवं ह वा एष श्रिया यशसा तपति गायत्र्यु. 2 एवं सदेवो भगवान्वरेण्यो एवं ह वै तत्सर्व परे देवे मनस्येकीयोनिस्वभावानधितिष्ठत्येकः श्वेता. 5 / 4 भ्व्ति। प्रश्नो. 42 एवं समभ्यसेद्वायुसब्रह्माण्डमयोभवेत् योगकुं. 3 ॥ 13 . एवं ह वै स पाप्मना लि एवं स भगवान्देवपश्यन्त्यन्येपुनःपुनः मंत्रिको. 19 सामभिरुन्नीयते प्रो . 5 / 5 एवं सर्व हंसवशात्तस्मान्मनो हंसो * एवं हास्य सर्वे पाप्मानः प्रदूयन्ते छान्दो.5।24।2 विचार्यते । स एव जपकोटया एवं हि प्रणवंज्ञात्वाव्यभुतेपरमपदम् आगम. 27 नादमनुभवति हंसो. 6 एवं हि यस्य शक्तयश्चानेधाऽऽहादिनी राधिको. 4 एवं सर्वे हंसवशानादो दशविधो . एवं हेतुफला जातिं प्रविशन्ति जायते । चिणीति प्रथमः.. मनीषिणः । यावद्धेतुफलावेशः दशमो मेघनादः हंसो. 7 संसारस्तावदायत: a. शां. 54 एवं सर्वाणि भूतान्यग्निहोत्रमुपासते छाण्दो.5।24।5 एवं हैव विध्वंसमानविष्वञ्चोविनेशुः बृह. 11317 एवं सर्वाणि भूतानि मणौ सूत्र इवा एवं हैव श्रिया यशसा तपति 'ऽत्म्नि। स्थिरबुद्धिरसम्मूढो योऽस्या एतदेवं वेद बृह. 5 ॥ 14 ॥ 3 ब्रह्मविद्भह्मणि स्थितः ध्या. बि. 6 एवं हैव स प्रजथा पशुभिः..सन्धीयते 3 ऐत. za63 एवं सर्वाणीन्द्रियकर्माणि प्राणकर्माणि मैत्रा. 6 / 10 / / एवं हैवंविदं सर्वाणि भूतान्यवन्ति बृह. 1 / 5 / 20 एवं सर्वेषां गन्धानां नासिके एकायनं एवं हैवंविदं सर्वाणि भूतानि प्रति(नासिकायनम मा. पा.) bR.u. 4 / 5 / 12 कल्प्यन्ते, अयमागच्छति बृह. 4 / 3 / 37 एवं सर्वेषां स्पर्शानां त्वगेकायनम् bR.u. 4 / 5 / 12 | एवं हैवंविदे सर्वाणि एवं संसारचक्रेण कूपचक्र घटा इव 2 यो. त. 5 भूतान्यरिष्टिमिच्छन्ति बृह. 1 / 4 / 16 एवं सुकृतदुष्कृते सर्वाणि च एवं हैवेमान्प्राणान्त्संववह बृह. 6 / 1 / 13 द्वन्द्वानि (पर्यवेक्षत) कौ. u. 14 एवं हवैवविद्यद्यपि बहिवपापं कुरुते । एवं सुप्तो ब्रूते ब्रह्मो. 1 __ सर्वमेव. तत्संज्ञाय शुद्धः वृह. 5 / 14 / 8 एवंसूक्ष्मानानि,यएवंवेदसमुक्तिभाक्.. मं. प्रा. 11 एवं हैवैवंविद्यद्यपि..तत्सत्संस्थाय एवं सोम्य ते षोडशानां कलाना (मा. पा.) बृ. u. 5 / 14 / 8 मेका कलाऽविशिष्टा.. छांदो.6767 एवं वैष यन्ता(रं)निलयनं प्रापयति छाग. 325 एवं सोम्य स आदेशो भवति छान्दो. 6.116 / एवं हैवषोऽभिमृत्वराणामेव धुर्याणां एवं स्थूलं च सूक्ष्म व शरीरं.. वराहो. 2 / 68 ____चंक्रमतामरीणामुत्प्लवति छाग. 5 / 3 एवं स्वरूपविज्ञानं यस्य कस्यास्ति एवं हैष इतश्वेतश्वामुतश्च सम्प्रद्रवत योगिन्ः। कुत्रचिद्गमनं नास्ति इवोपशु(घुष्यत इवोपस्कन्दतस्य सम्पूर्णरूपिणः पा. ब्र. 39 मभिगृहाति छाग. 315 एवं स्वात्मानं ज्ञात्वा वेदैः किं एवं हैष प्राज्ञेनात्मनापोज्झितोनब्रूते.. छाग. 63 प्रयोजनं भवति पैङ्गलो. 49 एवं हेष संक्रीडति छाग. 35 एवं ह्येताः पञ्चविधा अनुशस्यन्ते, एवं स्वानुभवो यस्य सोऽहमस्मि _ न संशयः मैत्रे. 3 / 24 : यत्प्राक्तचाशीतिभ्यः सैकविधा 1 ऐस. 3 / 4 / 3 एवं वा एनमेषा देवता एवा ते गर्भ एजतु सहावैतुजरायुणा बृ. u. 6 / 4 / 23 मृत्युमतिवैति, य एवं वेद बृह. 1 / 3 / 16 एवा मे अस्तु धान्यं सहस्रधारमक्षितं महाना.14121
Page #154
--------------------------------------------------------------------------
________________ 128 पवैष उपनिषद्वाक्यमहाकोशः - एवैष कृत्स्नाय एको जागर्ति मैत्रा. 6 / 17 एष 7 वा उद्गीथः प्राणावा उद्गीथः बृ. u. 19323 एष माकाशात्मैव, एष कृत्स्नक्षय एष उ स्वरोयदेतदक्षरमेतदमृतमभयं एको जागर्ति मैत्रा. 6 / 17 ___ तत्प्रविश्य देवा ममृता...अभवन् छां. u. 1 / 4 / 4 एष यात्मा न नश्यति, यं ब्रह्म एष उ ह्येव सर्वे देवाः बृह. 146 चर्येणानुविन्दते छान्दो. 8 / 5 / 3 ( एवमेव ) एष एतत्प्राणान् गृहीत्वा एष मात्मा नृसिंहश्चिद्रूप एवा. स्वे शरीरे.. यथाकामं परिवर्तते बृह. 261218 __विकारोआपलब्धः एष एत्यवीरहा रुद्रो जलासभेषजी:, एष आत्माऽपहतपाप्माविजरोकि वित्तेऽक्षेममनीनशद्वातीकारोमृत्युर्विशोको... सत्यकामः 'प्येतु ते नीलरु. 113 सत्यसङ्कल्पः [chaaN.u.8|115+ मैत्रा.77 एष एव क्षयस्तस्याः (वासनायाः) एष यात्माऽहमव्ययः ते. बि. 5 / 4 / ब्रोदमिति निश्चयः । a. पू. 5 / 19 एष आत्मेतिहोवाच [छांदो.834 + 874 एष एव ज्वलन्नेष एव सर्वतोमुख +88/3+851111+ मैत्रा. 222 एषएव नृसिंहः, एष एव भीषणः नृसिंहो. 42 एष यात्मेत्याह भगवान् मैत्रिः मैत्रा. 2 / 2 | एष एवज्वलन्नेषहिव्याप्ततमः, एपएव एष बादेशः, एष उपदेशः.. तैत्ति. 12114 ___ सर्वतोमुख एषएवहिव्याप्ततमः नृसिंहो. 5 / 1 एप इमं लोकमभ्यार्चत्पुरुषरूपेण एष एव ज्वलन्नेष ह्येवोत्कृष्टः नृसिंहो. 5 / 4 य एष सपति 1ऐत. 2 / 11 एवएव नमाम्येय एवाहमेव योगारूढो एष ईश्वरस्तत्सर्वगतः नृसिंहो. 5.1 ब्रह्मण्यवानुष्टुभंसन्दध्यादोकारैति नृसिंहो. 4 / 2 (अथ) एष उ एव अकार प्राप्ततमार्थ एष एव नमाम्येष हि व्याप्ततमः नृसिण्हो.5|1 मात्मन्येव नृसिंहेदेवेब्रह्मणि वर्तते नृसिंहो. 5 / 1 1 एष एव नमाम्येषह्येवोत्कृष्टः, एष उ एव बिभ्रद्वाजः; प्रजा वै एष एवाहम् ___नृसिंहो. 54 वाजस्ता एष बिभर्ति 1ऐत. 2 / 2 / 1 एष एव नृसिंह एष एव भीषणः नृसिंहो. 42 एष उ एव बृहस्पतिः, वाग्वै वृहती बृह. 1 / 3 / 20 एष एव नृसिंह एच हि व्याप्ततमः नृसिंहो. 5 / 1 एष एव नृसिंह एषावोत्कृष्टः नृसिंहो. 5 / 4 एष उ एव ब्रह्मणस्पतिः, वाग्वै ब्रह्म, एष एव परम आनन्दः, एषब्रह्मलोक: बृह. 4 / 3 / 33 ___ सस्या एष पतिः, तस्माद्ब्रह्मणस्पतिः बृह. 13321 एष एव परमो धर्मः, सत्यात् .. एष उ एक भामनीः एषहि । कदाचिन्न प्रमदितव्यम् भस्मजा. 27 सर्वेषु लोकेषु भाति छान्दो.4।15।4 एष एव भद्रः, एष एव न मृत्युमृत्युः नृसिंहो. 42 एष उ एव वामनीः, एष हि सर्वाणि एष एव भद्रः, एष हि व्याप्ततमः नृसिंहो. 5 / 1 वामानि नयति छान्दो.41153 एष एवं भद्रः, एष ह्येवोत्कृष्टः नृसिंहो. 5 / 4 एष उ एवासाधुकर्म कारयति(पाठः) ko.u. 318 एष एव भीषणः, एष एव भद्रः नृसिंहो. 42 एष उ एव साम बृः.1।3।22 एष एव भीषणः, एष एव ह्येवोत्कृष्टः नृसिंहो. 5 / 4 एष उ एवैतदिन्द्रस्यात्मा भवति को. u. 216 एष एव भीषणः, एष हि व्याप्ततमः नृसिंहो. 5.1 एष उ एवैनमसाधु कर्म कारयति तं (अथ) एष एव मकारो महाविभूत्यर्थ ___ यमेभ्यो...नुनुत्सत कौ. u. 339 आत्मन्येव नृसिंहेदेवेब्रह्मणिवर्तते नृसिंहो. 5 / 6 एष उ एवैषु सर्वेष्वेतेषु परिख्यायते छांदो. 8 / 14 एष एव महानेष एव विष्णुः नृसिंहो. 4आर एष उभयात्मैवंवित् मैत्रा. 6.9 एष एव मनोनाशस्त्वविद्यानाशएवच महो. 4110 एष उत एवास्यात् तदात्मा भवति एष एव महानेष हि व्याप्ततमः नृसिंहो. 51 य एवं वेद एष एवं मानेष ह्येवोत्कृष्टः नृसिंहो. 54
Page #155
--------------------------------------------------------------------------
________________ एष एउपनिषद्वाक्यपहाकोशः एष प. 129 एष एव मृत्युमृत्युरेष हि व्याप्ततमः नृसिंहो. 5 / 1 एष तेऽग्निर्नचिकेतःस्वर्गोयमवृणीथा एष एव मृत्युमृत्युरेष ह्येवोत्कृष्टः नृसिंहो. 5 / 4 द्वितीयेन वरेण कठो. 1219 एष एव वामनीः, एए एव सर्वाणि एष तत्स्थः सविताख्यो यस्मादेवेमे वामानि नयति..य एवं वेद chaa.u.4।15।3 चन्द्रसंगृहसंवत्सरादयः सूयन्ते मैत्रा. 6 / 16 एष एव विष्णुः, एष एव ज्वलन नृसिंहो. 4 / 2 एष तुरीय एष एत्रोग्र एव वीरः नृसिंहो. 4 / 2 एष एव विष्णुरेष हि व्याप्ततमः नृसिंहो. 5.1 एष तु वा अतिवदति यः सत्येनाएष एव विष्णुरेष होवोत्कृष्टः नसिंहो. 5 / 4 तिवदति chAM.u, 7161 एष एव वीरः,एषएवमहानेषएवविष्णुः नृसिंहो. 4 / 2 एष तूदेशत: प्रोक्तः भ.गी. 1040 एष एव वीरः, एष एवोत्कृष्टः नृसिंहो, 5 / 4 एष ते कामकामाय स्वाहा महाना. 14 / 3 एव एव वीरः, एष व्याप्ततमः नृसिंहो. 911 एष ते योनिः सूर्याय त्वा भ्राजस्वते चित्यु. 1631 एष एव सर्वतोमुखः, एष एव नृसिंहः नसिंहो. 42 एष ते मन्यो मन्यवे स्वाहा महाना. 1414 एष एव सर्वतोमुखः, एष हि व्याप्ततमः नृसिंहो. 5.1 एष दृष्टोऽदृष्टोऽव्यवहार्योऽप्यल्पो एष एव सर्वतोमुखः, एष हवोत्कृष्ट: नसिहो. 5 / 4 नाल्पः साक्ष्यविशेषोऽनन्यः.. एष(3)एर(वा)अकार बापतमार्थ अद्वयः परमात्मा नृसिंहो. 97 मात्मन्येव नृसिंहे देवे वर्तते नृसिंहो. 51 (तथैव) एष देवदत्त: स्वप्न एष एवात्मति होवाच नृसिंहो. 9 / 10 मानन्दमुपयाति ब्रह्मो. 1 एष एवादेशः, " एवोपदेशः भस्मजा. 27 एष देवपथो ब्रह्मपथ एतेन प्रतिपद्यएष एवाहमेष हि व्याप्ततम मानाइममानवमावत नावर्तन्ते छान्दो.4।15।6 मात्मैव नृसिंहः नृसिंहो. 5 / 1 एष देवयानः पन्थाः छान्दो.5।10।2 एष एवाहमष ह्येवोत्कृष्टस्तस्मादात्मा एष देवः स्वप्ने महिमानमनुभवति प्रो . 415 ह्यवेनं जानीयान नसिंहो. 54 एष धर्मो यातो भवत्यनन्तरस्त्वेवैनएष एवाहमेव योगारूढो ब्रह्मण्ये मुपमंत्रयते ददाम त इति kau.u. 2 ॥ 1,2 वानुष्टुभं सन्दध्यात् नृसिंहो. 4 / 2 एस्स्नित्योम्हिमाब्राह्म्न्न्स्य्[बृ.4।4।23 +इतिहा.20 एष एवोग्रः, एष ह्येवोत्कृष्टः नृसिंहो. 5 / 4 एष पन्थाः , एतत्कर्म, एतद्ब्रह्म 1ऐत. शश1 एष एवोङ्कार उत्कृष्टतमार्थः नृसिंहो. 52 एष पन्थाः परिव्राजकानां एष एवोङ्कार उत्कृष्टतमार्थ मात्मन्येव वीरध्वनि वाऽनाशके वाऽपां नृसिंहे देवे ब्रह्मणि वर्तते नृसिंहो. 5 / 3 प्रवेशे वा .. याज्ञव.2 एष एवोग्रः, एष एवोत्कृष्टः नृसिंहो. 54 एष पन्था ब्रह्मणा हानुविसस्तेनैति एष एवोपः, एष हि व्याप्ततमः नृसिंहो. 5 / 1 ब्रह्मवित्पुण्यकृत्तैजसश्च बृह. 4|4आए एष एवोग्रः, एष एव वीरः । नृसिंहो. 4आर एष पन्था ब्रह्मणा हानुवित्तस्तेनैति एष एवात्कृष्टः, एष एक महान नृसिंहो. 4 सन्यासीब्रह्मविदित्येवमवेषभगवन् जाबा. 5 एष ओठार आख्यातो धारणा एषपरमात्माऽपरिमितोऽजोऽसक्योंभिर्निबोधत ना. बि.8 __'चिन्त्यः, एष आकाशात्मा मेत्रा. 6 / 17 एष कम्तक्षय एका जागनि मैत्रा. 15 एष परमात्मा पुरुषो नाम यात्मो.6 एष चाभ्यन्तरो योगोयथातकथितः.. दुर्वासो. 2 / 12 एप परमेश्वरः, एष भूताधिपतिः मैत्रा. 77 एषणात्रयवासनात्रयममत्ताहंकारादि एष परोरजा इति, सर्वमु ह्येष रज वमनमिव हेयमधिगम्य.. उपर्युपरि तपति गायत्र्यु. 2 एष त आत्माऽन्तर्याम्यमत: [वह. 3173+42.3 एष पर्जन्यो मघवानेष वायुरेष एष त खात्मासर्वान्तरः विः.3।4।1, 1,2+5 / 2 पृथिवी रयिर्दवः सदमच्चामृतंच प्रो. 215 17
Page #156
--------------------------------------------------------------------------
________________ 130 एष पुण्यकृतां लोकानेष मृत्योर्हिरण्मयम् एष पुरुषो न शृणोति न पश्यति एष प्रणव इत्येवं ह्याह एष पु एष प्राण इतरान्प्राणान् पृथकपृथगेव सन्निध एष प्राण एव प्रज्ञात्माऽऽनन्दोजरोऽमृतो न साधुना कर्मणा भूयान्नो एवाऽसाधुना कर्मणा.. एष प्राणजयोपायः सर्वमृत्युपवातकः ( तथैव ) एप प्राणो या याति एष प्रणव ओमिति एष प्रजापतिर्यद्धृदयम्, एतद्ब्रह्मतत्सर्वम् बृह. 5।3।1 ( एवमेव ) एष प्राज्ञ आत्मेदं शरीरमनुप्रविष्ट आलोमस्य आनखेभ्यः kau.u. 4 / 19 प्रश्नी. 3 / 4 समाकृष्य एष ब्रह्मलोकः सम्राडिति हैनमनुशशास याज्ञवल्क्यः एष ब्रह्मलोकासम्रादेप्रापितोऽसीति होराच याज्ञवल्क्यः एप ब्रह्मविदां वरिष्ठ: सत्येन लभ्यः एष विष्णु रुद्र एप हि भार एष इन्द्र एष प्रजापति रेते सर्वे देवा इमानि च एस महाभूतानि एप भर्ग इति रुद्रो वादिनः एष भगयः भाभिर्गतिरस्य हीति भर्गः एप सुवनस्य मध्ये भुवनस्य गोप्ता एवं मूलपाल (बृ. 4/4/22+ एष भूवगंध भत: दि. 3.4/4/22 एष भूतानामधिपतिः सायुज्य सलोकतामाप्नोति एप म आत्मान्वयेऽणीयान् एप मधुकृत ऋग्वेद एव पुष्पम् एष यज्ञस्य पुरस्ताद्वयुज्यते ए योगो मे देहे सिद्धिमार्गप्रवा उपनिषद्वाक्यमहाकोश. महाना. 6/6 प्रश्नो. 412 मैत्रा. 614 छान्दो. 1/5/1 कौ. u. 39 शाण्डि. 1/7/43 ब्रह्मो. 1 बृह. 4।3।32 वृह. 4 / 4 / 23 मुण्ड 3।1।4 सूर्यता. 116 2 ऐन. 5/3 मैत्रा. 617 मैत्रा 67 महाना. 6 5 मैत्रा. 77 मैत्रा. 7 7 महाना. 10/2 छां. 3 1413,4 छान्दो. 3112 2 प्रणवो. 4 वराहो. 5/40 एष वे एष योनिः सर्वस्य [माण्डू. 6 [ग. शो. 1/4 + 5/6 + [ नृ.पू. 4/2; एष योऽयं दक्षिणेऽश्चन् पुरुषस्तंवा एसमिन्धर सन्तमिन्द्रैत्याचक्षते एष रज उपर्युपरि तपति एष रसो यच्चक्षुः सतो ह्येष रसः एषर्ग्यजुः परमेतश्च सामायमवयमन्या व विद्या एषर्ग्यजुः परमेतश्च सामेवायम बृह. 4/2/2 बृह. 5/14/3 बृह. 21314 त्रिपुरो. 16 मन्या च विद्यम् (पाठः ) त्रिपुरों. 16 एप लोकपाल एष लोकाधिपतिरेष सर्वेश्वरः सम मात्मेति विद्यात् एषः पन्थाः सुकृतस्य लोक एष वः पुण्यः सुकृतो ब्रह्मलोकः एष वा अग्नेयनिर्यः प्राणः प्राणगच्छ स्वांयोनिंगच्छस्वाहा [+ याज्ञव. 1 एष वा अर्धर्चः, एष ह्येभ्यः सर्वेभ्योऽर्वेभ्योऽचैत +रामो. 234 सुबालो. 5/15; नृसिंहो. 114 एप वा ऋष ह्येभ्यः सर्वेभ्यो भूतेभ्योऽर्चत एष वा अक्षरम् एष होभ्यः सर्वेभ्यः क्षरति, न चैनमतिक्षरन्ति एष वा उद्गीथः प्राणो वा उत्प्राणेन ही सर्वमुत्तब्धम् एष वायुरेष पृथिवी रयिर्देवः सद्सबामृतं च यत् एष बाव ते गोप्यायेति ( गोपाय्यातेति ) एष वाव विजिज्ञासितव्योऽन्वेष्टव्यः एष विधिवीराध्वानेवाडनाशके वासप्रवेशेवाऽभिप्रवेशेवामहास्थाने एष वीरो नृसिंह एव एष वीरो नारसिंहेन वाऽनुष्टुभा मन्त्रराजेन तुरीयं विद्यात् एष वेदो विश्वकर्मा महात्मा सदा जनानां हृदये सन्निविष्टः कौ. u. 319 मुण्ड. 112/1 मुण्ड. 22226 ना. प. 3277 प. प. 3 1 ऐत. 2.22/8 1 ऐत. 22/7 1 ऐ. 2 / 2 / 10 6. 1 / 3 / 23 प्रभो. 25 शौनको. 113 मैत्रा 68 प. हं. प. 4 नृसिंहो. 28 नृसिंहो. 28 श्वेता. 4 / 17
Page #157
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः 131 3 - एष वै कृत्स्न मात्मा यधती 1ऐत्.3।5।3: एष सर्वाधिपतिः, एषोऽन्तर्यामी सुबालो. 5 / 15 एष वै गोपा एष हीदं सर्व एष सर्वान्तर्यामी ग. शो. 5/7+ रामो. 2 / 4 गोपायति... 1ऐत.11602 एष सर्वेश्वरः, एष सर्वज्ञः [माण्डू.6+न. पू. 4 / 2 एष वै पदमेष हीमानि सर्वाणि [नृसिंहो. 15 + रामो. 2 / 4+ ग. शो. za4 __ भूतानि पाति तस्मात्पदम् । 1 ऐत. 2 / 2 / 9 / एष सर्वेश्वरः , एष सर्वाधिपति. सुबालो. 5 / 1 एष वै पृथग्वत्मिआ वैश्वानरः छान्दो. 5 / 14 / 1 एष सर्वेश्वरः, एष भूताधिपतिः, एप एष वै प्रतिष्ठात्मा वैश्वानरः छान्दो. 5 / 16 / 1 भूतपाला, एष सेतुर्विधरणः बृह. 4 / 4 / 21 एष वै बहुल मात्मा वैश्वानरो - एष सर्वेश्वर श्वेष सर्वज्ञः सूक्ष्मभावनः ना. प. 8 / 17 __यं त्वमात्मानमुपास्से छान्दो. 5 / 15 / 1 एष सर्वेश्वरः, स म मात्मेति एष वै यजमानस्य लोकः[छान्दो. 2 / 24 / 5,9,15 विद्यात् कौ. u.39 एष वै रयिरात्मा वैश्वानरः छान्दो. 5 / 16 / 1 एष सर्वेश्वरो विभुः । सर्वदेवमयः एष वै रयिर्यः पितयाणः प्रो. 19 स्र्व्प्र्प्ण्चाधार्ग्र्भित्ः। सर्वा. एष वै विश्वरूप यात्मा ___ क्षरमयः कालः [ना. प. 8.5 +तुरीयो. 3 वैश्वानरः यं त्वमुपास्से छान्दो. 5 / 13 / 1 एष-सपुभूतेषु गूढोत्मा न प्रकाशने कठो. 3112 एष वै सम्प्रति प्राणो यन्मचैतद्रेतो एष साचामश्चेति तत्साम्नः सामत्वं बृह. 113 / 22 न हवा ऋते प्राणाद्रेतः सिञ्चते 3 ऐत. 2 / 2 / 2 एष सिद्धिकरः, एतस्माद्धधानादौ एष वै सुतेजा मात्मा वैश्वानरों । प्रयुज्यते a. शिखो. 3 यं त्वमात्मानमुपास्से छान्दो. 5 / 12 / 1 एष सुप्तेषु जागर्ति कामं कान.. कटो. 5 / 8 एष वे सोम्य चतुष्कलो पादो एष सुविज्ञेयो बहुधा चिन्त्यमानः कठो. 218 ब्रह्मणः प्रकृतवान्... छान्दो. 5 / 6 / 2 / एष सूर्यः, एप पर्जन्यो मधमान् प्रो. 25 एष वै सोम्य चतुष्कल: पादो ब्रह्मण । एषसेतुर्विधरणः, एपहिखल्वात्मेशानः मायतनवान्नाम छान्दो. 4 / 8 / 3 शम्भुवो रुद्रः प्रजापतिः.. मैत्रा. 77 एष वोऽस्त्विष्टकामधुक भ.गी. 3 / 10 एप सेतुर्विधरण एषां लोकानाएष सर्वेश्वर एष सर्यान्तर्यामी ग. शो. 5/7 मसम्भेदाय.. वृह. 4 / 4 / 22 एप वै सोम्यचतुष्कल:पादोब्रह्मणो एष सोमो राजा तद्देवानामन्त्रं, 'नन्तवान्नाम छान्दो. 4 / 6 / 3 / तं देवा भक्षयन्ति छांदो. 5/1014 एष वै सोम्य चतुष्कलः पादो ब्रह्मणो एष स्वधर्माभिभूतो यो वेदेषु.. मैत्रा. 4 / 4 / 3 ज्योतिष्मानाम ___छान्दो. 473 / एष स्वधर्भोऽभिहिलो यो वेदेषु न एष व्योम्न्यात्मा प्रतिष्ठितः मुण्ड. 2 / 2 / 7 ___ स्वधर्मातिक्रमणाश्रमी... मैत्रा.43 एष वै यज्ञेयज्ञोऽहन्यहदेवेषुदेवोऽध्यूहः 1 ऐत. 3 / 4 / 1 एष ह यन्निदं सर्व पुनाति chAM.u. 416.1 (एवमेव) एष सम्प्रसादोऽस्माच्छरी एष ह वा अग्नेयोनियः प्राणः जावा.4 रात्समुत्थाय परं ज्योतिरुपसम्पद्य एष शुक्ल एप नील एष पीस स्वेन रूपेणाभिनिष्पद्यते छान्दो.8।12।3 एप लोहितः.. छान्दो . 8 / 5 / 1 एषसर्वशएषसर्वान्तर्यानी [ग.शो. 114+रामो. 2 / 4 / एष ह वा अश्वमेधं वेद बृह. 1 / 2 / 7 एष सर्वज्ञ एष सर्वेश्वरः सुबालो. 5/15 एष ह वा अश्वमेधः, य एष तपति वृह. 12217 एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः एष ह वा उदक्प्रवणो यज्ञः छांदो. 4 / 109 सर्वस्य, प्रभवाप्ययोहिभूतानाम् एष ह वै तत्सर्व वक्ष्यतीति ते ह नि. पू. 42 नृसिंहो. 125 समित्पाणयो भमवन्तं पिप्पलादएष सर्वभूतान्तरात्मा मुण्ड. 2 / 1 / 4 . मुपसन्नाः प्रश्नो. 111
Page #158
--------------------------------------------------------------------------
________________ 132 उपनिषद्वाक्यमहाकोशः एषा योएष ह वै यज्ञस्यमात्रां वेद यएवंवेद छाण्दो.2।24।16 एप ह्येनं चाक्षुपं प्राणमनुगृह्णानः एष ह वै सत्यधर्मो यदादित्यस्या पृथिव्यां यादेवता सैषापुरुषस्यादित्यत्वम् मैत्रा.6|35 पानमवष्टभ्य.. व्यान: प्रश्रो. 328 एष ह यन्निदं सर्व पुनाति छान्दो4।161। एष ह्येभ्यः सर्वेभ्यो भूतेभ्यः एष ह वै रयिः पितृयाणः प्रश्नो. 29 क्षरति, न चैनमतिक्षरन्ति 1ऐत. 2 / 2 / 10 एप ह वै सत्यधर्मा यदादित्यस्या एप ह्येव याप्ततमः, पप हि साक्षी नृसिंहो. 5 / 1 __दित्यत्वं तच्छुक्लं पुरुपलिङ्गम् मैत्रा. 635 पप ह्येव कामगानस्येष्टे छां. u. 179 एप हि खल्वात्माऽन्त दयेऽणीया एप ह्येव साधु कर्म कारयति कौ. u. 218 निद्धोऽग्निरिव विश्वरूपः मैत्रा. 77 एष ह्येवानन्दयति तैत्ति. 27 एष हि खल्वात्मशानः शंभुभवो.. मैत्रा. 68 एप धेवेनं साधु कर्म कारयति तं एप हि खल्वात्मेशानः शम्भुभवो.. यमे यो लोकेभ्य उन्निनीपते कौ. u.319 ___ शास्ताऽच्युतो विष्णुः.. मैत्रा. 77 एपोप कामगानस्येष्टे (मा. पा.) छां. u. 1979 पप हि देवः प्रदिशो नु सर्वाः... महाना. 261+ (अथाह ) एपा गतिरेतदमृतमेत. [ते. A. 10113 +सूर्यता. 113 सायुज्यत्व निर्वतत्वं तथाचेति मैत्रा.6.22 एप हि द्रष्टास्प्रष्टाश्रोताघ्रातारसयिता एषाऽग्नौ हुतमादित्यं गमयति मैत्रा. 637 मन्ताबोद्धा कर्ता विज्ञानात्मापुरुषः प्रश्नो. 4 / 9 एप हि वा अङ्गानां रसः, तस्माद्यस्मा एपा ते काम दक्षिणा चित्त्यु. 1012,5 एपा तेऽभिहिता साङ्ख्य भ.गी. 2039 चाङ्गात्प्राण उत्क्रामति बह. 113 / 19 एपाते शाम्भवीमुद्रा गुप्ताकुलवधूरिव अमन. 2 / 9 एप हि व्याप्ततम इदं सर्व यदयमात्मा मायामात्रः एपात्मशक्तिः, एपा विश्वमोहिनी.. देव्यु. 12 नृसिंहो. 5/1 एप हि सर्वत्र सर्वदा सर्वात्मा सन् एपाऽत्र ब्रह्मपदवी, एपोऽत्रद्वारविवरः, __सर्वमत्ति (असोहीति पाठः) नृसिंहो. 42 अनेनास्य तमसःपारं गमिष्यति मैत्रा.6|30 पप हि सर्वाणि वामानि एषा देवी विश्वयोनिमहात्मा गुह्यका. 60 नयति..य एवं वेद छांदो. 4 / 15 / 3 एषा निदाघ सौषुप्तस्थितिरभ्यास. एप हि सर्वेपु लोकेषुभाति.. यएवंवेद छांदो. 4 / 15 / 4 योगतः प. पू. 2013 गप हि साक्षी, एप हीश्वरः नृसिंहो. 5/1 एषा पश्चात् सर्वत एतया यज्ञस्तपते 2 प्रणवो. 4 गप हि स्वप्रकाशोऽसङ्गोऽन्यन्न (अतः) एपा ब्रह्मसंवित्तिर्भावाभाववीक्षत मात्माऽतो नान्यथाप्राप्ति: नृसिंहो. 5 / 3 कलाविनिर्मुक्ता __ bar3हचो. 2 एप ह्याग्बिलश्चमस ऊर्ध्व.. एपा ब्राह्मी स्थितिः पार्थ भ.गी. 2072 प्राणा वै यशो विश्वरूपम् बृह. 2 / 2 / 3 एपा ब्राह्मीस्थितिःस्वच्छानिष्कामा एप ह्यस्य सर्वस्य स्वात्मान. विगतामया । आदाय विहरनेवं मनुनानाति नहीदं सर्व सङ्कटेषु न मुह्यति महो. 673 स्वत आत्मवित् नृसिंहो. 8 / 3 epaamjnyaanjntuunaaNsmstaarissttshaantye| एप ह्यात्मानं प्रकाशयति, सर्वमहारसमर्थः परिभवा. यद्रोद्धव्यं ... तद्भवीम्यहम् निगलं.3 __महः प्रभुत्याप्तः नृसिंहो. 218 (एवमेव ) एपा माया स्वाव्यतिरिक्तानि एप मुतभुवनेष्वा वरीवर्ति 2 एन. 1162 पूर्णानि क्षेत्राणि दर्शयित्वा एप भी गमिप्यावः को. u. जीवेशाभासेन करोति नृसिंहो. 93 रूप होतद्भुतमन्नं समुन्नयति तम्पादेता: / एपा योनिः सर्वेपाम्, प्रभवाप्ययो समाचिपो भवन्ति प्रश्नो. 3.5 हि भूतानाम् श्रीवि. ना.41
Page #159
--------------------------------------------------------------------------
________________ एषा वि. उपनिषद्वाक्यमहाकोशः एपोऽन्त 133 एषा विश्वमोहिनी पाशाङ्कश. रसः, मोषधोमां पुरुषो रसः, धनुर्बाणधरा देव्यु. 12 पुरुषस्य वारस... छान्दो. za122 एषा वेदोपनिषत् तैत्ति. 111114 एषां वै भूतानां पृथिवी रस:, एषा वै नसिंहगायत्री देवानां पृथिव्या आपा, अपामोपधयः, वेदानां निधनं भवति नृ.पू. 4 / 3 ओषधीनांपुष्पाणि,पुष्पाणांफलानि, एषा वै प्रजापतिर्विश्वभृत्तनूः मैत्रा.66 फलानां पुरुषः, पुरुषस्य रेतः बृह. 6 / 4 / 1 एषा वै प्रकता, अत्र हि सर्वे एषां भूतानां ब्रह्म प्रपद्ये कुंद्धिको. 14 कामाः समाहिताइत्यत्रोदाहरन्ति मैत्रा. 635 एपां लोकानामसम्भेदाय नैत 5.. छान्दो. 8 / 4 / 1 एषा वै महालक्ष्मीर्यजुर्गायत्री चतु एपां लोकानां संतत्या एवं संतता विशत्यक्षरा भवति नृ. पू. 4 / 3 __ हीमे लोकास्तदस्य द्वितीयं जन्म 2ऐन. 4 / 3 एषा वै सर्वेश्वरी सर्वाद्या सनातनी एषु सर्वेषु भूतेषु गूढोत्मा न कृष्णप्राणाधिदेवाऽर्चेत् राधिको. 5 प्रकाशते । दश्यतेत्वप्रया बुद्धया.. एषा व्याहृतिश्चतुर्णा वेदानामानु (मा. पा.) कटो. 3112 पूर्येण भूर्भुवः सुवरिति 2 प्रणवो. 18 एषु सुप्तेषु जागर्ति... ( मा. पा.) कठो. 5 / 7 एषा श्रीमहाविद्या, य एवं वेद देव्यु. 12 एषु हीमे सर्वे देवाः बृह. 3398 (मथ) एषा समावर्तनीयेति वेदि एषैव सर्वम् ( आत्मा-नृसिंहः) नृसिंहो. 9 / 1 तठया संहिता भवति संहितो. 21 एषैव सा, स यस्मा अन्वाह एषा सरस्वती देवी सर्वभूतगुहाश्रया यो.शि. 328 तस्य प्राणांस्त्रायते बृह. 5 ॥ 14 ॥ 4 एषा सर्वेश्वर्येषा सर्वोत्तमैषाऽन्तर्या एवात्मा सनातनः ते. बि. 58 म्येषा योनिः, सर्वेषां प्रभवाययो एवालम्बनंज्ञात्वा ब्रह्मलोके महीयते गुह्यका. 48, हि भूतानाम् shriivi.ता.4|1 पैवालम्बनं श्रेष्ठं सवालम्बनंपरम् गुह्यका. 40 एषा सा वैष्णवी मुद्रा सर्वतंत्रेषु एषवास्य प्रजापते: स्थविना तनूर्या गोपिता [शाण्डिल्यो. 14 लोकवतीति मैत्रा. 66 एषा सोम्य तेऽस्माद्विद्यात्मविद्या छाण्दो.4।14।1 एषोऽग्निस्तपत्येष सूर्य एप पर्जन्यो एषाऽस्य पत्नी विराट् तयोरेष मघवानेष वायुरेप पृथिवी सस्तावोयएषोन्तहृदयआकाशः बृह. 4 / 2 / 3 __ सदसञ्चामृतं च यत प्रश्नो. 215 एषाऽस्य परमा गतिः, एषाऽस्य परमा एषोऽणुरात्मा चेतसा वेदितव्यः मुण्ड. 32119 सम्पत् , एषोऽस्य परमो लोकः बृह. 4 / 3 / 32 एषोऽत्र द्वारविवरः, अनेनास्य एषाऽस्य परमा सम्पत् , एपोऽस्य तमस: पारं गमिष्यति मैत्रा. 6 / 30 परमो लोकः बृह. 4 / 3 / 32 एषोऽत्र ब्रह्मपथः सौरं द्वार एषा हि चञ्चलास्पन्दशक्तिश्चित्तत्त्व. संस्थिता । तांविद्धि मानसीं शक्ति.. महो. 4 / 100 भित्वोन विनिर्गताः मैत्रा. 630 एषा हि जीवन्मुक्केषु तुर्यावस्थेति एषोऽनन्तोऽव्यक्त आत्मा विद्यते । .. तुर्यातीवमतः परम् महो. 5.35 सोऽविमुक्ते प्रतिष्टितः समो. 31 एषा हिन प्राणोऽपानो व्यान एषोऽन्तर्यामी, एप योनिः सर्वस्य, सुबालो. 5 ॥ 15 उदानः समानोऽनः.. बृह. 115/3 प्रभवाप्ययौ हि भूतानाम् रामो. 2 / 4 एषां भूतानां पृथिवी रस पृथिव्या [+naa.p.8|17+ ग. शो. 124 मापो रसः, अपामोषधयो एषोऽन्तरे हृत्पुष्कर एवाश्रितः मैत्रा. 61,2
Page #160
--------------------------------------------------------------------------
________________ एषोऽसौ उपनिषद्वाक्यमहाकोशः ओडरं एषोऽसौ परमहंसो भानुकोदि । एष्टव्या बहवः पुत्रा योकोऽपि प्रतीकाशः, येनेदं व्याप्त गयां व्रजेत् । यजेत वाऽश्वमेघ.. इतिहा. 95 तस्याटधा वृत्तिर्भवति हंसो. 6 एहिव्येवत्वाज्ञपयिष्यामि[ko.u.115 +4 / 18 एषोऽस्य दोषेण दुष्यति छान्दो.8।10।1,2. एह्यास्व व्याख्यास्यामि ते, व्याच. एषोऽस्य परमात्मन: परम आनन्दः वृः.4॥3॥32 क्षाणस्य तु मे नि माणस्य तमे निदिध्यासस्व बृह. 2 / 4 / 4 एषोऽस्य परमो लोकः बृः.4।3।32 एमेहीति तमाहुतयः सुवर्चसः एषो ह देवः प्रदिशो तु सर्वा: / सूर्यस्य रश्मिभिर्यजमानं वहन्ति मुण्ड. 1226 (एषहे तित.आरण्यके)औ ह एं बागीश्वर्यचविद्महे क्लीकामेश्वर्यैच जातः स उ गर्भ अन्त: श्वेता.2016 +vaa.sN.32|4| धी हि । तन्नः क्वी प्रचोदयात् वनदु. 147 ऐकात्स्यप्रत्ययसारं प्रपंचोपझमं । ऐन्द्रधनुर्मणिधनुः....स्वर्यात शिवमद्वैतं चतुथै [g.sho.114+5|7 +रामो. 2 / 4 च मृतं ब्रूयात् शिवो. 789 ऐक्यत्वानन्दभोगाध सोऽयपात्मा ऐरावत-पुण्डरीक-वामन-कुमुदाजन.. चतुर्विधः ना. प. 811 / चतुरस्रदेवताः ना.पू.बा.61 ऐक्यं तत्त्वं लये कुर्वन् ऐरावतं गजेन्द्राणां भ.गी.1027 ध्यायेदसिपः सरा शु. र. 27 . ऐहिकामुष्मिकत्रातसिद्धयै मुक्तेश्च ऐक्यादानन्दभोगाच... नृसिंहो. 123 . सिद्धये । बहु कृत्यं पुरा स्यान्मे.. अवधू. 9 ऐतदात्म्यमिदं सर्वम, तत्सयस ऐहिके समनुप्राप्तमांस्मरेद्रामसेवकम, बात्मा तत्वमसि श्वेतकेतो छां. 3.687+ ' . यो रामं संस्मरेन्नित्यं.. रामर. 4|11 [6 / 9 / 4+6:103 / 6 / 12 / 3 6 / 12 / 3+ ऐश्वरं पुरुषोत्तम भ.गी.1123 [61313+614:3+6.15/3+ 6163 ऐश्वर्य यस्य पृजनात् रा. पू. 115 ऐतदात्म्यं हीदं सर्वम् नृसिंहो. 85 , त्रिपुरादेव्यै च विद्महे की कामेऐतरेयकोषीतकीनादविन्द्वात्मप्रबोध श्वर्यै च धीमहि । सौः तन्नः शक्तिः निर्वाणमुद्गलाक्षमाटिका त्रिपुरा प्रचोदयात् वनदु. 148 सौभाग्यबहचानामृग्वेदाताना ऐं वद वद वाग्वादिनि हौः छिन्ने दशसङ्ख्याकानामुपनिषदां वाले लेदिनि महाक्षोभं कुरु वनपं. 1 मनसि' इति शान्तिः मुक्तिको. 153 ऐं वागीश्वरि विद्महे क्लीं कामेश्वरि ऐतरेयं च छान्दोग्यं बृहदारण्यकं.. मुक्ति. 1130 धीमहि । सौः तन्नः शक्तिः ऐन्द्रनीलं पूजितं विष्णुनासीलिई.. सि. शि. 21 प्रयोदयात् त्रि. ता. 46 ओ ( एवं ) ओद्वार यात्मैव , संविश. | ओङ्कारं पादशो ज्ञात्वा न त्यात्मनाऽऽत्मानं च एवं वेद माण्डू. 12 किश्चिदपि चिन्तयेत् बागम. 24 ओङ्कार एवेदं सर्वम् छां. u. 2 / 23 / 4 ओङ्कारंपादशो विद्यात्पादामात्रान ओढारमात्रमखिलं विश्वप्राज्ञा sNshyH|..न्किण्चिद्पिचिन्त्येत् आगम. 2 दिलक्षणम् । बाच्यवाचकता ओङ्कारं यो न जानाति ब्राह्मणो भेदाभेदेपा तुपलक्षितः अक्ष्युप. 46 न भवेत्तु सः ध्या. बि. 14
Page #161
--------------------------------------------------------------------------
________________ आधार उपनिषद्वाक्यमहाकोशः ओमित्ये. ओमिति यति 125 मोङ्कारसर्वेश्वरद्वादशान्तेसप्तात्मानं । ओतानुज्ञाअनुज्ञाविकल्परूपं चतुरात्मानं चतुस्सप्तात्मानं.. नृसिंहो. 3 / 4 चिन्तयन् प्रसेत् नृसिंहो 33 बोङ्कारात्परतोरामवैखानसपर्वतः, (?) ओतानुज्ञात्रनुज्ञाविकल्पैस्त्रयमपि नृसिंहो. 15 तत्पर्वते.. बहुशाखा भवंति.. सीतो. 11 ओ 3 मदामो 3 पिबा 3 मों देवी ओकारात् सावित्री, सावित्र्या । वरुणः प्रजापतिः सविता 2.. छान्दो.1|1215 गायत्री, गायत्र्या लोका ओमिति प्रतिपद्यन्ते शौनको. 15 भवन्ति [म. शि. 315 +बटुको. 27 ओमितिप्रयुक्तआत्मज्योतिःसदावर्तते 12.शिखो. 1 ओकारार्थस्वरूपोऽस्मि..नाहमस्मि ओमिति ब्रह्म [तैत्ति. 1181+ ना. प. 812 _ नमोऽस्म्यहम् ते. बि. 3143 ओमिति ब्रह्म भवति सारसारो. 14 ओङ्कारेण सर्वा वाक्सन्तृष्णा छान्दो.2|2343 . ओमिति ब्राह्मणः प्रवक्ष्यन्नाह बोकारेणान्तरितंयजपन्तिगोविंदस्य - ब्रह्मोपाप्नवानीति तन्ति. 11801 पञ्चपदं मनुम् । तेषामसौ ओमिति ब्रह्मा प्रसौति तैत्ति. 181 दर्शयेदात्मरूपं तस्मा ओमिति श. सति, ओमित्युद्गायति छान्दो. 1 / 1 / 9 न्मुमुक्षुरभ्यसेन्नित्यशान्त्य गो. पू. 3 / 6 / ओमिति सत्यम् 2 ऐत. 3 / 6 / 4 ओमिति संहरन्नानुसंदध्यात् मोकारे परे ब्रह्मणि पर्यवसितो नृसिंहो. 41 भवेत्स यात्मन्येवात्मानं ओमिति सामानि गायन्ति तैत्ति . 1 / 8 / 1 परं ब्रह्म पश्यति नृसिंहो. 63 ओमिति ह्यदायति तस्योपओङ्कारोचारणप्रांतशब्दतत्त्वानु व्याख्यानम् [छान्दो.11115 114 / 1 भावनात् । सुषुप्ते संविदा ज्ञाते आमिति ह्येवानुजानाति नृसिंहो. 8.5 प्राणस्पन्दो निरुध्यते शाण्डि.117425 ओमिति ह्येष स्वरन्नेति छांदो.15/1,3 मोद्वारोऽधिमात्रं पादा मात्रा ओमितीदु सर्वम् तैत्ति. 1181 मात्राश्व अकार... माण्डू. 8 ओमित्यग्निहोत्रमनुजानाति तैत्ति. 11801 ओङ्कारोविदितोयेनसमुनिनंतरोजनः आगम. 29 ओमित्यक्षरं , तत्परमित्यक्षरं (?) ओजश्च महश्चेत्युपासीत chAM.u. 311315 गुह्यं , तत्परमं पवित्रम् सन्ध्यो . 20 ओजः सखायोऽसीन्द्रस्य मारुणि. 3 ओमित्यग्रे व्याहरेत् । [नारा. 3+ भस्मजा. 23 ओजस्तेजो बलं दाक्ष्यं लक्ष्म्यु. 3 ओमित्यर्ध्वयुः प्रतिगरं प्रतिगृणाति तैत्ति. 168 / 1 ओजस्विमहस्वान्भवति यएवंवेद छान्दो.331335 ओमित्यनेनोद्धृत्यानामयेऽग्नौजुहोति मैत्रा. 6 / 26 मोजोऽसि सहोऽसि बलमसि ओमित्यनेनोर्ध्वमुत्क्रान्तः भ्राजोऽसि देवानांधामनामाऽसि महाना. 1116 ' स्वातन्त्र्यं लभते मैत्रा. 622 ओड्याणमुदरे बन्धस्तत्र बन्धो ओमित्यभिनिधापयन्ति शौनको. 125 विधीयते । बध्नाति हि शिरोजातं.. यो. चू. 49 , ओमित्यस्याददते शौनको. 15 ओडयाणं (वोडयाणं )कुरुतेयस्मात् यो. चू. 48 / ओमित्यात्मानं युञ्जीत महाना. 17015 ओतश्च प्रोतश्चैष ओङ्कारः नृसिंहो. 8 ओमित्याभावयति छान्दो.1।1।9 मोतश्च प्रोतश्च ह्ययमात्मा नृसिंहः नृसिंहो. 8.1 ओमित्युद्गायति [छान्दो. 11111+ 1141+1 / 1 / 9 मोवमोतेनमानीयादनुझावारमातरम् नृसिंहो. 9 / 11 ओमित्येकाक्षरमन्तःप्रणवं विद्धि ना.प. 82 ओतं प्रोतमसन्मयम ते. बि. 354 ओमित्येकाक्षरमात्मस्वरूपम् तारसा. 13
Page #162
--------------------------------------------------------------------------
________________ 136 ओमित्ये. उपनिषद्वाक्यमहाकोशः आष्ठापि - - ओमित्येकाक्षरमिदं सर्वम् ओमित्येव यदुद्भूतं ज्ञानं ज्ञेयात्मकं तस्योपव्याख्यानम् रामो. 2 / 1 शिवम् । .. प्राणस्पदो निरुध्यते शांडि. 1734 मोमित्येकाक्षरं ब्रह्म a. ना. 21 / ओमित्येवं ध्यायथ यात्मानं, [म्हाना.11|5+सूर्यो.9+ a. वि. 2+ स्वस्ति वः मुण्ड. 2 / 2 / 6 भ.गी. 8 / 13 1प्रणवा. 2 ओमित्येवं ध्यायंस्तथाऽऽत्मानं ओमित्येकाक्षरं ब्रह्म ध्येयम् ध्या.बि.9 युजीत मैत्रा. 63 ओमीमोंनमोभगवतेश्रीमहा..हुंफद्.. गारुडो. 10 (1) ओमित्येकेन रेचयेत् (पाठः) अमृना. 21 ओमी सचरति सचरति... वत्रेण स्वाहा गारुडो. 16 ओमित्येतदक्षरमादौ प्रयुक्तं ध्यानं . ओमों वाचि प्रतिष्ठा सैव पुरत्रयं भ्यायितव्यम् a. शिखो. 1 शरीरत्रयं व्याप्य...महात्रिपुरबोमित्येतदक्षरमिदं सर्व तस्योप । सुन्दरी वै प्रत्यक् चितिः बहचो.2 व्याख्यानं भूतं भवद्भविष्यदिति (?) ओषधयः पृथिव्याम् मुण्ड. 2015 सर्वमोकार एवमांडू.1 नृ.पू.4|2; नृसिंहो. 112; ओषधयो बहिषा, अदितिवेद्या चित्त्यु.8|1 ओमित्येतदक्षरमुद्गीथमुपासीत[छां.ल. 11111+4 / 1; ओषधयश्च वनस्पतयश्च लोमानि बृह. za121 ओमित्येतदक्षरमुद्रीथः छां. u. 1 / 1 / 5 ! .. ओषधिभ्योऽन्नम् (जायते )[te.s.2|1; +ग.शो.214 ओमित्येतदक्षरमुपासीत [chAM.u. 11211+1 / 4 / 1 ओषधिवनस्पतयो लोमानि भूत्वा मोमित्येतदक्षरस्य चैतत् । मैत्रा.64 स्वचं प्राविशन् मोमित्येत 2ऐत. 215 स्य पादा... मो . आ तिदक्षरपरबाहा,अस्यपादा... a. शिखा. 1 .. ओषधिवनस्पतिभिदन्नं भवति महाना.17413 मोमित्येतदक्षरं परं ब्रह्म, तदेवो ओषधिवनस्पनिषु हि रसो दृश्यते, पासितव्यम् तारसा. 2 / 1 चित्तंप्राणभृत्सु..वेवाविस्तरामात्मा 1ऐत. 3 / 2 / 2 ओमित्येतदनुकृतिई स्म. (मा. पा.) तैत्ति. za81 ओषधिवनस्पतीन् हि प्राणभृतोऽदन्ति 1ऐत. 3 / 113 ओमित्येतदनुकृति ह स्म वा अप्यो ओषधीनां पुरुषो रसः छान्दो. zA2 तैत्ति. 1281 ओषधीनां पुष्पाणि (रसः) श्रावयेत्याश्रावयन्ति बृह. 6 / 4 / 1 ओषधीनां रेतोऽन्नम् 1ऐत. 11301 मोमित्येतेन रेचयेत् ; दिव्यमन्त्रेण ओषधीओमानि (अपियन्ति) बृह. 3 / 2 / 13 बहुधा कुर्यादामलमुक्तये a. ना. 21 ओष्ठापिधानानकुलीदन्तैः परिवृता ओमित्येव सदा हैषा एव समृद्धियः.. छान्दो. 118 पविः । सवस्यैवावईशाना चारु ओमित्येवं ध्यायथ (मा. पा.) मुन्न्द्द्को.2।2।6 मामिह वादयेत्-इतिच वाप्रस: हयग्री. 8 औ औदासीन्यामृतौधेन वर्धमानेन औपासनसमुत्पन्नं (भस्म) गृहस्थानां योगिनः । उन्मीलितमनोमूलो विशेषतः । समिदग्निसमुत्पनं धाये जगवृक्षः पतिष्यति अमन, 2057 , वै ब्र्ह्म्चारिन्ना। बृ. A. 54 औदुम्बरः स्रुव औदुम्बरश्चमस औदुम्बर इध्म औदुम्बर्या औषधवत्प्राभीयात् (अयाचितानादि) कठश्रु. 6 उपमन्थन्यौ दशग्राम्याणि औषधवदशनमाचरेत् [मारु. 2+ 1 सं.सो. 122 धान्यानि भवन्ति बृः.6।3।13 औषधवदशनप्राश्रीयाद्यथालाभमश्रीयात् बारु. 3 औदुम्बरे कैसे चमसे वा सर्वोषधं औषिष्ठहन शिङ्गीनिकोशाभ्याम् चित्त्यु. 2111 फलानीति सम्भृत्य औष्ठापिधाना नकुलीदन्तः औपमन्यव कंत्वमात्मानमुपास्से-इति छाण्दो.5।12।1 परिवृता पविः 3ऐत. 154 बृह. 6 / 311
Page #163
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः कतमा 137 क इदं करमा अदाकामः कामय.. चित्त्यु.1011,1 - कण्ठकूपे विशुद्धाख्यं, यच्चक्रं.. [ते. प्रा. 31011,4 +अथर्व. 3 / 297 तिष्ठत्यत्र सुरेश्वरः । यो.शि.11174 क इन्द्रः कः शमनः कः सूर्यः निरा. 4 कण्ठकूपोद्भवा नाडी शंखिन्याख्या.. कईश्वरः, को जीवः निरा.4 अन्नसारं समादायमूर्विसंचिनुते.. यो.शि. 5 / 25 क उपास्यः, कः शिष्यः, कः कण्ठचक्रं चतुरङ्गलं तत्रवामे इडाचन्द्रसन्यासी निरा.4 नाडी.. तन्मध्येसुषुम्नां..ध्यायेत् - सौभाग्य. 28 क एतान्बुद्धयते भेदान् को वै तेषां कण्ठं तु निर्गुणं प्रोक्तं गोपालो.2|32 विक्ल्प्क्ः। यस्यात्मनात्मानं.. वैतथ्य. 11 कण्ठं सडूच्यनाड्यादौ स्तम्भितेयेन.. प्र. वि. 72 ककारादित्वाकीलिता कामराज. 1 कण्ठं संकोचयेत्किञ्चिद्वंधोजालन्धरो कक्षोपस्थलोमानि (तत्रस्थान्केशान् ) . ह्ययम् । बन्धयेल्लेचरी मुद्रां.. यो.शि. 5 / 39 __ वर्जयेत् कुंडि को. 9 कण्ठादुपरि मूर्धान्तं शाम्भवं स्थानकोपस्थवजे क्षौरपूर्वकं स्नात्वा । ना. p.4|40 मुच्यते । नाडीनामाश्रयः पिण्ड:., व्राहो.5|53 कञ्चिदज्ञानसम्मोहः भ.गी.18172 / कण्ठे चित्तसंयमाज्जनोलोकज्ञानम् शाण्डि.11752 कञ्चिदेतच्छ्रुतं पार्थ भ.गी.1872 कण्ठे तुलसी शङ्खचक्र गदा परंगतिः कञ्चिन्नोभयविभ्रष्टः भ.गी. 6338 पुरुषोत्तमस्य(जीवोत्तमस्य-पाठः) कृ. पु. सि. 3 कटिसूत्रंचकौपीनं दण्डवत्रंकमण्डलु, / कण्ठे संयमात् सोमलोकज्ञानम् शाण्डि.1752 ..सर्वमप्सु विसज्य ना.प. 3387 कण्ठे स्वप्नं समाविशत् कटौ चित्तसंयमात्तलातललोकज्ञानं शांडि.1752 सुषुप्तं हृदयस्थं तु तुरीयं... ना. प. 5 / 13 कटुम्ललवणं तिक्तममृष्टं मृष्टमेव च । कण्ठोपरि कृतं पापं नष्टं स्यात्तत्र सममेव च यो भुक्ते सजीवन्मुक्तः.. महो. 2 / 54 धारणात् (भस्मनः) बृ. जा.4॥34 कट्टुम्ललवणात्युष्ण-तीक्ष्ण-सूक्ष्म कतम आदित्या इति, द्वादश वै विदाहिनः भ.गी. 179 मासाः संवत्सरस्यैत आदित्या:. बृह. 3 / 9 / 5 कठवल्ली-तैत्तिरीयक-ब्रह्म- कैवल्य कतम इंद्रः कतमः प्रजापतिः ? श्वेताश्वतर -गर्भ-नारायणामृत स्तनयित्नुरेवेन्द्रो यक्षःप्रजापतिः बृह. 3 / 9 / 6 बिन्द्वमृतनाद-कालाग्निरुद्र-क्षुरि कतम एको देव इति प्राण इति। कासर्वसार-शुकरहस्य-तेजोबिन्दु सब्रह्म तदित्याचक्षते बृह. 3 / 9 / 9 ध्यानबिन्दु-ब्रह्मविद्या-योगतत्त्व कतमं वाव स तेन (कारध्यानेन) दक्षिणामूर्ति-स्कन्द - शारीरकयोगशिक्षकाभराक्ष्यवधूत-कठरुद्र. लोकं जयतीति प्रो. 5 / 1 हृदय- योगकुण्डलिनी-पञ्चब्रह्म कतमः स्तनयित्नुरित्यशनिरिति वृह. 3 / 9 / 6 प्राणामिहोत्र-वराह-कलिसन्तरण कतमा कतमकेतमत्वरमसाम सरस्वतीरहस्यानां कृष्णयजुर्वेद कतमः कतम उद्गीथ इति गतानां द्वात्रिंशत्सकथाकानामुप विसृष्टं भवति छान्दो.1|14 निषदां सह नाववत्विति शान्तिः मुक्तिको. 155 कतमाकायासासत्येत्यमृतेतिवसिष्ठः महाना. 1 / 14 कण्ठकृपे (चित्तसंयमात्) क्षुत्पिपासानिवृत्तिः शांडि.1752 कतमा सैकेति, मन एवेति बृह. 3119 कण्ठकृपे विशुद्धाख्यं यच्चक्रं.. कतमास्तास्तिन इति पुरोऽनुवाक्या तिप्रत्यत्र चतुर्मुखः यो. शि. 1 / 10 च याज्या च शस्यैव तृतीया बृह. 3 / 117
Page #164
--------------------------------------------------------------------------
________________ - - - 138 कतमाउपनिषद्वाक्यमहाकोशः कदम्बकतमास्तिस्र इतिया हुताउज्ज्वलन्ति, कत्ययमद्याध्वर्युरस्मिन्यज्ञ आहुतीया हुता अतिनेदन्ते या हुता _ओव्यतीति तिस्र इति बृः.3।1।8 अधिशेरते किं ताभिर्जयतीति ब्रह. 3 / 18 / कत्ययमद्याद्गाताऽस्मिन्यज्ञे स्तोत्रियाः कतमे ते त्रयश्च त्री च शतात्रयश्च स्तोष्यन्तीति, तिन इति बृः.3।1।10 त्री च सहस्रति बृः.3।9।1 कथमनेनेदृशेनानिच्छेनैतद्विधमिदं कतमे ते त्रयस्त्रिंशत् ? अष्टौ वसव एका चेतनवत्प्रतिष्ठापितम् मैत्रा. 24 दशरुद्रा द्वादशादित्यास्त एकत्रि कथमशकतमदतेजीवितुं [बृः.6।1।8, 9,10,11,12; शत् इन्द्रश्च प्रजापतिश्च ... बृः.3।9।2 कथमसतःसज्जायतेति, सत्त्वेवसोम्येदकतमे ते त्रयो देवाः? इतीम एव त्रयो मग्रआसीदेकमेवाद्वितीयम् छां. u. 62 / 2 लोकाः । वृह. 3 / 9 / 8 कथमायात्यस्मिञ्चछरीरे (प्राणः) कतमे रुद्रा इति, दशेमे पुरुषे प्राणा आत्मानंवाप्रविभज्यकथंप्रातिष्ठेत प्रो. 31 मात्मैकादशः बृह. 3 / 9 / 4 कथमेतद्विजानीयां भ.गी. 44 कतमे वसव इत्यग्निश्च पृथिवी च कथयन्तश्च मां नित्यं भ.गी. 1019 वायुश्चान्तरिक्षं चादित्यश्च द्याश्च कथयिष्यन्ति तेऽव्ययाम भ.गी. 2034 चन्द्रमाच नक्षत्राणि चैते वसवः बृह. 3 / 9 / 3 कथं ध्यानं कथं न्यासः कथं पूजाकतमे षडिति-अग्निश्च पृथिवी च विधानकम्.. ब्रवीनु भगवानिदम सूर्यता. 2 / 1 वायुश्चान्तरिक्षं चादित्यश्च कथं न ज्ञेयमस्माभिः भ. गी. 19 द्याश्चैते षट वृह. 3297 कथंनुतद्विजानीयांकिमुभातिविभाति कठो. 5 / 14 कतमोऽध्यर्ध इति योऽयं पवत इति बृद. 3398 कथं नु भगवन् गां पर्यटन्कलिं सन्तरेयं हरिनामो. 1 कतमो यज्ञ इति पशव इति बृह. 3 / 9 / 6 कथं नु भगवः स आदेशो भवतीति छान्दो.6।1।3 कतमो याज्ञवल्क्य सर्वान्तरः बृह. 3 / 4 / 1,2 कथं नु माऽस्मान एक ध्वनयित्वा कतमी तो द्वौ देवौ,अन्नं चैवप्राणश्च बृह. 3 / 9 / 8 सम्भवति हन्त तिरोऽसानीति बृह. sh4|4 कतर एतत्प्रकाशयन्ते कः पुनरेषां कथं विदं मदृते स्यादिति 2ऐत. 3111 वरिष्ठ इति प्रश्रो. 211 कथं बन्धः कथं मोक्षः कतरः स आत्मा येन वा पश्यति का विद्या काऽविद्येति सर्वखारो.1 येन वा शृणोति.. येन वा कथं भीष्ममह सङ्खये भ.गी. 24 स्वादु चास्वादु च विजानाति 2ऐत. 51 कथं यास्यामो जलं ती यमुनाया: गोपालो. 11 कति ग्रहाः कत्यतिमहा इत्यष्टौ ग्रहा कथं वा धार्यते नरः(रुद्राक्षाः) रु. जा. u. 1 कथं वाऽस्यावतारस्य ब्रहाता भवति गोपालो. 1215 अष्टावतिग्रहा इति वृद. 312 / 1 / कथं विद्यामहं योगिन् bh.गी.10|17 कतिधाऽकीर्णी प्रविशति कथं संन्यस्तो भवति(य:)आत्मानं चतुर्धेत्याहुब्रह्मवादिनः सहवै. 22 क्रियाभिर्गुप्तं करोति कठश्रु. 2 कतिधा vyakalpayan vaa.sN.31|10 RksN.8|4|19 कथं स पुरुषः पार्थ भ. गो. 2021 [m.1010|11 +चित्त्यु.12|5 (a)कथं हस्तीभूतो वहसीति मुखर कतिभिरयमध ब्रह्मा यह दक्षिणतो यस्याःसम्रान विदाश्वकारेति बृह. 5 / 14 / 8 देवताभिर्गोपायतीति, एकयेति बृह. 3119 कध्यं कवि कल्पक काममीशं कतिभिरयमद्यम्भिहोताऽस्मिन्यज्ञे तुष्टवांसो अमृतत्वं भजन्ते त्रिपुरो.9 करिष्यन्तीति, तिमृभिरिति कदम्बगोलकाकारं.. अनन्तकतिमात्र इत्यादेस्तिस्रो मात्रा मानन्दमयं..ध्यायतोयोगिअभ्याधाने हिंप्लवते 2प्रणवो. 16 / नस्तस्य मुक्तिः करतले स्थिता त्रि. बा. 2157
Page #165
--------------------------------------------------------------------------
________________ कदली उपनिषद्वाक्यमहाकोशः कम्बुक 139 कदलीगर्भ इवासारं नटैव क्षणवेषं । कन्दोर्ध्वं कुण्डलीशक्तिरष्टधा चित्रभित्तिरिव मिथ्यामनोरमम् मैत्रा.42 कुण्डलाकृतिः यो.चू.36,44 कदलीव महामाया समनस्केन्द्रि । कन्यागते यदा सूर्ये ति न्तिपितरोगृहे इतिहा. 88 य्च्छिदा। अमनस्कं फलं श्रुत्वा कपर्दिनं शिवं शान्तं भक्तानामभयसर्वथैव विनश्यति अमन. 2 / 83 प्रदम् । सिद्धिबुद्धयुभयाश्लिष्टं . . ग. पू. 2 / 5 (अथ)कदाचित् परिव्राजकाभरणो । कपालकुहरे जिह्वा प्रविष्टा विपरीनारदः .. शान्तो दान्तः सर्वतो त्गा। भ्रुवोरन्तर्गतादृष्टिर्मुद्रा निर्वेदमासाद्य .. ना. प. 111 भवति खेचरी [यो.चू. 52+ ध्या. बि. 79 कदाचित्स्वेच्छया देवो भूत्वा स्वर्गे कपालकुहरेमध्ये चतुरिस्य मध्यमे । म्हीय्ते। मनुष्यो वाऽपि यक्षो वा.. तदात्मा राजते तत्र.. ध्या. बि. 103 स्वेच्छया बहुतामियात् .यो.त. 109 कपालचर्मानास्थिमांसनखानि कदा ताणे करिष्यन्ति कुलायं पृथिव्यंशाः पैङ्गलो. 212 वनपुत्रिकाः । सङ्कल्पपादपं.. कपालविवरे जिह्वा प्रविष्टा विपरीछित्त्वा.. विहरामि..यथासुग्वं 1सं.सो.2154! तगा.. मुद्रा भवति खेचरी यो. शि. 5 / 40 कदाऽन्तस्तोषमेष्यामि स्वप्रकाशपदे कपालशोधने वापि रेचयेत्पवनं शनैः । स्थितः । कदोपशान्तमननः.. 1सं.सो.252 ..कृमिदोषं निहन्ति च योगकुं. 1.25 कद्रुद्राय प्रचेतसे [2.a.1।3।26= म्ण्.1143|1 / कपालसम्पुटं पीत्वा तत: पश्यन्ति [+ ते. मा. 10 / 17 / 1+ म्हाना.10|12 त्त्प्द्म्। यो. शि. 1176 कन्द्राय प्रचेतसे नीदुष्टमाय... कपालवृक्षमूलानिकुचेलान्यसहायता । तन्मे मनः शिवसङ्कल्पमस्तु 2 शिवसं. 31 समताचैवसर्वस्मिन्नेतन्मुक्तस्यलक्षणं ना.प.3154 कनिष्ठिकाङ्गुल्याङ्गुनचप्राणेजुहोति प्रा.हो.1|11 / कपिलाक्षं गरुत्मन्तं सुवर्णसदृशकनीयसि भवेत्खेदः कम्पो भवति । प्रभम् ... (गरुडं ध्यायेत् ) गारुडो. 5 मध्यमे । उत्तिष्ठत्युत्तमे प्राणरोधे कपिलागोस्मोक्तम् । लब्धंगोभस्म पद्मासनं महत् शाण्डि.1:73 नोचदन्यगोक्षारं . . नहि धार्यम् बृ. जा. 311 कन्दमध्ये स्थित' नाडी सुपुणेति । कपिला वा धवला वाऽलामे तदन्या प्रकीर्तिता । तिष्ठन्ति परित ___ गौः यादोपवर्जिता वृ. जा. 311 स्तस्या नाडयो.. जा.. मनिशा वा शेतना वा धूम्रवर्णा कन्दमध्येऽलम्बुसा भवति ___vA (विभूति:) रुद्रोप.1 कन्दर्पस्ययथारूपंतथारयादपियोगिनः यो. त. 60 कफारादिविदितत्वारकीलिता(पा.) कामरा. 1 कमला पर्गेषु दण्ड एष: सूर्यता. 61 कन्दस्थानं मनुष्याणां देहमध्यं नवांगुलम् त्रि.पा. 2158 कमलेक्षणाय नमः, विश्वरूपाय मादित्याय नमः चाक्षुषो. 5 कन्दस्थानं निश्रेष्टमूलाधारं गन्न-) कम्पनं मध्यमं विद्यात् (प्राणायामे) जा. द. 6 / 14 नवा कुलम् । चतुरंगुलमायातं.. जा.द. 4.30 कम्पनं वपुषो यस्य प्राणायामेषु कन्दुका इव हस्तेन मृत्युनाऽविरतं मध्यमः त्रि.बा.2|105 / हताः (जीवाः) महो. 5 / 913 / कम्पो भवति मध्यमे ( प्राणायामे ) यो. चू. 105 कन्दोर्षे कुण्डलीशक्तिर्मुक्तिरूपा कम्बर एनमेतत्सन्त5 सयुम्बानमिव हि योगिनाम् __ यो. शि. 655 रैकमात्थ .. छान्दो. 4 / 1.3 कन्दोर्ध्वकुण्डलीशक्तिः स योगी कम्बुकण्टी सुताम्रोष्ठी सर्वाभरणसिद्धिभाजनम् ध्या. बि. 73 भूषिता सरस्व. 28
Page #166
--------------------------------------------------------------------------
________________ 140 कया न. उपनिषद्वाक्यमहाकोशः कर्तृत्वाकया नश्चित्र माभुवदूती सदावृधः कर्ण तथाऽन्यानपि योधवीरान् भ.गी. 11234 सखा विनदु.34+RksaM.a. 3 / 6 / 24%3D कर्णाभ्यां भूरि विश्व ना.प. 4 / 45 [मं. 4।31।1+vaa. sN.27|39 tai.sN.4|2|122 कर्णाभ्यांभूरिविश्रुवम् [ते.मा.74|1+ tai.u. 1 / 4 / 1 [ते. मा.442॥3+ सा. वे. 121169 कर्णाभ्यां श्रोत्रं.. (निरभिद्यत) 2ऐत. 114 [अथर्व. 2041241 कौ~ निरभिद्येताम् 2ऐव. 24 करणं कर्म कर्तेति भ.गी. 18 / 18 1. 127 कर्तव्यमकर्तव्यमिति भावनायुक्त करणं च पृथग्विधम् भ.गी. 18114 सपचारा भावना.7 करणानि समाहृत्य त्रि. प्रा. 122 / कर्तव्यानीति मे पार्थ भ.गी. 186 करणान्यश्वाः, शिरानद्धयः छाग. 62 कर्तव्यं नैव तस्यास्ति कृतेनासो करणी विपरीताख्या.. __na लिप्यते ( योगी) यो. शि.1145 जाठराग्निविवर्धनी 1यो.त.122,23 कर्तव्यः कुम्भको नित्यं योगकुं. 1255 करणोपरमे जाग्रत्संस्कारोत्थ कर्ता जीवः पञ्चवर्गः क्षेत्रज्ञः साक्षी प्रबोधवत् .. स्वप्नावस्था.. पैङ्गलो. 217 कूटस्थोऽन्तर्यामी कथम् सर्वसारो. 1 करतलामलकवद्वाक्यमप्रति कर्ता बहिरकर्ताऽन्तः महो. 668 बद्धापरोक्षसाक्षात्कारं प्रसूयते पैङ्गलो.333 कर्ता नास्ति क्रिया नास्ति ते. बि. 5.33 करतलामलक्रवत्साक्षा कर्ता भवति विज्ञाता भवति छान्दो . 79 / 1 दपरोक्षीकृत्य (यात्मानम् ).. व. सू.9 कर्ता तामस उच्यते bh.गी.18|28 करपात्रमाधूकरेणान्नमनन्.. कर्तारमीशं पुरुषं ब्रह्मयोनिम् मुण्ड. शश3 करपात्रेण वा कमण्डलूदकपो कर्तारं विद्यात् कौ. u. 328 भैक्षमाचरन्.. याज्ञव. 3 कर्ता वक्ता रसयिता घ्राता करामलकवद्वोधमपरोक्षं प्रसूयते अध्यात्मो. 40 ___ स्पर्शयिता च (आत्मा) मैत्रा. 67 करिष्यस्यवशोऽपि सन् महो. 4 / 14 भ.गी. 1866 कर्ता सन्निधिमात्रतः, करिष्ये वचनं तव भ.गी. 1873 कर्ता सर्वस्य विश्वस्य पाता __ संहारको भवान् ग.शो. 37 करुणैव केलिः निर्वाणो. 1 कर्ता सात्त्विक उच्यते भ.गी. 1826 करे कङ्कणं बाहो केयूरं पादयोः.. कर्ताऽहमिति मन्यते भ.गी. 3227 पीताम्बरं धारयन् . राघोप. 331 कतु नेच्छसि यन्मोहात् भ.गी. 1860 करैर्यजमानस्याऽऽत्मविदेऽव कर्तु मद्योगमाश्रितः भ.गी. 12 / 11 दानं करोति कर्तु व्यवसिता वयम् भ.गी. 245 करैर्यजमानं दिवमुक्षिप्त्वेन्द्राय प्रायच्छत् (अकर्मेतिच)कर्तृत्वभोक्तृत्वाधहकारमैत्रा. 6333 सयाबन्धरूपंजन्मादिकारणं नित्यकर्कशाः कठिना भक्ष्या जीर्यन्ते नैमित्तिक-याग-व्रत-तपोदानादिषु यत्र भक्षिताः शिवो. 7 / 187 फलाभिसन्धानं यत्तदकर्म निरा.स. 14 कर्णधारं गुरुं प्राप्य कृत्वा कर्तृत्वभोक्तृत्वाहङ्कारादिभिः स्पृष्टो सूक्ष्मं तरन्ति च योगकुं. 3 / 17 जीवः,जीवेतरो न स्पृष्टः ना.प. 67 कर्णधारं गुरुं प्राप्य तद्वाक्यं प्लववढम् 9 नित्यानन्दावाप्तिःप्रयोजनंभवति मुक्तिको. 201 कर्णयोः श्रुतं माच्यौटुममामुष्यभोम् महाना. 77 [मूढ इति च ] कर्तृत्वाद्यहङ्कारकर्णसङ्कोचनं कृत्वा.. ध्या.बि. 101 ! भावारूढो मूढः nirA.u, 26 मैत्रा.6|33 यो. शि.679 कर्तृत्वादिदुःखनिवृत्तिद्वारा
Page #167
--------------------------------------------------------------------------
________________ कर्तृत्वा कर्तृत्वाद्यहङ्कारसङ्कल्पो वन्धः कर्तृभेदं क्रियाभेदं ... बसदेव nirA.u. 21 ते. बिं. 6 / 54 / शांडि. 1/7/21 सदा सुखम् कर्दमेनप्रजाभूतामयि [ R. खि.87/10 श्री. सु. 11 कर्पूरमनले यद्वत् सैन्धवं सलिले यथा तथा.. मनस्तत्त्वे विलीयते कर्पूरे लीयमाने किं काठिन्यं तत्र विद्यते । अहंकारलये तद्वत्.. कर्म कर्तुमिहार्हसि कर्मकाण्डोपासका रसिकानन्दमार्ग न जानन्ति कर्म कारणमुच्यते कर्मक्षये याति स तत्त्वतोऽन्यः कर्मचैव तदर्थीयं कर्माडानां कर्मसम्भूतवासनाजडात्मकं भवति कर्म जन्मान्तरीयं यत्मारब्धमिति कीर्तिम् कर्मजं बुद्धियुक्ता हि कर्मजान् विद्धि तान् सर्वान् कर्म ज्यायो ह्यकर्मणः कर्मज्ञानेन्द्रियविषयेषु प्राणतन्मात्र विषयान्तर्भूताः कर्मणा मनसा वाचा संस्मरेत् प्रजपेत्सुधीः (थ) कर्मणामात्मेत्येतदेषा मुक्थम् कर्मणा बध्यते जन्तुर्विद्यया कर्मणः सुकृतस्याहुः कर्मणाऽनुरूपंफलमनुभूय तस्य सङ्घये पुनरिमं लोकं प्रतिपद्यते कर्मणाऽन्योन्यं जायत इति कर्मणा पितृलोको विद्यया देवलोकः, देवलोको नै लोकाना श्रेष्ठस्तस्माद्विधां प्रशंसति च विमुच्यते कर्मणा वर्तते कर्मी तत्यागा* च्छान्तिमाप्नुयात् कर्मणा स्वेन पाल्यते कर्मणा शमः स्पृहा उपनिषद्वाक्यमहाकोशः यो. शि. 11149 भ.गी. 16 / 24 सामर. 27 भ.गी. 6 3 श्वेता. 64 भ.गी. 17127 सामर. 101 ना. दि. 23 भ.गी. 2151 भ.गी. 4 / 32 भ.गी. 318 त्रि. प्रा. 114 भ.गी. 14116 निरुक्तो. 2/2 निरुक्तो. 2/1 वृह. 115/16 ना.पू. ता. 4 / 15 बृह. 116 3 कर्मणामसमारम्भः कृतानां च परिक्षयः कर्मणां संक्प्त्यै लोकः सङ्कल्पते कर्मणैव हि संसिद्धि कर्मणो नोपपद्यते कर्मणो ह्यपि बोद्धव्यं कर्मण्यकर्म यः पश्येत् कर्मण्यभिप्रवृत्तोऽपि कर्मण्यधिकृता ये तु.. टेभिर्वार्यमिदं सूत्रं [ परत्र. 15 + ब्रह्मो. 13 कर्मण्येवाधिकारस्ते कर्म तपो ब्रह्म परामृतं कर्मतरः कर्षकवत्फलमनुभवति कर्मत्यागान्न सन्यासो न प्रेषोचारणेन तु । सन्धौ जीवात्मनोरैक्यं सन्यासः परिकीर्तितः कर्मदायादसम्बन्धादुपकारः परस्परम् दृश्यते नापकारश्च मोहेनात्मनि मन्यते कर्मनिर्मूलनं कथा कर्म प्रतोदो वाक्यं काणनम् कर्म प्रारभते नरः कर्म प्राहुर्मनीषिणः कर्मबन्धं प्रदास्यसि कर्मस कर्म ब्रह्मोद्भवं विद्धि (a) कर्म ब्राह्मण इति चेत्, तन्न, सर्वेषां प्राणिनां प्रारब्धसचि सागामिकर्मसाधर्म्यदर्शनात् कर्मभिर्न स बद्धपते कर्मभिर्यद्वैतन्न कुर्यात् क्षीयेत 6 सोऽन्नमत्ति प्रतीकेन .. | कर्ममर्मज्ञाता कर्म करोति कर्म मर्म ज्ञात्वा कर्म कुर्यात् कर्मयोगेन चापरे 1. सो. 2 / 28 कर्मयोगेन योगिनाम् कर्मयोगो विशिष्यते त्रि. बा. 2 / 19 कर्मयोगोऽहं, धर्मकर्माऽहम शिवो. 7 108 | कर्मसङ्गिषु जायते भ.गी. 14 12 कर्मसङ्गेन देहिनम् 141 आयुर्वे. 17 छान्दो. 714/2 भ.गी. 3 / 20 भ.गी. 187 भ.गी. 4 / 17 भ.गी. 4 / 18 भ.गी. 4/20 +ना. प. 3185 भ.गी. 2 47 मुंड. 2 / 1 / 10 परव्र. 1 मैत्रे. 2 / 17 शिवो. 7|112 निर्वाणो. 6 छाग. 62 भ.गी. 18/15 भ.गी. 1813 भ. गी. 2 / 39 भ. मी. 3 / 15 व. सू. 7 भ.गी. 4 / 14 बृद. 1/5/2 परव. 1 परत्र. 1 भ.गी. 13/25 भ.गी. 3 / 3 भ.गी. 5/2 a. भा. 1 भ.गी. 14/15 भ.गी. 14/7
Page #168
--------------------------------------------------------------------------
________________ 142 कर्माणि उपनिषद्वाक्यमहाकोशः कल्पया कर्माणि प्रविभक्तानि भ. गी.18141 कलयन्ती मनश्शक्तिरादौ भावयति कर्ममन्यासोऽपि द्विविध:-निमित्त ___ क्स्स्न्नात्। आकाशभावनां .. महो. 5 / 146 __ संन्यासोऽनिमित्तसन्यासश्चेति ना. प.5.3 कलाकाष्ठा मुहूतोश्न..पक्षा मासा:.. कर्मारिवलं च नारायणः त्रि.म.ना. 218 (विराटस्वरूपस्य) गुह्यका. 20 कर्माणि कुरुते, पुत्रांश्च पशंश्चच्छत, / कलातीता भगवती सीता चित्स्वैमं च लोकममुंचेच्छत, पाशां.. छांदो. 7 / 14 / 1 रूपा भूर्भुवः सुवस्तस्मै वै नमो.. तारसा. 318 कर्माणि कुर्वीतेत्यथ कुरुते पुत्रा श्व कलातीता भगवती स्वयं सीतेति पशू 5 श्वेच्छे येत्यथेच्छते (मनः) छान्दो. 73 / 1 . संज्ञिता । तत्परः परमात्मा च.. तारसा. 25 कर्माणि तनुतेऽपि च, विज्ञानं देवाः । कलाद्वयलयेनापि शक्तेः सश्चलनेन सर्व ब्रह्म ज्यप्तमपासते तेत्ति. 215 c। क्षणाद्विपद्यते तस्य मनसः कर्माणि ते मयि दध इति पुत्रः कौ. u. 2 / 15 कम्पनं सकृत् अमन. 145 कर्माणि मे त्वयि दधानीति पिता कौ. u. 2 / 15 . कलापादलयेनापि सुषुम्णा (ना) कर्माणि विज्ञानमयश्च आत्मा । मार्गवाहिनी अम्न्.1|43 परेऽव्यये सब एकीभवन्ति मुण्ड. 312 / 7 कला मुहूर्ताः काष्ठाश्चाहोरात्राकर्माद्वैतं त कार्य, भावाद्वैनं तु कार्यम् स्वसंवे. 4 श्च सर्वशः महाना. 1982 कर्माध्यक्षः सर्वभूताधिवासः कलायाः पुरुषः साक्षालक्ष्मणो साक्षी चेता केवलो निर्गुणश्च श्वेताश्व. 6 / 12 धरणीधरः तारसा. 2 / 4 [गोपालो.4।3।19+राघो.4|3 +ब्रह्मो. 16 / कलायां स्वनप्राज्ञः , कलातीते कर्माध्यक्षा सर्वभूताधिवासा स्वप्नतुरीयः प.ह.प. 10 साक्षिण्येपा केवला निर्गणा च गयका. 69 कलासर्गकरं देवं ये विदुस्तेजहुस्तनुम् श्वेता. 5 / 14 कलिना ग्रसिता ये व तेषां कर्मानुगान्यनुक्रमेण देही स्थानेषु रूपाण्यभिसम्प्रपद्यते श्वेता. 5.11 ___ तस्यामवस्थितिः गोपालो.2|11 कर्मानुबन्धीनि मनुष्यलोके । कलिजाबालि-सौभाग्य-रहस्यकर्मानुसारेण फलं लभन्ते मैत्रे. 1117 च-मुक्तिकाः ( उपनिषदः) मुक्तिको. 1139 कर्मिभ्यश्वाधिको योगी भ. गी. 646 कलिः कंसः स भूपतिः, शमो मित्रः कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि.. सुदामा च सत्यारोद्धवो दमः कृष्णोप. 15 अविद्याभूतवेष्टिता जीवः कलेवरमहङ्कारगृहस्थस्य महागृहम् महो. 3128 कर्मेन्द्रियाणि पञ्चैव वाक्शण्य कलौ जगत्पतिविष्णु..नार्चयिष्यन्ति.. भवसं. 1256 यादयः कमात् वराहो. 113 __कल्पक्षये पुनस्तानि भ. गी. 97 कर्मेन्द्रियाणि संयभ्य भ. गी. 3 / 3 / कल्पना सर्वभूतानां ब्रह्मादीनां कमेन्द्रियाणां विपया भाषादान.. भवसं. 2019 विशेषतः ते. बि. 1524 कर्मेन्द्रियापस्य (यात्मनः ) हयाः मैत्रा. 2 / 9 कल्पन्ते हास्मा तब ऋतुमान्भवति, कर्मेन्द्रियाणि हवींषि (शारीरयज्ञस्य) प्रा. हो. 413 य एतदेवं विद्वानृतृषु सामोपास्ते छान्दो. 2 / 5 / कर्मेन्द्रियैः कर्मयोगं भ. गी. 37 कल्पन्ते हास्मैलोकाऊश्चिआवृत्ताश्व कर्मेन्द्रियः सह प्राणादिपञ्चक य एतदेवंविद्वाल्लोकेषु..पञ्चप्राणमयकोशः पैङ्गलो. 25 विधर सामोपास्ते छान्दो .2 / 2 / 3 कर्शयन्तः शरीरस्थं भ. गी. 176 कल्पयत्यात्मनाऽऽत्मानमात्मा देव: कलही बुद्धिमन्यते (क्षेत्रनम्य) महो. 51125 स्वमायया वैतथ्य. 12
Page #169
--------------------------------------------------------------------------
________________ कल्पसू. उपनिषद्वाक्यमहाकोशः कस्मादु जा. द. 1 / 12 कश्विन कल्पसूत्रे यथा वेदे धर्मशास्त्रे पुरान्न्के। कश्चिन्मां वेति तरवतः भ. गी. 713 .. स जपः प्रोष्यते मया कश्चिन्मे प्रियकुत्तमः भ.गी. 18169 कल्पं क्षणीकरोत्यन्तः क्षणं नयति कश्यपः पश्यको भवति सूर्यता. 22 कल्पताम् (देहादिवासनामुक्त:) महो. 4 / 68 कश्यपादुदिताः सूर्याः पापानि. कल्पादौ विसृजाम्यहम् भ.गी. 97 नन्ति सर्वदा सूर्यता. 122 कल्पान्तपवना वान्तु यान्तु चैकत्व कश्यपोलुखलः ख्यातो रज्जुर्मातामणवाः..नास्ति निर्मनसः क्षतिः महो. 4 / 97 ___'दितिस्तथा । .. यावन्ति देवकल्पान्ते वै सर्वसंहारकी गुह्यका. 59 ___ रूपाणि वदन्ति विबुधा जनाः कृष्णोप. 21 कल्पितस्य शरीरस्य तस्य कषोत्काय स्वाहा म्हाना.14|19 सेनादिकल्पना रा. पू. 1 / 10 कस्तवायं जडो मूको देहो मांसमयोकल्पिताश्चर्यजालेषु नाभ्युदेति शुचिः । यदर्थ..अयशःपरिभूयसे महो. 4.131 कुतूहलम् म. पू. 4 / 10 | कस्तं मदामदं देवं मदन्योज्ञातुमर्हति कठो. 2 / 21 कल्पितेयमविद्येयमनात्मन्यात्म फस्त्वमित्यहमिति होवाच नृसिंहो. 72 भावनात् महो. 4 ॥ 128 कस्त्वेनयोरेकधाभूयं भूत्वा परमतां कल्पो व्याकरणं शिक्षा निरुक्तं गच्छति वृह. 5 / 12 / 1 ज्योतिष छन्द एतानि षडङ्गानि सीतो. 18 कस्त्वेनं ( एतं ) जनयेदिति कारणं कवयोऽप्यत्र मोहिताः भ.गी. 416 भद्वैत. 25 कविर्मनीषी परिभूः स्वयम्भूः ईशा. 8 कस्माच्च ते न मेरन्महात्मन् bh.गी.11॥37 कविमूकवदात्मानं तदृष्ट्यादर्शयेन्नृणां ना. प. 5 / 35 | कस्मात्तानि च क्षीयन्तेऽद्यमानानि कविं कवीनामतिमेधविग्रहम् ग. पू. 1110 सर्वदेति । पुरुषो वा मक्षितिः.. वृह. 1 / 5 / 2 कविं पुराणमनुशासितारं 'कस्मात्तानि न झीयन्तेऽद्यमानानि कविं पुराणं पुरुषं सनातनं सर्वेश्वरं सर्वदा । यो वैतामक्षिति वेद.. वरुपास्यम् महो. 471 / कस्मादज्ञानप्राबल्यमिति, भक्ति-ज्ञानकविं पुराणं पुरुषोत्तमोत्तमं सर्वेश्वरं.. ना. 5. 9 / 17 / वैराग्य-वासनाभावाच tri.m.naa.5॥3 कवीनामुशना कविः भ.गी.10137 कस्माद्धयमेष्यत् , द्वितीयादै कम्यं कवि कल्पकं काममीश भयं भवति बृह. 1 / 4 / 2 / (अथ) कस्मादुच्यते ईशानः, यः __.. तुष्टुवांसा अमृतत्वं भजन्ते त्रिपुरो. 9 / सर्वान्देवानीशते इंशनीभिः कञ्चन गच्छती 3 तैत्ति.2।6।1 .. तस्मादुच्यत ईशानः म.शिरः.35 कश्चन समता 33 (कश्चित-पा.) तैत्ति. 2 / 6 / 1 / (अथ) करमादुच्यते उपमिति, कश्च विष्णुः ? परं ब्रह्मैव विष्णुः गोपीचं. 7 यस्मास्वमहिम्ना..सोनात्मनः कश्चाहादः ? एष ब्रह्मानन्दरूपः गोपीचं. ' सर्वाणिभूतानि..तस्मादुच्यत उप्रम् नृ. पू. 2 / 9 कश्वाहादः ? गोपीचन्दनसंसक्त (अथ) कस्मादुच्यत एकः ? यः सर्वामानुषाणांपापसंहरणाच्छुद्धान्त: प्राणान्सम्भक्ष्य..तस्मादुच्यत एकः a.zira:.315 करणानां ब्रह्मज्ञानप्राप्तिः ... गोपीचं. 7 (अध) कस्मादुच्यते ओङ्कारः ? यस्मा दुचार्यमाण एव प्राणानूर्ध्वमुत्क्राकश्चिदर्थव्यपाश्रयः . भ.गी. 3118 मयति तस्मादुच्यते OMkAra: a.ziraH.325 कश्चिद्धीरः प्रत्यगात्मानमक्षत् कठो. 41 (अथ) कस्मादुच्यते तारं, यस्मा. कश्चिन्न तस्याः पतिरस्ति लोके गुह्यका. 68 दुच्चार्यमाण एव गर्भ-जन्म-ध्याधिकश्विद्यतति सिद्धये भ.गी. 7 / 3 / जरा-मरण-भयात्तारयति.. a.ziraH.315 भ.गी.8
Page #170
--------------------------------------------------------------------------
________________ ते पण 144 करमादु उपनिषद्वाक्यमहाकोशः कस्मिन्नु (मथ) कस्मादुच्यते नृसिंहमिति महसि तमसि द्योतयति तस्मायस्मात्सर्वेषां भूतानां वा वीर्यतमः दुच्यते वैद्युतम् म.शिरः. 35 श्रेषतमश्च सिंहो..तस्मादुच्यते.. नृ. पू. 219 (अथ) कस्मादुच्यते शुक्लम् ? यस्मा(मथ) करमादुच्यतेऽनन्तः ? यस्मा दुच्चार्यमाण एवं लन्दते क्लामयति दुच्चार्यमाण एव..अस्यान्तो नोप च तस्मादुच्यते शुक्लम् a.zira:.315 लभ्यते तस्मादुच्यतेऽनन्तः a.ziraH.35 (अथ) कस्मादुच्यते सर्वव्यापी ? (अथ) कस्मादुच्यते परं ब्रह्म? यस्मा ___ यस्मात.. सर्वलोकान् व्याप्नोति.. म.शिरः.35 त्परमपरं परायणं च बृहद्वहत्या (अथ) कस्मादुच्यते सूक्ष्मं ? यस्माबृंहयति तस्मादुच्यते ब्रह्म a.ziraH.35 दुच्चार्यमाण एव सूक्ष्मो भूत्वा (अथ) कस्मादुच्यते प्रणवः ? यस्मा शरीराण्यवितिष्ठति तस्मात्.. दुच्चार्यमाण एव ऋग्यजुः..ब्रह्म (अथ) कस्मादुच्यते सर्वतोमुखब्राह्मणेभ्यः प्रणामयति नामयति मिति, यस्मात्स्वमहिम्ना सर्वा - च तस्मादुच्यते प्रणवः a.zira:.315 लोकान्.. सर्वाणिभूतानि स्वय(अथ) कस्मादुच्यते नमामीति, मनिन्द्रियोऽपि सर्वतः पश्यति यस्माद्यं सर्वे देवा नमन्ति तस्मादुच्यते सर्वतोमुखः नृ. पू. 218 मुमुक्षवोब्रह्मवादिनश्च.. तस्मात्.. नृ. पू. 2 / 13 (अथ) कस्मादुच्यतेऽहमिति न. प. 2114 (अथ)कस्मादुच्यते भगवान्महेश्वरः a.shirH.3|5 कस्मिनोलोका ओताश्च प्रोताश्चेति (अथ ) कस्मादुच्यते भीषणमिति, तपोलोकेविति सुबालो.1011 यस्माद्भीषणं यस्य रूपं दृष्ट्वा.. कस्मिन्नु खलु गन्धर्वलोका ओताश्च भूतानि पलायन्ते, स्वयं.. न . प्रोताश्चेत्यादित्यलोकेषु बृह. 3 / 6 / 1 बिभेति तस्मात्.. [नृ. पू. 2 / 4 +2 / 10 | कस्मिन्नु चक्षुः प्रतिष्ठितमिति । रूपेष्विति (अथ) कस्मादुच्यते भमिति बृह. 3 / 9 / 20 यस्मात्स्वयं भद्रो भूत्वा.. कस्मिन्नु खलु चन्द्रलोका ओताश्च भद्रं ददाति.. तस्मात्.. [न. पू. 214+2 / 11 प्रोताश्च 1 नक्षत्रेषु गार्गीति वृह. 3361 (मथ) कस्मादुच्यते महाविष्णु कस्मिन्नुखलुदेवलोकाओताश्चप्रोताश्च ? मिति, यस्मात्स्वमहिना सर्वा - इन्द्रलोकेषु गार्गीति बृह. 3 / 6 / 1 ल्लोकान्..सर्वाणिभूतानिव्यानोति.. न. पू. 2 / 6 / / कस्मिन्नु खलु नक्षत्रलोका ओताश्च (अथ) कस्मादुच्यते मृत्युमृत्युमिति, प्रोताश्च ? देवलोकेषु गार्गीति बृह. 3 / 61 कस्मिन्नु खलु प्रजापतिलोका ओताश्च यस्मात्स्वमहिम्ना स्वभक्तानां स्मृत प्रोताश्च ? ब्रह्मलोकेषु गार्गीति बृह. 3161 एव मृत्युमपमृत्युं च मारयति.. नृ. पू. 2012 कस्मिन्नु खलु ब्रह्मलोका (अथ )कस्मादुच्यते रुद्रः? यस्माह ओताश्च प्रोताश्च ? बृह. 3 / 6 / 1 षिभिः.. द्रुतमस्यरूपमुपलभ्यते कस्मिन्नु खलु वायुरोतश्च प्रोतश्च ? तस्मादुच्यते रुद्रः a.ziraH.3 ___ अन्तरिक्षलोकेषु गार्गीति बृह. 3 / 6 / 1 अथ) कस्मादुच्यते वीरमिति कस्मिन्नु खल्वन्तरिक्षलोका ओताश्च यस्मात्सर्वा लोकान्..सर्वाणि प्रोताश्च? गन्धवलोकेषु गार्गीति बृह. za601 भूतानिविरमतिविरामयति..तस्मात्.. न. पू. 2 / 5 कस्मिन्नु खल्विन्द्रलोका आता (अथ) कस्मादुच्यते वैगुतम् ? प्रोताश्व ? प्रजापतिलोकेषु गार्गीति बृह. 31631 यस्मादुच्चार्यमाण एव व्यक्ते कस्मिन्न खल्वाकाश ओतश्च प्रोतश्च ? बृह. 3187
Page #171
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः का पर कस्मिन्नु खल्वादित्यलोका ओताश्च कस्मिन रसातललोका ओताश्च प्रोताश्च 1 चन्द्रलोकेषु गार्गीति बृह. 3 / 6 / 1 प्रोताश्च ? भूलोकेस्स्विति सुबालो. 101 कस्मिन्नु खल्वाप ओताश्च प्रोताश्च ? | कस्मिन्नपान: प्रतिष्ठित इति, वायो गार्गीति बृह. 3 / 61 व्यान इति बृह. 319 / 26 कस्मिनु त्वं चात्मा च प्रतिष्ठितौ स्थ कस्मिन्वापः प्रतिष्ठिता इति, इति प्राण इति बृह. 3 / 9 / 26 / रेतसीति बृह. 3 / 9 / 22 कस्मिन्न दक्षिणा प्रतिष्ठितेति कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि प्रो. 63 श्रद्धायामिति बृह. 3 / 9 / 21 / कस्मिन्सत्यलोका ओताश्चप्रोताश्चेति कस्मिन्नु दीक्षा प्रतिष्ठिता ? सत्य इति वृह. 319:23 __प्रजापतिलोकेविति सुबालो. 101 कस्मिन्नु भगवो विज्ञाते सर्वमिदं कस्मिन सुवर्लोका ओताश्च प्रोताविज्ञातं भवति ? मुण्ड. 1 / 1 / 3 / श्चेति, महर्लोकेष्विति सुबालो. 101 कस्मिन्नु प्राणः प्रतिष्ठितः? अपानैति बृह 3 / 126 कस्मिन् स्थितं तु किं नाम कथं वा कस्मिन्नु यज्ञः प्रतिष्ठितः ? धार्यते ? रु.जा. 1 दक्षिणायामिति बृह. 3 / 9 / 21 / कस्मिंस्तदोतं प्रोतं चेति बृह. 38 ॥ 3,6 कस्मिन्नु रूपाणि प्रतिष्ठितानि ? कस्मिस्तपोलोका ओताश्च प्रोताश्चेति हृदय इति बृह. 3 / 9 / 20 सत्यलोकेष्विति सुबालो. 101 कस्मिन्नु रेत: प्रतिष्ठितं ? हृदय इति बृह. 3 / 9 / 22 कस्मैदेवायहविषाविधेम [shvetaa.4|13 +नृ. पू. 2012 कस्मिन्नु वाक्प्रतिष्ठितेति, हृदय इति बृह. 3 / 9 / 24 | [.a.8|6|3=m.10|12111-9 अथ्र्व्.4।2।17 कस्मिन्नु व्यान: प्रतिष्ठित इति, / कस्यापि वन्दनमकृत्वा न नमस्कारो उदान इति बृह. 3 / 9 / 26 न स्वाहाकारो यादृच्छिको भवेत् ना. प. 3 / 87 कस्मिन श्रद्धा प्रतिष्ठितेति । कस्यैष खल्वीदृशो महिमाऽतीहृदय इति बृह. 3 / 9 / 21 न्द्रियभूतस्य येनैतद्विधमिदं.. कस्मिन्नु सत्यं प्रतिष्ठितम् ? हृदयैति बृह. 3 / 9 / 23 प्रतिष्ठापितम् मैत्रा. 2 / 3 कस्मिन्नु सर्वे प्रतिष्ठिता भवन्ति ? प्रश्नो. 4 / 1 / / कस्यैष महिमा बभूव ब्रह्मो. 1 कस्मिन्नु हृदयं प्रतिष्ठितमिति बृह. 3 / 9 / 24 कस्स्विदेषां ब्राह्मणानामनूचानतमैति बृह. 3 / 1 / 1 कस्मिन्नूदान. प्रतिष्ठित इति, कं कं कस्मै पदे पदे पातः ..पादिते स्वाहा पारमा. 9/10 समान इति बृह. 3 / 9 / 26 कं के जनित्रे समतेजसं ते स्वाहा कस्मिन्प्रजापतिलोका ओताश्च कं घातयति हन्ति कम् भ.गी. 2021 प्रोताश्चेति, ब्रह्मलोकेष्विति सुबालो. 101 / कं ते काममागायानीत्येष ह्येव.. छान्दो. 1179 स्मिन्ब्रह्मलोका ओताश्च प्रोताश्चेति कंसवंशविनाशाय केशिचाणूरसर्वलोका आत्मनि ब्रह्मणि मणय ___घातिने..पार्थसारथये नमः गो. पू. 48 इवोताश्च प्रोताच सुबालो. 10 / 1 कसे पृषदाज्यं सन्नीय..जुहोति बृ. u. 6 / 4 / 24 कस्मिन् भुवर्लोका ओताश्च प्रोताश्चेति कंह वा अस्मै भवति य एवमेतसुवर्लोफेष्विति सुबालो. 101 दर्कस्यार्कत्वं वेद बृह. 102 / 1 कस्मिन्भूर्लोका ओसाश्च प्रोताश्चेति कः कोशमने कुशलं विधाय... भुवोकेष्विति सुबालो. 1011 चराय स्वाहा पारमा. 129 फस्मिन्महलोका ओताश्च प्रोताश्चेति कः परमात्मा को ब्रह्मा को विष्णुः? निरा. 7. 4 जनोलोकेष्विति सुबालो. 101 कः परमो देवः का वा तच्छक्तयः ? राधिको. 1
Page #172
--------------------------------------------------------------------------
________________ 146 का परि उपनिषद्वाक्यमहाकोशः कामकोकः परिवजनाधिकारी कीशं कान्तिविशेषावतैरभितोऽनिशं परिव्राजकलक्षणम् ? प्रज्वलंतं..आदिनारायणं ध्यायेत् tri.m.naa.7|11 कः पुनरेषां (देवानां) वरिष्ठः ? प्रश्नो. 211 / (तत्र) का पृथिवी का आपः किं कः पुष्करः किंमयो वा? मैत्रा. 62 ___ तेजः को वायुः किमाकाशं गर्भो. 1 कः स जगार भुवनस्य गोपाः, तं कापिलेन दनाऽभिषिच्य रुद्र , कापेय नाभिपश्यन्ति । छान्दो.4।3।6 सुरापानात्पूतो भवति भ.जा. 2011 कः सविता, का सावित्री ? पुरुष एव कापिलेनपयसाऽभिषिच्यरुद्रमुक्तेन सविता, स्त्री सावित्री..ते द्वे मामेव लिङ्गरूपिणं..पूतो भवति भ्स्म्जा.2|11 योनिस्तदेकं मिथुनम् सावित्र्यु. 9 कापिलेनाज्येनाभिषिच्य कः सविता, का सावित्री ? अग्निरेव स्वर्णस्तेयात्पूतो भवति भ्स्म्जा.2|11 सविता, पृथिवी सावित्री, स का प्रीतिः स्याजनार्दन भ.गी.136 यत्राग्निस्तत्पृथिवी..तदेकंमिथुनम् सावित्र्यु.1 का प्रकृतिः..का जाति: निरा.4 कः सविता, का सावित्री? वरुण एव काम भाज्यं मन्युः पशुस्तपोऽग्निः सवितास्स्प: सावित्री, स यत्र (ब्रह्मयज्ञस्य) [त्रिसुप.4+ महाना.1831 वरुणः..तदेकं मिथुनम् सावित्र्यु.2 काम एव यस्यायतनं हृदयं कः सोऽभिध्येयोऽयं यः प्राणात्मकः । लोको मनो ज्योतिः.. बृह. 3 / 9 / 11 (पाठान्तरम्) मैत्रा.111 / काम एवेदं तत्तदिति ककारो गृह्यते त्रि.ता. 115 कः सोऽभिध्ययोऽयं यः प्राणाख्यः, काम एष क्रोध एपः भ.गी. 3337 तस्योपव्याख्यानम् मैत्रा. 11 : कामकलेति विज्ञायते (देवी) bar3हचो. 1 कः स्वर्गः को नरकः को बन्धः ? निरालं. 4 कामक्रोधपरायणः bh.गी.16|12 काको वा हंसवद्रच्छेज्जगद्भवतनिश्चलं ते.बि.6.92 कामक्रोधभयं.. जन्ममत्युश्च कार्पण्यं.. काङ्कन्तः कर्मणां सिद्धिं भ.गी. 412 / एभिर्दो विनिर्मक्तः स जीवः काठिन्यहढकौपीनं, चीराजिनवासः निर्वाणो. 7 शिव उच्यते काठिन्यपृथिवी कापानीयंतहवाकृति वराहो. 51 / यो.शि. 1111 काठिन्याढथं ससागरं सपर्वतं... कामक्रोधलोभमोहदम्भदर्पासूयामण्डलमेवोक्तं लकारेण त्रि.ता. 28. ममत्वाहङ्कारादीस्तितीर्य.. वृक्ष इव तिष्ठासेत् शाटथाय. 18 काण्डात्काण्डात् प्ररोह ती परुषः परुषपरि [ महाना. 42+ vanadu. 156 kaam-krodh-lobh-moh-bhyaanyaa[vaa.sN.13|20+tai.sN.4|2|9+ tai.aa.10|17 काशस्य (अंशाः ) शारीरको. 3 कातकं फलमासाद्य यथा वारि काम-क्रोध-लोभ-मोह-मद-मात्सर्यप्रसीदति । तथा विज्ञानवशतः पुण्य-पापमया ब्राहयाद्यष्टशक्तयः भावनो. 3 स्वभावः सम्प्रसीदति महो. 5 / 66 काम-क्रोध-लोभ-मोह-मद-मात्सर्यकात्यायनाय विद्महे कन्याकुमारि मित्यरिबर्गः मुद्गलो. 4 / 2 धीमहि । तन्नो दुर्गिः प्रचोदयात् म्हाना.3|12 काम-क्रोध-लोभ-मोह-मद[+वनदु.124,140 ___ मात्सर्यादिकं दग्ध्वा.. ना.प. 2 कादिविद्येति वा हादिविद्येति वा काम-क्रोध-लोभ...मृत्यु-रोग-शोसादिविद्येति वा रहस्यम् काचैरभिहतेऽस्मिञ्छरीरे कादिहादिमतोक्तेन भावना किं कामभोगाद्यः मैत्रा. 114 नतिपादिता भावनो. 10 / कामक्रोधवियुक्तानां bh.गी.5|26 बहुचो. 2
Page #173
--------------------------------------------------------------------------
________________ कामको कामक्रोधहर्षरोषलोभमोहदम्भदर्पेच्छास्याममत्वाहङ्कारादीनपि उपनिषद्वाक्य महाकोशः परित्यजेत् कामक्रोधादयो व्योमांशाः कामक्रोधादिदोषाणां स्वरूपानास्ति भिन्नता कामोद्भवं वेगं कामक्रोधौतथादर्पलोभमोहादयश्चये । वास्तुदोपान्परित्यज्य परिवाद्. ना. प. 544 कामक्रोधौ लोभमोहावहङ्कारश्व... बन्धाय देहिनः भवसं. 2 / 22 कामको लोभमोहौ मदो मात्सर्यमेव च । एतेऽरिषड्वा विश्वश्च.. त्रराहो. 1 / 10 कामदेवाय विद्महे पुष्पबाणाय भीमहि । तन्नोऽनङ्गः प्रचोदयात् ना.पू. ता. 4/2 कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः । नार्यो नरविहङ्गा नामङ्गबन्धनवागुराः[याज्ञव. 94 + महो. 3 / 45 काममय एवायं पुरुषः काममयोऽकाममयः क्रोधमयो बृह. 4/4/5 षतमयः.. सर्वमयः ( आत्मा ) बृह. 4/4/5 काममाश्रित्य दुष्पूरं कामरागबलान्विताः कामरागविवर्जितम् क्रतोरानन्त्यमभयस्य पारम् कामस्वरूपं पीठं सर्वकामदं भवति कामं कामयते यावचत्र सुप्तो न कश्चन । स्वनं पश्यति नैवात्र तत्सुपुप्तमपि स्फुटम् कामं क्रोधं च संश्रिताः कामं क्रोचं परिग्रहम् आरुणि 4 पैङ्गलो. 22 यो.शि. 1 / 17 भ.गी. 5/23 भ.गी. 16/10 भ.गी. 17/5 भ.गी. 7 / 11 कठो. 2 / 11 सौभाग्य. 24 कामेन कामं पित्रे वास्स्चार्याय वा शंसेत् 3ऐत. 2/4/2 चित्त्यु. 10/25 महाना. 1413 महाना. 14/3 महाना. 14/3 कामरूपं दुरासदम् भ.गी. 3 / 43 कामरूपाय रामायनमोमायामयायच रा. पू. 4/12 भ.गी. 3 / 39 कामरूपेण कौन्तय कामसङ्कल्पवर्जिताः कामस्तदसमवर्तताधि [ बृ. जा. 12 भ.गी. 4 / 19 + नृ. पू. 111 मं. 10 | 129 / 4: अथर्व. 1915211 [ R.a.8|7|17= [ तै. A. 1 / 23|1+ कामस्याप्तिं जगतः पतिष्ठां ना. प. 8|14 भ.गी. 16/18 भ.गी. 18/53 काम समुद्रमाविश कामः करोति, नाहं करोमि कामः कर्ता नां कर्ता कामः कारयिता, नाहं कारयिता कामः क्रोधस्तथा दर्पो लोभमोहादयश्च ये । तदोषान् परित्यज्य... कामः क्रोधस्तथा लोभः कामः क्रोधस्तथा लोभः... मुनिः...स्वात्मनैव... कामन्यः कामयते मन्यमानः कामभिर्जायते तत्र तत्र.. कामाब्धिकल्लोलरतं समुद्धर मनो ब्रह्मन् 147 अभक्ष्यान्न निषेवणात् कामः पशुः ( शारीरयज्ञस्य ) कामः प्रजानां निहितोऽसि सोमे कामः सङ्कल्पो विचिकित्सा श्रद्धा श्रद्धा धृतिरधृतिर्धीर्भी रित्येतत्सर्वे मन एव [बृह. 1/513 + मैत्रा. 6 30 कामाख्यं तु गुदस्थाने पङ्कजं तु चतुर्दलंतन्मध्ये.. योनिः कामाख्या.. कामात्क्रोधोऽभिजायते कामात्मानः स्वर्गपरा: कामादिरहितोऽस्म्यहम् कामादिवृत्तिदहनं, काठिन्यदृढ कौपीनं कामान्निष्कामरूपी संचरत्येकचरो तत्सत्यं ... स्वाहा कामेन त्वा प्रतिगृहामि, कामैतत्ते एपा ते काम दक्षिणा [तै. A. 3 / 10 / 2, 4+ ना. प. 3 / 33 भ.गी. 16 / 21 भवसं. 4 / 11 प्रा. हो. 4/2 ekA.u. 5 यो. चू. 7 a. गी. 2162 भ. गी. 2 / 43 मैत्रे. 3 / 21 निर्वाणो. 7 2मात्मो. 11 कामभिद्रुग्धोऽस्म्यभिद्रुग्धोऽस्मि कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामी कलां कामरूपांचिकित्वा नरो त्रिपुरो. 11 जायते कामरूपश्च कामः कामी कलां काम्यरूपां विदित्वा नरो जायते कामरूपश्च काम्य: (पाठः) त्रिपुरो. 11 कामी मामीशिपमीशिषाणां मुण्ड. 312/2 महो. 5/134 सहबै. 22 सहवे. 22 पारमा. 5/3 चित्यु. 1012+ अथर्व 39524
Page #174
--------------------------------------------------------------------------
________________ 148 कामेम उपनिषद्वाक्यमहाकोशः कार्यका. %3 कामेन मे (मा) काम भागात् चित्त्यु.15|2+ कारणं कस्य वै कार्य कारणंतस्य [ते.या. 3 / 15 / 2+ अथ्वे.352|4 जायते [ते. बि. 148 +a. शां. 11 कामेनाजनयन् पुन्ः[.मा.3।15।2+ चित्त्यु. 15 / 2 कारणात्मकं सर्व कार्यात्मकं कामेन विषयाकाङ्की विषयात्काम सकलं नारायणः त्रि.म.ना.218 मोहित्ः। द्वावेव सन्त्यजेन्नित्यं कारणादिविहीनात्मा तुरीयादिनिरजनमुपाश्रयेत् योगकुं. 333 विवर्जितः ते. बि.473 कामेश्वरी वनेश्वरी भगमालि कारणाद्यद्यनन्यत्वमत:कार्यमजयदि, त्योऽन्तस्त्रिकोणाप्रगा देवताः भावनो.6 जायमानाद्धि वै कार्यात्कारणं कामैस्तैस्तैहृतज्ञानाः भ.गी. 720 ते कथं ध्रुवम् म. शां. 12 कामोऽकार्षीकामाकरोति, नाहंकरोमि महाना. 14.3 कारणाद्भिन्नजगतः सत्यत्वं पञ्चमो कामोऽकार्बनमो नमः म्हाना.14।3। भ्रमः । पञ्चभ्रमनिवृत्तिश्च कामो दाता, कामः प्रतिगृहीता चित्त्यु.1011,2 तदा स्फुरति चेतसि प. पू. 1115 कामोपभोगपरमा: भ.गी. 1611 कारणानि निबोध मे भ. गी.18/13 कामोभूत्वा प्रजानामन्तरा स्थितः कारणाभिन्नरूपेण कार्य कारणमेव सर्वा लोकान्हादयन..स्वाहा पारमा.32 हि । तद्रपेण सदा सत्यं भेदेनो. कामो योनिः कामकला वनपाणिगुहा क्तिर्मपा खलु पञ्चत्र. 31 ह्सा। मातरिश्वाभ्रमिन्द्रः[देव्यु.11 +निपुरो.8 | कारणाव्याकृतप्राज्ञश्च मकारः यो. चू. 75 कामोऽस्मि भरतर्षभ भ.गी. 711 कारणेन विना कार्य न कदाचन काम्यानां कर्मणां न्यासं भ.गी. 182 विद्यते । अहकारं विना तद्व देहे कायदण्डे त्वभोजनम् 1सं.सो. 2 / 97 दुःखं कथं भवेत् यो. शि. 1137 कायक्लेशभयात्त्यजेत् भ.गी. 1818 कारणेन विना कार्य नोदेति (तथैव) कायस्थो दृश्यते लोको तत्त्वचा भक्त्या विना ब्रह्मज्ञानं समाचरेत् अमन. 1981 कदापि न जायते त्रि.म.ना.84 कायरूपे चित्तसंयमादन्यादृश्यरूपम् शांडि.11752 कारणोपाधिरीश्वरः । कार्यकारणतां कायशोषणमात्रेणकातत्राविवकिनाम् व्राहो.2|40 हित्वा पूर्णबोधोऽवशिष्यते शु. र. 3 / 12 कायाकाशसंयमादाकाशगमनम् शांडि.2752 / कारागारविनिर्मुक्तचोरवहरतो वसेत् मैत्रे. 2011 कायिकादिविमुक्तोऽस्मि..केवलोस्म्यहं मैत्रे. 3 / 22 कारागृहविनिर्मुक्तचोरवत्पुत्राप्तबंधु भवस्थलं विहाय दूरतो वसेत् ना. प. 41 कायेन मनसा बुद्धथा भ.गी. 5 / 11 कार्पण्यदोषोपहतस्वभावः भ. गी. 27 कायेनमनसावाचा shtrubhiHpripiiddite| वृत्तिक्षोभनिवृत्तिर्या क्षमा सा.. कार्यकारण-(करण) कर्तृत्वे हेतुः जा.द. 1117. प्रकृतिरुच्यते [ भ.गी. 13 / 21 +भवसं. 2 / 8 कायेन मनसा वाचा स्त्रीणां परि । कार्यकारणकर्मनिर्मुक्तं निर्वचनविवर्जनम् । ऋतौ भायों तदा तस्य मनौपम्यं निरुपाख्यं किं ब्रह्मचर्य उदुच्यते जा.द. 1113 / तदङ्गवाच्यम् मैत्रा. 67 कायेन मनसा वाचा हिंसाऽहिंसा कार्यकारणताभावाद्यतोऽचिन्त्याः न चान्यथा जा. द. 117 सदैव ते । द्रव्यं द्रव्यस्य हेतुः स्यात् .. a.zAM. 52 कारणं गुणसङ्गोऽस्य भ.गी.13122 कार्यकारणतां हित्वापूर्णबोधोऽवशिष्यते शु.र. 3 / 12 कारणं तु ध्येयः सर्वश्रर्यसम्पन्नः कार्यकारणबद्भौताविष्येते विश्वतैजसो आगम. 11 सर्वेश्वरः शम्भुः a. शिखो. 3 कार्यकारणवर्जितः (आत्मा) ते.बि. 5 / 1
Page #175
--------------------------------------------------------------------------
________________ कार्यका कार्यकारणोपाधिभेदाज्जीवेश्वरभेदोऽपि दृश्यते कार्यते वशः कर्म कार्यभेदात्कारणभेदः कार्यमित्येव यत्कर्म कार्य कर्म करोति यः कार्य कर्म समाचर कार्य या कार्यमेव च कार्य चेत् कारणं किश्चित् कार्याभावे कालत्रयविमुक्तोऽस्मि कामादिरहितोऽस्म्यहम् कालत्रयं च सवनत्रयं लिंगत्रयं त्रिपात् तेजस्त्रयमकारोकार ते.बं. 5/26 न कारणम् कार्य विष्णुः क्रियाह्मकारणंतुमहेश्वरः रुद्रह. 15 कार्याकार्यमसद्विद्धि नष्टंप्राप्तमसन्मयम् ते. त्रिं. 3255 कार्याकार्यव्यवस्थितौ भ.गी. 16 / 24 भ.गी. 18/30 ने.वि. 5/26 मकारप्रणवात्मकम् कालत्रया बाधितं ब्रह्म कार्याकार्य भयाभये कार्याभावे न कारणम् कार्ये गोष्पदतोयेऽपि विशीर्णो मशको यथा कार्ये सक्तमहेतुकम् कार्योपाधिरयं जीवः कारणोंपाधिरीश्वरः [ त्रि. म. ना. 418+ शु. र. 3 / 12 काल इति कालविदो देश.. तद्विदः वैतथ्य. 24 कालकर्मात्मकमिदं स्वभावात्मकंचेति स्वसंवे. 2 कालकला निमेषमारभ्यघटिकाष्टयाम.. पक्षमा सर्व्वयन..भेदेन मनुष्याणां शतायुःकल्पनया प्रकाशमाना कालत्रयमसत्सदा । गुणत्रयमसद्विद्धि ह्य सत्यात्मकः शुचिः कालत्रयमुपेक्षित्र्या हीनायाचैत्य बन्धनैः । चित्त चैत्यमुपेक्षित्र्याः समतैवावशिष्यते कालत्रयेऽपि यस्येमा मात्रा नूनं प्रतिष्ठिताः उपनिषद्वाक्यमहाकोशः त्रि.म.ना. 4/7 भ.गी. 35 ना. प. 5/12 भ.गी. 189 भ.गी. 6 / 1 भ.गी. 3 / 19 भ.गी. 1831 a. पू. 1143 भ.गी. 18/22 सीतो. 7 ते.बि. 3149 1. सो. 2 / 27 मैत्रे. 321 कालाग्नि कालत्रये यथा सर्पो रज्जौ नास्ति तथामयि.. जगन्नास्त्यहमद्वयः कालदण्डां करालास्यां... विजयां 1 बिल्वो 21 त्रि.म.ना. 1/3 ना. बि. 8 149 बन्धयाम्यहम् वनदु. 167 काल- देश - पात्र मन्त्राष्टशौचेप्सा: कृष्णपक्षक्षयोत्सवाः इतिहा. 55 कालमेव प्रतीक्षेत यावदायुः समाप्यते ना. प. 3 61 कालमेव प्रतीक्षेत निर्देशं भृतकोयशा ना. प. 3361 कालमेव प्रतीक्षेत निर्देशभृतकन्यायेन परिवाद् कालभेदं देशभेदं... असदेव कालः कलयतामहम् कालः कालैकवादिनाम् कालः क्रमस्त्वं परमाक्षरं च कालः क्रीडत्ययं प्राणः सर्व A. प्र. 30 हि केवलम् ते. वि. 6 / 54 कालरात्रिं ब्रह्मस्तुतां वैष्णवीं स्कन्द अध्युप. 27 त्रि.म.ना. 218 मैत्रा. 6 / 14 मातरम् । ..नमामः पावनां शिवां देव्यु. 8 कालवच्चनमेतद्धि (पूर्वोक्तं 5 / 32-34) वराहो. 5/35 कालच कलनोद्युक्तः सर्वभावान्.. कालश्च नारायण: [ नारा. 2+ कालश्चान्नस्य, सूर्यो योनिः कालस्य कालसत्ता कलासत्ता वस्तुसत्तेयमित्यपि । विभागकलनां त्यक्त्वा सन्मात्रै कपरा भव कालसङ्कलनात् काली (थ) काल संज्ञमादित्यमुपासीत कालस्तस्यातिदूरमपसरति कालस्तामपि कृन्तति ( वासनाम् ) महो. 3 / 37 a. पू. 4/66 गु.पो. 2 मैत्रा. 6116 मैत्रा. 6 / 14 कालं गच्छति तन्निधनम् छान्दो. 2 / 13 / 1 भ.गी. 10 / 30 ना. प. 5/15 a. पू. 3 / 21 ekA.u. 6 भवसं. 1 / 17 मापदि पातयन् कालः पचति भूतानि यस्मिंस्तु पच्यते कालो यस्तं वेद सवेदवित् मैत्रा. 6 15 कालःप्राणश्चभगवान्मृत्युः शर्वो महेश्वरः मंत्रिको 12 उम्रो भवश्च रुद्रश्च ससुर... कालः स्वभावोनियतिर्यदृच्छा..आत्मा प्यनीशः सुखदुःखहेतोः [ श्वेता. 12 +ना. प. 9/1 कालाग्निरयमूर्ध्वगः, तथैव निम्नगः.. बृ.जा. 2/9 कालाग्निरुद्र भगवन्तं सनत्कुमारः पप्रच्छ कालानि. 2
Page #176
--------------------------------------------------------------------------
________________ 150 कालात्म उपनिषद्वाक्यमहाकोशः किञ्चिक्षु. कालात्मनि मनो लीनं त्रिकालज्ञान काषायवासाः कक्षोपस्थलोकारणम्..परकायप्रवेशनम् यो.हि मानि वर्जयेत् 2सन्यासो.10 कालात्स्रवन्ति भूतानि.... - काषायवासाः सततं ध्यानयोगकालो मूर्तिरमूर्तिमान मैत्रा. 6 / 14 परायणः । .. वसेदेवालयेऽपि वा ना. प. 5 / 49 कालाद्वथापक उच्यते,व्यापकोहि..रुद्रः a.shirH.3|15 . + 95: काषायवासान्कक्षोपस्थलोमानि कालानलसमद्योतमानमहाकाशंभवति अद्वयता. 4 वर्मोन 11 वर्जयेत् (?) कठश्रु. 22 कालानलसमं द्योतमानं 2 काष्ठदण्डो धृतो येन सर्वाशी ज्ञानकालान्तरोपभोगार्थ सञ्चय...(यतेः) 1सं.सो.2182 वर्जितः..स पापी यतिवृत्तिहा प.हं.6 कालाम्भोधरकान्तिकान्तमनिशं काष्ठदण्डो धृतो येन... वीरासनाध्यासितम् रामर. 2 / 24 स याति नरकान्घोरान्.. ना.प. 5 / 14 कालिकायै विद्महे श्मशानवासिन्यै काष्ठपाषाणजोवह्निःपार्थिवोग्रहणीगतः यो.शि. 5/31 धीमहि । तन्नोऽघोर:(रा)प्रचोदयात् वनदु. 145 काष्ठपाषाणयोर्वह्निरस्थिमध्ये कालिन्टीजलकल्लोलसङ्गिमारुत प्रवर्तते यो.शि.5/31 सेवितम् । चिन्तयंश्चेतसा कृष्णं काष्ठवज्जायते देह उन्मन्यावस्थया मुक्तो भवति संसृतेः गो. पू. 117 ध्रुवम् , न जानाति स शीतोष्णं.. ना.वि. 53 कालीकरालीचमनोजवा(अग्निजिह्वाः) मुण्ड. 1 / 2 / 4 काष्ठवत् पश्य वै देहं प्रशान्तस्येति कालेनात्मनि विन्दति - bh.गी.4|38 लक्षणम् a.nA. 15 कालेनाल्पेन विलयी देहो नाहं.. सं. सो.2|14, कामान्यपि हि जीयन्ते दरिद्राणां... भवसं. 113 कालो नास्ति जगन्नास्ति माया काष्ठा भिन्दन् गोभिरितोमुतश्च बा. मं. 15 प्रकृतिरेवन, बहमेवहरिःसाक्षात् ते. बि. 663 का सत्यता याज्ञवल्क्य, कालो ब्रह्म कला ब्रह्म सुखं ब्रह्म.. ते. बि. 635 चक्षुरेव सम्राट बृह. 414 कालोऽयं सर्वसंहारी तेनाक्रांत का साम्नो गतिरिति स्वरैतिहोवाच छान्दो. 184 अगत्रयम् महो. 3 / 38 काऽसि त्वं महादेवि देव्यु. 1 कालोऽस्मि लोकक्षयकृत् प्रवृद्धः भ.गी. 11132 कास्थिततायाज्ञवल्क्य हृदयमेवसम्राट् बृह. 4|117 काशिराजश्च वीर्यवान् भ. गी. 115 | कास्वित् सा देवता, यस्या काश्यश्च परमेष्वासः भ. गी. 1117 __ मृत्युरन्नमित्यग्निर्वै मृत्युः बृह. 3 / 2 / 1 कावूरू पादाउच्यते[चित्त्यु. 12 / 5+ R.sa. 8 / 4 / 19 / का गतिं कृष्ण gacchati bha.gI. 637 [ma. 1019011 +vaa.sN.31|10 कांस्यपण्टानिनादस्तु यथा लीयति का वै वरणा काच नाशीति,सर्वा शांतये । ओङ्कारस्तुतथा योज्यः निन्द्रियदोपान्वारयतीति तेन शान्तये सर्वमिच्छता __ ब्र. वि. 12 वरणा..सर्वानिन्द्रियकृतान्पा कांस्यघण्टानिनादःस्याद्यदालिप्यति पाचाशयतीति नाशी भवतीति जाबालो.2 शांतये । ओङ्कारस्तु तथा काश्यां तु ब्रह्मनालेऽस्मिन् मृतो योज्यः श्रुतये सर्वमिछति 1 प्रणवो. 12 मत्तारमानुयात् । पुनरावृत्तिरहितां मुक्ति प्राप्रोति मानवः कां सोऽस्मिताहिरण्यप्राकारामा काश्यां स्थानानि चत्वारि भस्मजा. 218 __ज्वलन्ती.. [क.खि. 87.10+ श्री. सू. 4 काषायग्रहणं कपालधरणं केशारली किञ्चित्कचित्कदाचिचआत्मानंनस्पृशलुश्चनं.. सर्व चोदरपोषणाय.. अमन. 116 त्य्सौ। तृष्णीमेव स्थितस्तूष्णी.. ते.बि. 4640 काषायवस्त्रं परिधानाय देहे..यो किञ्चित्क्षुभितपासा चिच्छक्तिश्चिजगद्वञ्चयितुं प्रवृत्ताः भवसं. 1155 न्म्यार्न्न्वे। तन्मयव स्फुरत्या म्हो. 185 / 6
Page #177
--------------------------------------------------------------------------
________________ किञ्चिचे. उपनिषद्वाक्यमहाकोशः किं ताभिकिञ्चिच्चेद्रोचतेतभ्यं तद्वद्धोऽसि भव (अथ)किमतर्मान्यानां शोषणं महार्णस्थितौ । नकिञ्चिद्रोचते चेत्तेतन्मु वानां:..निमज्जनं पृथिव्याः, स्थानातोऽसि भवस्थिती a.pU. 5 / 105 दपसरणं सुराणां.. इत्येतस्मिन्.. (?) किश्चिदक्ष्णया कृतं भवति bR.u.1।5।17 संसारे किं कामोपभोगः 1 मैत्रे. 22 किञ्चिदस्ति धनञ्जय भ.गी.77 (अथ)किमेतैर्वा परेऽन्ये गन्धर्वासुर.. किञ्चिदुन्नामितमुखोदंतैर्दन्तानचालयेत् योगो. 21 __ ग्रहादीनां निरोधनं पश्यामः मैत्रा. 117 किञ्चिद्भेदं न तस्यास्ति (आत्मनः) (अथ) किमेतैर्वा परेऽन्ये महाधनु..अहं त्वं तदिदं सोऽयं कालात्मा धराश्चक्रवर्तिनः केचित्सुआनकालहीनकः ते. बिं. 4642 भरतप्रभृतयो..महतींश्रियंत्यक्त्वाकिमकुर्वत सञ्जय भ.गी. 11 स्माल्लोकादमुं लोकं प्रयाताः मैत्रा. 116 (अथानु) किमनुशिष्ठोऽवोचथा किमेष दृष्टोऽयो वेति दृष्टो यो हीमानि न विद्यात्कथं सो विदिताविदितात्पर इति होचुः नृसिंहो. 9 / 10 'नुशिष्टो वीत छाण्दो.5|314 कियत्स्वतीतेष्वनेहस्स तपसि स्थिते किमन्यत्कामहेतुकम भ. गी. 168 ब्रह्मणि पुरो भूत्वा.. गणेशो. 328 किमन्यत्सदन्यद्धयामेति त्रिष्टुप्... 1ऐत. 3 / 5 / 1 किरीटिनं गदिनं चक्रहस्तं भ.गी. 1146 किमप्यत्र्यपदेशात्मा पूर्णात् पूर्णतरा किरीटिनं गदिनं चक्रिणं च भ. गी.11|17 कृतिः । न सन्नासन्न सदसत्... महो. 2067 किल्बिषं हि भयं नीत्वा a.nA. 9 किमर्थमचारी पशूनिच्छन्नण्वन्तानिति बृह. 4 / 1 / 1 किंकरोमिक्कगच्छामि किंगृह्णामित्यकिमर्था वयमध्येष्यामहे, किमर्था जामिकिम् । यन्मया पूरितविश्वं.. वराहो. 2 / 35 वयं यक्ष्यामहे 3ऐत. 2 / 6 / 3 किं कर्म किमकर्म निरालं. 4 किमसौ (मुक्तोऽहमिति ) मननादेव "किं कर्म किमकर्मेति भ.गी. 416 मुक्तो भवति तत्क्षणात् यो. शि. 1154 किं कर्म पुरुषोत्तम भ.गी. 81 किमस्य यज्ञोपवीतं काऽस्य (जन्या । किं कारणं ब्रह्म,कुतः स्म जाता सिनः ) शिखा कथं वाऽस्यो । जीवाम केन क च सम्प्रतिष्ठा.. श्वताश्व. 111 पस्पर्शनम् [1सं.सो. 113+ कठश्रु. 8 कि कुलं वृत्तिहीनस्य करिष्यति... भवसं. 2065 किमस्यापागादिति-तक्षवेति किं क्षत्रिया लोकमपालयन्तः, तथैवैतत् ... छाग. 62 | स्वधर्महीनास्तु...वैश्याः भवसं. 2064 किमहं पापमकरवमिति, स य एवं किं ग्राह्यं किमग्राह्यम् निरालं. 4 विद्वानेते यात्मान स्पृणुते तैत्ति. 219 किं ज्ञातेन तवार्जुन bh.गी.10॥42 किमाचारः कथं चैतान् भ.गी. 14 / 21 किं तद्ब्रह्म किमध्यात्म भ.गी.81 किमासीत व्रजेत किम् भ. गी. 2 / 54 / किं तत्परमरहस्यशिवतत्त्वज्ञानं द.मू. 1 किमिच्छन्कस्य कामाय शरीरमनु कि सत्पादचतुष्टयात्मकं ब्रह्म भवति ? सज्वरेत् (आत्मज्ञः) शाटथाय.22 अविद्यापाद: सुविद्यापादश्वानन्दकिमु तद्ब्रह्माऽवेद्यस्मात्तत्सर्वमभवत् बृह. 1149 पादस्तुरीयपादश्चेति त्रि.म. ना. 114 (अथ) किमेतैर्वाऽन्यानां शोषणं महा किं तदत्र विद्यते यदन्वेष्टव्यम् छांदो. 8112 वानां शिखरिणां प्रपतनं, ध्रुवस्य किं तद्धयानं को वा ध्याता कश्चध्येयः a.zikho. 1 प्रचलनं...सोऽहमित्येतद्विधेऽस्मिन् किं तद्यत्सत्यमिति, यदन्यदेवेभ्यश्च संसारे किं कामभोगैः ? यैरेवा प्राणेभ्यश्च तत्सत् kau.u. za6 श्रितस्यासकृविहावर्तनं दृश्यते मैत्रा. 118 किं ताभिर्यजतीतियत्किञ्चेदंप्राणभृत् बृह. 32117
Page #178
--------------------------------------------------------------------------
________________ 152 कि ताभि किं वाभिर्यजतीति, याहुता उज्ज्वलन्ति देवलोकमेवं ताभिर्जयति किं तेन न किश्वनेति होचुः किं स्वच्छिरः किन्तु उरस्तव... किं दुर्लभं शिवभक्तस्य लोके.. किं दुष्करं तपो मर्त्यानां किदेवतोऽस्यां प्रतीच्यां दिश्यसीति वरुणदेव इति किदेवतोऽस्यां दक्षिणायां दिश्यसीति यमदेवत इति किंदेवतोऽस्यां प्राच्यां दिश्यसीति मादित्यदेवत इति किदेवेओऽस्यामुदीच्यां दिश्यसीति, सोमदेवत इति किंदेवतोऽस्यां धुवायां दिश्यसीति अभिदेवत इति किंदैवतमित्यृचामभिर्दैवतं तदेव ज्योतिः किं नामें बत सुखं... जायते मृतये लोको म्रियते किं नो राज्येन गोविन्द किं पुनर्ब्राह्मणाः पुण्याः किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोकः किं ब्राह्मणा ये सुकृतं त्यजन्ति किं भगवन्तः परमं वदंति किं भोगैर्जीवितेन वा किंमंत्रैर्बहुभिर्विनश्वर फलैरायाससाध्यैवृथा.. संसारदुःखावहैः । एकः खन्नपि सर्वमंत्र फलदो.. श्रीरामः शरणंममेति सततं मंत्रोऽयमष्टाक्षरः किं वर्णये त्वाम्, सहस्रकृत्वो नमस्ते किंवा पुनरिमे भगवैति, तत्पुरुषैति सदिसीदमिदं नेत्यनुभूतिः किं सीमिच्छरणं मन्यमानः किंश्विदेवैवंविदुषे साधु कुर्या किमेवास्मै.. उपनिषद्वाक्यमहाकोशः बृह. 31118 नृसिंहो. 9 / 10 भवसं. 2228 सि. शि. 25 कात्याय 1 बृह. 3/9/22 बृद्द. 3/9/21 बृह. 3/9/20 बृह. 3/9/23 बृह. 3/9/24 2 प्रणवो. 21 भवसं. 1125 भ.गी. 132 भ.गी. 9 / 33 बृह. 4/4/22 भवसं. 2164 महाना. 17/1 भ.गी. 1132 रामर. 2 38 लक्ष्म्यु. 7 पञ्चत्र. 1 नृसिंहो. 7/3 बा.मं. 7 बृद्द. 5/12/1 ना. प. 5/52 की भ्रमरन्यायेन मुक्तो भवति कीर्तनात्सर्वदेवस्य सर्वपापैः प्रमुच्यते रुद्रहृ. 17 कुटीच कीर्तिः पृष्ठं गिरेरिव कीर्तिः श्रीर्वाक् च नारीणां कीलवो दूषिका लाला स्वेद-दुर्गन्धार्स्स्नने । एतानि सर्वथा तस्य न जायंते ततः परम् कुक्कुटाण्डवदाकारं (कन्दस्थानं).. तन्मध्ये नाभिरित्युक्तं .. कुक्कुटाण्डाकारं महदादिसमष्टथाकार त्रि.म.ना. 62 मण्डं (ब्रह्माण्डं) तपनीयमयं.. कुक्कुटासनबन्धस्थो दोभ्य सम्बध्य कन्धरं.. एतदुत्तानकूर्मकं (आसनं) त्रिया. 2 / 42 कुंकुमादिसहितं विष्णुचन्दनं वासुदे. 2 ममाङ्गे प्रतिदिनमा लिप्तं कुंकुमारुणसर्वाङ्गं कुन्देन्दुधवलाननं गारुडो. 8 ( गरुडं ध्यायेत् ) कुक्षिमेहनपार्श्वे च स्फुरणानुपलम्भने । मासावधिर्जीवतस्य दस्तु दर्श कुक्षौ तिष्ठति यस्यानं वेदाभ्यासेन जीर्यते । .. कुलं तारयते तेषां.. कुक्षौ (चित्तस्य) संयमाद्भुवर्लोकज्ञानं कुचैलोऽसहाय एकाकी समाधिस्थ आत्मकाम व्याप्तकामो.. हस्तिनि सिंहे.. मृत्यो रूपाणि विदित्वा न बिभेति कुतश्चनेति कुटीचक- बहूदकयोर्देवार्चनम् कुटीचक- बहूदकयोर्मन्त्रजपाधिकारः कुटीचक-बहूदकयोर्मानुषप्रणवः कुटीचक-बहूदकयोः श्रवणम् कुटीचक-बहूदक- हंसानां ब्रह्मचर्याश्रमादि तुरीया श्रमादिवत् कुटीचक-बहूदक-हंसानां नान्यस्यो - पदेशाधिकारः कुटीचकस्यैकत्र भिक्षा कुटीचकस्यैकान्नं, माधुकरं बहूदकस्य, हंस- परमहंसयोः करपात्रं, तुरीयातीतस्य गोमुखं, व्यवधूतस्याजगरवृत्ति: उप. शांतिः भ.गी. 10 / 34 1यो.स. 57 A. द. 4/4 त्रि. बा. 2 / 142 इतिहा. 48 शांडि. 1/7/52 सुबालो. 1311 ना. प. 719 ना. प. 719 ना. प. 7/10 ना. प. 7111 ना. प. 5/5 ना. प. 719 ना. प. 5/7 ना. प. 717
Page #179
--------------------------------------------------------------------------
________________ कुम्भके. कुटीच. उपनिषद्वाक्यमहाकोशः कुटीचकः शिखायज्ञोपवीती दण्ड कुण्डलिन्या समुद्भूता गायत्री कमण्डलुधरः कौपीनशाटीकन्था प्राणधारिणी यो.चू. 35 धरः.. त्रिदण्ड... [nA. pa. 5 / 6+ 1sN.so.2|13 कुण्डल्या पिहितं शश्वद्भह्मरन्ध्रस्य फुटीचका नाम गौतम-भरद्वाज..प्रभृ मध्यमम् । एवमेतासु नाडीषु सयोऽष्टौ प्रामाश्चरन्तो योगमार्गे धरन्ति दश वायवः वराहो. 5 / 30 मोक्षमेव प्रार्थयते भिक्षुको. 1 कुण्डल्येव भवेच्छक्तिस्तांतुसञ्चालकुटीचको बहूदकत्वं प्राप्य बहूदको येदुधः । स्वस्थानादाभ्रवोर्मध्यं हंसत्वमवलम्ब्य हंसः परमहंसो शक्तिचालनमुच्यते योगकुं. 117 भूत्वा..देहमात्रावशिष्टो..एकाकी कुण्डिकांचमसंशिक्य..अतोऽतिरिक्तं सञ्चरन्..देहत्यागं करोति यः, यत्किञ्चित् (यज्ञोपवीतं वेदांश्च कठरु.4) सोऽवधूत: स कृतकृत्य:.. तुरीया. 3 ___ सर्वतद्वर्जयेद्यतिः [ कुंडिको.9,10 --कठश्रु. 25 कुटीचको बहूदकश्चापि हंसा परम कुत उ एतावत्प्रतिगृह्णीयात् बृह. 5 / 14 / 6 'हंस इव वृत्त्या च भिन्नाः शाटयाय. 11 कुतस्तुखलु सोम्यैवंस्यादितिहोवाचकुटीचको वा बहूदको वा... कथमसतः सजायेतेति छांदो. 6 / 2 / 2 जातरूपधरश्चरेत् प.हं.प. 8 कुतस्त्वा कश्मलमिदं भ.गी. 2 / 2 कुटीचको बहूदको हंसः परमहंसः कुतोजातेयमितितेद्विजमास्तुविचारणा महो. 5 / 114 तुरीयातीतोऽवधूतश्चेति कुतोऽन्यः कुरुसत्तम भ.गी. 12 (पड्विधः संन्यासः) ना. प.5/9 कुत्सितानन्तजन्माभ्यस्त..कर्मवास(अथ... )कुटीचको बहूदको हंसः नाजाल...देहात्मविवेको न... त्रि.म. ना. 5 / 3 परमहंस इस्येते परिव्राजका । कुन्तीपुत्रो युधिष्ठिरः भ.गी. 1116 श्चतुर्विधा भवन्ति शाट्याय. 11 कुबेरं ते मुखं रौद्रं...ज्वरं मृत्युभयं कुटीचरा बहूदका इंसाः परमहंसा घोरं द्विषं नाशय.. वनदु. 97 श्चेति (चतुर्विधा:परिव्राजकाः) आश्रमो. 4 कुमार एको विशिखः सुधन्वा एकाक्ष.3 (तत्र )कुटीचराः स्वपुत्रगृहेषु भिक्षा कुमारमेवाप्येति यः कुमारमेवास्तमेति सुघालो. 99 चर्यचरन्तमात्मानंप्रार्थयन्ते माश्रमो. 4 कुमारः पितरमात्मानुभवमनुकुटीचरो ब्रह्मचारी कुटुम्बं विसृजेत् आरुणि 2. बहीति पप्रच्छ ते-बि. 311 कुटुम्बं पुत्रदारांश्च वेदाङ्गानि.. यज्ञं । कुमारानु त्वाशिगरिपतेत्थ हि यज्ञोपवीतंचत्यक्त्वागृढश्चरेद्यतिः ना.प. 3 / 32 भगव इति । छान्दो. 5 / 3 / 1 कुटुम्बी शुचौ दशे स्वाध्याय...(मा.) chAM.u.111541 कुमारामेवाप्येति यः कुमाराकुटुम्बे शुचौदेशेस्वाध्यायमधीयानः chaaN.u.8।15।1 मेवास्त्मेति। सुबालो. 9 / 6 कुणपमिव सुनारी त्यक्तुकामो विरागी। कुम्भकं पूर्ववत्कृत्वा रेचये. विषमिव विपयादीन्मन्यमानो दिडयाऽनिलम् योगकुं. 1137. दुरन्ताञ्जगतिपरमहंसोवासुदेवः.. दगहो. 2 / 37 / कुम्भकान्ते रेचकादौ कर्तव्यस्तूड्डि. कुण्डलिनी ज्ञानशक्तिहम् । भावनो. 2 . यानकः..प्राणस्तुड्डीयते ytH। कुण्डलिनीबन्धः परापवादमुक्तः.. निर्वाणो. 2 तस्मादुट्टीयणाख्योऽयं... योग्कुण्.1|47 कुण्डलिन्या अधश्चोर्ध्व वारुणी [ यो. शि. 13106+ सर्वगामिनी शांडि. 1 / 4 / 6 कुम्भकेनसमारोप्यकुम्भकेनैवपूरयेत् वराहो. 5 / 59 कुण्डलिन्या तया योगी मोक्षद्वारं कुम्भकेन हृदि स्थाने चिन्तयेत् विभेदयेत ध्या.विं. 68 कमलासनम् । ब्रह्माणं..चतुर्वक.. ध्या. बि. 31 20
Page #180
--------------------------------------------------------------------------
________________ 154 कुम्भेन उपनिषद्वाक्यमहाकोशः कूटस्थो कुम्मेनकुम्भयेत्कुम्भं तदन्तस्थःपरं.. व्राहो.5|60 कुलक्षये प्रणश्यन्ति भ.गी. 140 कुम्भे विनश्यति चिरं समवस्थिते कुलगोत्रकरी विद्याधनधान्ययशवा कुम्भाम्बरस्य न हि कोऽपि ___ स्करीम्..वन्दे तां जगदीश्वरीम् वनदु. 19 विशेषलेशः वराहो. 2066 कुलनानां कुलस्य च भ.गी. 1142 कुरु कमैव तस्मात्त्वं भ.गी. 4 / 15 कुल-गोत्र-जाति-वर्णाश्रम-रूपाणि कुरुकुल्ला बलिदेवता माता भावनो.2 षड्भ्रमाः मुद्गलो. 42 कुरुक्षेत्र एवोपसमेत्य ये कुलधर्भाः सनातनाः भ.गी.1440 बालिशास्तानुपाध्व छागले.331 कुलधर्माश्च शाश्वताः भ. गी. 1 / 43 कुरुक्षेत्रं कुचस्थाने प्रयागंहृत्सरोरुहे जा.द. 4 / 49 कुलाचाररताःसन्ति गुरवो बहवोमुने अमन. 2 / 16 कुरुक्षेत्रं देवानां देवयजनं सर्वेषां कुलाचारविहीनस्तुगुरुरेकोहिदुर्लभः समन. 2016 भूतानां ब्रह्मसदनम् जाबा.1 कुलालचक्रन्यायेनपरिभ्रमति(जीवः) पैङ्गलो. 115 कुरु हर संहारं जगद्धरणाद्धरो भव ग.शो. 3 / 13 कुले भवति धीमताम् भ.गी. 6 / 42 कुरुवृद्धः पितामहः भ.गी. 1112 कुशलान्न प्रमदितव्यम् तैत्ति. 111111 कुर्याच्छाद्धं महालयम, शून्याप्रेतपुरी कुशला ब्रह्मवार्तायां वृत्तिहीनाः तत्र यावदृश्चिकदर्शनात् इतिहा. 91 / सुरागिणः । तेऽप्यज्ञानतया कुर्यादनन्तरं भस्त्री कुण्डलीमाशु नूनं पुनरायान्ति यान्ति च ते. बि. 1146 __ बोधयेत् । भिद्यन्ते प्रन्थयो वंशे.. यो.शि.11113 कुशले नानुषजते भ.गी. 18 / 10 घुयादायतने शोभागुरुस्थानेषुसवेतः शिवो. 775 | कुहाचिदेष स्वपिता पिता नो.- बा. मं. 5 कुर्याद्विद्वांस्तथाऽसक्तः भ.गी. 325 कुद्देव ते चित्रतम प्रतिष्ठा बा. मं.5 कुर्याभासामदृष्टिं च हस्तौ पादौ च कुहेव मा वशमियो न यात (से) बा. मं. 5 स्ण्य्तौ। मनः सर्वत्र संयम्य.... कहोश्च हस्तिजिह्वाया मध्ये ध्यायेत...हृत्कृत्वा परमेश्वरम ...... विश्वोदरी स्थिता जा.द. 4 / 15 कुर्वन्नपि न कणिश्चाभोक्ता कुहोः क्षुदेवता प्रोक्ता गान्धारी फलभोग्यपि मात्मो. 13 चन्द्रदेवता (नाड्याः ) जा.द. 438 कुर्वन्नपि न लिप्यते भ.गी. 17 | कूटस्थचेतनोऽई निष्क्रियधामाहकुर्वन्नभ्यासमेतस्यां भूमिकायां मप्रतोऽहम् मा.प्र.6 विवासनः भक्ष्युप.40 / कूटस्थो दोषवर्जितः, एकः सम्भिकुर्वन्नभ्यासमेतस्यां भूम्यां...सप्तमी द्यते भ्रान्त्या मायया, न गाढसुप्ताख्या..पुरातनी वराहो. ___स्वरूपतः (आत्मा) जा.द. 102 कुन्नाप्नोतिकिल्बिषं [bh.गी.4|21 +18 / 47 कूटस्थोपहितभेदानां स्वरूपलामहेतुकर्ववेह कर्माणि ईशा.2 भूत्वा सूत्रे भणिगणे सूत्रामिव कुर्वन् सिद्धिमवाप्स्यसि bh.गी.12|10 सर्वक्षेत्रेष्वनुस्यूतत्वेनयदाफाश्यते कुर्वाणाऽचीरमात्मनः तैत्ति. 1 / 4 / 1 मात्मा सदाऽन्तर्यामीत्युच्यते सर्वसारो. 5 कर्वाणो मद्यपाश्रयः bh.गी.18|56 कूटस्थमचलं ध्रुवम् - भ.गी. 12 / 3 कुलकुमारि विद्महे मंत्रकोटिसुधी त्रि.म.ना. 77+ यो. शि. 321 महि । तन्नः कौलिः प्रचोदयात् त्रि. सा. 316 कूटस्थं सत्वरूपं किरीटंप्रवदन्तिमाम् गोपालो. 2 / 33 कुलकुमार्यविद्महे कोलदेवायधीमहि । कूटस्थोऽक्षर उच्यते bh.गी.15|16 तः कौलः प्रचोदयात् वनदु. 144 कूटस्थो विजितेन्द्रियः भ.गी. 68 कलक्षयकृतं दोष भ.गी. 1138 / कूटस्थोऽहं गुरुः परः ते.बि.6162
Page #181
--------------------------------------------------------------------------
________________ कूबरि उपनिषद्वाक्यमहाकोशः कृमयः - कूवरिणमेव सौम्या इति (पश्यवं) छाग. 52 कृताअलिपमानः किरीटी - भ.गी. 11 ॥ 35 कूर्पराने मुनिश्रेष्ठ.. दण्डवद्वयोनि कृतात्मानो वीतरागाः प्रशान्ताः, संस्थितः । मयूरासनमेतत्स्यात.. जा.द. 310 ते सर्वगं सर्वतः प्राप्य धीराः.. कूर्परे स्फुरणंयस्य.. त्रैमासिकीस्थितिः त्रि.बा. 131 / सर्वमेवाविशन्ति मुंड. 225 कर्मनाडयां स्थैर्यम् (चित्तसंयमात् ) शांडि. 11752 कृतार्थतया कामरागादिदोषरहितः कूर्मरोम्णा गजेबद्धे जगदस्तु मदोत्कटे ते. बि. 682 (वर्तते स ब्राह्मणः) व. सू. 9 कर्मवत्पाणिपादाभ्यां शिरश्चा कृतार्थोऽहमिति मत्वा स्वाश्रमात्मनि धारयेत् 2 योगत. 12 ___ चारपरो भवेत् ना.प. 450 कूर्मः स्वपाणिपादादि शिरश्चात्मनि कृतिस्त्वेव विजिज्ञासितव्येति धारयेत् । एवं सर्वेषु द्वारेषु कृति भगवो विजिज्ञास इति छान्दो.7|21:6 वायुपूरितरेचितः श्यो.त. 140 | कृत्वाचनैत्यकंसर्वमधीयीताज्ञयागुरोः शिवो. 725 कूर्मोऽशादिनिमीलनः (वायुः) त्रि.बा. 2186 कृत्वा दूरतरे नूनमिति शब्दार्थकूर्माऽङ्गानीव सर्वशः भ.गी. 2 / 58 भावनम्.. तच्छ्रेष्ठासङ्ग उच्यते अक्ष्युप. 29 कूर्मोऽवानीव संहृत्य मनो हृदि कृत्वाऽपि न निबध्यते । भ.गी. 4 / 22 नियम्य च । ..प्रणवेन शनैः कृत्वा सम्पुटितौ करौ दृढतरं बध्वाशनैः पूरयेत् .. क्षुरिको. 3 'थ पद्मासनं.. उपैति बोधमतुलं कूश्माण्डानि तांस्तेष्वन्वविद. शक्तिप्रभावान्नरः [ध्या.बि.69+ यो. चू. 40 भद्धया तपसा च सहवे. 11 कृकरः क्षुतयोः कर्ता (वायु:) त्रि.ना. 2187 कृत्वैव निस्तिष्ठति छांदो. 7 / 21 / 1 (पपि)ककलासस्यतस्या एव कृत्स्नजगतांमातृकाविद्याद्वित्रिवर्णदेवताया अपचित्यै.. बृह. 25 / 14 ' सहिता द्विवर्णमातात्रिवर्णसहिता पा. ब. 2 कृण्वन्ति फलिभिः ( यदिदं) पार्षे 12 कृत्स्नविन विचालयेत् भ.गी. 3 / 29 कृतकृत्यश्च भारत भ.गी. 15/20 कृत्स्नं लोकमिमं रविः भ.गी. 13130 कृतविद्यः सत्यधर्मयुतो जितक्रोधो.. कृत्स्नो ह्येष मात्मा यदहतीतस्मासुशोभनमठं कृत्वा तत्र वेदान्त द्वहतीमेवाभिसम्पादयेत् 1ऐत. 35 / 4 श्रवणं कुर्वन्योगं समारभेत् शांडि. 125 / 1 कृदन्तमर्थवत्प्रातिपदिकमदर्शनं कृतस्त्रानो धौतवस्त्रं...गायत्र्या प्रत्ययस्य नाम सम्पद्यते 2 प्रणवो. 14 मूत्रमाहरेत् बृ.जा. 35 कृशरोगार्तवृद्धानां त्यक्तानां (गवां) कृतस्फारविचारस्य मनों भोगादयो___'रयः । मनागपि न भिन्दन्ति.. a.pU. 2 / 43 ..निर्जने वने । .. नीत्वा यस्तृणकृतस्यानु फलैरभिभूयमानः तोयानि..प्रयच्छति..मस्तेमुक्तिपरिभ्रमति (भूतात्मा) मैत्रा. 32 मवाप्नुयात् शिवो.796.98 कृतकृत्यतया तृप्तः प्राप्तप्राप्ततया पुन्ः॥ कृपणतुमनोब्रह्मगोष्पदेऽपिनिमज्जति प.पू. 1143 तुष्यन्नेवस्वमनसामन्येत..धन्योहं.. अवधू. 26 कृपणाः फलदेववः भ.गी. 249 कृतं दिने यहुरितं...सर्व दहति कृपया परयाऽऽविष्टः भ.गी. 225 निश्शेषं तुलराशिमिवानलः कृपया भगवान्विष्णुं विददार नखैः (राममंत्रः) रामो. 55 ___ खरः |..s एको रुद्रो ध्येयः शरभो. 7 कृताकृतंकर्मभवति,शुभाशुभंचविदति ग . 3 कृपश्च समितिजयः भ.गी. 18 कृताञ्जलिरभापत भ.गी. 11 / 14 | कृमयःकिनजायन्तेनुसुमेषुसुगन्धिषु.. भवसं. 2065 नारस
Page #182
--------------------------------------------------------------------------
________________ 156 कृशो भू कृशो भूत्वा ग्राम एकरात्रं, नगरे पच्चरात्रं, चतुरोमा सान्वार्षिकान् ग्रामेवा.. वसेत् [1 सं.सो. 1/2 + कृशो भूत्वा मेदोवृद्धिमकुर्वन्नाज्यं रुधिरमिव त्यजेत् शोहंदुःखबद्रोहं हस्तपादादिमानहं कृषिगोरक्षवाणिज्यं कृष्ण कृष्ण हरे हरे कृष्णगोपीरतोद्भूतं पापघ्नं गोपि - चन्दनम् । .. चतुर्वर्गफलप्रदम् कृष्णद्वैपायनाद्यैस्तु साधितो ऽलय संज्ञितः (मंत्रयोग: ) कृष्णन्ति फलीभिः (पाठः) कृष्णप्राणाधिदेवाऽचैत, विविक्तेति वेदाः स्तुवन्ति कृष्णमेवाप्येति यः कृष्णमेवास्तमेति सुबालो. 9/11 कृष्णवर्णे दक्षिणदले यदा विश्राम्यते राधिको 5 मनः । निद्रालस्यभयं देवि मत्सरे च मतिर्भवेत् कृष्णस्तथैकोऽपि जगद्धितार्थ शब्देनासौ पध्वपदो विभाति कृष्णं सन्तं विप्रा बहुधा यजन्ति कृष्णात्मिका जगत्कर्त्री मूलप्रकृती रुक्मिणी कृष्णाय गोपीनाथाय गोविन्दाय नमोनमः कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो ब्राजयति कृष्णो ब्रह्मैव शाश्वतम् कृष्णोवै परोदेवः षड्वैइश्वर्यपरिपूर्णो भगवान् गोपीगोपसेव्यो वृंदाराधितो वृंदावनाधिनाथः केचन तत्तदेवदात्मानमोमित्य उपनिषद्वाक्यमहाकोशः कठश्रु. 7 ना. प. 711 महो. 4 125 भ.गी. 1844 कलिसं. 2 गोपीचं. 23 योगरा. 4 मर्षे. 12 विश्रामो. 3 गो. पू. 2/3 .पू. 2/2 गो. गोपालो. 2 / 17 गो. पू. 4/4 3 ऐत. 2/4/7 कृष्णो. 12 राधिको 3 नृसिंहो. 98 पश्यन्तः पश्यत केचिदासङ्ख्यजन्मान: ( जीवा : ) महो. 5/138 केचिद्वित्रिभवान्तराः केचित्वादन्ति धातूनखिलतनुशिरा वायुस वारदक्षानैतेषां देह सिद्धि: ममन. 2/31 केन क केचित्तर्कवितर्क कर्कशधियोऽहङ्कारदर्पोद्धता:.. दृश्यन्तेनहि निर्विकार सहजानन्दैकभाजी वि केचित्तु मूर्खा वयं परमभक्ता इति वदन्तो रुदन्ति पतन्ति च केचित्प्रथमजन्मानः ( जीवाः ) केचिज्जन्मशताधिकाः के चिषट्त्रिंशत्तत्त्वानि केचित् षण्णवतीति च के चिद केंन्द्रवरुणारुयक्षाधोक्षज केचिदात्मानमात्मना केचिद्भीताः प्राञ्जलयो गृणन्ति केचिद्वदन्ति चाधारं सुषुम्ना च सरस्वती केचिद्विलमा दशनान्तरेषु केचिन्मूत्रं पिबन्ति स्वमलमपि तथा केचिदुज्झन्तिलालां, नैतेषां देह सिद्धि: केचिद्वाह्मणभूषाल वैश्यशूद्रगणाः केचिद्वयं देवा इति ( वदन्ति ) केचिद्वयं देवानुप्रहवन्तः (इतिवदन्ति) केचिद्वयं वैदिका इति वदन्ति चिद्वयं श्रीमद्रमारमण - ( चरण ) - नलिनभृङ्गा इति ( वदन्ति ) केचिद्वयं सर्वशास्त्रज्ञा इति ( वदन्ति) केचिद्वयं स्वप्रे उपास्यदेवताभाषिणः ( इति वदन्ति ) केचित् सुद्युम्नभूरिद्युम्नेन्द्रद्युम्न... राजानो मिषतो बंधुवर्गस्य महतीं श्रियं त्यक्त्वाऽस्माल्लोकादमुं लोकं प्रयाताः केतुं कृण्वन्न केतवे पेशो... [ R. a. 1 / 1 / 11 = मं. 116 / 3+ [अथ्र्व्.20126|6 केनो अभिः, विज्ञातममि: केदारं तु ललाटके । वाराणसी महा प्राश भ्रुवोर्घाणस्य मध्यमे केन कर्माणि (आप्रोति) इति, इस्ताभ्यामिति ( ब्रूयात् ) अमन. 2 / 32 स्वसंवे. 3 महो. 5/137 वराहो. 111 महो. 51139 भ.गी. 13/25 भ.गी. 19121 यो. शि. 6 / 22 भ.गी. 11/27 अमन 2 / 31 महो. 5 139 स्वसंवे. 3 स्वसंवे. 3 स्वसंवे. 3 स्वसंवे. 3 स्वसंवे. 3 स्वसंवे. 3 मैत्रा. 16 वनदु. 35 वा.सं. 29 / 37 चित्त्यु. 11 जा. द. 4 / 48 कौ. त. 117
Page #183
--------------------------------------------------------------------------
________________ केन ग केन गन्धान् ( आप्नोति ) इति, प्राणेनेति ( ब्रूयात्) केन - छांदोग्यारुणिमैत्रायणि मैत्रेयी. वत्र सूचिका - योगचूडामणिवासुदेव महत्सन्न्यासाव्यक्त कुण्डिका- सावित्री-रुद्राक्षजाबालदर्शन - जाबालीनां सामवेद-गतानां षोडशसङ्ख्याकानामुपनिषदां 6 उपनिषद्वाक्यमहाकोशः आप्यायन्तु' इति शान्ति: मुक्ति. 1156 केन जायमानमृत्योराप्तिमतिमुच्यते होत्रविजामिनावाचा.. बृह. 3।1।3 केन त्वं चिरं जीवसि, केन वाऽऽनन्दमनुभवसि द. मू. 1 केन धियो विज्ञातव्यं कामान् (आप्नोति ) इति, प्रज्ञयेति प्रश्रूयात् कौ. u. 1/7 केन नपुंसकनामानि ( आप्नोति ) इति, मनसेति ( ब्रूयात् ) केन प्राणः प्रथमः प्रइति युक्तः ह भगवन् कर्माण्यशेषतो विसृजामि ( तमाह ) केनमेपनानि नामान्या कौ. त. 117 कौ. u. 117 केनो. 1 / 1 आरुणि. 1 कौ. u. 17 बृह. 3/115 प्रोतीति प्राणेनेति ब्रूयात् केन यजमानः पूर्वपक्षा परपक्षयोराप्तिमतिमुच्यते केन यजमानोऽहोरात्रयोराप्तिमतिमुच्यते केज रूपाणि ( आप्नोति ) इति, चक्षुषेति ( ब्रूयात्) कौ. u. 17 (अथ) केन रूपेणेमं लोकमाभवती 3 1ऐव. 3/7/2 केन शब्दान् (आप्नोति ) इति, कौ. u. 17 कात्याय. 1 कौ. u. 117 श्रोत्रेणेति ( प्रयात् ) केन सुकरेणामृतत्वमेति केन सुखदुःखे (आप्नोति ) इति, शरीरेणेति ( प्रयात् ) केन स्त्रीनामानि ( आप्नोति ) इति, वाचेति ( श्रूयात् ) केनाक्रमणेन यजमानः स्वर्ग लोकमाक्रमते, ब्रह्मणर्त्विजा मनसाचंद्रेण.. बृद्द. 31/6 को. u. 117 केवलं केनानन्दं रतिं प्रजातिं ( आप्नोति ) इति, उपस्थेनेति केनान्नरसान् ( आप्नोति ) इति, जिह्वयेति ( ब्रूयात्) केनाप्यबाधितत्वेन त्रिकालेप्येकरूपतः । विद्यमानत्वमस्त्येतत् बृह. 3।1।4 157 कओं. u. 117 कौ. u. 17 पदा केनाहमेकेनाक्षरेण सर्वांश्च कामान् सर्वाश्व... केनेत्या ( आप्नोति ) इति, पादाभ्यामिति ( ब्रूयात् ) केनेषितं पतति प्रेषितं मनः केनेषितां वाचमिमां वदन्ति केनोत्क्रमते कथं बाह्यमभिसन्धत्ते ( प्राणः ) कथमध्यात्मम् के मनुष्याः केपश्वादयः के ब्राह्मणादयः केयूराङ्गदकङ्कणैर्मणिगतैर्विद्योतमानं सदा.. देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् केवलकुम्भके सिद्धे त्रिषु लोकेषु न तस्य दुर्लभं... केवलकुम्भकात् कुण्डलिनीबोधो... भवति केवलजीवयुक्तमेव तुरीयमिति ( तुरीयावस्था ) केवलनिराकारस्य गगनस्येव परब्रह्मणोऽपि जडत्वमापद्येत केवलमकारोकारमकारार्धमात्रासहितं प्रणवमूह्य यो राममंत्र जपति तस्य शुभकरोऽहं ( हनूमान् ) स्याम् केवल मंत्रमय दिव्यतेजोमय... महाविष्णु सायुज्यविग्रहं ... केवलमोक्षापेक्षा सङ्कल्पो बन्धः केवलसिद्धिपर्यतं सहितमभ्यसेत् केवलं केवलाभासं .. चैत्यानुपातरहितं चिन्मात्रमिह विद्यते महो. 4 / 121 केवलंक्षीणमननमास्तेऽद्वैतेऽतिनिर्भयः अक्ष्युप. 41 केवलं चित्प्रकाशांशकल्पितास्थिस्तां गता । तुर्या सा प्राप्यते दृष्टि: a. पू. 1/51 वराहो. 319 .... कौ. u. 117 केनो. 1 / 1 केनो, 11 प्रश्नो. 3 / 1 निरा. u. 4 रामर. 2 / 37 शांडि. 17114 शांडि. 17114 शारीरको 10 त्रि.म.ना. 24 रामर. 1 / 6 त्रि.म. ना. 5/5 nirA.u. 21 शांडि. 17114
Page #184
--------------------------------------------------------------------------
________________ केवलं उपनिषद्वाक्यमहाकोशः कैव का. केवलं चितिविम्य..सर्वत्रनीरसमिह केवर्3e दर्पणे नास्ति प्रतिबिम्बं __ तिष्ठत्यात्मरसं मनः a.pU. 2 / 9 / तदा जगन् (सत्यं ) ते. बि. 6 / 98 केवलं चित्सदानन्दब्रह्मैवाहंजनार्दनः वराहो. 3 / 19 केवले द्रष्टरि क्षीणं रूपं नाहकेवलं ज्योतीरूपमनाद्यन्तमरण्वस्थूल मचेतनम 1.सो. 2118 रूपमरूपं रूपविदविज्ञेयं ज्ञानरूप केवलैरिन्द्रियैरपि भ. गी. 115 मानन्दमयमासीत् (इदं-ब्रह्माण्ड) अव्यक्तो. 1 केवलोऽहं कविः कर्माध्यक्षोऽहम्.. प्र. वि. 94 केवलं ज्ञानरूपोऽस्मि केवलं प्रिय केवलोऽहं सदाशिवः अध्यात्मो. 69 मस्म्यहम् । .. निरीहोऽस्मि.. ते. बि. 35 केशकज्जलधारिण्यो दुस्स्पर्शा लोचनकेवलं ज्ञानरूपोऽहं केवलं परमो प्रियाः । दुष्कृताग्निशिखा नार्यो ऽस्म्यहम् । केवलं शान्तरूपोऽहं.. ते. बि. 31 | दहन्ति तृणवन्नरम [म्हो.3|43 + याज्ञव. 12 केवलं तन्मनोमात्रमयेनासाद्यते पदं । केशकीटादिभिर्दुष्टं सूतकानं... यानि दुःखानि या तृष्णा..शान्त अनर्पितं च यद्विष्णोः . भवसं. 4|12 चेतस्सुतत्सर्वतमोऽकेंब्विवनश्यति महो. 4 / 28 केशवार्जुनयोः पुण्यं भ.गी.18176 केवलं तुर्यरूपोऽस्मि तुर्यातीतोऽस्मि केशश्मश्रुलोमनखानि वापयेत् ___ केवलः |..चिदान्न्द्म्योऽस्म्य्ह्म् ते. बि. 334 सोऽस्याग्निष्टोमः ( सन्यासिनः) कठश्रु, 21 केवलं नित्थरूपोऽहं केवलं शाश्वतो केशव क्लेशहरण नारायण जनार्दन । 'स्म्यहम् ,..अहंत्यक्त्वाऽहमस्म्यहं ते. बि. 22 | गोविन्द परमानन्द मां समुद्धर.. गो.पू. 4 / 15 केवलं ब्रह्ममात्रत्वान्नास्त्य केशा दर्भाः (शारीरयज्ञस्य) प्रा. हो. 413 नात्मेति निश्चिनु ते. दि. 5 / 17 केशास्थीनि कपालानि कार्यासास्थि. केवलं ब्र्ह्म्मात्र्त्वाध्मात्मास्नात्न्ः। | तुषाणिच..नाधितिष्ठेद्रजांसि च शिवो. 7.51 महमेवादिशेषोऽइमहं शेषः.. ते. बि. 3135 केशोल्लुञ्चननमत्वमारक्ताम्बरकेवलं ब्रह्ममात्रोऽस्मि राजरोऽस्म्य. ___धारणम् । इत्यादिलिङ्गग्रहणम्.. मन. 2 / 33 मरोऽस्म्यहम् । स्वयमेव स्वयं.. ते. बि. 321 / केषु केषु च भावेषु केवलं शान्तरूपोऽहंकेवलंचिन्मयो'.. ते. बि. 2 कैकसेय पुरश्चरणविधावशको यो मम केवलं सत्त्वरूपोऽहमहंत्यक्त्वा महोपनिषदं मम गीतां...rAmaSaDa'hamasmyaham ते. बिं. 13 क्षरीत्यादिभिर्मत्रयों मां नित्यं केवलं साक्षिरूपेण विना भोगं स्तौति तत्सदृशो भवेन्न किम् ? रामर. 119 महेश्वरः । प्रकाशते स्वयं भेदः (अथ ) कैर्मन्त्रैः स्तुतो देवः प्रीतो कल्पितो मायया तयोः [रु.हृ.42 +m.puu.4॥33 भवति स्वात्मानं दर्शयति तन्नो भगवन्निति केवलं सुसमः स्वच्छो मौनी मुदित नृ.पू. 4 / 4 कैर्मया सह योद्धव्यं भ.गी. 022 मानसः । सम्पूर्ण इव शीतांशु bh.गी.14|21 कैलिङ्गैस्त्रीन गुणानेतान् रतिष्ठदमल शुक्रः महो. 2 / 27 कैलासशिखरावासमोठारस्वरूपिणं केवल: परमात्माऽहं...जीवेश्वरेति ___ महादेवं.. शिवं प्रणम्य..(भुसुण्डः) भस्मजा. 11 वाक् केति..इति निश्चयशून्यो kailaasshikhrermyshngkrsyaashivaalye| यो वैदेही मुक्त एव सः ते.वि.4|45-47 देवतास्तत्र मोदन्ते तन्मे मनः । केवलाकाररूपोऽस्मिशुद्धरूपोऽस्म्यहं ते. बि. 25 / शिवसङ्कल्पमस्तु 2शिवसं. 25 केवलाखण्डबोधोऽहं स्वानन्दोऽहं कैव कायस्य रम्यता । तडित्सुशरदभ्रेषु.... निर्न्त्र्ः। स्वमेव सर्वतः पश्यन.. कुण्डिको. 26 / स्थैर्ययेनविनितिंसविश्वसतुविद्महे महो. 3131
Page #185
--------------------------------------------------------------------------
________________ कैवल्या उपनिषद्वाक्यमहाकोशः कोह स्मै 159 कैवल्यनाडीकान्तस्थपराभूमि को धातुरित्याप्तेर्धातुरवतिमप्येके 2 प्रणवो. 14 निवासिनं.. राममाश्रये क्षुरिकाशीर्षकं को नाम स्वयम्भूः पुरुष इति । तेनाकैवल्यमुक्तिरेकैव पारमार्थिकरूपिणी मुक्तिको.1218 गुलीमथ्यमानात् सलिलमभवत् गायत्रीर.1 कैवल्यश्रीस्वरूपेण राजमानं महो ' को नु मानुशिष्याद्भोइतीहापेवनिहुते छांदो. 4 / 14 / 2 'व्ययम् । श्रीरामपदमाश्रये रामर.शीर्षकं कोऽन्योऽस्ति सदृशो मया भ.गी.16315 कैवल्यंकेवलंविद्यात् ,व्यवहारपरःस्यात् लिङ्गोप. 2 को न्वेवं जनयेत्पुनः बृह. 3 / 9 / 34 कैवल्यं परमं शान्तं सूक्ष्मतरंमहतो कोपदेष्टा मे पुरुषःपुरस्तादाविर्बभूव गो. पू. 328 महत्तरमपरिमितानन्दविशेषम् .. त्रि.म.ना. 77 कोपाजगरचर्वितम् । कामाब्धिकैवल्यानन्दरूपं परमानन्दलक्षणा कल्लोलरते विस्मृतात्म्पिताम्ह्म्। परिच्छिन्नानन्तज्योति: समुद्धर मनः.. म्हो.5|134 शाश्वतं.. विभाति सि.सा. 6.1 को म अवो दाशुषो विष्वगूती .. बा. मं. 11 कैवल्योपनिषद्वयंकैवल्यानंद * कोऽयमात्माख्यो योऽयं सितासितैः तुण्दिल्म्। कैवल्यगिरिजाराम कर्मफलैरभिभूयमानः सदस्वमात्रं कलयेन्वहम् । कैवल्यशीर्षक ___ सद्योनिमापद्यतेमवीचीचोगि.. मैत्रा, 31 को अद्धामुमभि चंक्रमीति बा. म. 3 कोऽयमात्मेति वयमुपास्महे 2ऐत. 5.1 को अद्धा वेद क इह त्र वोचत् बा. मं. 10 कोऽयं मुख्य इति च यदयं मुख्यः प.हं. 2 [.a. 3 / 3 / 24 =.3.5415 को वा मोक्षः कथंतेन संसारं प्रतिको जालं विक्षिपेदेको नैनमपकर्ष पनवान् । इत्यालोकनमर्थशास्तपः त्यपकर्षति । प्राणदेवताश्चत्वारः परत्र. 1 शंसंति पण्डिताः A. द. 2 / 4 कोटिकोटिगणाध्यक्षं ब्रह्मांडा । को विकारीच्यवते प्रकरणमाप्नोतिखण्डविग्रहम् पं.प्र. 11 राकारपकारी विकायौ~ मादित कोटिकोटिसहस्राणि उपपातक. ओकारो विक्रियते 2प्रणवो. 16 जान्यपिसर्वाण्यपिप्रणश्यन्ति को वा वेत्ता महिमानं शिवस्य सि. शि. 8 राममंत्राभावतः रामो. 5 / 9 कोशकारकृमिरिव (मनः) स्वेच्छया कोटिश मण्डफटाहा उत्पद्यन्तेलीयन्ते सामर. 5 याति बन्धनम् । .. शृंखलाबद्धकोटिसूर्यप्रकाशवैभवसङ्काशं सिंहवत् महो. 5 / 128 सूर्याकाशं भवति पदयता.4 कोशमाशाभुजङ्गानां संधाराडम्बरं कोटिसूर्यप्रकाशं सूर्याकाशं भवति म. प्रा. 113 त्यज । मसदेतदिति ज्ञात्वा कोटयश्वतन एताश्च प्रहर्यासां मातृभावं निवेशय महो. 5/166 स्दावृत्ः। भगतानाभिर कोश भित्वा शीर्षकपालं भिनत्ति सुबालो. 112 स्पृष्टो येन दृष्टः स सर्वक म. शां. 84. कोऽभवदभिमातीविजनुषाबा मं. 10 कोटयो ब्रह्मणां याता भूपा नष्टा: कोष्ठामि माशितपीतलीढखादितानि परागवत् । वराहो. 122 ___ सम्यग्व्यष्टयांअपयित्वा गाई पत्यो कोणेषु तेषां (बिल्वपत्राणां) भूत्वा नाभ्यां तिष्ठति प्रा.हो. 2 / 4 निवसन्तिशुद्धगङ्गादितीर्था (तत्र)कोष्ठानिर्नामाशितन्यूषयश्च सर्वे बिल्यो.4 पीतलेह्यचोष्यं पचति गर्भो. 11 कोदण्डद्वयमध्ये तु ब्रह्मरन्ध्रेषु.. कोऽसि त्वमसीति तमतिसृजते स्वात्मानं पुरुष पश्येन्मन को इ स्मैष भवसि व्यवायो नवायो स्त्र लयं गतम् ध्या.बि. 104 मैह शश्वदस्ति था.मं. 2
Page #186
--------------------------------------------------------------------------
________________ कोऽहं उपनिषद्वाक्यमहाकोशः कोधाद्र. कोऽई कथमयं दोषः संसारख्य देहमात्रावशिष्टः ..स ज्ञानौपागतः । जाग्रत्स्वप्नेव्यवहरन् वैराग्यसंन्यासी [ nA.pa.513+ 1 sN.so.2|13 सुषप्तौ क गतिर्मम योगकुं. 128 क्रच्यादाः पितरः sarve tila. ko'iNkthmidNkiNvaakrthmrnnjnmnii|| ज्योतिघृतप्रियाः इतिहा.54 विचारयान्तरेवेत्थं.. a. पू. 1140 क्रियते तदिह प्रोक्तं भ.गी. 17118 को हि जानाति कस्याद्य क्रियते बहुलायासं भ.गी. 18 / 24 मृत्युकालो भविष्यति भवसं. 1139 क्रियन्ते मोक्षकांक्षिभिः भ.गी. 17.55 कोऽहं कथमिदं चेति संसारमल क्रियमाणानि सर्वशः भ.गी. 13130 ___ माततम् । प्रविचार्य प्रयत्नेन.. महो. 4 / 21 [कर्मेति च-]क्रियमाणेन्द्रियैःकर्मा. को हि त्वैवब्रुवन्तमर्हति प्रत्याख्यातुम् बृह. 6 / 2 / 8 ण्यहं करोमीत्यध्यात्मको ह्येवान्यात् कः प्राण्यात् , यदेष निष्ठया कृतं कमव कर्म nirA.u. 13 प्रकाश मानन्दो न स्यात् तैत्ति. 27 किया इच्छा तथा ज्ञान..त्रिधा मात्रा कौन्तेय प्रतिजानीहि स्थितियत्र तत्परंज्योतिरोमिति यो.चू. 86 कौपीनयुगलंकन्थादण्डएक:परिप्रहः । क्रियाकर्मज्यकर्तणामर्थ मंत्रो वदत्यथ । यतेः परमहंसस्य नाधिकं तु.. ना.प. 3 / 28 __ मननात् त्राणनान्मंत्र:... रा.पू. 1112 कोपीनाधारं कटिसूत्रमोमिति naa.p.4।50 | क्रियानाशाद्भवेञ्चिन्तानाशोऽस्माकोपीनं दण्डमाच्छादनं च स्वशरीरोपभोगार्थाय लोकस्योपभोगा द्वासनाक्षयः । वासनाप्रक्षयो अध्यात्मो.12 र्थाय च परिग्रहेत मोक्षः सा जीवन्मुक्तिरिष्यते कौमारं यौवनं जरा भ.गी. 2013 / क्रियावन्तः श्रोत्रिया ब्रह्मनिष्टाः कौमारं यौवनं जरा परिणामत्वात् स्वयं जुह्वत एकर्षि श्रद्धयन्तः तन्नत्वं, एवं प्रधानस्य व्यक्तता (एकर्षीन् -मा. पा.) मुन्न्द्द्को.3।2।10 गतस्योपलब्धिर्भवति मैत्र्यु. 6 / 10 क्रियाविशेषबहुला भ.गी. 2 / 43 (पथ खलु) तुमयः पुरुषः यथा क्रियाशक्तिस्वरूप-हरेर्मुखानादः , ऋतुरस्मिल्लोके पुरुषोभवति तथेतः तन्नादादिदुः , बिन्दोरोङ्कारः सीतो. 11 प्रेत्य भवति स क्रतुं कुर्वीत छान्दो.3।14।2 क्रियासु बाह्याभ्यन्तरमध्यमासु ऋतुरसुः कामो वश इति सर्वाण्येवै. सम्यक्प्रयुक्तासुन कम्पतेशः प्रो. 5.6 तानि प्रज्ञानस्य नामधेयानि क्रियाशक्ति पीठम् (विराड्रपस्य) भावनो. 2 भवन्ति 2ऐत. 52 क्रुध्यन्तं न प्रतिक्रुध्येदानुष्टः क्रतुशतस्यापि चतुस्सप्तत्या यत्फलं तदवाप्नोति कृत्स्नमोङ्कारगति कुशलं वदेत् । सप्तद्वारावकीच (शंभोःक्षणध्यानेन) a. शिखो. 3 च न वाचमनृतां वदेत् ना. प. 243 (*) क्रतो स्मर कृतं स्मर ईशा. 17 क्रूरेण जडतां याता तृष्णाभार्यानु तोरानन्त्यमभयस्य पारं __ कठो. 2011 गामिना । वश: कौलेयकेनैव ब्रह्मक्रमते नहि बुद्धस्य ज्ञानं धर्मेषु मुक्कोऽस्मि चेतसा महो. 219 तापिन्ः। सर्वे धर्मास्तथा ज्ञानं क्रोधमयोऽक्रोधमयो धर्ममयोऽधर्मनैतद्बुद्धेन भाषितम् । a.zAM. 99 ___ मयः सर्वमया (मात्मा) बृः.4|45 क्रमेण सर्वमभ्यस्य सर्वमनुभूय ज्ञान क्रोधः पारुष्यमेव च भ.गी. 164 वैराग्याभ्यां स्वरूपानुसन्धानेन क्रोधावति सम्मोहः भ.गी. 2063
Page #187
--------------------------------------------------------------------------
________________ ता. फौञ्च - उपनिषद्वाक्यमहाकोशः क्षत्रस्य 161 कोश्चं बृहस्पतेः, अपध्वान्तं वरु कतर्हियजमानस्यलोकैति, स यस्तं न *णस्य, तान्सर्वानेवोपसेवेत, विद्यात्कथंकुर्यादथ विद्वान्कुर्यात् छान्दो.2।24।2 वारुणं त्वेव वर्जयेत् छांदो. 2 / 22 / 1 क्व धनानि महीपानां ब्राह्मणः छोङ्कारादसृजम् , कृष्णादाकाशं क्व जगन्ति वा । प्राक्तनानि खाद्वायुरुत्तरात् सुरभिविद्या: प्रयातानि... वराहो. 3 / 22 प्रादुरकार्षम् गो. पू. 39 व न्वश्वमेधयाजिनो गच्छन्तीति बृह. 3 / 3 / 2 कीमित्येतदादावादाय कृष्णाय क्व बन्धमोक्षकलने ब्रह्मैवेदं विजृभते । गोविन्दाय गोपीजनवल्लभा सर्वमेकं परं व्योम को मोक्षः येति बृहन्मानव्या सक कस्य बन्धता प.पू. 2036 दुच्चारयेद्योऽसौगतिस्तस्यास्ति क्व शरारुः क्व समरः क्व नूरण: था.मं. 21 ..नान्या गतिः.. गो. पू.21 क्व शरीरमशेषाणां श्लेष्मादीनां कीमोङ्कारस्यैकतत्त्वं वदन्ति ___ महाचयः । क्व चाङ्गशोभा ब्रह्मवादिनः गोपालो. 2019 सौभाग्यकमनीयादयो गुणाः ना.प. 427 कुतान्दै स लोकान् ध्रुवान् ध्रुवः क्वायं तदापुरुषो भवतीत्याहर सौम्यहस्तमातभागावामे प्रतिष्ठितान्प्रतिष्ठितोऽव्यथमाना वैतस्य वेदिष्यामः वृह. 312 / 23 नव्यथमानोऽभिसिद्धथति छांदो. 74 / 3 तदभूत् , कुत एतदागा3t कौ. u. 4 / 18 क्लेशोऽधिकतरस्तेषां भ.गी. 12 / 5 कप एतद्वा लोके पुरुपोऽशयिष्ट कौ. u. 4 / 18 क्लेल्यं मा स्म गमः पार्थ भ. गी 2 / 3 क्वैव सदाभूत्कुन एतदागादिदि क गतं केनवानीतंकुत्रलीनमिदं जगत् अध्यात्मो. 65 तदु ह न मेने गाग्यः । बृह. 2 / 2016 क्व गताः पृथिवीपालाः...वियोग क्वैपा कथमिति होचुः किं तेन, साक्षिणीयेषां भूमिरयापितिष्ठति भवसं. 1123 न किश्चनेनि नृसिंहो 9 / 18 कच सम्प्रतिष्ठाः, अधिष्ठिताः केन क्वैपाऽनुज्ञेत्येप एवात्मेति नृसिंहो. 9 / 10 सुखेतरेषु । वामहे ब्रह्मविदो.. श्वेताश्व. 11 कचिञ्चित्तमिति स्मृतं, क्वचिन्मायेति कल्पितम् । क्वचिद्वन्ध अणमायाति पातालं क्षणं याति . इति ख्यातं ( मनः) महो. 94230 नभस्तलम् । क्षणं भ्रमति कचिज्ज्ञानं कचित् क्रिया (मना) महो. 5 / 130 दिक्कुञ्ज तृष्णा हृत्पद्मपट्पदी महो. शर: अणमायान्ति सम्पदः कचित्कर्मेति संस्मतम् महो. 3253 महो. 5/131 क्षणं जन्मायमरः सर्वनश्वरमवतत् महो. 3153 कचित्प्रकृतिरित्युक्तं महो. 5 / 131 क्षणं नयति कल्पताम् । मनोकचिदिच्छेति सम्मतम् महो. 5:132 विलाससंसार.. महो.68 कचिदेतदहङ्कारः महो. 5 / 130 क्षणं भ्रमति दिक्कु (तृष्णा) महो. 3 / 24 कचिद्योगी कचिद्भोगी क्षणं याति नभस्थलम् ' महा. 324 कचिद्वन्ध इति स्यात महो. 5 / 132 क्षणं स्फुरति सा देवी ( अविद्या ) कचिन्मनः कचिद्वाद्धः महो. 56230 सर्वशक्तितया तथा महो 5 / 120 क्वचिन्मलमिति प्रोक्तं म्हो। 5 / 131 क्षणाचतस्यपां शैल्यं जलसंवित्ततो कचिन्मायेति कल्पितम् " महो, 5 / 131 भवेन् । ततस्तादग्गुणगनं मन:., महो. 5150 कचिद्वा विद्यते यैषा संसारे सुख क्षत्रकर्म स्वभावजम् भ.गी. 213 भावना । भायुस्तम्बमिवासाद्य क्षत्रस्य सायुज्यं सलोकना कालस्तामपि कृन्तति महो, 3137 जयति. य एवं वेद ह. 5:13 ॥
Page #188
--------------------------------------------------------------------------
________________ 162 क्षत्रं ते उपनिषद्वाक्यमहाकोशः क्षीराब्धिक्षत्रं तं परावाद्योऽन्यत्रात्मनः क्षत्रं क्षान्तिरार्जवमेव च भ.गी.18142 वेद लोकास्तं परादुः [बृद्द्.2।4।6 +457 क्षारक उद्गारकः क्षोभको मोहको क्षत्रं, प्राणो वै क्षत्रं बृह. 5 / 13 / 4 जृम्भक इत्यपालनमुख्यत्वेन क्षत्रं यान्येतानि देवत्रा क्षत्राणीन्द्रो पञ्चविधोऽस्ति (वायुः) भावनो.5 वरुणः सोमो रुद्रः पर्जन्यो यमो क्षारणादापदां क्षारम् (भस्म) बृ.जा. za6 मृस्युरीशान इति बृह. 1 / 4 / 11 क्षारमन्त्यजमिव (त्यजेद्यतिः) मा. प. 71 क्षत्राय स्वाहेत्यमौ हुत्वा मन्थे क्षामदेवो अतिदुरितात्यमिः महाना. 6 / 17 सरस्रवमवनयति बृह. 6323 क्षिणोमि ब्रह्मणा मित्रानुन्नयामि क्षत्रियस्य न विद्यते भ.गी. 2031 svA3 अहं सहवै. 8 क्षत्रियादयोऽपि परमार्थदर्शिनो क्षिपाम्यजसमशुभान् भ.गी. 16.19 अभिज्ञा बहवः सन्ति व.सु.6 क्षिप्तं यथा शाल्मलितूलममौ.. भवसं. 1 / 24 क्षत्रियादयो हिरण्यदातारो क्षिप्तोऽवमानितोऽसद्भिःपलब्धोऽसूयिबहवः सन्ति व.सू.8 ___ तोऽपिवा..मात्मनात्मानमुद्धरेन् ना.प. 539 क्षत्रियेण क्षत्रियो वैश्येन वैश्यः क्षिप्रं कृत्येनिव्र्त्स्व्क्र्तुरेव्गृहान्प्र्ति..| - शूद्रेण शूद्रस्तस्मादमावेव __वीरांश्चास्य निबध वनदु. 130 देवेषु लोकमिच्छन्ते बृह. 11415 क्षिप्रं भवति धर्मात्मा भ.गी. 9 / 31 क्षमा नाम प्रियाप्रियेषु सर्वेषु क्षिप्रंमरिष्यतीतिविद्याद्यस्तथाऽधीते संहितो. 112 ताडनपूजनेषु सहनम् शांडि. 123 क्षिप्रं हि मानुषे लोके - भ.गी. 4112 क्षमा सत्यं दमः शमः भ.गी. 1064 क्षीणं क्षौमं तृणं कन्थाजिने च.. शाट्या. 19 क्षमां हित्वा हेतुजालस्य मूलं बुद्ध्या क्षीणाविद्यो विमुच्यते । कल्पितेय. सश्चितं स्थापयित्वा तु रुद्रेम.शिरः.329 __ मविद्येयमनात्म यात्मभावनात् महो. 4 / 127 क्षयकुष्ठगुदावर्त...तस्य रोगाः क्षयं क्षीणेऽज्ञानेमहाप्राज्ञरागादीनांपरिक्षयः जा.द. 65 यान्ति महामुद्रां तु योऽभ्यसेत् यो.चू. 69क्षीणेन्द्रियमनोवृत्तिनिराशी (यतिः) ना-प. 375 क्षयगुल्मगुदावर्तजीर्णत्वगादिदोषा क्षीणे पुण्यं मर्त्यलोकं विशन्ति भ.गी. 9421 __ नश्यन्ति ( खेचर्या मुद्रया) शांडि. 17443 क्षीणे प्राणे नासिकयोच्छ्रसीत श्वेता. 29 क्षयाय जगतोऽहिताः भ.गी. 169 ( क्षीणे हेतुफलावेशे नास्ति हेतुफलोक्षरं त्वविद्या प्रमृतं तु विद्या द्भवः । यावद्धतुफलावेश: संसार. विद्याविद्ये ईशते यस्तु सोऽन्यः श्वेता. 511 स्तावदायतः प.शां. 55 क्षरं प्रधानममृताक्षरं हरः क्षरात्मा क्षीणे हेतुफलावेशे संसारं न प्रपद्यते a.zAM. 56 नावीशते देव एकः । तस्याभि श्रीणः क्लेशैर्जन्ममृत्युप्रहाणिः श्वेता. 111 ध्यानाद्योजनात्तत्त्वभावायचा क्षीयते दग्धसंसारो निस्सार इति न्ते विश्वमायानिवृत्तिः [naa.p.9|9 +श्वेता.1110 निश्चितः । (मनोविकल्पनाशात्) महो. 2 / 34 क्षरती: पिमला एकरूपाः चित्त्यु.11।10। क्षीयन्ते चास्य कर्माणि क्षरश्वाक्षर एव च भ.गी. 15/16 तस्मिन्दृष्ठे परावरे मुण्ड, 2018 क्षरः सर्वाणिभूतानि [यो.shi.3|16 +bh.गी.15।16 | क्षीयेत ह सोऽन्नमत्ति प्रतीकेनेति । क्षराक्षरविहीनो यो नादान्त मुखं प्रतीकं, मुखेनेत्येतत्स ज्योतिरेव सः ते. बि. 516 देवानपि गच्छति बृह. 125 / 2 क्षराक्षराभ्यामधिकः पुरुषोत्तम क्षीराब्धितः श्वेतद्वीपे क्षीरखण्डान.. . संज्ञित:..संविराजते सामर. 2 मानीय.. मुक्तिसाधिका भवन्ति ऊर्ध्वपु. 1
Page #189
--------------------------------------------------------------------------
________________ क्षीरव क्षीरवत्पश्यति ज्ञानी लिङ्गिनस्तु गवां यथा क्षीरवत्पश्यते ज्ञानं लिङ्गिनस्तु गवां यथा क्षीरं क्षीरे यथा क्षिप्तं तैलं तैले जलजले । संयुक्तमेतां याति तथास्स्स्मन्यात्म विन्मुनिः क्षीरं पिवन्ति मधु ते पिबन्ति क्षीरं वा दधि वा तैलं... एतेषां विक्रयी विप्रो. नरकं व्रजेत् उपनिषद्वाक्यमहाकोशः त्रि.ता. 5/19 प्र. वि. 19 आत्मो. 23 इतिहा. 7 इतिहा. 80 क्षीरादिभिरेतैरभिषिच्य भस्मजा. 2/1 सर्वानवाप्नोति कामान् क्षीरेणना पिते दे वि.. दुर्गेऽहं शरणं गतः त्रि. ता. 226 क्षीरे सर्पिरिवार्पितम् । आत्मविद्या तपो मूलं तद्ब्रह्मोपनिषत्पदम् ब्रह्मो, 23 क्षीरोचरं प्रस्फुरन्तं कुण्डलं युगलं स्मृतम् । ध्यायेन्मम प्रियं नित्यं स मोक्षमेधिगच्छति गोपालो. 2 / 34 क्षीरोदार्णवशायिनं कल्पद्रुमाधः स्थितं वरदं.. वक्रतुण्डस्वरूपिणं (गणेश) ग. पू. 24 क्षीरोदार्णवशायिनं नृकेसरि विप्र योगिध्येयं परं पदं साम जानीयात् क्षीरोदनं पाचयित्वा सर्पिष्मन्तमभीयातामीश्वरो जनयितव क्षुत्तृष्णालस्य मोहमैथुनान्यग्नेः (अंशाः) क्षुष्णोष्णमोहमैथुनाया भग्न्यंशाः क्षुत्करणं करकर्म (कृकरवायो :) क्षुत्पिपासान्ध्यबाधियै कामक्रोधाद योऽखिलाः । लिङ्गदेहगवा नाशयाम्यहम् [R. खि. 87/5/8+ क्षुत्पिपासायै स्वाहा - विधियै स्वाहा क्षुद्रं हृदयदौल्यम् होते ह्यलिङ्गस्य न सन्ति हि A. प्र. 24 क्षुत्पिपासामलां ज्येष्ठामलक्ष्मीं नृ. पू. 115 बृह. 6 / 4 / 14 शारीरको 3 पैङ्गलो. 2रार शाण्डि. 1 / 4 / 9 श्रीसू. 8 महाना. 14/20 | महाना. 14/18 भ. गी. 2/3 क्ष्मामेकां क्षुधार्त: खण्डयेत्तुषम् । नाहं ब्रह्मेति जानाति तस्य मुक्तिर्न जायते क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि । तथैव विद्वान्रमते निर्ममो निरहं सुखी क्षुधितस्याग्निर्भोज्यचे निमिषं कल्पितं भवेत् क्षुरस्य धारा निशिता दुरत्यया दुर्ग पथस्तत्कवयो वदन्ति क्षेत्रज्ञ इति तद्विदः क्षेत्रक्षेत्रज्ञयोरेवं क्षेत्रक्षेत्रज्ञयेओर्ज्ञानं क्षेत्रक्षेत्रज्ञसंयोगात् क्षेत्रं क्षत्रं वै मायैषा सम्पद्यते क्षेत्र क्षेत्रज्ञमेव च क्षेत्र क्षेत्री तथा कृत्स्नं क्षेत्रेऽस्मिंस्तव देवेश यत्रकुत्रापि af मृताः । कृमिकीटादयोऽप्याशु मुक्ताः संतु नचान्यथा क्षेम इति वाचि योगक्षेमैतिप्राणाः क्षौराभ्यङ्गस्नानोर्ध्वपुंड्रादिकं विहाय, लौकिकवैदिकमप्युपसंहृत्य ... प्रणवात्मकेन देहत्यागं करोति यः सोऽवधूतः.. क्ष्मामेकांस लिलावसन्नां श्रुत्वा .. स्वयं भूत्वा वराहो जहार तस्मै देवाय सुकृताय पित्रे स्वाहा 163 पैङ्गलो. 4/22 क्षेत्रमित्यभिधीयते क्षेत्रज्ञमेवाप्येति यः क्षेत्रज्ञमेवास्तमेति क्षेत्रज्ञं चापि मां विद्धि क्षेत्रज्ञः परमात्मा च तयोरैक्यं यदा भवेत्.. चित्तं याति विलीनतां क्षेत्रज्ञाधितिं चैव कारणैर्विद्यते पुनः । एवं स भगवान्देवं पश्यन्त्यन्ये पुनः पुनः क्षेत्रपालाय विद्यत् तीक्ष्णदंष्ट्राय मंत्रिरो. 19 धीमहि । तन्नो भैरवः प्रचोदयात् वनदु. 142 2 आत्मो. 10 ते.बि. 6 89 कठो. 3 / 14 भ.गी. 13/2 भ.गी. 13/35 भ.गी. 133 भ.गी. 13 / 27 भ.गी. 13/2 सुबालो. 9/13 भ.गी. 13/3 यो. शि. 1 / 134 नृ.पू. 5/3 भ.गी. 13 / 2 भ.गी. 13/34 रामो. 3 / 4 तैत्ति 3 / 10 / 2 तुरीमा 3 पारमा 614
Page #190
--------------------------------------------------------------------------
________________ 164 खजाग्नि उपनिषद्वाक्यमहाकोशः गच्छत. खजाग्नियोगाद्धदि सम्प्रयुक्तमणो । खं वायुयोतिरापः पृथिवीन्द्रियं झुणुद्धिरणुः knntthdeshe। जिह्वाग्र । मनोऽन्नमन्नाद्वीय तपो मंत्राः देशे ज्यणुकं च विद्धि.. मैत्रा. 711 कमे लोका लोके नाम च प्रो. 64 खङ्गत्वेनैव लोहता । तद्वदात्मनि खं वायुयोतिरापः पृथिवी विश्वस्य देहत्वं पश्यत्यज्ञानयोगतः धारिणी नारा. 1 यो.शि. 4 / 24 खण्डज्ञानेन सहसाजायतेक्लेशवत्तरः यो.शि. 1162 | खं वायुर्योतिरापश्च पृथ्वी विश्वस्य.. कैव. 15 खमध्ये कुरु चात्मानमात्ममध्ये च खादप्यतितरां सूक्ष्म तद्ब्रह्मास्मि.. भ. पू. 5 / 65 खं कुरु। सबै च खमयं कृत्वा खादयश्चेतनाषष्ठा धातवः आयुर्वे. 1 न किश्चिदपि चिन्तय शांडि.17 खेचराधिपतिर्भूत्वा खेचरेषु खरैर्वरायुक्तैर्याति कृष्णां धेनुं.. ___ सदा वसेत् योगकुं. 2017 नलदमाली वाजयति (स्वप्ने) खेचरा भूचराः सर्वे... मद्य 3 ऐत. 2 / 47 एव विमुच्यन्ते वराहो. 4 / 44 खल्वेतदुपनिषदं विद्वान्य एवं वेद आरुणि. 5 खचरावसथं वह्निमम्बुमंडलखल्वात्मनाऽऽत्माऽमृताख्यः.. मैत्रा. 67 खेचरीबीजं योगकुं. 2017 (अथो) खल्विन्द्रः सत्यादेव खेचरी तु समभ्यसेत् योगकुं. 2182 नेयाय सत्यं हीन्द्रः स होवाच खेचर्या मुद्रितं येन विवरं लम्बिकोमामेव विजानीहि ko. ta. 311 .. tH| na tasya क्षीयते बिन्दुः (अथ) खल्वियं ब्रह्मविद्या सर्वोपनिष कामिन्यालिन्ग्गित्स्य्तु|याव्द्विदुः द्विद्या वा राजन्नस्माकं...मैत्रेयेण स्थितो देहे तावन्मृत्युभयंकुतः यो. चू. 57 __ व्याख्याताऽहं ते कथयिष्यामि मैत्रा.23 | खेचर्या मुद्रितं येन विवरं लम्बि(703)खंब्रह्म खंपुराणं वायुरंखमिति कोर्ध्वतः । न पीयूष पतत्यग्नौ . न च वायुः प्रधावति । ह स्माह कौरव्यायणीयो पुत्रः बृह. 5 / 1 / 1 यो. शि. 5 / 41 खेदाह्रादौ न जानाति प्रतिबिम्बखं मनो बुद्धिरेव च भ.गी. 74 गरिव प. पू. 5 / 99 खं वायुरापो ज्योतिः पृथिवी विश्वस्य खे वै पश्यन्ति ते पदम् म. शां. 28 धारिणी । पुरुष एवेदं विश्वं ख्याप्यमानामजाति तैरनुमोदामहे तपो ब्रह्म परामृतमिति ग. पू. 114 / वयम् । विवदामो न तैः सार्धम्.. a. शां. 5 गकारः पूर्वरूपं, अकारो मध्यमरूपं गणप. 7 गङ्गायां सागरे स्नात्वा..ब्रह्मनाडीगगनसिद्धान्तः, अमृत कल्लोलनदी निर्वाणो. 1 विचारस्य कलां नाईन्ति गगनं पवने प्राप्ते ध्वनिरुत्पद्यते षोडशीम् यो.शि.641 महान् । घण्टादीनां प्रवाद्यानां गच्छतस्तिष्ठतः कार्यमुज्जायाख्यं नावसिद्धिरुदीरिता यो. च. 115 तु कुम्भकम् । मुखेन वायुं संगृह्य गगनाकारो नादः, एतत्सर्वो नादः, घ्राणरन्ध्रेण रेचयत् यो. शि. 19. महावादा, सगणेशो महान्भवति ग. शो. 2 / 2 . गच्छतस्तिष्ठतो वाऽपि...न विचारपरं गगने नीलिहासत्ये जगत्सत्यं.. ते. विं. 676 चेतो यस्यासौ मृत उच्यते a. पू. 5 / 1 गगनो मम विशक्तिमायास्वरूपो गच्छतस्तिष्ठतो वाऽपि... नारसिंहः । नात्यो य:स्ति पा.ब्र. 2 कृता गुनिर्धासुदेवमयोऽस्म्यहम् विष्णुकृ. 113
Page #191
--------------------------------------------------------------------------
________________ गच्छत्य. उपनिषद्वाक्यमहाकोशः गमना D - - - गच्छत्यस्मिन्नागच्छत्यस्मादिमाः गतिरितिपादयोः, विमुक्तिरितिहस्तयोः तेत्ति.3|101 प्रजास्तस्माद्भारकत्वाद्भर्गः मैत्रा.67 गतिब्रह्मविदांचावनाज्ञस्तज्ज्ञातुमर्हति आयुर्वे. 28 गच्छन्त्यपुनरावृत्ति भ.गी. 5 / 17 गतिर्भा प्रभुः साक्षी भ.गी. 9 / 18 गच्छन्त्यमूढाः पदमव्ययं तत् - भ.गी. 15.5 गत्वाऽपि मातरं मोहादगम्याश्चैव गच्छस्तिष्ठन्निमिषन्नुन्मिषन्वास्वपञ्चा योषितः । उपास्यानेन मंत्रण मालिङ्गधारी शुचिः स्यात् सि. शि. 11 गच्छंस्तिष्ठन्नुपविशञ्छयानो वा रामस्तदपि नाशयेत् (पापं) रामो. 5 / 16 'न्यथापिवा । यथेच्छया वसे गदाचकालिकासाक्षात्सर्वशत्रुनिबर्हणी कृष्णो. 23 द्विद्वानात्मारामः सदा मुनिः कुण्डिको. 28 गन्तव्यदेशहीनोऽस्मि मैत्रे. 323 गच्छंस्तिष्ठन् स्वपन् भुजन्ध्यायेन्नि गन्तव्यमेवाप्येति योगंतव्यमेवास्तमेति सुबालो. 918 __ श्वलमीश्वरम् । स एव लययोगः.. गन्तुमिच्छन्ति ये केचित् परे ब्रह्मपदे यो. त. 23 लयम् । भवन्ति सिद्धयः सर्वागच्छेत्सूर्यसंसदम् (सूर्योपासनेन) सूर्यता. 6 / 5 स्तेषां विध्वंसकारकाः अमन. 172 गणादि पूर्वमुच्चार्य वर्णादि तदनन्तरम् गणप. 7 गन्धतन्मात्रमेतस्माद्भूमिसंवित्तत्तोभवेत् महो. 5 / 151 गणानां त्वं गणपतिः स प्रियाणां गन्धद्वारांदुराधर्षानित्यपुष्टांकरीत्वं प्रियपतिः, स निधीनां षिणीम् । ... महाना. 5/7 त्वं निधिपतिः ग. शो. 2 / 1 [+वनदु. 127+ 2शिवसं.36 +श्री.सू. 9 गणानां त्वा गणपतिं हवामहे.. त्रि.ता. 3 / 4 गन्धद्वारेनि gomayam bR. jA. 37 [vndu.8+R.pr.2|6|29+ =mN.2|23|1 gandharva इत्यप्सरसः ( उपासते ) मुद्गलो. 32 [वा.सं.23319+ tai.sN.2|3|114 gandharvanagara यथा । तथा विश्वमिदं गणानां त्वा गणनाथं सुरेन्द्रं कवि दृष्टं वेदान्तेषु विचक्षणः वैतथ्य.31 क्वीनाम्तिमेध्विग्र्ह्म्। ज्येष्ठ. राजं वृषभं केतुमेकं सा नः गन्धर्वनगरे सत्ये जगद्भवति सर्वदा ते. बि. 675 गन्धर्वयक्षासुरसिद्धसङ्घाः भ.गी.1222 शृण्वन्नूतिभिः सीद शश्वत् ग.पू. 110 गगेश उवाच- मद्देहे ब्रह्माण्डान्तर्गत गन्धर्वाणां चित्ररथः भ.गी.1026 विलोक्य तथाविधामेव सृष्टिं गन्धर्वाणां पुरं यथा । यथाऽऽकाशे कुर (हे ब्रह्मन) गणेशो. 35 द्विचन्द्रत्वं तद्वत्सत्ये जगत्स्थितिः यो.shi.4|16 गणेशतापिनीयोपनिषदध्यापकसम गन्धर्वाप्सरसः किन्नरा वादित्रवादिनः __ मंत्रराजजापकस्य गणेशो. 55 __ समन्तादजीजनन् bar3हचो. 1 गणेशो वै ब्रह्म गणेशो. 31 गन्धलेपनमशुद्धलेपनमिव क्षारमंत्यजगणेशो वै सदजायत गणेशो. 41 मिव..त्रियमहिमिव (त्यजेद्यतिः) गण्डौ स्यातां तपोलोकसत्य [ना. प. 71+ 1सं.सो.2179 लोको यथाक्रमम् गुह्यका. 12 | गन्धवतीयं भूमिर्गन्धभूमिभ्यां भिन्ना गोपालो. 119 गतसङ्गस्य मुक्तस्य भ.गी.423 गन्धं सर्वेमसद्विद्धि सर्वाज्ञानमसगतागतं कामकामा लभते भ.गी. 9420 न्मयम् । असदेव सदा सर्वम्.. ते. बि. 3158 गतासनगतासुंश्व भ.गी. 2 / 11 गन्धः पुष्पेषु भूतेषु तथाऽऽत्मागता: कलाः पञ्चदश प्रतिष्ठा देवाश्च 'वस्थितो ह्यहम् वासुदे. 10 सर्वे प्रतिदेवतासु । कर्माणि 'गमनविरोधं न करोति (परिव्राट् ) ना.प. 9421 विज्ञानमयश्च आत्मा परे गमनादिविवर्जितः । सर्वदा समरूपोऽव्यये सर्व एकीभवन्ति मुन्न्द्द्.3।2।7 'स्मि शान्तोऽस्मि पुरुषोत्तमः मैत्रे. 3221 पाश्च
Page #192
--------------------------------------------------------------------------
________________ - . 166 गमागौपनिषवाक्यमहाफोशा गान्धार. गमागमस्थं गमनादिशून्यमोङ्कारमेकं गर्भे नु समन्वेषाम वेदमहं देवानां रविकोटिदीप्तिम् । पश्यन्ति ये... अनिमानि विश्वा । शतं . हंसात्मकं ते विरजा भवन्ति ध्या.बि.24 ___ मा पुर आयसीररक्षन्... 2 ऐत. 415 गमागमस्थं गमनादिशून्यं चिद्रूपदीपं गर्वो रक्षः खगो बकः, दया सा रोहिणी ...पश्यामि तं सर्वजनान्तरस्थं माता सत्यभामा धरेति वै कृष्णो. 41 नमामि हसं परमात्मरूपम् ध्याबि. 24 गल-वदन-नाभि-हृदय-भ्रूमध्यं गम्भीरनाभिकमल: सुवृत्तना. __ स्थानम् (अन्तःकरणस्य) पैङ्गलो. 2 / 4 सायुगलो.. महाविष्णुरास्ते राधोप. 331 गलितद्वैतनि सो मुदितोऽन्तःगरीयसे ब्रह्मणोऽयादिकत्रे भ.गी.11137 प्रबोधवान् । सुषुप्तमन एवास्ते गरुडो ब्रह्म विष्णुश्च नारसिंहस्तथैव पश्यमी भूमिकां गतः मक्ष्युप. 38 च । मादित्योऽग्निश्च दुर्गिश्व.. म्हाना.6|12 गलितोऽपि यदा बिन्दुः सम्प्राप्तो गरुडो वटभाण्डीरः सुदामा नारदो योनिमण्डले । ब्ज्त्यूव्ह्त्थामुनिः। वृन्दा भक्तिः क्रिया बुद्धिः.. कृष्णो. 24 च्छक्त्या निबद्धो योनिमुद्रया ध्या बिं. 85 गजेति गायति वाति वर्षति वरुणोऽर्यमा...कला कलिर्धाता ब्रह्मा गवामनेकवर्णानां क्स्सीर्स्याप्येक्व्र्न्न्ता। प्रजापतिर्मघवा..ऊवं च दिशश्च क्षीरवत्पश्यते ज्ञान (पश्यतिज्ञानी) सर्व नारायणः सुबालो.61 ..गवां यथा.. [प्र.बि. 19+ त्रि.ता.5/19 गर्तमिव पतति यदेव जाग्रद्भयं गवा त्वा हिवारेणाभिहिकरोपश्यति तदत्राविधया mnyte। bRh.4|20 मीति त्रिरस्य मूर्धानगर्दभीतरा गर्दभ इतरस्ता समे मभिहिकुर्यात् को. स. 2011 वाभवत्तत एकशफमजायत बृह. 1144 गहना कर्मणो गतिः भ.गी. 4.17 गर्भ इव सुभृतो गर्भिणीभिः । दिवे गाणपत्यादिमन्त्रेषु..सफलोऽयंषडक्षरः रामो. 55 दिवईच्योजागृवद्भिर्मनुष्येभिरमि... कठो. 4 / 8 गाणपत्येषु शैवेषु...राममंत्रः गर्भ एवैवच्छयानो वामदेव एवमुवाच 2ऐत. 45 फलाधिक: रामो.5|4 गर्भजन्मजरामरणसंसारमहद्भयात्स गाण्डीवं संसते हस्तात् भ.गी. za29 न्वारयति तस्मादच्यते षडक्षरं गातुं यज्ञाय गातुं यज्ञपतये देवी.. चित्त्यु. शां. वत्तारकम् [अद्वयता.1+ रामो. za2 [R. खि. 10 / 19119 गर्भजन्ममरणसंसारमहद्भयात्तं गात्रसंवाहनं रात्रौ पादाभ्यचंच सारयति । तारकमित्येतसारक ytntH। प्रातः प्रसाधनं दत्त्वा ब्राह्मणो नित्यं महीयते श्रीवि.वा.22 कार्य सम्मानाजनम्(गुरोः) शिवो. 7.33 गर्भवासभयादीतः...गुहां प्रवेष्टु । गानानन्दे लीयते विश्वमेतत् गान्धर्वो. 9 मिच्छामि परं पदमनामयम 2सन्यासो.9 गान्धर्वी राधिका धन्या रुक्मिणी गर्भ घेहि सिनीवालि..[बृ.6।4।21+ a.ma.8842 परमेश्वरी । इत्येतानि तु नामानि [=म.101184आर+ प्र्व्.5।25।3 यः पठेत्स मुक्तो भवति राधिको. 7 गर्भा इव मातरमभिजिघांसुः गान्धारग्रामनादं हि गानमित्यभिपरस्तादोकारप्रयुक्तयतयैव धीयते । तेन ब्रह्मा दिकीटान्ता तहचा प्रत्याप्यायेतू 2 प्रणवो.4 / विदन्त्यानन्दमाधुरीम् गान्धवों, 8
Page #193
--------------------------------------------------------------------------
________________ गान्धारा उपनिषद्वाक्यमहाकोशः गायच्य. 267 - गान्धारायाः सरस्वत्यामध्येप्रोक्ता प गायत्री प्रातः, सावित्री mdhyNshngginii। पलम्बुसा स्थिता पायु. दिने सरस्वती सायमिति पर्यन्वं कन्दमध्यगा 'जा.8.417 निरन्तरमजपा.. त्रि.ता. 47 गान्धारा सम्यनेत्रान्ता प्रोक्ता गायत्रीमावाइयामि सावित्रीमावावेदान्तवेदिभिः जा.द. 4 / 22 / हयामि सरस्वतीमावाहयामि महाना. 1117 गायत्रीमेव सावित्रीमनुयात् गान्धारा हस्तिजिह्वा च इडायाः बृह. 514 ॥ 5 पृष्ठपार्श्वयोः । पूषा यशस्विनी गायत्रीमेवानुबयात् गायत्र्यु.4 चैव पिङ्गला पृष्ठपूर्वयोः jaa.d.4|14 गायत्री वा इदं सर्वभूतं यदिदं किश्व छाण्दो.3।12।1 गान्धारी चन्द्रदेवता । शंखिन्या. गायत्री वा इदं सर्वं यदिदं किञ्च नृ. पू. 4 / 3 चन्द्रमास्तद्वत्पयस्विन्या:प्रजापतिः जा. 4. 4 ॥ 38 गायत्री वै देवानामेकाक्षरा गान्धारीसरस्वतीमध्ये यशस्विनी.. शांडि. 1146 __ श्वेतवर्णा च व्याख्याता 2प्रणवो. 18 गान्धारी हस्विजिहा च..नेत्रद्वयं गते यो.शि. 5 / 21 | गायत्रीच स्ववाचाऽनौ समारोपयेत् मारुणि. 2 गान्धारी इस्तिजिह्वा पचान्ये गायत्रीय उपासते ते सूर्यमण्डलं नाडिके स्थिते । पुरतः पृष्ठतस्तस्य लयं यान्ति सामर. 27 ..पूषा यशस्विनी नाड्यो... त्रि.ना. 2171 / गायत्रो ब्राह्मणः प्राजापत्यो गाभिर्जुष्टमयुजो निषितं तवेन्द्र बृहन्निति (ब्रह्मचारिणश्चतुर्विधाः) माश्रमो. 1 गायत्र्यहंसावित्र्यह,त्रिष्टुब्जगत्यनुष्टुप् विष्णोरनु संचरेम । नाकस्य चाहं, छन्दोऽहं, गार्हपत्यो दक्षिपृष्ठमभि संवसामो वैष्णवी णामिराहवनीयोऽहं सत्योऽहम् a.ziraH.1 लोक इह मादयन्ताम् वनदु.120 गायच्या अक्षमालायां सायं प्रातः शतं गामाविश्य च भूतानि भ.गी. 15 / 13 जपेत् । चतुर्णा खलु वेदानां समप्रं गायत्रमन्धेव गायत्रीमन्वेव त्वा सर्व. लभते फलम् सन्ध्यो . 14 रूपमिमं कृत्वा हिंकुर्वन्ति । शौनको. 2 / 2 / गायत्र्या गायत्रीछन्दः, विश्वामित्रऋषिः गायत्रं छन्दं परमात्मं स्वरूपं महाना. 11 ॥ 5 सविता देवताऽमिर्मुखं, गायत्रं प्रातःसवनं छान्दो.3।16।1 ब्रह्मा शिरः, विष्णुईदयं, गायत्रं हि छन्दा, गायत्री वै देवा. रुद्रः शिखा, पृथिवी योनिः महाना. 117 | गायत्र्या लोकाः (भवन्ति) बटुको. 27 नामेकाक्षरा श्वेतवर्णा व्याख्याता 2प्रणवो. 18 [म. शिरः.315+ गायत्री कत्यक्षरा कतिपदा किंवा गायत्र्या शतसहस्त्रं जप्तं भवति दचाने. 321 'स्या गोत्रं किं वाऽस्या रूपं गायत्र्याःषष्टिसहस्राणिजातानि भवन्ति कीदृशं तस्याः शरीरं भवति सन्ध्यो .19 (त्त्त्दुप्निस्स्त्प्त्थ्नेन्)[a.shirH.3|16 +चतुर्वे. 7 गायत्री चतुर्विशत्यक्षरा त्रिपदा गायत्र्याः सावित्र्यभवत् । सावित्र्याः षट्कुक्षिः पंचशीर्षा.. महाना. 1117 सरस्वत्यभवत् । सरस्वत्याः सर्वे गायत्री छन्दसामहम् भ.गी. 10 / 25 वेदा अभवन् गायत्रीर. 1 गायत्री छन्दसां मातेदं ब्रह्म जुषस्व मे महाना. 1136 गायत्र्यस्येकपवी द्विपदी त्रिपदी गायत्री त्रिष्टुप् जगत्यनुष्टुप्पंक्ति 'चतुष्पद्यपदसि, न हि पद्यसे बृह. 5 / 147 बृहत्युष्णिगदितिरिति त्रिरा गायत्र्यैकपदी द्विपदी त्रिपदी वृत्तेन छंदांसि प्रतिपाद्यन्ते गायत्रीर.8 चतुष्पद्यपदासा नहि पद्यते गायत्र्यु. 5
Page #194
--------------------------------------------------------------------------
________________ 168 गार्गिमा उपनिषद्वाक्यमहाकोशः गुणा व. गार्गि मातिप्राक्षीर्मा ते मूर्धा व्यपप्त गुणकर्मविभागशः भ.गी. 4 / 13 __दनतिप्रभ्यांवदेवतामतिपृच्छसि बह. 3 / 6 / 1 . गुणतस्त्रिविधं शृणु भ.गी. 1829 गाग्र्यो ह वै बालाकिरनूचानः गुणत्रयमयी रज्जं सदृढामात्मबन्धिसंस्पृष्ट आस kau.u. 41 नीम् । अमनस्कक्षुरेणैव छित्त्वा गाहे पत्यदक्षिणाग्न्याहवनीयेष्वरणि मोक्षमवाप्नुयात् अमन. 2187 देशाद्भस्ममुष्टिं पिबेदित्येके कठरु. 3 गणत्रयमसद्विद्धि ह्यहं सत्यात्मकः (अथ)गार्हपत्यो दक्षिणाग्निराहव. shuciH। श्रुतं सर्वमसद्विद्धि वेदं नीयैतिमुखवत्येषाङ्कारस्यमूर्तिः मैत्रा. 65 सर्वमसत्सदा |.. ह्यहं सत्यगार्हपत्यो दक्षिणाग्निराहवनीयोऽहं चिदात्मकः ते.वि.3249 सत्योऽहं नरहं गौर्यहमृगहं गुणत्रयमिदं धेनुर्विद्याऽभूगोमयं यजुरहं सामाहमथर्वाङ्गिरसोऽहं.. शुभम् । मूत्रं चोपनिषत्प्रोक्तं यो मां वेद स सर्वान् देवान्वेद कुर्याद्भस्म ततः परम् बृ. जा. 312 सर्वाश्च वेदान् a.ziraH. 11 गणत्रययुक्तं कारणं (शरीरं ) यो. चू. 72 गार्हपत्योहवाएषोऽपानोव्यानोऽन्वा : गुणत्रयाश्रया विद्या सा विद्या च हार्यपचनो यद्गार्हपत्यात्प्रणीयते, तदाश्रया । गुणत्रयमिदं धेनुप्रणयनादाहवनीयः प्राणः प्रश्नो. 43 विद्याऽभूगोमयं शुभमू । ... गाव उद्गीथोश्वाःप्रतिहार:पुरुषोनिधनं छान्दो.2।18।1 कुर्याद्भस्म ततः परम् बृ. जा. 31 गावो भगो गाव इति प्राशयेत्तर्पणं गुणप्रवृद्धा विषयप्रवाला: भ. गी. 152 __ जलम् । उपोष्य च चतुर्दश्यां 'गुणबद्धस्तथा जीवः प्राणापानेन कृष्णे शुक्लेऽथवा प्रती बृ. जा. 34 कर्षति । प्राणापानवशो जीवो गावो ह जज्ञिरे तस्मात् [वा.सं.3158+ चित्त्यु. 12 / 5 ह्यधश्चोय च गच्छति यो. चू. 29 [+R. a. 4 / 8 / 18 मं. 10 / 9019 गुणवान्भवति, भगुणवान् भवति, गावो हिरण्यं धनमन्नपानर तो भवति, अद्वेतो भवति । ग. शो. 22 __ सर्वेषा श्रियै स्वाहा महाना. 14.5 गुणःप्रकृतिभेदवशाध्यवसायात्मगां च योऽव्यभिचारेण bh.गी.14|26 बन्धमुपगतोऽध्यवसायस्य गिरति ह वै द्विषन्तं पाप्मानं दोषक्षयाद्विमोक्षः मैत्रा.6|30 भ्रातृव्यं पराऽस्य द्विषन् पाप्मा गुणा इति गुणविदस्तत्त्वानीति भ्रातृव्यो भवति ऐत. 1282 . च सद्विदः वैतध्य. 20 गिरामस्म्येकमक्षरम् भ.गी.10.25 गुणा गुणेषु वर्तन्ते भ. गी. 328 गिरांमौनंतुबालानामयुक्तंब्रह्मवादिनाम् ते.बि. 1 / 22 गुणातीतः स उच्यते भ.गी. 14 / 25 गिरिकन्दरेपु वसेदेक एव द्वौ वाचरेत् । गुणानेतानतीत्य त्रीन भ.गी. 14 / 20 ग्रामं विभिनंगरं चतुर्भिआम गुणान्वयो यः फलकर्मकर्ता कृतस्य मित्यकश्चरेत् ( यतिः) ना.प. 72 गुजापुञ्जादि दह्येत नान्यारोपित तस्यैव नचोपभोक्ता । स vishvvhninaa। नान्यारोपितसंसारधर्मा.. 1अवधू. 15 / रूपस्त्रिगुणस्त्रिवत प्राणाधिपः गुडाकेशः परंतपः भ.गी. 2 / 9 सञ्चरति स्वकर्मभिः [ shvetaa.5|7+ भवसं. 2 / 23 गुडाकेशेन भारत भ.गी. 1 / 24 गुणा मे वै न संशयः (गणेशस्य ) ग. शो. 49 गुणकर्मविभागयोः भ.गी. 328 / गुणा वर्नन्त इत्येव भ.गी. 14 / 23
Page #195
--------------------------------------------------------------------------
________________ म. ब्रा. za1 गुणांश्च उपनिषद्वाक्यमहाकोशः गुरुरेव . गुणांश्च सर्वान् विनियोजयेद्यः श्वेता. 55 गुदात्तुद्धंगुलादूर्ध्व मेद्रात्तु व्यंगुलागुणाः प्रकृतिसम्भवाः भ. गी. 14.5 द्ध्ः। देहमध्य:..अनुजानीहि.. जा.द. 4 / 2 / 3 गुणेभ्यश्च परं वेत्ति भ.गी. 11 / 19 गुदाद्वयङ्गुलादूर्व mer3हाद्वधंगुलादधो गुणेशं मां सञ्चिन्त्य राजस(ब्रह्मन्) देहमध्यं मनुष्याणां भवति शाण्डि .14 / 4 त्वं जगत्कुरु ग. शो. 49 गुरुणा चोपदिष्टोऽपि तत्र सम्बंधगुणैरेक्यं सम्पाद्य महास्थूलं महा व्र्जित्ः। वेदोक्तेनैव मार्गेण सूक्ष्मे महासूक्ष्मं महाकारणे च मंत्राभ्यासो जपः स्मृतः जा.द. 2 / 11 संहृत्य मात्राभिरोतानुज्ञात्रनु गुरुणा दत्तमेतदन्नं परब्रह्म रुद्रोप. 3 ज्ञाविकल्परूपं चिन्तयन् ग्रसेत् नृसिंहो. 34 गुरुणा दर्शिते वस्वे वर्शनात्तन्मयो गुणैर्यो न विचाल्यते भ. गी.14.23 ___ भवेत् । विमुक्तं मन्येतात्मानं.. अमन.2 145 गुणैः कर्माणि सर्वशः भ.गी. 327 गुरुणाऽपि विचाल्यते गुणो बुद्धिरहङ्कारस्तन्मात्राणीन्द्रि bh.गी.6|22 गुरुतल्पगमनात्पूतो भवति याणि च । भूतानि च चतुर्विश ना. u. 31 दिति पाशाः प्रकीर्तिताः शिवो. 1 / 11 गुरुदेवात्परंनास्तितस्मात्तंपूजयेत्सदा अमन. 2042 गुरुभक्तिः सत्यमार्गानुरक्तिः सुखागतगुणोधैस्तृप्यमान:कलुषीकृतश्चास्थिर वस्त्वनुभवश्च तद्वस्त्वनुभवेन तुष्टिश्चचलो.. सस्पृहो..निबध्नात्या निस्सङ्गता... वैराग्यभावश्च त्मनाऽऽत्मानं,जालेनेवखचरः... भैत्रा. 3 / 2 / / नियमाः गुदमाकुंच्य यत्नेन मूलशक्तिं गुरुभक् इसदा कुर्याच्छ्रेयसे भूयसे प्रपूजयेत् । नाभौलिङ्गस्यमध्ये नरः । गुरुरेव हरिः साक्षान्नान्य तु उड्यानाख्यं च बन्धयेत् यो. शि. 5 / 37 __ इत्यप्रवीच्छ्रुतिः ब्र.वि.30 गुरमेदान्तरालस्थं मूलाधारं गुरुभक्त्या लभेज्ज्ञानं ज्ञानान्मुक्तित्रिकोणगम । शिवस्य जीव ___ मवाप्नुयात् शिवो.774 रूपस्य स्थानं तद्धि प्रचक्षते वराहो. 5 / 50 गुरुभैषज्यसिद्धयर्थमपि गच्छेद्रसा. [+यो. शि. 11168+5 / 5 / / _तलम् । यदादिशेद्गुरुः किश्चि. गुदमेट्रोरुजानूदरपणकटिजंघा त्तकुर्यादविचारतः शिवो. 7 / 29 नाभिगुदाग्न्यगारेवपानः गुरुमुखात्तत्त्वमसीति महावाक्यं सञ्चरति शांडि. 1147 प्रणवपूर्वकमुपलभ्य.. निर्ममोगुदयोनिसमायुक्त आकुञ्चत्येक 'ध्यात्मनिष्ठः..शरीरसन्धारकालतः । अपानमूर्ध्वगं कृत्वा णार्थ..भेक्षमाणो.. ब्रह्मभूयाय समानोऽने नियोजयेत् वराहो. 5/38 भवति गुदस्य पृष्ठभागेऽस्मिन् वीणादण्ड: गुरुरप्येवंविच्छुचौ देशे पुण्यनक्षत्रे स देहभृत् । दीर्घास्थिदेहपर्यन्तं प्राणानायम्य पुरुष ध्यायन्... ब्रह्मनाडीति कथ्यते यो. शि. 68 शिष्याय.. पुरुषसूक्तार्थमुपदिगुषस्य पृष्ठभागे वीणादण्डाश्रिता शेद्विद्वान् मुद्र्लो.5|1 मूर्षपर्यंतं ब्रह्मरन्ध्रेविज्ञयाव्यक्ता गुरुरहं, आचार्योऽहं, मागमोऽहम् मद्वै.भा. 2 सूक्ष्मा वैष्णवी भवति शाण्डि. 146 गुरुरेव परं धनम् [अद्वयता. 12 +द्वयो. 6 गुदं नियम्य गुल्फाभ्यां व्युत्क्रमेण गुरुरेव परब्रह्म गुरुरेव परा गतिः अद्वयता. 11 समाहितः । योगासनं भवेदेतत्.. त्रि.बा. 2 / 38 ! गुरुरेव परा विद्या [द्वयोप. 6+ अद्वयता. 11
Page #196
--------------------------------------------------------------------------
________________ 10. गुरुरेव पनिषद्वाक्यमहाकोशः गुरौ दैगुरुरेव परः कामो गुरुरेव परायणः । गुरुशिष्यशासादिविनिर्मुकः यस्मात्तदुपदेष्टाऽसौ तस्माद्गुरु सर्वसंसारं विसज्य चामो. हरो गुरुः द्वयोप. 7 हितः परिबाट... ना.प. 929 गुहरेव परा काष्ठा अद्वयता. 12 / गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिगुरुरेव परा गतिः [शाट्याय.36+ मयता.11 / भासते । ब्रह्मैव केवलं शुद्ध गुरुरेव पगुगणम् अवयता.11 / विद्यते तत्त्वदर्शने 2 मात्मो. गुरुरेव परा विद्या गुरुरेव परं धनम् दयोप.6 गुरुशुश्रूषानिरतः पितृमातृविधेयः । गुरुरेव परोधों वेदान्तश्रवणंकुर्वन्योगं समारभेत् शाण्डि. 1 / 5 / 1 गुरुरेव परा गतिः शाटयाय. 36 गुरुसम्भवात्मकं लिङ्ग प्रगुरोः लिङ्गोप.2 गुरुरेव पिता माता गुरुरेव परः शिवः शिवो. 7138 गुरुस्त्वं जनकस्त्वं सर्वविद्यारहस्यज्ञः गुरुरेवहरिःसाक्षान्नान्यैत्यामवीच्छ्रतिः प्र.बि. 31 सर्वज्ञस्त्वमतो मत्तो मदिष्टं रहस्यं गुरुरेवंविधः श्रीमानित्यं तिष्ठेत् ...त्वद्विना वक्तुं का समर्थः ना.प. 2 / 1 समाहितः शिवो. 745 गुरुः शिव एव लिङ्ग, उभयोर्मिश्रगुरुमा गुरुर्विष्णुर्गुरुर्देवः सदाशिवः । प्रकाशत्वात् रुद्रोप.3 न गुरोरधिकःकश्चित् त्रिषुलोकेषु.. यो.shi.5|56 गुरूणां च हिते युक्तस्तत्र संवत्सरं गुरुर्षमा गुरुर्विष्णुर्गुरुर्देवो mheshvrH। वसेत् । नियमेष्वप्रमत्तस्तु... ना.प. 6 / 32 गुरुदेवात्परंनास्तितस्मात्तंपूजयेत्.. अमन. 2142 गुरूणां सर्वज्ञानिनां गुरुणादत्तमेत. गुरुवक्त्रागुलभ्येतप्रत्यक्षसर्वतोमुखम् प्र. वि. 34 / दन्नं परब्रह्म रुद्रोप. 3 गुरुवदुरुमार्यायां तत्पुत्रेषु च वर्तनम् पैङ्गलो. 48 गुरूनहत्वा हि महानुभावान् भ.गी. 25 गुरुवाक्यसमाभिमे ब्रह्मज्ञानं प्रकाशते । गुरूपदिष्टमार्गेण ध्यायन्..मत्सायुज्यं कर्णधारं गुरुं प्राप्य तद्वाक्य द्विजः सम्यग्भजेद्धमरकीटवत् मुक्तिको.1|24 पूलवदृढम् । अभ्यासवासनाशक्त्या गुरूपदिष्टमागेण ध्यायत्राममनवरन्ति भवसागरम् यो.शि.678 म्यधी..गोब्राह्मणसमीपतः रामर.44 गुरुवाक्यसमाभिन्नेब्रह्मज्ञानस्फुटीभवेत् योग्कु.3।17 | गुरूपदेशश्रवणाच्छिष्यस्तस्वमयो गुरुवाक्यसमुतस्वानुभूत्यादि भवेत् । तस्मादुपासितास्सम्यक् शुद्धया । यस्याभ्यासेन सहज प्राप्यते गुरोः बमन. 2 / 46 तेनात्मा सततं चावलोक्यते महो. 4 / 26 (कथा) गुरूपदेशेन विना कल्पगुरुवाक्यात्सुषुम्नायां विपरीतो भवे कोटिभिस्तत्त्वज्ञानं nvidyte। tri.ma. nA.54 jpH| सोऽहं सोऽहमिति प्रोक्तो गुरोर्गुरुस्तयोः पूज्यः स्वगुरुश्च मंत्रयोगः स उच्यते यो.शि.1113 तदाज्ञया शिवो. 21 गुरुशास्त्रोकभावेन भिक्षोमैक्षं गुरोन खण्डयेदाज्ञामपि प्राणान् विधीयते मैत्रे. 2010 परित्यजेत् । कृत्वाऽज्ञां प्राप्नगुरुशास्त्रोक्तमार्गेण स्वानुभूत्या च यान्मुकि लायनरकं व्रजेत् शिषो. 028 चिद्धने । ब्रह्मैवाहमिति ज्ञात्वा गुरोनिन्दापवादं च श्रुत्वा करें वीतशोको भवेन्मुनिः म्हो.2|25 पिधापयेत् । अन्यत्र नैव सर्पेत्तु गुरुशिष्यमसद्विद्धि गुरोमैत्रमस निगृहीयादुपायतः शिवो. 736 त्त्ः। यदृश्यं सदसद्विद्धि न गुरो द्वैतमवश्यं कार्यम् , यतो न मां विद्धि तथाविधम् वे.वि.3352 / तस्मादन्यत् स्वसंवे..
Page #197
--------------------------------------------------------------------------
________________ गुर्वर्थ पनिषद्वाक्यमहाकोशः गर्वथै प्राममुपेत्य ध्रुवशीलोऽष्टा गुणा एवादेशा मधुकतो ब्रह्मैव मास्येकाकी चरेहावेवाचरेत् पुच्छं ता अमृता मापः chAM.u. 3251 गुर्वाज्ञया कर्म कृत्वा तत्समाप्ती गुह्माच्छादक कौपीनमोमिति निवेदयेत् । कृत्वा च नैत्यकं (गृहीत्वा).. कृतार्थोऽहमिति सर्वमधीयीताज्ञया गुरोः शिवो. 725 ॥ मत्वा स्वाश्रमाचारपरो भवेत् ना.प. 450 गुरुं च शिववक्त्या नमस्कारेण गुवागुह्यतरं मया भ.गी. 18463 पूजयेत् । कृताञ्जलिस्त्रिसन्ध्यंच भूमिविन्यस्तमस्तकः शिवो. 75 गुह्याद्गृह्यतरा विद्या न देया यस्य गुरुः शिवो देवः,गुरुःशिवएवलिङ्गम् रुद्रोप.3 कस्यचित् । एतज्ज्ञानी गुरु: साक्षादादिनारायणः पुरुषः त्रि.म. ना.86 वसेद्यत्र स देश: पुण्यभाजनम् भमन. 2012 गुल्फो च वृषणस्याधः सीवन्युभय गुह्माद्ब्रह्मपरमेषानप्राकृतायोपदेष्टव्या महावा. 1 . paarshvyoH|... भद्रासनं भवेत् त्रि. प्रा. 2 / 45 / गुह्योपनिषदित्येषा गोप्याद्गोप्यतरा गुल्फो तु वृषणस्याधः सीवन्याः _ स्दा। चतुर्थ्यश्चापि वेदेभ्य पाश्चयोः क्षिपेत् [जा.द.37+ शांडि. शशट एकीकृत्यात्र योजिता गुह्यका. 77 गुशब्दस्त्वन्धकारः स्याद्रुशब्दस्तमि गुह्योऽहमरण्योऽहमक्षरमहक्षरमहं.. म.शिरा.161 रोधकः । अन्धकारनिरोधित्वा गूढधर्माश्रितोविद्वानज्ञातचरितंचरेत् । द्गुरुरित्यभिधीयते [द्वयो. 5+ मयता. 10 तं दृष्ट्वा शान्तमनसं स्पृहयन्ति गुहाग्रन्थिभ्यो विमुक्तोऽमृतोभवति मुण्ड. 322 / 1 दिवौकसः ना. प. 4135 गुहायां निहितं साक्षादक्षरं वेद गृहत्वेन हि काष्ठानि खङ्गत्वेनैव चेन्नरः । छित्त्वाऽविद्यामहा लोहता । तद्वदात्मनि देहत्वं प्रन्थि शिवं गच्छेत्सनातनम् । पश्यत्यज्ञानयोगतः यो.shi.4|24 तदेतदमृतं सत्यं.. रुद्रह. 36 गृहस्थशतमेकमेकेन वानप्रस्थेन गहाशया निहिताः सप्त सप्त मुंड. 2018 तत्सम, वानप्रस्थशतमेकमेकेन गुहाहितं गहरेष्ठं पुराणम् । अध्यात्म योगाधिगमेन देवं मत्वा धीरो हर्ष यविना तत्समम् नृ.पू. 5 / 16 शोको जहाति कठो. 2012 | गृहस्था अपि चतुर्विधा भवन्ति गुहां प्रविश्य तिष्ठन्तं यो भूतेभि वार्ताकवृत्तयः शालीनवृत्तयो यंपश्यत । एतद्वै तत् कठो. 9 यायावरा घोरसन्यासिकाश्चेति भाश्रमो. 2 गुहां प्रविश्य तिष्ठन्ती या गृहस्थानां निर्मला विभूतिः, tapabhUtemiya'jAyata / कठो.47 स्विभिः सर्वभस्म धार्यम् रुद्रोप. 1 गुहां प्रविष्टौ परमे परार्धे । छायातपौ । गृहस्थो ब्रह्मचारी च वानप्रस्थश्च ब्रह्मविदो वदन्ति पञ्चायो भिक्स्सुक्ः। यत्र यत्र स्थितो ज्ञानी.. प्र.वि.49 ये च त्रिणाचिकेताः कठो. 311 | गृहस्थो ब्रह्मचारी वा वानप्रस्थोवा गुह्यमध्यात्मसंज्ञितम् भ.गी. 1911 उपवीतं भूमावप्सु वा विसृजेत् । मारुणि.2 गुएं ब्रह्म सनातनम् । यथा च । गृहस्थो ललाटादिस्थलेष्वनामिकामरणं प्राप्य आत्मा भवति कुल्या विष्णुगायच्या...धारयेत् गोपीचं.4 गौत्म्। योनिमध्ये प्रपद्यन्ते गृहं गृहपतिरिव देही देहान्ते परमाशरीरत्वाय देहिनः कठो. 5 / 6,7 / मानं प्रविशति ह्यमी.6
Page #198
--------------------------------------------------------------------------
________________ गृहा उपनिषद्वाक्यमहाकोशः गोपीच - गृहाद्वनी भूत्वा प्रव्रजेत् । यदि वेत गोदोहमात्रमाकाङ्केन्निष्क्रान्तो न स्था ब्रह्मचर्यादेव प्रत्रगृहाद्वा पुनव्रजेत् । ( भिक्षार्थी यतिः) 1सं. सो.2|61 वनाद्वा [ना.प.3177+याज्ञ.1+ प. हं. प.1 गोपगोपीगवावीतं सुग्दुमतलाश्रितं । गृहाभिमानेन गृहस्थ इव शरीरे ...चिन्तयंश्वेतसा कृष्णं मुक्तो जीवः संचरति ना.प.64 भवति संसृतेः गो. पू. za6 गृहीततृष्णाशबरीवासनाजालमा गोपरूपो हरिः साक्षान्मायाविग्रहततम् । संसारवारिप्रमृतं चिन्ता धारणः । दुर्बोधं कुहकं तस्य तन्तुभिराततम् । अनया तीक्ष्णया मायया मोहितं जगत् कृष्णो. 10 तात छिन्धि बुद्धिशलाकया म्हो.6|31 गोपालसदृशं शीर्षे नापि मध्ये न गृहीतं चापि यत्किञ्चित्प्रतिबुद्धो चाप्यधः । ब्रह्मपुच्छं प्रतिष्ठेति.. 1अवधू. 4 न पश्यति (स्वप्ने) a.zAM.35 गोपालं सानुजं कृष्णं रुक्मिण्या गृहीता वाग्गृहीतं च गृहीत श्रोत्रं सह तत्परम् गोपालो. 218 गृहीतं मनः । स यत्रतेस्वमाया गोपालोऽहमजो नित्यः प्रद्युम्नो- गोपालो. 218 चरति ते हास्य लोकास्तदुतेव.. बृः.2।1।17 'ई सनातनः । रामोऽहं.. गृहीत्वाऽष्टोत्तरशतं ये पठन्ति... आत्मानं चार्चयेद्वधः प्रारब्धक्षयपर्यंत जीवन्मुक्ता गोपीचन्दनखण्डं तु चक्राकारं भवन्ति ते मुक्तिको.1942 सुलक्षणम् । विष्णुरूपमिदंपुण्य.. गोपीचं. 26 गृहीत्वैतानि संयाति भ.गा.158 गोपीचन्दनदानस्य चाश्वमेधसमं गृही पुत्रपौत्रमहैश्वर्यवान्भवति nA.u.tA.31 फलम् |..nshuddhirgopicndnaat गोपीचं. 20 गृही भूत्वा वनी भवेत्, वनी भूत्वा गोपीचन्दनपङ्केन ललाटं यस्तु प्रव्रजेत् , यदि वेतरथा ब्रह्म लेपयेत् । एकदडी त्रिदण्डी चर्यादेव प्रव्रजेद्रहाद्वा वनाद्वा जावा. 4 वास वै मोक्ष सम श्रुते गोपीचं.9 गृह्यमाणे घटे यत्तिका भाति वै गोपीचन्दन पापन्न विष्णुदेहसमुबलात् । वीक्ष्यमाणे प्रपञ्चे द्भव । चक्राङ्कित नमस्तुभ्यं __ तु ब्रह्मैवाभाति... यो.shi.4|19 धारणान्मुक्तिदो भव वासुदे.3+ गोपीचं. 2 गोमश्वमिह महिमेत्याचक्षते गोपीचन्दनमायुष्यं..कामदं मोक्षदं इसिहिरण्यं दासभार्य चैव इत्येवं मुनयोऽब्रुवन् गोपीचं. 18 क्षेत्राण्यायवनानीति छान्दो.7।24।2 गोपीचन्दनमित्युक्तं..कृष्णगोपीगोअश्वानां दासीनां प्रवाराणां ; जलक्रीडाकुंकुम चंदनैर्युतम् । परिधानस्य मा नो भवान् ___..पुनात्यादशमं कुलम् गोपीचं.25 बहोरनन्तस्या..भ्यवदान्योऽभूत् बृः.6|27 गोपीचन्दनलिप्ताङ्गं पुरुषं..देवाः गोकुलं वनवैकुण्ठंतापसास्तत्र ते द्रुमाः कृष्णो.9 सन्मुखास्तमुपासते गोपीचं. 13 गोकुलाढये माथुरमण्डलेगोविन्दोऽपि गोपीचन्दनलिताङ्गो व्रतं यस्तु समानिर्गुणः सगुगो निराकारः । / - च्रेत्। ततः कोटिगणं पुण्यं.. गोपीचं.16 साकारो निरीहः ..विराजते राधोप.104 गोपीचन्दनलिप्ताङ्गने नियते यत्र गोकुलोऽयमग्नेः संयोगादेवाभाति सामर.32 कुत्रचित् ..देवेन्द्रपदम श्रुते गोपीचं. 12 गोदोहदोहनं यावत्सकाले ह्यचरं गोपीचन्दनलिप्ताङ्गो यं यं पश्यति स्थितम् । धारणां धारयेद्योगी चक्षुषा । तं तं पूतं विजानीयानित्यमध्यात्मचिन्तकः योगो. 27 / द्राजभिः सत्कृतो भवेत् गोपीचं. 10
Page #199
--------------------------------------------------------------------------
________________ गोपीच गोपीचन्दन लिप्ताङ्गः पुरुषो येन पूज्यते .. विष्णुलोके महीयते गोपीचन्दनलिप्ताङ्गः साक्षाद्विष्णुमयो भवेत् गोपीचन्दन लिप्ताङ्गैर्ज पदानादिकं कृतम् । न्यूनं सम्पूर्णतां याति विधानेन विधानतः गोपीचन्दनं धारयेदक्षय pada'mApnoti (यो विद्वान्) गोपीजनवल्लभज्ञाने नैतद्विज्ञानं भवति गोपीजनवल्लभो भुवनानि दधे स्वाहा श्रितो जगदेतत्सुताः गोपीत्यक्षरद्वयम्, चन्दनं त्र्यक्षरम्, तस्मादक्षरपञ्चकं य एवंविद्वान् गोपीचन्दनं धारयेदक्षयं पदमाप्नोति गोपीचं. 8 गोपीत्यम उच्यतां चन्दनं तु ततः गोपीचं. 8 पश्चात् गोपीभिः प्रक्षालनागोपीचन्दनमाख्यातं मदङ्गलेपेन पुण्यं मुक्तिसाधनं भवति [ वासुदे02 + गोप्यो गाव ऋचस्तस्य यष्टिका कमलासनः । वंशस्तु भगवान् रुद्रः शृङ्गमिन्द्रः.. गोप्यो नाम विष्णुपत्न्यस्तासां चन्दनपाहादनम् गोब्राह्मणपरित्राणं सकृत्कृत्वा .. मुच्यते पञ्चभिर्घोरै.. पातकैः गोभिर्जुष्टमयुजो निषिक्तं तवेन्द्र विष्णोरनुसञ्चरेम । नाकस्य पृष्ठमभिसंवसामो वैष्णवी लोक इह मादयन्ताम् गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । जया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु गोमयं खस्थं प्राह्यम् ( भरमार्थ ) शुभे स्थाने वा पतितमपरित्यज्य.. गोमयशोधयेद्विद्वाञ्छ्री में भजतु मन्त्रतः उपनिषद्वाक्यमहाकोशः गोपीचं. 14 गोपीचं. 15 गोपीचं. 17 गोपीचं. 8 पू. 1/1 गो. गो. पू. 22 गोपीचं. 1 कृष्णो. 8 गोपीचं. 7 शिवो. 7199 महाना. 6 / 19 2 शिवसं. 23 बृ. जा. 3 / 1 बृ.जा. 338 ग्रस्त इ गोलकस्तु यदा देहे क्षीरदण्डेन वा इतः । एतस्मिन्वसते शीघ्रमविश्रान्तं महाखगः । गोविन्द सन्तं बहुधा आराधयन्ति गोविन्दान्मृत्युर्बिभेति 173 ब. वि. 18 गो. पू. 22 गो. पू. 1/1 गोविन्दाय विद्महे वासुदेवाय धीमहि । तन्नो नारायणः प्रचोदयात् गोविंदो दक्षिणपार्श्वे वामे च मधुसूदनः गोवृत्त्या प्राणसन्धारणं कुर्वन् (परमहंसः) यत्प्राप्तं तेनैव निर्लोलुपः.. सोऽवधूतः स कृतकृत्यो.. तुरीया. 3 गोवृत्त्या भैक्षमा चरन्.. शुकुध्यानपरायणः.. सन्यासेन देहत्यागं करोति स परमहंस परिव्राजको भवति गोस्तनादुद्भवं क्षीरं पुनरारोपणे ( कृते सति सत्यं ) जगत् गोस्तेय सुरापानं भ्रूणहत्यां तिलाः शान्ति शमयन्तु स्वाहा गौरनाद्यन्तवतीसाजनित्रीभूतभावनी । सा सितासिता च रक्ता च.. गौरवर्णशानद लेयदाविश्राम्यतेमनः । तदा.. धर्मकीर्तिमतिर्भवेत् गौरीर्मिमाय सलिलानि तक्षत्येकपदी । द्विपदी साचतुष्पदी [हयग्री. 7+ गौरी वा वरयेत्कन्यां चरेद्वाश्रवणे.. गौः ग्मा उमा क्ष्मा क्षा क्षमा क्षोणि: प्रथनं च तरङ्गाणां (भवेत) आस्था नायुषि युज्यते ना. पू. 411 विष्णुह. 111 प. हं. 1.8 ते. विं. 6 / 81 महाना. 14/6 मंत्रिको 4 विश्रामो. 8 श्रीचक्रो. 1 इतिहा. 97 सि.वि. 6 महो. 3 / 11 मन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्त्वतः । पलालमिव धान्यार्थी त्यजेद्रन्थ मशेषतः [ब्र. बिं. 18 + त्रि. ता. 18 मन्थान्नैवाभ्यसेद्वहून् । ..नारम्भाना रभेत्कचित् प्रसिष्णु प्रभविष्णु च ग्रस्त इत्युच्यते भ्रान्त्या ज्ञात्वा वस्तुलणम् । तद्वद्देहादिवन्धेभ्यो विमुक्तं ब्रह्मवित्तमम् । पश्यन्ति देहिवन्मूढाः ना. प. 5/37 भ.गी. 13 / 17 2मात्मो. 16
Page #200
--------------------------------------------------------------------------
________________ प्रहणा. उपनिषद्वाक्यमहाकोशः घटवे ग्रहणाग्राइकामासं विज्ञानस्पन्दितं तथा a.zAM.47 प्राणाजागरितक्त्तद्धेतु: स्वप्न इम्यते । तद्धेतुत्वाञ्च तस्यैव सज्जागरितमिष्यते प.शां. 37 प्रहणे विषुवे चैवमयने.. रुद्राक्षधारणा सद्यः सर्वपापैः प्रमुच्यते रु.जा. 41 प्रहमण्डल-भूतमण्डल-प्रेतपिशाच मण्डलसर्वोच्चाटनाय पतिभयङ्करज्वर.. अमिकापस्मारांश्च मेदय.. खादय..OM ह्रां ह्रीं हुं फट्...स्वाहा लांगूलो. 4 प्रहो न तत्र नोत्सर्गश्चिन्ता यत्र न विद्यते । यात्मसंस्थं तदा ज्ञानमजातिसमतां गतम् अद्वैतो. 8 प्राम एकरात्रं तीर्थे त्रिरात्रं.. नियमानियममुत्सृज्य.. गोवृत्त्या भैक्षमाचरन्..शुक्लध्यानपरायणः... परमहंसपरिव्राजको भवति pa.I.pa.8 प्राम एकरात्रं पत्तने पथरात्रं.. अनिकेत...गिरिकन्दरेषु वसेत् ना. प. 2 प्रामं मिक्षित्वाऽलब्ध्वोपविशेमा हमतो दत्तमभीयाम् को.स. 2012 प्रामाण्ट्रोत्रियागारादमिमाहत्य स्वविध्युक्तक्रमेण पूर्ववदग्निमाजिदत् pa.I.pa.4 | प्रामादमिमाहृत्य पूर्ववदग्निमाघ्रापयेत् जा. बा.4 सामान्तरमभिप्रेप्सुर्गुरोः कुर्यात् प्रदक्षिणम् शिवो. 18 प्रामान्ते निर्जने देशे निय्तात्मा। निकेतनः । पर्यटेस्कीदवस्मो(यतिः) ना. प. 416 प्रामान्ते वृक्षमूले वा वसेदेवालयेऽपि वा। मैक्षेण वर्तयेन्नित्यं.. ना. प. 5 / 46 प्रामारण्यपशुघ्नत्वं..मद्यपानेन यत्पा सदप्याशु विनाशयेत् रामो.5|12 मामे मनसा स्वाध्यायमधीयोत.... सहवै. 16 ग्राम्यासु अडचेष्टासु सततं विचिकित्सते । नोदाहरति मर्माणि पुण्यकर्माणि सेवते भक्ष्युप. 8 माहं प्राहेण भावं भावेन सौम्य सोम्येन सूक्ष्म सूहमेण प्रसति तस्मै महापासाय नमः चतुर्वे. 8 प्राहपाहकसम्बन्धेक्षीणे शांतिरुदे त्यलम् । ..शान्तिओक्षनामाभिधीयते 1सं.सो. 2046 प्रासाभावे मनः (प्रशाम्यत्ति) प्राणो निश्चलज्ञानसंयुतः । शुद्धे सत्त्वे परे लीनः.. 2 अवधू. 6 ग्रीवा धारापोवा (शारीरयझस्य) प्रा. हो. 42 ग्रीष्म इध्मः शरद्धविः [चित्त्यु.12|3 प.स. 81118 [ मं.101906+ baa.sN.31|14 ग्रीष्मः प्रस्तावः, वर्षा उद्गीथः छाण्दो.2|162 ग्लानिर्भवति भारस भ.गी. 47 घटत्वेन य्थापृथ्वीज्ल्त्वेन्म्रीचिका। ..तद्वदात्मनि देहरवं पश्यत्यज्ञानयोगता यो.shi.4|23 घटनाना यथा पृथ्वी पटनाना हि तन्तवः । जगन्नाम्ना चिदाभाति सर्व प्रक्षेव केवलम् यो.shi.4|17 घटमध्यगतो दीपो (घटमध्ये यथा दीपो) बाझे नैव प्र्कार्ते। भिन्ने तस्मिन्घटे चैव दीपव्यालाच भासते । स्वकार्य घटमित्युक्तं... [यो.शि.647+ योगकुं.215 घटमध्ये यथा दीपो निवावं कुम्भकं विदुः श्यो.त.142 घटषद्विविधाकारं भिय्मान्ण्पुनापुन्ः। वन (सद्रेदे)नच जानाति स नानातिच नित्यशः [pra.bi.14+ mi.tA. 5 / 14
Page #201
--------------------------------------------------------------------------
________________ 175 घटसौपनिषदापमहाकोशः प्रातव्यघटसम्मृतमाकाशं लीयमाने घटे घृणिःसूर्यआदित्योनप्रभावात्यक्षरम्, यथा । घटो लीयेत नाकाशं मधु क्षरन्ति तद्रसम् वनदु. 121 सजीवो घटोपमः घृणिः सूर्य मादित्य OMnamo नाराघटसंवतमाफाशं नीयमाने घटे यणाय सहस्रार हुं फट् स्वाहा nA.u.tA. 2 / 3 य्था। घटोलीयेत नाकाशं... त्रि.सा. 13 घृतमिव पयसि निगर्3ह भूतेभूते च घटस्थदीपवच्छश्वदन्तरेव वसति विज्ञानम् । सततं मन्थ. प्रकाशते ( मात्मा) यो.कुं. 3332 यितव्यं मनसा मन्थानभूतेन प्र.बि. 20 ghttaakaashmtthaakaashiimhaakaasheprtisstthitau| घृतसूपादिसंयुक्तमन्नं नाद्यात् एवं मयि चिदाकाशे जीवेशा.. वराहो. 250 क्दाच्न्। पात्रमस्यभवेत्पाणि:(यतेः) 1सं.सो.2176 घटाकाशमठाकाशी यथाऽऽकाश घतस्य धारा अभिचाकशीमि प्र्भेद्त्ः। कल्पितो, परमौजीव म्हाना.12|3 शिवरूपेण कल्पिती तत्वतश्व [+r.a.38|10% मं.45815 शिक: साक्षाधिज्जीवश्व स्वत... रुद्रह. 43 [वा.सं. 1138 +tai.sN.4|2|9|6 SaTAkAzamivAtmAnaM vilayaM vetti tNtjomdhumdindriyN[tai.aa.3|11|8 +cittyu. 1138 तत्त्वतः । स गच्छति निरालम्बं.. पैङ्गलो. 4 / 14 घृतं मिमिझे घृतमस्य मोनिवृते.. महाना.817 घटाकाशं महाकाश इवात्मानं परा [+म्र्-a.2|23.2।3।11+ वा. सं.1788 त्मनि । विलाप्याखण्डभावेन.. अध्यायमो.7 पतं श्वमूत्रसहितं मधुम्यात्सुरया घटादिवश्च मनातै तावेसनिदर्शनम् भवेत.3 समम् । ..घृतादीन्वर्जयेद्यतिः 1सं.सो. 2175 घटादिषु प्रलीनेषु घटाकाशादयोयथा । | घृतात्परं मण्डमिवातिसूक्ष्म ज्ञात्वा माकाशे सम्प्रलीयन्से बज्जीवा शिवं..विश्वस्यैकं परिवेष्टितारं इहात्मनि बद्धत.4 हात्वा देवं मुच्यते सर्वपापैः श्वेता. 19 पटावभासको भानुर्घटनाशे घृतात्परं मण्डमिवाति सूक्ष्मां ज्ञात्वा न नश्यति । देहावभासकः - साक्षी देहनाशे न नश्यति मात्मप्र. 19 काली.. मुख्यते सर्वपापैः गुणका. 59 घटिकाधलयेनापि शक्तिः सचलते.. अमन. 1144 घृतान्मंथाविरहितं घृते लीनं घृतं घटिकाविंशतिस्तस्मादाणादाबिला प्था|म्निस्स्त्थ्स्त्था योगी.. अमन, 121 घोरेण स्वा मृगणां चक्षुषा प्रेक्षे बनदु. 160 वधि । व्योमस्थानं नमस्तत्र.. त्रि.ना. 141 घोषिणि प्रथमा मात्रा वियामात्रा घटे नष्टे यथा ब्योम व्योमैव भवति स्वयम् । तथैवोपाधिविलये तथाऽपरा । पतङ्गिनी तृतीया अझैव ब्रह्मवित्स्वयम् 2मामो. 22 स्यात् ( एतासु12मात्रासु मरणे घटोऽयमितिविज्ञातुंनियमाकोन्यपेक्षते 2मारमो. 5 क्रमेण प्राप्राप्तिः) ना.बि. 9 घटोलीयेत नाकाशंतजीवोघटोपमः a.bi. 13 नतोऽपि मधुसूदन भ.गी. 1135 घनतरभवकारणं तमोयद्धरिदिन घ्राणस्य गन्धग्रहणं वचसोवाग्व्यापारः ना.प. 64 कृप्रभया.. (प्रणश्यति) वराहो. 3111 | घ्राणं च प्रातन्यं ष, रसश्च रसयिघनमुत्सृज्य वा सूक्ष्मे सूक्ष्ममुत्सृज्य तव्यंच(सर्व पर भात्मनि सम्प्रतिष्ठते) प्रमो.448 वा धने । रममाणमपि क्षिप्तं मनो घ्राणं च घातव्यं च नारायण... नान्यत्र चालयेत् मा.बि. 37 सर्व नाराषणः सुपाडो.61 धर्मशान्ति प्रजायेतमुहुनिंद्राचमूर्छना अमन. 1135 | घातव्यमेवाप्येति यो प्रातव्यमेवापनवासनमेतत्तु चेतः कर्तृत्व. समेति... विज्ञानमेषाप्येति भावनम् । सर्वदुःखप्रदतस्मा तदमृतममयमशोकमनंतीजशासनां तनुतां व्रजेत् म.पू.1131 मैवाप्येति सुबालो.
Page #202
--------------------------------------------------------------------------
________________ 176 चक्रतु. उपनिषद्वाक्यमहाकोशः चक्षुहों. चक्रतुण्डाय धीमहि तीक्ष्णदंष्ट्राय । चतुरेवायतनमाकाशः प्रतिष्ठा धीमहि म्हाना.6|11 सत्यमित्येनदुपासीत बृह. 4 / 04 चक्रं पद्मासनं कूर्म मचूरं कुकुटं चक्षुरेव सात्माऽमस्तत्साम छान्दो. 12 तथा । वीरासनं स्वस्तिकं च चक्षुरेवास्या एकमङ्गमुद्दं तस्य रूप भद्रं सिंहासनं तथा । मुक्तासनं परस्तात् प्रतिविहिता भूतमात्रा को. u. 315 गोमुखं च..(आसनानि11) वराहो. 5 / 15 चक्षुर्गात्रम् (प्राणस्य ब्रह्मणः) को. u. 211 चक्र बिभर्ति वपुषाऽभितप्तं बलं देवा चक्षुर्धाता दधातु नः [ सूर्यो. 6+ R.a. 818 / 16 नाममृतस्य विस्स्न्नोः। ..विशन्ति [=i. 10/15813 यद्यतयो वीतरागाः सुदर्श.6 चक्षुर्नामदेवतावरोधिनीसामेऽमुष्मा(अथ) चक्राभ्यां यत्रोपाकृते प्रात ___ दिमवरुन्द्धां तस्यै स्वाहा kau.u. 2 / 3 रनुवाकेन पुरा परिधानीयाया ___ चक्षुनों देवः सविता [kr.m.818|16 ब्रह्मा व्यववदति.. (?) छान्दो.4।16।4 चक्री लिङ्गी च पाषण्डी...द्वित्रिवारेण [=.12158 / 3 सूर्यो. 6 सभ्यस्तः..एते जाईन्ति सन्यासं.. ना.प.314 चक्षुर्मयःश्रोत्रमय:पृथ्वीमयः(आत्मा) बृह. 4 / 45 चक्रेण रक्षिता मथुरा, तस्मा चक्षुर्मानुपं वित्तं चक्षुपाहितद्विन्दते बृह. 1 / 4 / 17 गोपालपुरी गोगालो.1116 / चक्षुमित्रस्य वरुणस्यामः [सहवै.17 R.a. 1 / 87 चक्षुरङ्गिराः ( पुरुपानेः) श्रोत्रं [म्ण्.11115|1+अथ्व्.13।2।35 विस्फुलिङ्गाः, तस्मिन्नेतस्मि (वा.सं. 742 तै.सं. 1446 / 12 नग्नौ देवा अन्नं जुह्वति वृः.6।2।12 चक्षुर्मे त्वयि दधानीति पिता kau.u. 2015 चक्षुरध्वर्युः, मनो ब्रह्मा . चक्षुर्लोको मनो ज्योतिः, योवैतं पुरुषं (विद्वद्यज्ञस्य) महाना. 181 विद्यात्सर्वस्यात्मनः परायण, चक्षुरसावादित्यश्चन्द्रमा मनो । सवै वेदिता स्यात् बृः.3।9।12 दिशः श्रोत्रम् 1ऐत. 1 / 5 / 1 चक्षुर्वाव प्रतिष्ठा छान्दो . 6 / 1 / 3 चक्षुरस्मात्सर्वाणिरूपाण्यभिविसृजते प्रहः, स रूपेणातिमाहेण चक्षुषा सर्वाणि रूपाण्यानोति kau.u.3|4 गृहीतश्चक्षुषा हि रूपाणि.. बृह. 32 / 5 चक्षुरादित्यं ( अप्येति मृतस्य ) बृः.3।2।13 चक्षुर्वै प्रतिष्ठा, चक्षुषा हि समे च चक्षुरादीन्द्रियदृष्टं नातं...तस्येवो दुग च प्रतितिष्ठति बृह. 6 / 1 / 3 क्तिर्भवेत्सत्यं...नान्यथा भवेत् जा.द.1.9 चक्षुवै ह्येतत्पश्यतो हि किं स्यात् बृः.4।1।4 चक्षुरायत्ता हि पुरुषस्य महती माना मैत्रा. 66 चक्षुर्वै यज्ञस्याध्वर्युस्तद्यदिदं चक्षुः चक्षुरुदकामदपश्यन्न भन्पिचन्नास्तव ऐत. 1 / 4 / 4 सोऽसावादित्यः बृह.31124 चक्षुरुद्गीथमुपासाञ्चक्रिरे छान्दो. 1 / 2 / 4 / चक्षु सत्यं, चक्षुवै सत्यं बृः.5।14।4 (अथ ह )चक्षुरूचुस्त्वं न उतायेति चक्षुर्वै सम्राट् परमं ब्रह्म बृः.4।1।4 ( देवाः ) तथेति तेभ्यश्चक्षुरुदगायत् वृह. 1314 चक्षुहि वे सत्यं, तस्मादिदानी चक्षुरेव ब्रह्मणश्चतुर्थः पादः, स द्वौ विवदमानावेयाताम् गायत्र्यु.3 मादित्येन ज्योतिषा भाति छान्दो.3।18।5 चक्षुहोच्चक्राम तत्संवत्सरं प्रोष्याचक्षुरेव सम्राडिति होवाच बृह. 4 / 1 / 4 गत्योवाच कथमशकत मरते चक्षुरेवाप्योति यच्चक्षुरेवास्तमेति बालो. 9 / 2 जीवितुमिति bRh.6|119
Page #203
--------------------------------------------------------------------------
________________ चक्षुहींउपनिषद्वाक्यमहाकोशः चतुरो 177 चक्षुभकाम तत्.. पर्येत्योवाच चक्षुष्मते शृण्वते ते ब्रवीमि.. महाना. 138 कथमशकतर्ते मज्जीवितुमिति छान्दो.5/119 [+ चित्त्यु. 152+ R.a.7.6|26 चक्षुश्च द्रष्टव्यं च नारायणः सुबालो. 6 / 1 1 = म्ण्.10।18।1+ वा. सं. 357 चक्षुश्चैवान्तरे भवोः भ. गी. 5 / 27 [+अथर्व. 12 / 2 / 21 तै.. 3 / 15 / 2 चक्षुष आदित्यः (निरभिद्येत) 2ऐत. 124 चक्षुष्यः श्रुतो भवति छांदो. 31137 चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रं मनसो चक्षुस्ते मयि जुहोम्यसौ स्वाहा कौ. u. 214 ये मनो विदुः (मात्मानं) बृः.4।4।18 चक्षुस्ते मयि दध इति पुत्रः कौ. u.2015 चक्षुषश्चक्षुः (आत्मा) केनो. 1 / 2 / चक्षुः परस्ताच्छ्रोत्रमारुन्धे . कौ. u. 2 / 2 चक्षुषश्चक्षुरस्यह, चिदानन्दमयो... त्र.वि. 94 चक्षुः पश्यति रूपाणि श्रोत्रं सर्व चक्षुपः साक्षी श्रोत्रस्य साक्षी वाचः शृणोत्यपि । अन्यानि खानि साक्षी मनसः साक्षी बुद्धः साक्षी.. सर्वाणि तेनैव प्रेरितानि तु । सर्वस्य साक्षी (आत्मा) नृसिंहो. 212 ...प्रवर्तन्ते पा.3.14 चक्षुषा मीयते जगत् इतिहा. 4 चक्षुः पश्यत्स प्राणा अनुपश्यन्ति कौ. u. 312 चक्षुषा रूपं श्रोत्रेण शब्दं मनसा चक्षुः श्रोत्रं क उ देवो युनक्ति केनो. 111 ध्यानं एकैकं..प्रज्ञापयंति कौ. u. 32 चक्षुः श्रोत्रं मनो वाक् त्वक् चक्षुषा वै सम्राट् पश्यन्तमाहु चर्म मारसं...स्नावास्थि.. तैत्ति. 117.1 रद्राक्षीरिति चनः श्रोत्रं मनो वाक्प्राणः श्रयन्ते 1ऐत. 114 / 3 bR.u.4|1|4 चक्षुषा सर्वाणि रूपाण्याप्नोति kau.u. 34 चक्षुः श्रोत्रं स्पर्शनं चरसनं घ्राणचक्षुषा सृष्टौ द्योश्चादित्यश्व 1ऐत. 174 __ मेव च । बुद्धीन्द्रियाणि जानी यात्पश्च चक्षुपा हि तद्विन्दते (मानुषंवित्तं) बृह. 1 / 4 / 17 भवसं.2016 चक्षुषा हि रूपाणि पश्यति चक्षुःओरे शब्दोपलब्धौ,त्वस्पर्श.. गमों. 1 बृह. 3 / 2 / / चक्षुषाहि ममेच दुर्गेच प्रतितिष्ठति बृह. 6 / 1 / 3 चक्षुः स रूपैः सहाप्येति चक्षुषा ह्ययं मात्राश्चरति मैत्रा. 63 (पुरुष)[ kau.u.3|3+ 4 / 19 चक्षुषि चित्तसंयमात्सर्वलोकज्ञानं शांडि. 1762 चक्षुरोगाः सर्वतो नश्यन्ति चाक्षुपो. 1 पक्षुगी भाज्यभागौ (शारीरयज्ञस्य) प्रा. हो. 42 चक्षोःसूर्योपजायत [सुबालो. 1 / 5+ चित्त्यु. 126 [R.a.8।4।19=m.10190113 वा. सं.31112 चक्षुषी चन्द्रसूर्यो (मक्षरब्रह्मणः) मुंड. 2 / 1 / 4 चश्चलत्वं मनोधर्मोवढे नोयथोष्णता महो. 4 / 99 चक्षुषी सूर्याचन्द्रमसो सन्ध्यो . 23 चञ्चलत्वात् स्थिति स्थिराम् भ.गी. 6133 चक्षुषे स्वाहा सम्पदे स्वाहेत्यनौ चश्चलं हि मनः कृष्ण भ.गी. 6134 हुत्वा न्थे sa"sabamavanayati बृह. 6 / 32 चतस्रश्चतस्रो व्याहतयः, म यो चक्षुषो द्रष्टा श्रोत्रस्य या वेद स वेद बाहा तति. 1158 वाचो द्रष्टा ( आत्मा) नृसिंहो. 2 / 1 / चतुरङ्गुटगुत्वं चतुरंगुलमायनम् । .. चक्षुषो रूपग्रहणं श्रोत्रयोःशब्दग्रहणं ना.प. 6 / 4 / तत्रैव ताडीच तु... वराहो. 5 / 21 चक्षुषो रूपं साः, श्रोत्रस्योष्माणः, चतुरङ्गुलवेटनमिव पतितत्त्वानि मनसः स्वराः 3ऐत. 2 / 5 / 1 __तन्तुवद्विभज्य चक्षुषो सूर्यः ( अजायत) गणेशो. 3 / 11 चतगमेशामातस्ततीय पादलितः चतुगमेश्वर:प्राज्ञस्तृतीयःपाद संजित: ना.प. 816 चक्षुष्टो वा मूनों वाऽन्येभ्यो वा चतुरो मासान् ध्रुवशीलनः स्यात्स शरीरदेशेभ्यस्तमुत्कामन्तं यावरसुप्तोऽन्तगत्मा पुरुषो विश्वप्राणोऽनूत्कामति बृह. 4 / 4 / 2. स्पः ( यतिः ) शाट्याय. 20
Page #204
--------------------------------------------------------------------------
________________ 178 चतुरो चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः । इतिहासपुराणानांतन्मे मनः शिवसङ्कल्पमस्तु रौदुम्बरो भवत्यौदुम्बरः स्रुवः चतुर्जालं पद्मकोशं यं मृत्युर्नावपश्यति । तं प्रपद्ये.. चतुर्णामपि वेदानां यथोपनिषदः शिर: / इयं रहस्योपनिषत्तथा चतुर्थश्वतुरात्माऽपि सचिदेकरसो -हम् । तुरीयावसितत्वाच्च... चतुर्थ हृदये चक्रं विज्ञेयं तदधो. मुखम् । ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत्प्रयत्नतः चतुर्थाश्रमः सन्न्यासः पञ्चमो लिङ्गधारणम् चतुर्थी स्त्रम इत्युक्ता (भूमिका) स्वप्नाभं तत्र वै जगत् (OM चतुर्थे द्क्स्सिन्नाम्न्। यः शृङ्गेरीमठ : ... चतुर्थेधाननि शिवशक्त्याख्यं वाग्भवम् त्रि. ता. 1 / 16 पिंडो. 5 गर्भा. 3 संहितो. 31 नृसिंहो. 3|1 चतुर्येन तु पिण्डेन अस्थिमज्जा प्रजायते चतुर्थे मासे गुल्फ- जठर-कटिप्रदेशा भवन्ति (गर्भस्य ) चतुर्थोदात्ततमान् स्वरान् व्यन्तरानुदूहन्ति चतुर्थ्यानुज्ञात्रनुज्ञाविकल्परूपाः ( प्रणवमात्राः ) चतुर्दशकरणोपरमाद्विशेषविज्ञानाभावाद्यदाशब्दादीनोपलभते उपनिषद्वाक्यमहाकोशः 2 शिवसं. 27 बृह. 6 / 3 / 13 सहवे. 23 शुकर. 1 / 15 (मासइ: ).. इच्छयाऽऽप्रोति कैवल्यं चतुर्भुजं महाविष्णुंपूर के मिचिन्तयेत् चतुर्भुजं शङ्ख-चक्र-शार्ङ्ग-पद्मगदान्वितम् |.. वेणु-शृङ्गधरं तु वा ( ध्यायेत् ) योगरा. 10,11 चतुर्मात्रात्मकोङ्कारो मम प्राणात्मिका देवता चतुर्मुखमुखाम्भो जवनहंसवधूर्मम । मानसे रमतां नित्यं.. सरस्वती चतुर्मुखं च रुद्राक्षं चतुर्वस्त्ररू लिङ्गोप. 1 ना. प. 8/19 a.pU. 5/87 मठाम्ना. 6 तदात्मनः सुपुप्रम् चतुर्दशदिनान्ते च लयस्थो यदि तिष्ठति । अणिमाद्यष्टसिद्धिः स्यादत्वं प्राप्यते यथा चतुर्दशमुखं चाक्षं रुद्रनेत्रसमुद्भवम् । सर्वव्याविहरं चैव... चतुर्दलं स्यादाधारं स्वाधिप्रानं यो. चू. 4 च षड्दलम् । चतुर्दृष्टिनिः सूर्या नास्तीति मन्यते । तथा.. अझनास्तीतिमन्यते A. प्र. 27 सर्वसारो. 3 अमन. 1 / 64 रु. जा. 39 चतुर्वि चतुर्धा चास्याधिकारिभेदत्वेन यजन्ति माम् चतुर्भाव स्थित इति सर्वदेव वेदयो निः सर्ववाच्यवस्तु प्रणवात्मकम् चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभि रेवच । स मे विष्णुः प्रसीदति शरभो. 26 चतुर्भिः पश्यते देवान् पञ्चभिः गोपालो. 27 a. शिखो. 1 म. ना. 30 ध्या. बि. 30 गोपालो. 2 / 22 पा. प्र. 2 सरस्व. 25 पकम् । तद्धारणञ्चतुर्वक्रः प्रीयते.. रु. जा. 27 चतुर्मुखादीनां विना विष्णु भक्त्या... मोक्षो न विद्यते चतुर्मुखेन्द्र देवेषु मनुष्यादिगवादिषु । त्रि. म. ना. 84 चैतन्यमेकं ब्रह्मातः प्रज्ञानंब्रह्ममय्यपि शु.र. 32 चतुर्मुखेमनोयुञ्जञ्जगत्सृष्टिकरोभवेत् यो. शि. 5/52 चतुर्युगसहस्राणि ब्रह्मणो त्रि.म.ना. 3 / 4 दिवा भवति... चतुर्विधत्रह्मचर्यं पविचं गार्हस्थ्यं चतुर्विधं वानप्रस्थधर्म.. अभ्यस्य.. ना.प. 1/1 चतुर्विधा मनोवस्था विज्ञातव्या मनीषिभिः । विक्षिप्तंचगतायातं चतुर्विधा भजन्ते माम् चतुर्विंशतितत्त्वं च यद्यदस्ति. सर्व शशविषाणवत् [ते. चिं. चतुर्विंशतितत्त्वात्मको नारायणः चतुर्विंशतितत्त्वानि केचिदिच्छन्ति वादिनः चतुर्विंशतिरर्धमासाः संवत्सरः, संवत्सरादेवात्मानं... चतुर्विंशतिभिर्वर्षे... शक्तितत्त्वमयो भवेत् अमन. 2 / 92 भ.गी. 7716 5181-89 ना.पू. ता. 514 वराहो. 111 सहवे. 12 अमन. 179
Page #205
--------------------------------------------------------------------------
________________ - उपनिषवाक्यमहाकोशः चत्वारिचतुर्विशतिरव्यक्तं प्रधानं पुरुषः परः च्तुस्स्प्थ्स्मायुक्त्म्हाद्वार्ग्वायुना। (स्वं) शारीरको. 15 सहस्थितत्रिकोणार्धगमनैचतुर्विशतिसम्यातं व्यक्त ___ ईश्यतेऽच्युतः ध्या.बि. 94 मव्यक्तमेव च चतुष्पलप्रमाणेन ल्येनानुभ्वोभ्वेत्। चतुर्विशतिरात्री दीक्षितो भवति सहवै. 12 अकस्मानिपतत्यत्र शब्दः चतुर्विंशत्यक्षरा गायत्री गायत्रं कणे शुभाशुभः अमन. 1141 प्रातस्सवनं छान्दो.3.161 चतुष्पाजागरितः स्थूलः स्थूलप्रज्ञो चतुर्विशत्यक्षरा महालक्ष्मी हि विश्वभुक् । एकोनविंशति ना.प. 8/20 र्यजुस्तत्साम्नोऽहं वेद मुख:..स्थूलभुक्चतुरात्मा.. नृ. पू. 123 चतुष्पादन्तर्वतिनोऽन्तर्जीवब्रह्मण. चतुर्वेदज्ञोऽपि शिवभक्त्याऽन्त श्वत्वारि स्थानानि परब्र.3 भवतीति स एव ब्राह्मणः रुद्रोप. 1 (सत्र) चतुष्पादं ब्रह्म विभाति जाग. चतुर्वेदेषु शास्त्रेषु ... ___ रितं स्वप्नं सुषुप्तं तुरीयमिति ब्रह्मो. 2 चतुर्पु वर्णेषु भैक्षवर्येण चरेत् कठश्रु.6 चतुष्पादिदमक्षरं परं ब्रह्म a.zikho. 1 चतुहीवारप्रदिशोनुक्लप्तं [चित्त्यु.1122 तै.आ.3।11।2 चतु:कलालयेनापि निद्राभावो निव. पतुझइतारो यत्र सम्पदं गच्छंति तते । हृदि स्फुलिंगवद्योगी.. अमन. 1146 देवः [चित्त्यु. 11 / 2+ tai.A.33122 चतूरूपो ह्ययमकारः स्थूलसूक्ष्म. चतुर्होतॄणामात्मानंकवयोनिचिक्युः चित्त्यु. 113 / बीज्साक्स्सिभिर्कार्रूपैराप्तेरादि[+तै.आ.3।11।3 मत्त्वाद्वा..माप्नोति हवा इदं सर्व.. नृसिंहो. 2 / 4 चतुश्चत्वारिंशत्संस्कारसम्पन्नः... चारूपो ह्ययं मकारः स्थूलसूक्ष्मसर्वविद्याभ्यासंकृत्वा..ब्रह्मचर्य.. बीजसाक्षिभिर्मकाररूपैरपीते गाईस्थ्य..वानप्रस्थधर्म..अभ्यस्य स्थूलत्वात.. साक्षित्वाच.. नृसिंहो. 26 ..शान्तो दान्तः सन्यासी.. चतूरूपो ह्ययमुकारः स्थूलसूक्ष्मबीजमुक्तो भवति ना. प. 111 / साक्षिभिरुकाररूपैरुत्कर्षात्.. चतुश्चत्वारिंशदक्षरा त्रिष्टुप् छान्दो.3।16।3 / साक्षित्वाचोत्कर्षति ह वै ज्ञानचतुश्शब्दो भवेदेको योङ्कारश्व.. सन्तति.. नृसिंहो. 25 सोऽहमित्यवधार्यात्मानंगोपा चतूरूपो ह्ययमोङ्कार ओतानुज्ञात्रनुलोऽहमिति भावयेत् गोपालो. 2 ॥ 3 ___ ज्ञाविकल्पैरोकाररूपैरात्मैव नृसिंहो. 217 चतुश्श्वासलयेनापि सप्तधातुगता चत्वारः पादाश्चत्वार्यङ्गानि भवन्ति नृ.पू. 2 / 2 रसाः । स मे पुष्टिं प्रकुर्वन्ति ममन. 1138 चत्वारः पुरुषा इति बाध्वः, शरीरचतुष्कलासमायुक्तो भ्राम्यति.. पुरुष-छंदःपुरुषो वेदपुरुषो mahA__ गोलकस्तु यदा देहे.. प्र.वि. 18 पुरुष इति 3ऐत. 2 / 311 चतुष्कूटात्मिकच सर्वकूटा चत्वारि वाक्परिमिता पदानि सरस्व. 16 त्मिका ब्रह्ममयी श्रीवि. ता. 117 [ना.पू.ता.5|8+ R.s.2।3।22 चतुष्कूटा परयोतिः साऽहमोम् श्रीवि.ता. 4 / 1 =म. 12164145 +अवं. / 10 / 27 चतुष्पदा गौरुत्तमा, लोहानां कांचनं.. इतिहा. 49 चत्वारि शृङ्गा त्रयो मस्य पादा... महाना. 8 / 10 चतुष्पदा चतुरस्त्रम् (अग्निस्थानं) शांडि. 1 / 4 / 3 shiaunko.4|6+ते.आ.10।10।2 a.a. 33810 चतुष्पदा हन्मध्यं (देहमध्य) शाण्डि. 1 / 4 / 4 / [m.4|5833+vaa.sN.17191
Page #206
--------------------------------------------------------------------------
________________ चत्वारिं. उपनिषद्वाक्यमहाकोशः चर्मख (OM) चत्वारिंशत्संस्कारसम्पन्नः चन्द्रमेवाप्येति यश्चन्द्रमेवास्तमेति सुबालो. 9 / 10 सर्वतोविरक्तः.. साधनचतुष्टय चन्द्रवद्विमलापूर्णः सदानन्दःस्वयंप्रमः अध्यात्मो. 11 सम्पन्न एव सन्यस्तुमर्हति 1 सं. सो. 21 चन्द्रवञ्चरते देही स मुक्तश्चानिकेतनः पैङ्गलो. 4 / 4 चत्वारिंशदथतिस्रः समिधा उशती चन्द्रसूर्यों समौ कृत्वा सयोर्योगः रिव मातरो माविशन्तु त्रिपुरो. 3 प्रवर्तते 1यो.शि.11116 चत्वारो दोषः प्रहरन्ति यस्य सर्वस्य चन्द्रसूर्यादिको त्यक्त्वा राहुश्चेगोप्त्रे..रयिमत्प्रवृद्धथै स्वाहा पारमा. 9 / 1 दृश्यते जगत् (तदा जगत्सत्यम) ते. बिं. 6 / 94 चत्वारो मनवस्तथा भ.गी. 1016 | चन्द्रात्रेयस्तथाऽत्रिश्च ऋष्यात्रेयो चत्वारो वेदा उपवेदाः पुराणानि... मुनित्रयम् । एतैर्महात्मभिः तस्या उत्पद्यमानानि भवन्ति सामर. 92 प्रोक्ताः शिवधर्माः समासतः शिवो. 7136 चन्दनं वापि गोपीनां.. चन्द्रार्कमध्यमा शक्तिर्यत्रस्था । भुक्तिमुक्तिफलप्रदम् गोपीचं.22 / तत्र बन्धनम् योगकुं. 37 चन्द्र इव राहोर्मुखात्प्रमुच्य शरीर चन्द्रां प्रभासा यशसा मकृतं कृतात्मा ब्रह्मलोकमभि ज्वलन्तीं श्रियं.... श्री.सू.5= ऋखि.5|875 संभवामि छान्दो.8।13।1 चन्द्रांशेन समभ्यस्य सूर्याचन्द्र एव,सविता नक्षत्राणि सावित्री सावित्र्यु. 7 शेनाभ्यसेत्सुनः यो.चू. 67 चन्द्रमण्डलसङ्काश...विषं हर चन्द्रां हिरण्मयीं लक्ष्मी जातहर हुं फट्स्वाहा __ वेदो म आवह [ श्रीसू. 1,14- R.khi. 5487 चन्द्रमसा वाव सर्वाणि चन्द्र चित्तसंयमात्ताराव्यूहज्योतींषि महीयन्ते तैत्ति. 52 ज्ञानम् (भवति) शांडि.1952 चन्द्रमसिलप्यति दिशस्तृप्यन्ति छान्दो.5|2012 चमूषच्छयेनः शकुनो बिभृत्वा चन्द्रमसैवायं ज्योतिषाऽऽस्ते पल्यते सुदर्श. 7 चम्पकातसीकुंकुमपिङ्गलेन्द्रनील... कर्म कुरुते विपल्येति.. बृह. 4 ॥ 33 चन्द्रमसो रोहिणी, ऋषीणामरुन्धती चित्त्य. 941 __ घनसारसन्निभंगायत्र्या:प्रत्यक्षरचन्द्रमसो विद्युतंतत्पुरुषोऽमानव: मनुस्मृत्य.. गायत्रीर. 9 [छान्दो. 4 / 15 / 5 + 5 / 10 / 2 चरणं नो लोके सुधितां दधातु चन्द्रमा अथकारः, आत्मेहकारः छान्दो.1।13।1 [त्रि.म.ना. 73 +सुदर्श. 5 चन्द्रमा अस्म पूर्वपक्षापरपक्षान् चरणं पवित्रं विततं पुराणं विचिनोति... ऐत. 1175 [त्रि.म.ना. 7/3+महाना. 5 / 10 सुदर्श. 5 चन्द्रमा एवास्य ज्योतिर्भवति बृद. 4 / 3 / 3 चरतां चक्षुरादीनां विषयेषु यथाचन्द्रमानिधनं,एतद्राजनंदेवतासुप्रोतं छान्दो.2|2011 क्रमम् । यत्प्रत्याहरणंतेषांप्रत्याचन्द्रमा मनसो जातः [पु.सू.+ चित्त्यु. 12 / 6 हारः स उच्यते यो.चू. 120 [+सुबालो. 115+ __ kr.a.8|4|19 चरेन्माधुकरं भैक्षं यतिम्लेंच्छ [=.10190 / 13+ वा.सं. 31 / 12 कुलादपि । एकान्नं नतु भुजीत चन्द्रमा मनो भूत्वा हृदयं प्राविशत् 2ऐत. 1 / 4 / / वृहस्पतिसमादपि 1.सो.2|72 चन्द्रमा रपिर्वा एतत्सर्वं यन्मूत चर्मखण्डं द्विधा भिन्नमपानोद्गारचामूर्तच तस्मान्मृतिरेव रविः प्रश्नो. 115 धूपित्म्। ये रमन्ति नमस्तेभ्यः चन्द्रमाः पट्टोता, सक्रतून्.. चित्त्यु. 73 साहसं किपतःपरम ना. प. 4 / 30
Page #207
--------------------------------------------------------------------------
________________ चलहौपनिषवाक्यमहाकोश: चित्तमू 181 वलदृष्टपाव्योमभागवीक्षितुःपुरुषस्य : चिञ्चैत्यकलितो बन्धस्तन्मुक्तो मुक्तिदृष्टयप्रेज्योतिर्मयूखा वर्तन्ते; सह रुच्यते । चिदचैत्या किलात्मेति र्शनेन योगी भवति अस्यता.3 सर्वसिद्धान्तविग्रहः महो. 677 चलनदृष्टया व्योमभागवीक्षितुः चिचैत्ये स्वयमम्लातं मननान्मन ..तदृष्टिः स्थिरा भवति __ मं. बा. 13 | उच्यते । अतःसङ्कल्पसिद्धेयं चलस्थिरोभयाभावरावृणोत्येव __ सङ्कल्पेनैव नश्यति महो. 4 / 123 बालिशः a. शां. 83 | चिजडानां तु यो द्रष्टा सोऽच्युतो चलाचलनिकेतश्च यतिर्यादृच्छिको ज्ञ्यान्विग्र्ह्ः। स एव हि महादेवः.. स्कंदो. 4 भवेत् [ना.प. 644+ वैतथ्य. 38 citshcinncidaakaaraadbhidytejddruuptH| चले वाते चलो बिन्दुनिश्चले निश्चलो भिद्यतेचेजडोभेदश्चिदेकासर्वदा.. रुद्रह. 45 भवेत् । योगी स्थाणुत्वमाप्नोति ततो चितिच्छायासमावेशाजीव स्याड्याववायुं निरोधयेत् _ यो.चू. 89 हारिकः । अस्यजीवत्वमारोपात् चाकश्यमानमिव जाज्वल्यमानमिव साक्षिण्यप्यवभासते सरस्व. 44 देदीप्यमानमिव लेलिहानं तदेव चिति सत्यं जगत्तथा । प्रतिभासत मे ब्रह्म A.52 एवेदं न जगत्परमार्थतः महो. 5 / 107 चाक्षुषपंक्तिंपुनाति(उपनिषत्पाठकः) राधिको. 9 चितोरूपमिदंब्रह्मन्क्षेत्रज्ञ इतिकथ्यते महो. 5 / 124 चाक्षुषस्तेजोमयोऽमृतमयः पुरुषो चित्तैतिचित्तविदोधर्माधर्मांचतद्विदः वैतथ्य. 25 'यमेव स योऽयमात्मा बृह. 2 / 515 | चित्तकाला हि येऽन्तस्तु द्वयकालाश्च चाक्षुषः स्वप्रचारी च सुप्तः सुप्तात्पर ये भिः। कल्पिता एव ते सर्वे.. वैतथ्य. 14 श्व यः भेदाश्चैतेऽस्य चत्वारस्ते. चित्तत्यागः परं सुखम् । अतश्चित्तं भ्यस्तुर्य महत्तरम् मत्रा.711 चिदाकाशे नय क्षयं.. म.पू. 5 / 117 चाक्षुषी दीप्तिभविष्यति(चा.विद्यया) चाक्षुषो. 1 चित्तनाशः सुखाय च । चित्तसत्तां चाक्षुष्मतीविद्यां ब्राह्मणो यो नित्य क्षयं नीत्वा..चित्तं नाशमुपानयेत् प. पू. 4 / 15 __ मधीते न तस्याक्षिरोगो भवति अक्ष्यु. 3 चित्तनाशाभिधानंहियदातेविद्यतेपुनः मुक्तिको.2|34 चाण्डालदेहे पश्वादिस्थावरे ब्रह्म. चित्तनाशे विरूपाख्ये न किञ्चिदिह विग्रहे । अन्येषु तारतम्येन.. वराहो. 3316 विद्यते । न गुणा नागुणास्तत्र.. a.pU. 4 / 21 चाण्डालोऽचाण्डालः ( भवति) चित्तमध्यात्म, चेतयितव्यमधिभूतं पौल्कसोडपौल्कस:.. बृह. 4 / 3 / 22 क्षेत्रज्ञस्तत्राधिदैवतं , नाडी तेषां चातुर्वण्यं मया सृष्टं भ.गी. 4 / 13 निबन्धनम् सुबालो. 5 / 9 चापबाणधरं श्याम ससुग्रीवं.. चित्तमन्तर्गतंदुष्टतीर्थस्नान शुद्धयति जा. द. 4154 रामभद्रं हृदि ध्यात्वा राम्र्.2|84,85 चित्तमपानयोगेन जिहाद्वारा चापलानि न कुर्वीत स सर्वार्थमवा रसगुणौपस्थाधिष्ठितोऽसु नुयात् । नकुर्यात्केनचिद्वर. तिष्ठत्यापस्तिष्ठन्ति त्रि. प्रा. 116 मध्रवे जीविते सति शिवो. 7:58 चित्तमर्थष चरति पादपेष्विव मर्कट: a. पू 36 चिञ्चन्द्रमयीति सर्वाङ्गस्रवणं स्नानम् भावनो. 8 चित्तमाज्यं,वाग्वेदिः, आधीतं बर्हिः चित्यु. 111 चिकीर्षुलोकसंग्रहम् चित्तमात्मा, चित्तं प्रतिष्ठा, चिचिदाकारतो भिन्ना न भिन्ना चित्तमुपास्वेति छान्दो. 7 / 5 / 2 चित्त्वहानितः [ a.pU. 4 / 33+ रुद्रहृ. 44 / / चित्तमूलं हि संसारस्तत् चिचैतन्यस्वरूपोऽहमहमेवपर:शिवः ते.बि. 3333 / प्रयत्नेन शोधयेत वराहो. 321
Page #208
--------------------------------------------------------------------------
________________ थैव च । अभूतो हि यतश्चार्या चिचमू उपनिषवाक्यमहाकोशः चिताका. चिचमूलो विकल्पोऽयं चित्तामावे भयम् । तस्मिन्क्षीणे जगत्क्षीणं.. न कश्चन । मतश्चित्तं समाधेहि [ महो. 3221+ यो. शि. 3 / 21 प्रत्यग्रूपे परात्मनि मध्यात्मो. 26 | चित्रं चरति खे यस्माजिह्वा भवति चित्तमेव हि संसारस्तत्प्रयत्नेन खेगा। तेनैषा खेचरी नाम.. शोषयेत् । यचित्तस्तन्मयो [ध्या.बि. 82+ यो.चू. 55 भवति (भाति).. मैत्रा.634 | चिचचेतयितव्यं च नारायणः सुबालो.61 [मैत्रे. 19+ शाध्याय.3 चित्तं च चेतयितव्यं च तेजश्व चित्तमेव हि संसारो रोगादिलेश विद्योतयितव्यं च प्राणश्च दूषितम् । तदेव विनिर्मुकं विधारयिसव्यं च प्रो.48 भवान्त इति कथ्यते महो चित्तंतुशरदभ्रांशविलयं प्रविलीयते अक्ष्युप. 36 चिचमेवाप्येति यश्चित्तमेवास्तमवि सुबालो. 9113 चित्तं दूरे परित्यज्य योऽसि चित्तवृत्तिनिरोधेन नादो सोऽसि स्थिरो भव महो. 5.51 ह्यानन्दसम्भवः गान्धवों.6 चिनारी । चित्तं ध्यानेन यञ्चिन्त्यं शास्त्रदृष्टेन चित्तवृत्तेरतीतो यश्चित्तवृत्त्यव कर्मणा । योगस्थेनैव मार्गेण भासकः । सर्ववृत्तिविही शेकाप्रमानसो भवेत् दुर्वासो. 25 नामा वैदेही मुक्त एव सः ते. वि. 4.53 | चित्तं न संस्पृशत्यर्थ नार्थाभासं चित्तशुद्धिकरं शौचं वासनाअयनाशनम् मैत्रे. 29 नार्थाभासस्वतः पृथक a. शा. 26 चित्तशद्धिर्भवेद्यावत्तावन्नित्यं । चितनिर्विषयंनित्यमसङ्गतेनकीर्तितं a.zAM. 72 चरेसुधीः naa.p.5|47 चित्तं प्रपञ्चमित्याहुः.. ते. बि. 532 चित्तशुद्धी क्रमाजानं त्रुट्यन्ति चित्तं प्राणभृत्सु...त्वैवाविस्तरामात्मा 1ऐत. 22 . ग्रंथयः स्फुटम् पा.ब्र.42 | चित्तं प्राणेन सम्बद्धं सर्वजीवेषु चित्तसचा परं दुःखं चित्तत्यागः संस्थितम् । रजवा यद्वत्सुपरं सुखम् प.पू. 1117 सम्बद्धः पक्षी तद्वदिदं मनः यो. शि. 159 चित्तसत्तां क्षयं नीत्वा चित्तं चित् बुद्धिरहङ्कार ऋत्विजः नाशमुपानये a.pU.415 सोमपं मनः अमन. 27 चित्तसत्तेहदुःखायचित्तनाशःसुखाय.. भ. पू. 4 ॥ 15 चित्तं वाव सङ्कल्पायो यदा वै चित्तस्पन्दितमेवेदंग्राह्यप्राहकवयं । चेतयतेऽथ सङ्कल्पयते.. छान्दो. 751 चित्तं निर्विषयं नित्यं.. .शां. 72 | चित्तं विनष्टं यदि भासित स्यात्तत्र चित्तस्य निश्चलीभावधारणं धारणां प्रतीतो मरुतोऽपि नाशः विदुः। सोऽई चिन्मात्रमेवेति यो.शि. 12124 चित्तंसजायतेजन्मजरामरणकारणं माक्तिको. 2 / 25 चिन्तनं ध्यानमुच्यते अवधू.4 चितस्यनिश्चलीभावोधारणाधारण.. त्रि.ना. 231 | चित्तरसन्तानेन भवं यन्कारुद्र चित्तस्य हि प्रसादेन हन्ति कर्म (2) तनिन्ना चित्त्यु. 2121 शुभाशुभम् । प्रसन्नात्माऽऽत्मनि चित्तं स्थिरं यस्य विनाऽवलम्बात् sthitvaasukhmvyymshrute[मैत्रा.6|20 +मैत्रे.111| स एव योगी स गुरुः स सेव्यः अमन. 2043 चित्तस्यान्तर्मुखीभावो प्रत्याहारः चित्तं होता (शारीरयज्ञस्य) प्रा. हो. 41 [वि.प्रा. 30+ 2अवधू.3 चित्तं वैषामेकायनम, चित्तमात्मा छान्दो.712 चित्तं कारणमर्थानां तस्मिन्सतिग चित्ताकाशं चिदाकाशमाकाशं च.. महो. 4 / 58
Page #209
--------------------------------------------------------------------------
________________ चित्तादि चित्तादिविलये जाते पवनस्य लयो भवेत् । मनःपवनयोर्नाशादिन्द्रियार्थान्विमुच्यति चित्तादिसर्वभावेषु ब्रह्मत्वेनैव भावनात् । निरोधः सर्ववृत्तीनां प्राणायामः स उच्यते चित्तादिसर्वहीनोऽस्मि चिताद्वाव भूयोऽस्तीति तन्मे भगवान्ब्रवीतु चित्तान्वै सलोकान् ध्रुवान् ध्रुवः प्रतिष्ठितान् प्रतिष्ठितोऽव्यथमानानव्यथमानोऽभिसिद्धपति चिसाहङ्कारयन्तारं जीवाख्यं भजे चित्तिः स्रुक् । चित्तमाज्यम् चित्ते चलति संसारे चलो मोक्षःप्रजा यते । तस्माश्चित्तं स्थिरीकुर्यात्.. अमन. 2/91 चित्ते चलति संसारो निश्चलं यो. शि. 6158 मोक्ष उच्यते चिचे चैत्यदशाहीने या स्थितिः क्षीणचेतसाम् । सोच्यते शान्तकलना आमत्येव सुषुप्तता चित्ते तदेकतानता परिकरः चित्ते त्यक्ते लयं याति द्वैवमेवच सर्वतः । शिष्यते परमं शान्तमेकमच्छमनामयम् चिचेन स्मृति: (भवति) स्मृत्या स्मारं.. चित्ते शुद्धे शुचिः साक्षात्प्रत्ययोतिर्व्यवस्थितः चित्तैककरणा सुषुप्तिः चित्तैककरणा सुषुप्यवस्था भवति चित्तैकाप्राद्यवोज्ञानमुक्तं समुपजायते चित्तोन्मेषनिमेषाभ्यां संसार प्रलयोदयौ चित्तोपशान्ति फलदं परमं विद्धि कारणम् ( प्राणायामः ) चित्परानन्दमस्म्यहम् (?) विश्वं चिदहमेते च लोकाश्चिदिति भावय [ याज्ञव. 26+ उपनिषद्वाक्य महाकोशः अमन. 1120 ते. बिं. 1 / 31 मैत्रे. 3 / 10 छान्दो. 7/5/3 छान्दो. 715/3 शु. र. 216 चित्त्यु. 111 a.pU. 2 / 12 द.मू. 16 प.पू. 5/63 महाना. 17/13 जा.व. 6 / 16 शारीरको 10 पैङ्गलो. 28 मुक्तिको 2/49 a. पू. 5/40 a. पू. 4/45 ते.निं. 338 वराहो. 2 / 47 चिदहं चित्प्रसादोपलब्धात्मा स्पर्शो नामचेतनः चित्रदीप इत्र स्थितः चित्रभित्तिरिव मिथ्यामनोरमं ( भूतात्मानं ) चित्रस्थदीपस्तमसो नाशवेदविदं जगत् ते.बि. 679 चित्रं देवानामुद्गादनीकं [ सह. 17 R. a. 8 117 [ = मं. 1 / 115/1 + वा.सं. 7 / 42 [ अथर्व. 132 ॥ 35+ वै.सं. 1914 । 43 | 13 चित्राख्या सीविनी नाडी शुक्र देव . 2 । 3 | 3 यो.शि. 527 कौ. u. 111 t (शुकु-) मोचनकारिणी चित्रो ह वै गार्ग्यायणिर्यक्ष्यमाण आरुणि वत्रे.. चित्सामान्यमथासाद्य सत्तामात्रात्मकं ततः । सुषुप्त पदमा लम्ब्य तस्थौ गिरिरिवाचलः चित्सारमनन्ताश्चर्य सागरममिततेजोराश्यन्तर्गत तेजोविशेषं.. आनंद( परमकैवल्यं ) प्रवाहैरलंकृतं चित्सूत्रघ्राणयोः स्वनिर्गता प्रणवधारा 1. मो. 2/16 मक्ष्यु. 42 मंत्रा. 4/2 चिदणोः परमस्यान्तः कोटिब्रह्माण्डरेणवः । उत्पत्तिस्थितिमभ्येत्य लीयन्ते शक्तिपर्ययात् चिदहं चिदहं चेति ( ब्रह्मास्मीति निश्वयात्) स जीवन्मुक्त उच्यते चिदहं चिदिमे लोकाश्विदाशाचिदिमाः प्रजाः a.pU. 3 / 17 षडंगुलदशाशीतिः चित्स्वरूपोऽहमिति सदा भावयन् सम्यङ्क्तिमीलिताक्षः.. परब्रह्मालोकस्तद्रूपो भवति चिदशरोऽहं satyoshaM वासुदेवोऽजरो. मरः । व्यब्रह्म चिदाकाशं नित्ये.. ते.बि. 6 / 69 चिदग्निस्वरूपपरमानन्दशक्तिस्फुरणं वस्त्रम् (ब्रह्मात्मस्वरूपस्य पूजायां) चिदग्निश्वरूपं धूप: (परमात्मपूजायां) चिदम्बरं तु हृन्मध्ये आधारे कमलालयम् म त्रि.म.ना. 718 पा. प्र. 4 अद्वयता. 1 भावनो. 8 मं. बा. 2/5 जा.द. 4149 महो-214 ते. बिं. 4 | 30 महो. 679
Page #210
--------------------------------------------------------------------------
________________ 184 चिदाका- उपनिषद्वाक्यमहाकोशः चिन्तयेचिदाकारस्वरूपोऽसिचिन्मात्रोऽसि.. ते.वि. 5/65 चिदेव ह्यनुज्ञाता तस्मात्परमेश्वर चिदाकारस्वरूपोऽस्मि नाहमस्मि.. ते.वि.3|43 एवेकमेव तद्भवति (ब्रह्म) नृसिंहो. 86 चिदाकारं चिदाकाशं चिदेव चिद्धनश्चिन्मयोऽस्म्यहम् त्र. वि. 95 परमं सुखम् ते.वि.6|62 चिद्ग्रन्थावद्वैतप्रन्यिकृत्वानाभ्यादिचिदाकाशमयोऽस्म्यहम् ते.वि. 33 ब्रह्मविलप्रमाणं.. मूलमेकं सत्यं चिदात्म नि सदानन्दे देहरूढामह. मृण्मयं विज्ञातं स्यात् परत्र.4 न्धियम् । निवेश्य..केवलो भव.. अध्यात्मो. 9 चिद्धनानन्दरूपोऽसि परिपूर्ण. चिदात्मानं नित्यशुद्धबुद्धमुक्तसद स्वरूपकः ते.वि. 5/66 द्वयः । .. वासुदेवोऽहमोमिति अध्युप. 41 चिट्ठनैकरसोऽस्म्यहम् ते.वि.665 चिदात्मा भगवान् सर्वसाक्षित्वेन चिद्धीदं सर्व काशते प्रकाशते च नृसिंहो. 73 स्थितोऽस्म्यहम् । तेनात्मना बहुज्ञेन.. म.पू. 38 चिद्धीदं सर्व निगमकमात्मसात् चिदात्मास्मि निरंशोऽस्मि परापर करोति, तस्मात् परमेश्वर विव्र्जित्ः। रूपं स्मरन्निजं.. a. पू. 5 / 13 ___ एवैकमेव तद्भवति ( ब्रह्म) नृसिंहो. 814 चिदात्माऽहं परात्माऽहं निर्गुणोऽहं चिद्रूपत्वान्न मे जायं स्त्य्त्वाप्रात्प्र्ः। आत्ममात्रेणयस्तिष्ठेत् नानृतं मम । आनन्दत्वान्नमेदुःखं A. प्र. 31 स जीवन्मुक्त उच्यते ते.वि.41 चिट्टपमात्रं ब्रह्मैव सच्चिदानन्दचिदात्मैकरसोऽस्म्यहम् ते.वि. 3 / 24 ____ मद्वयम् । आनन्दधन एवाहम.. ते. विं. 3 / 26 चिदादित्यस्वरूपं दीपः(आत्मपूजायां) मं.बा. 2 / 5 / चिद्रपमेव प्रनिभानयुक्तं तस्मादखण्ड चिदादीष्टिः पुष्पम् , मात्मपू. 1 ___ मम रूपमेतत् वराहो. 3 / 4 चिदाद्याद्वितीयब्रह्मसंवित्तिः सचिदा चिद्रूपया मायया संबलितो जीत्रनन्दलहरी महात्रिपुरसुन्दरीबहि __ सङ्कः सन्यासी भवति सामर. 99 रन्तरनुपविश्य स्वयमेकैविभाति । चिद्रूपादित्यमण्डलं द्वात्रिंशद्वगृहचिदानन्दतरङ्गिण्या: प्रवाहैरति भेदैरधिष्ठितम् त्रि.म. ना.458 मङ्गलम् सि.सा.5।1 | विद्रपे आश्रिता जीवास्ते तान्गुणान् चिदानन्दमयानन्तपुष्पमाल्य प्रपद्य जडतां प्रपेदिरे सामर. 102 विराजमानं.. त्रि.म.ना.7/12 चिद्रपो जीवो ज्ञानी भवति सामर. 98 चिदानन्दमयोऽस्म्यहम् ते.बि. 3 / 4 चिद्विवर्तजगतोऽस्य कारणं तत्सदाचिदानन्दरसनिझरैरभिव्यातम् त्रि.म.ना. 79 ___ हमिति मौनमाश्रय वराहो. 37 चिदानन्दैकरसं शिवं प्रशान्तममृतं चियोमेव किलास्तीह पगपरतत्परं च ब्रह्म तत्वमसि शांडि. 2 / 3 विवर्जितम् । सर्वत्रासम्भवचिदानन्दोऽस्म्यहं चेता चिद्धनश्चि चैत्यं यत्कल्पान्तेऽवशिष्यते a. पृ. 5 / 36 न्मयोऽस्म्यहम् ब्र.वि. 95 चिन्तनंवासुदेवस्थपरस्य परमात्मनः । चिदाप्तिः पुष्पं, चिदग्निस्वरूपं धूपः मं.प्रा. 2 / 5 स्वरूपव्याप्तदेहस्य ध्यान कैवल्यचिदिहास्तीति चिन्मात्रमिदं चिन्मय ! सिद्धिदम् त्रि.ना. 21147 मेवच । चित्त्वं चिदहमेतेच लोका चिन्तयश्चेतसा कृष्णं मुक्तो श्चिदिति भावय [ याज्ञव. 2+ वराहो. 2147 भवति संसृतेः गो. पू. 17 चिदेकत्वपरिज्ञाने नशोचतिनमुह्यति a. प.4134 चिन्तयित्वा शरीरस्य नित्यानित्यं चिदेकरसो ह्ययमात्मा नृसिंहो. 115 हि योगवित् । योगमेव प्रवक्ष्यामि.. दुर्वासो. 29 चिदेव परमं सुखम् ते. त्रि. 6/62 , चिन्तयेदात्मनाऽऽत्मनि a. ना. 32
Page #211
--------------------------------------------------------------------------
________________ ____ 185 - चिन्तानौपनिषद्धाक्यमहाकोशः चीराजि 185 चिन्तानलशिखादग्धं कोपाजगर । चिन्मानं चैत्यरहितमनन्तमजरं carvitam |...smuddhrmnobrhm zivam ..यदनादि निरामयम् महो, 2068 न्मातङ्गमिव कर्दमात् महो. 5134 चिन्मानं सर्वगं नित्यं सम्पूर्ण सुखमचिन्तानिचयचक्राणि नानन्दाय ___द्व्य्म्। साक्षाद्ब्रह्मैव नान्योऽस्ति.. वराहो. 2 / 21 धनानि मे । सम्प्रसूतकल चिन्मात्राब्यावहारिकम ते. बि. 2135 त्राणि गृहाण्युप्रापदामिव महो. 317 चिन्मात्रान्नास्ति किश्चन । पश्य... महो. 5 / 59 चिन्तामपरिमेयां च । भ.गी. 16311 चिन्मात्रान्नास्ति कोऽपि हि ते. बि. 2035 चिन्तितकार्याण्ययत्नेन सिद्धयति भावनो. 10 चिन्मात्रान्नास्ति कोशादि ते. बि. 2 / 37 चिन्यमेवं विनिर्मुक्तं शाश्वतं ध्रुव. चिन्मात्रान्नास्ति दिक्पालाः ते.बि. 2035 मच्यतम् । तद्ब्रह्मणस्तदध्यात्म.. ते. बि. za8 चिन्मात्रान्नास्ति देवता ते. बि. 2034 चिन्त्योऽसि भगवन्मया भ.गी. 1017 | चिन्मात्रान्नास्ति पूजनम् ते.वि. 236 चिन्मथनाविर्भूतं चित्सारमनंताश्चर्य... त्रि.म.ना.78 चिन्मात्रान्नास्ति मन्तव्यं ते. बि. 2036 चिन्मयमिदं सर्व, तस्मात्परमेश्वर चिन्मात्रान्नास्ति मंत्रादि ते.वि. 2 / 34 एवैकमेव तद्भवति (ब्रह्म) नृसिंहो. 8आर चिन्मात्रान्नास्ति माया च ते. बि. 2036 चिन्मयस्याद्वितीयस्य निष्कलस्या चिन्मात्रान्नास्ति मौनं च ते. बि 2 / 37 शरीरिणः । उपासकानां चिन्मात्रान्नास्ति लक्ष्यं च ते. बि. 2 / 41 कार्यार्थ ब्रह्मणो रूपकल्पना रा.पू. 17 चिन्मात्रान्नास्ति वेदनम् । ते. बि. 2034 चिन्मयं चोत्सृष्टिदण्डम् निर्वाणो. 6 चिन्मात्रानास्ति वैराग्यं ते. बि. 2038 चिन्मयं परमानंदं ब्रह्मेवाहमिति चिन्मात्रान्नास्ति वै वसु ते.बि. 2037 स्मरन् (सर्वत्र विचरेत्) ना. प. 5151 चिन्मात्रान्नास्ति सङ्कल्पः ते. बि. 2 / 34 चिन्मयं हि सकलं विराजते स्फुटतरं चिन्मात्रान्नास्ति सत्यक्रम ते. बि. 2036 परमस्य योगिनः वराहो. 3,5 चिन्मात्रात्परमं ब्रह्म... ते. बि. 2035 चिन्मयानन्द दिव्यविमानच्छत्र चिन्मात्रोऽहं न संशयः सर्वसा.8 धजराजिभिर्विराजमानम् tri.m.naa.7॥12 चिन्मात्रोऽहं सदाशिवः कैव. 18 (OM चिन्मयेऽस्मिन्महाविष्णो जाते चिरकालपरिक्षीणमननादिपरिदशरथे हरौ..राजते योमहीस्थितः रा. पू. 11 भ्रमः । पदमासाद्यते पुण्यं चिन्मयो ह्ययमोङ्कारः नृसिंहो. 812 प्रज्ञयवैकया तथा a.pU. 1227 +4+86+87 चिन्मात्रज्योतिरस्म्यहम् मैत्रे. 321 चिरकालं हृदेकान्तव्योमसंवेदनात्.. चिन्मात्रमायं शान्तमेकं ब्रह्मास्मि शांडि. 117 ॥ 35 प्राणस्पन्दो निरुथ्यते नेतरत् a. पू. 58 चिरक्षिप्रव्यपदेशेन निभेषमारभ्य चिन्मात्रमेकमजमाद्यननन्दपन्तः महो. 5 / 53 परार्धपर्यन्तं कालचक्र..चक्रवत्परिचिन्मात्रमेव चिन्मात्रमखण्डेकरसं वर्तमानाः..कालस्य विभागपरम् |..स्र्व् चिन्मात्रमेव हि सीतो.. विशेषा... कालरूपा भवन्ति ते. बि. 2 / 24 चिन्मात्रमेवमात्माऽणुराकाशादपि चिरजीवित्वं ब्रह्मचारी रूपवान सुक्ष्मकः । चिदणी: परमस्यान्त न हिंसां प्रपद्यते संहितो. 4.1 कोटिब्रह्माण्डरेणवः महो. 2 / 3 / चिर सन्दर्शनाभावादप्रफुलं बृहचिन्मानं केवलं चाहं नास्त्यनात्मेति द्व्च्ः। ..स्वप्नो जादिवोदितः महो. 5 / 17 निश्चिनु । इदं प्रपञ्चं नास्त्येव.. ते. बि. 5 / 31 चीराजिनवासः, मनाहतमंत्रः निर्माणो. 7 24
Page #212
--------------------------------------------------------------------------
________________ चुबुकं उपनिषद्वाक्यमहाकोशः छादय चुबुकं हृदि विन्यस्य पूरयेद्वायुना चैत्यनिर्मुक्तचिद्रूपं पूर्णज्योतिस्वरूपपुनः । कुम्भकेन यथाशक्ति kam |..sNvinmaatrmhN mahat maho. 681 धारयित्वा तु रेचयेत् । 1यो. त. 113 चैत्यवर्जितचिन्मात्रे पदे परमचेतनं चित्तरिक्तं हि प्रत्यक्चेतन पावने । अक्षुब्धचित्तो विश्रान्तः मुच्यते । निर्मनस्कस्वभावत्वान्न स जीवन्मुक्त उच्यते वराहो. 4 / 29 तत्र कलनामलम् 1सं. सो.2|45 चैत्यानुपातरहितं सामान्येन च चेतनाधातुरप्येकः स्मृतः पुरुषसंज्ञक: आयुर्वे. 1 सर्वगम् । यञ्चित्तत्वमनाख्येयं त चेतनोऽसौ प्रकाशत्वाद्वेद्या आत्मा परमेश्वरः महो. 4 / 11 भावाच्छिलोपमः महो. 2 / 6 चैत्यानुपातरहितं चिन्मात्रमिह घेतयितव्यमेवाप्येति यश्चेतयि विद्यते । तस्मिन्नित्ये तते शुद्धे.. महो. 4 / 121 तव्यमेवास्तमेति सुबालो. 9 / 13 12 चैतन्यचित्तेजसोऽन्तरात्मा अद्वैतो. 1 चेतसा नान्यगामिना भ. गी. 818 चैतन्यमात्मानमणुं महान्तम् । चेतसा सम्परित्यज्य सर्वभावात्म__ भावनाम् [ महो. 4 / 8+ a. पू. 1132 सम्पूजकः पंच महोपपातकै. युक्तो विमुक्तः शिवरूपमेति 1बिल्वो. 11 चेतसा सर्वकर्माणि चैलाजिनकुशोचरम् भ. गी. 6 / 11 घेवसो यदकर्तृत्वं तत्समाधान चोदको दर्शयेन्मार्ग बोधकः मीरितम् । तदेव केवलीमावं स्थानमाचरेत् प्र. वि. 52 सा शुभा निवृतिः परा महो. 47 चोदको बोधकश्चैव मोक्षदश्च पर: बेतामन्तागन्तोस्रष्टानन्दयिता स्मृतः । इत्येषां विविधो ज्ञेय कर्ता वक्ता ( आत्मा) मैत्रा. 67 आचार्यस्तु महीतले ब्र. वि. 51 चैतन्यमात्रसंसिद्धः स्वात्माराम: सुखासनः ते. बि. 447 (ब्लू) चोदयित्री सुनृतानां चैतन्यशक्त्याऽलंकृतस्वात्मचैतन्य चेतम्ती सुमतीनाम् R.s.23|11 कैलासेश्वरलिङ्गाकारं सुपूजितम् सि. सा. 6 / सरस्व.12+ तै.सं. 4 / 1 / 11 / 2 +वा.सं.20185 चैतन्यस्यैकरूपत्वा दो युक्तो न चोरस्यान्नं नवश्राद्धं ब्रह्महा गुरुकहिंचित् । जीवत्वं च तथा तल्पगः । गोस्तेय" सुरापानं ज्ञेयं रजवां सर्पग्रहो यथा यो. शि. 41 भ्रूणहत्यां तिलाः शान्ति चैतन्योऽस्मि समोऽस्म्यहम् मैत्रा. 314 शमयन्तु स्वाहा महाना. 146 छन्दस्त:शिरोदक्षिणः पक्षः,उत्तरः छन्दांसि यस्य पनि भ.गी. 15/1 पक्षः पुच्छमात्मेत्याख्यानम् 1ऐत. 3 / 4 / 2 छन्दो जायते पुरुषोत्तमात् सि. वि.2 छन्दः पुरुष इति यमवोचामाक्षर छन्दोभिर्विविधैः पृथक् भ.गी. 1315 समाम्नाय एव 3ऐत. 2 / 3 / 1 छन्दांसि जज्ञिरे तस्मात् चित्त्यु.12|4 छन्दोभ्योऽध्यमृतात्सम्बभूवसमेन्द्रो [.a.8।4।18=m.10190110 +त्रा.सं.31 मेधया स्पृणोतु [ना.प. 4 / 45+ तेत्ति. 1241 छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं छन्दोऽहं,सत्योऽहं,गार्हपत्यो भव्य..अस्मान्मायी (देवी) दक्षिणानिराहवनीयोऽहम् a.ziraH. 11 सजते विश्वमेतत्..[ श्वेता. 49+ गुह्यका.54 / छादयन्ति ह वा एनं छन्दांसि 1ऐत. za61
Page #213
--------------------------------------------------------------------------
________________ छायात. उपनिषद्वाक्यमहाकोशः जगदा 2 छायातपोब्रह्मविदो वदन्ति पञ्चा छिन्नद्वैधा यतात्मानः भ.गी. 525 * प्रयो ये च त्रिणाचिकेता छिन्नपाशस्तथाजीवःसंसारंतरतेसदा क्षुरिको. 22 छिस्वाऽविद्यामहाप्रन्थि शिवं गच्छे छिन्नं भिन्नं मृतं नष्टं वर्धते नास्ति सनातनम् । तदेतदमृतं सत्यं.. रुद्रह. 37 केवलम् । इत्याद्यान्न वदेच्छछिन संशयं योग भ.गी. 4 / 42 ब्दान् , साक्षाद्वयात्तु मङ्गलम् शिवो. 7180 छिद्यतेध्यानयोगेन,सुषुम्नैका नछियते क्षुरिको. 18 छिद्यमानो न ब्रूयात् । तदेवं विद्वांस छिन्नाभ्रमण्डलं व्योम्नि यथा शरदि इवामृता भवन्ति शाट्याय. 18 धूयते । वातेन कल्पकेनैव तथाछिद्यमानोऽपि न कुप्येत न कम्पेतो ऽन्तधूयते मनः महो. 4 / 96 त्पलमिव तिष्ठासेत्.. भाकाश छिन्नाभ्रमिव नश्यति भ. गी. 6 ॥ 38 मिव तिष्ठासेत्.. सत्येन तिष्ठासेन् । छेत्ता न ह्युपपद्यते भ. गी. 639 सत्योऽयमात्मा सुबालो.1333 छेत्तुमर्हस्यशेषतः भ.गी. 639 छिद्रं भद्रं तथा सिंहंपचंचेतिचतुष्टयम् ध्या.बि. 43 छिद्रां वा छायांपश्येत् । तदप्येवमेव.. 3ऐत. 2 / 4 / 5 | छेदनचालनदाहै...जिह्वां कृत्वा... छिन्दन्तिदातृहस्तंचजिहाग्रमितरस्यच इतिहा. 27 दृष्टिं भ्रूमध्ये स्थाप्य कपालकुहरे छिन्देन्नाडीशतं धीरः प्रभावादिद जिह्वा विपरीतगा यदा भवति जन्मनि क्षुरिको 19 / तदा खेचरी मुद्रा जायते.. शांडि. 1743 अक्षन्क्रीडनममाणः स्त्रीभियान जगत्तस्यामवस्थायामन्तस्तमसि झातिभिर्वा नोपजन स्मरन् छांदो. 8 / 12 / 3 / लीयते । सप्तावस्था इमाःप्रोक्ताः.. महो. 5 / 19 अगब्बालपदार्थात्मा सर्व एवाह जगत्तावदिदं नाहं सवृक्षतृणपर्वतम् । मक्षयः । तृतीयो निश्चयो यद्वाह्य जडमत्यन्तं तत्स्यां प्रोक्तो मोक्षायैव द्विजोत्तम महो.657 कथमहं विभुः 1सं.सो. 2 / 13 जगज्जीवनं जीवनाधारभूतं... जगत्प्रहृष्यत्यनुरज्यते च भ.गी. 1136 इति कमण्डलुं परिगृह्य.. जगत्प्राणायात्मनेऽस्मै नमः स्यान्नमयथासुखं विहरेत् 1. सो.2112 स्त्वैभ्यं प्रवदेत्याग्गुणेति रा. पू. 332 जगज्जीवनं जीवनाधारभूतं मा ते जगत्रयमिदं सर्व चिन्मात्रं मामंत्रयस्व सर्वदा सर्वसौम्येति.. ना. प. 450 ___ स्वविचारतः [ महो. 4184+ वराहो. 2072 जगज्जीवपरमात्मनो जीवभाव जगत्त्यक्त्वा सुखी भवेत् याज्ञव. 17 जगद्भावबाधे प्रत्यगभिन्नं जगत्सर्वमात्मा परमात्मेव नृसिंहो. 91 प्रझैवावशिष्यते । पैङ्गलो. 2 / 10 जगत्त्वमह मित्यादिसर्गात्मा दृश्यजगज्जीवादिरूपेण पश्यन्नपि मुच्यते । मनसैवेन्द्रजाल श्रीजगति प्रवितन्यते महो. 4 / 48 परात्मवित् । न तत्पश्यति जगत्सर्वमिदं मिथ्याप्रतीतिः चिद्रूपं ब्रह्मवस्त्वेव पश्यति पा. प्र. 29 प्राणसंयमः[ त्रि.बा. 2 / 30+ 2 अवधू. 3 जगतः शाश्वते मते भ. गी. 8 / 26 जगदव्यक्तमूर्तिना भ. गी. 9/4 जगति परमहंसो वासुदेवोऽहमेव वराहो. 2 / 37 / जगदात्मतयाभाति यदा भोज्यं भवेजगत्कारणरूपस्य विकारित्वं त्तदा । ब्रह्मस्वात्मतया नित्यं चतुर्थकः (भ्रमः) a. पू. 1 / 15 भक्षितं सकलं तदा पा.,46
Page #214
--------------------------------------------------------------------------
________________ - जगदा उपनिषद्वाक्यमहाकोशः जन्मजजगदादित्यो रोचत इति ज्ञात्वा जडाजडशोमध्ये यत्तत्त्वं पारमाते मा विबुधास्तपनप्रार्थना र्थिक्म्। अनुभूतिमयं तस्मात् युक्ता माचरन्ति पा.ब्र.5 सारं ब्रह्मेति कथ्यते म.पू. 2017 जगदाहुरनीश्वरम भ.गी. 168 | जनैतिजनलोकः, सपैतितपोलोकः गायत्रीर. 2 जगदुत्पत्त्यपायोन्मेषनिमेषं सोमा जनकस्यवैदेहस्य होताऽऽश्वलो बभूव बृह. 32122 ग्मिनेत्रं (गणेशं) ग. शो. 48 जनकं ह वैदेहं याज्ञवल्क्यो जगाम बृह. 4 / 3 / 1 जगदेतद्रमात्मकम् महो. 4 / 65 जनकोनाम भूपालो विद्यते मिथिलाजगद्धरणाद्धरो भव (हे शिव) ग. शो. 3113 पुरे। यथावद्वेत्त्यसौ वेद्यं.. महो. 2019 जगद्धितं वा एतद्रूपं यदक्षरं भवति नृ. पू. 29 | जनको लालयामास शुकं जगद्देदोऽपि तद्भानमिति भेदोऽपि शशिनिभाननम् महो. 2 / 25 तन्मयः महो. 27 जनको (ह) वइओहोऽभयं त्वा जगद्भासयतेऽखिलम् भ.गी. 15 / 12 / गच्छतात्... बृह. 4 / 2 / 4 जगद्रूपतयाऽप्येतद्रव प्रतिभासते 2मात्मो. 2 जनको ह वैदेह आसाञ्चक्रे बृह. 4311 जगद्विकल्पो नोदति चित्तस्यात्र जनको वैदेहःकर्चादपावसर्पन्नवाच वह. 4 / 2 / 1 विलापनात् (पञ्चमभूमिकायां) अध्युप. 37 जनको ह वैदेहो बहुदक्षिणेन यज्ञेनेजे बृह. 311 जगद्विपरिवर्तते भ.गी. 9/10 जनश्च नारायणः, तपश्च नारायण: nA.u.sA. 15 जगन्नाम्ना चिदाभाति सर्व ब्रह्मैव जना न विदुरासुराः भ.गी. 167 केवलम् । यो.शि. 4 / 18 जनानां पुण्यकर्मणाम् भ.गी. 728 जगाम शिखरं मेरोः समाध्यर्थ जनाः सुकृतिनोऽर्जुन भ.गी. 7 / 16 ___ मखण्डितम् । (शुकः) महो. 5/75 जनेनावमतो योगी योगसिद्धि च जघनेनाग्निं प्राकिआराः संविशति बृह. 6 / 3 / 6 विन्दति । तथाऽऽचरेत वै योगी जघन्यगुणवृत्तिस्थाः भ.गी. 14618 सतां धर्ममदूषयन् ना.प. 5 / 44 जङ्गमरूपवान् भवति (गणेशः) ग.शो. 22 जनोलोकस्त देशे कण्ठे लोकजैमरूपः शिवः । शिवएवजङ्गमरूपः रुद्रोप. 2 स्तपस्ततः ना.बि.4 जन्यमानाः परियन्ति मूढा अन्धे जन्तोदक्षिणकर्णेतु mttaarNsmupaadishet| नैव नीयमाना यथाऽन्धाः मुण्ड , 1 / 2 / 8 निर्धूताशेषपापौधो मत्सारूप्यं जसंयमात्सतललोकज्ञान (चित्तस्य) शांडि. 117 / 52 भजत्ययम् मुक्तिको.121 जजनदिन्द्रमिन्द्रियाय स्वाहा चित्त्य. 21 जन्तोः कृतविचारस्य विज्ञानजटाभस्मधारोऽपिप्राणलिङ्गीहि श्रेष्ठः रुद्रोप. 2 जठरान्तस्थित-यक्ष-गन्धर्व-रक्ष: वशतः स्वभावः सम्प्रसीदति म्हो.5|61-66 किन्नरमानुषं ( गणेशमस्तुवन्) ग.शो. 47 जन्मकर्मगुणाश्चैते वर्णसंझाकरा जडतां वयित्वैकां शिलाया हृदयं नृणाम् । मन्तिमाभ्यां विहीनस्तु हि त्त्। अमनस्कस्वरूपं __ जन्ममात्रेण वर्णभाक् भवसं.2063 यत्तन्मयो भव सर्वदा महो. 551 जन्मकर्म च मे दिव्यं भ. गो. 4 ॥ 9 जडत्व-प्रियमोदत्व-धर्माः कारण जन्मकर्मफलप्रदाम् bh.गी.2|43 धर्मगाः । नसन्ति ममनित्यस्य.. मा.प्र. 25 जन्मजराभ्यां भिन्नः स्थाणुरयमच्छेजडस्तु पार्थिवो ज्ञेयोह्यपकोदुःखदो ऽद्योऽयं योऽसौ सूर्ये तिष्ठति, भरत् । ध्यानस्थोऽपि तथाप्येव योऽसौ गोषु तिष्ठति, स वो हि मिन्द्रियै विवशो भवेत् यो.शि. 1227स्वामी भवति गोपालो.1112 पा
Page #215
--------------------------------------------------------------------------
________________ जन्मनि उपनिषद्वाक्यमहाकोशः जराव जन्मनिरोधप्रवदन्तियस्यब्रह्मवादिनो जपस्तु द्विविधः प्रोक्तो वाचिको हि प्रवदन्ति नित्यम् shvetaashv.3|21 मानसस्तथा जा. द. 2 / 13 जन्मपल्वलमत्स्यानां चित्तकर्दम जपात्सिद्धीश्वरो भवेत् कामराज.1 चारिणाम् । पुंसां दुर्वासना जपान्वितस्त्रिप्रमिताश्च शाखाश्छित्त्वा रज्जुर्नारी बडिशपिण्डिका याज्ञव. 15 नदाप्रानुगमार्दवानि । दलानि [+ महो. 146 भक्त्या चिनुयात् 1विल्वो. 13 जन्मबन्धविनिर्मुक्ताः भ.गी. 2 / 61 जपो नाम विधिवद्गुरूपदिष्टवेदाविरुद्ध. जन्म मायोपमं तेषां सा च माया मन्त्राभ्यासः शाण्डि. za21 न विद्यते a. शां. 58 जप्येनामृतत्वं च गच्छरि. महो. 6.85 जन्ममृत्युजरादुःखैः भ्गी.14|20 जबाला तु नामाहमस्मि, सत्यकामो जन्म-मृत्यु-जरा-व्याधि-दुःखदोषा नाम त्वमसि, सत्यकाम एवं नुदर्शनम् भ. गी. 13 / 9 जाबालो ब्रुवीथाः छान्दो.4।4।2 जन्ममृत्युमुखदुःखवर्जितं..चिद्विवर्त जयन्तीसम्भवो वायुश्चमरो धर्मजगतोऽस्य कारणं, तत्सदाऽह संज्ञितः । यस्यासौ ज्वलनामासः मिति मौनमाश्रय वराहो. 37 खगरूपो महेश्वरः कृष्णोप.20 जन्मस्थितिविनाशेषु सोदयास्त अयाजयमसन्मयम् । शब्दं सर्वमसत् ते.वि.3156 मयेषुच । सममेव मनो यस्य जयेदादौ स्वकं मनः [महो. 5/75+ मुक्तिको.2242 सजीवन्मुक्त उच्यते महो.2 / 59 जयोऽस्मि व्यवसायोऽस्मि भ.गी. 10 ॥ 36 जन्मानि तव चार्जुन भ.गी.415 जरयावोपतपतावाऽणिमाननियच्छति बृः.4॥3॥35 जन्मान्तरकृतान्सर्वान्दोषान्वारयती जग पालिनिका शान्तिरीश्वरी ति तेन वारणा भवतीति रामो. 311 रतिकामिका । वरदा हाहिनी जन्मान्तरन्ना विषया एकजन्महरं प्रीतिर्दीर्घा दश कला हरेः ना. पु ता.5|1 विषम् । इति मे..चेतसि जरामरणधर्माधर्मादिसाम्यदर्शनात् स्फरन्ति हि न भोगाशा: महो.3154 (न देहो ब्राह्मणः) . जयतीमओण्ल्लोकान् जित इन्वसावसत् बृह. 5 / 4 / 1 / जरामरणनिर्मुक्ताः सर्वधर्माः स्वभावतः a. शां. 10 जन्मान्तरसहस्रेषु यदा क्षीणं तु जरामरणमापञ्च राज्यं दारिद्रयमेव किल्बिषम् यो.शि.1178 च । रम्यमित्येव यो भुंक्ते स जन्मान्तरशताभ्यस्तामिथ्या संसार जीवन्मुक्त उच्यते महो. 2 / 55 वासना । सा विचाराभ्यासयोगेन जरामरणमिच्छन्तयवन्तेतन्मनीषया a. शां. 10 विना न क्षीयते कचित् मुक्तिको.2।14। जरामरणमोक्षाय भ. गो. 7 / 29 जन्मान्तरैश्च बहुभियोगो ज्ञानेन जरामृत्युगदन्नो य: खेचरी वेत्ति ल्भ्य्ते। ज्ञानं तु जन्मनैकेन योगा भूतले । प्रन्थतश्चार्थतश्चैव.. योगकुं. 2 / 3 देवप्रजायते । तस्माद्योगात्परतरो जरा मृत्यु ते पुनरेवापियन्ति मुड. शरा7 नास्ति मार्गस्तु मोक्षदा यो.शि. 1152 जरायुजाण्डजादीनां वाङ्गनाकायजन्मान्यनन्तानि विस्तीर्य भूयः कर्मभिः । युक्तः कुर्वीत न द्रोहं.. ना. प. 5 / 43 * शिवप्रसादाद्धृतपुण्यवेशः...न : जरायुजा नरपशुमृगादयो जायन्ते संसृतौ...प्रमज्जेत् सि. शि.7 (नारायणात् ) ना. पृ.ता. 5 / 6 जन्माभावे कुतः स्थितिः ना. बि. 25 जगवस्थाकाल...कारणं तत्त्वज्ञानं जन्माभावे मृतिन च ते. बि.5|24 अद्वैतो. 2 भवति
Page #216
--------------------------------------------------------------------------
________________ 190 जलग जगतसैन्धवखण्डवन्महात्मा जलतीरे केतनं हि ब्रह्मवादिनोवदन्ति जलत्वेन मरीचिका । गृहत्वेन हि काष्ठानि... तद्वदात्मनि देहत्वे.. जलमिति भस्म, स्थलमिति भस्म जलस्य चलनादेव चञ्चलत्वं यथा रवेः । तथाऽहङ्कारसम्बन्धादेव संसार आत्मन: जलं वह्नौ वह्नि वायौ वायुमाकाशे.. अव्यक्तं पुरुष क्रमेण विलीयते.. सतो.. चात्माऽऽविर्भवति अल्लूकाभाववद्यथाकाममाजायते जहात्यहस्सु पूर्येषु, त्वामापो.. जहात्येनां भुक्तभोगामजोऽन्यः [ +महाना. 815+ जहि शत्रु महाबाहो जहि शत्रू अपमृत्रो नुदस्व (परमृधो) [R. a. 3 / 3 / 11= मं. 3 | 47/2 [ + तै.सं. 1 / 4 / 4 / 2+ जागतं छन्दः, द्यौः स्थानम् ( अथो खल्वाहुः ) जागरितदेश एवास्यैष इति जागरितस्थानश्चतुरात्मा विश्वो वैश्वानरश्वतूरूपोङ्कार एव उपनिषद्वाक्यमहाकोशः a. पू. 2 / 16 कठश्रु. 9 यो. शि. 4/23 रुद्रोप. 2 वराहो. 3120 पैङ्गलो. 313 श्वरात् तावताऽऽत्मानमानन्दयति परत्र. 2 जल्का रुधिरं यद्वद्वलादाकर्षति तस्माच्चतुरवस्था वराहो. 5/36 भवन्ति हि जन श्रमजातेन गात्रमर्दनमाचरेत् । दृढता लघुता चापि तस्य गात्रस्य जायते जले वाऽपि स्थले वाऽपि लुठत्वेष जडात्मकः । नाहं विलिप्ये तद्धर्घटधर्मैर्नभ यथा जले सैन्धव पिण्डवत् (लीनो भवति) जलोपरि समर्पितव्य जनसंयुक्तमन्नं वह्निसंयुक्तवारिणा पक्कमकरोत् स्वयम् । ब्रह्मनाडी तथा धातून.. यो. शि. 1 / 125 जागरितेसुषुप्त्यवस्थापन्नैव यद्यच्छ्रुतं जळेऽग्निज्वलनाच्छाखा पल्लवानि यद्यहं तत्तत्सर्वमविज्ञातमिवया~ वसेत्तस्य स्वप्नावस्थायामपि वाहगवस्था भवति जागरे स्वमता नहि । द्वयमेव लये नास्तिलयोऽपि ह्येनयोर्न व जायश्चित्तेक्षणीयास्ते नविद्यते ततः पृथक् । तथा तद्दश्यमेवेदं जाग्रतचित्तमिष्यते जातः प्रत्ययाभावं यस्याहुः प्रत्ययं बुधाः । यत्सङ्कोच विकासाभ्यां जामत्प्रलयदृष्टयः शांडि. 117/4 कुण्डिको 24 2 व्यवधू. 7 शांडि. 114189 चित्यु. 14/2 श्वेताश्व. 4/5 ना. पू. ता. 5/5 भ.गी. 3 / 43 महाना 5 / 11 वा.सं. 7 / 37 तै. A. 10 / 1 / 11 2 प्रणवो. 21 जागरितस्थानो बृह. 4/3/14 नृसिंहो. 24 जाग्रत्स्व बहिः प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखः स्थूलभुग्वैश्वानरः प्रथमः पादः (आत्मनः ) [ माण्डू 3+ नृ. पू. 4/2 जागरितस्थानो वैश्वानरोऽकारः माण्डू. 9 प्रथमा मात्राप्रादिमत्त्वाद्वा जागरितं स्वमं सुषुप्तं तुरीयं च महतां च लोकं परं च लोकं दहति सुबालो. 15/2 जागरिते ब्रह्मा, स्वप्ने विष्णुः, सुषुप्तौ रुद्रस्तुरीयं परमाक्षरं स आदित्यो विष्णुश्वेश्वरश्व.. जागरिते ब्रह्मा स्वप्ने विष्णुः सुषुप्तौ रुद्रस्तुरीयमक्षरं चिन्मय, ब्रह्मो. 2 सुषुप्तिकाले प्राज्ञः जाग्रत्येव सुषुप्तस्यः कुरु कर्माणि.. व्यतः सर्व परित्यागी बहि: कुरु.. (OM) जाग्रत्स्वप्रसुषुप्तितुरीयतुरीयातीतोऽन्तर्यामी.. गोपाल OM भूर्भुवः सुवस्तस्मै नमोनमः परत्र. 3 ना. प. 5/14 जाग्रतः स्वपतश्चैवप्राणायामोऽयमुत्तमः । प्रवर्तते ह्यभिज्ञस्य.. जाप्रतीं त्वासादयामि जाग्रति प्रवृत्तोजीवः प्रवृत्तिमार्गासतः जातो नैव चार्जुन जाप्रत्काले विश्वः, स्वप्रकाले तैजसः, यो. शि. 4 / 11 a. शां. 46 महो. 210 प. पू. 5/27 चित्त्यु. 19/1 मंत्रा. 27 भ.गी. 6 / 16 ना. प. 5/12 a. पू. 5116 गोपालो. 3 / 18
Page #217
--------------------------------------------------------------------------
________________ जाग्रत्स्व जामत्स्वप्रसुपुप्तितुरीयमिति चतुर्विधा अवस्थाः जासुपुप्तिनुरीयावस्थाभेदैरेकैकमात्रा चातुर्विध्यमेत्य.. जाप्रत्स्वप्रसुपुप्तितुरीयाश्चेत्य वस्थाश्चतस्रः जाग्रत्स्वप्नसुषुप्तिमूर्च्छामरणधर्मयुक्तो घटीयंत्रदुद्विमोजतो मृत इव कुलालचकन्यायेन परिभ्रमति (थ) जाग्रत्स्वप्रसुपुप्तिमूर्च्छामरणाद्यवस्थाः पञ्च भवन्ति पेङ्गलो. 115 पैङ्गलो. 207 पैङ्गलो. 2 / 9 त्वमुपुप्तिपु सर्वकालव्यवस्थितं nA.u.tA. 19 जात्सुषुप्तिमूर्च्छावस्थानां... सर्वजीवभयप्रदा स्थूल देहविसजनी मरणावस्था भवति जाग्रत्स्वप्नसुषुप्तिप्येकशरीरस्य जाग्रकाले विश्वः स्वकाले तैजसः, सुषुप्तिकाले प्राज्ञः जाग्रत्स्वसुत्यादि मनोमय मितीरितम् जाग्रत्स्वप्रसुपुत्यादिप्रपञ्चं यत्प्रकाशते, कैव. 17 तद्ब्रह्मादमिति ज्ञात्वा सर्वबन्धः प्रमुच्यते जात्स्वसुत्यादिष्ववस्थास्वेक रूपिणी । ब्रह्मानन्दमयी विद्या.. गन्धर्वो 5 जाग्रत्स्वप्ने व्यवहरन सुपुमौ क गतिमम । इति चिन्तापरो भूला.. जाग्रदवस्थायां जाग्रदादिचतस्रो जामदादिविमोक्षान्तः संसारो जीवकल्पितः । त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिताः उपनिषद्वाक्यमहाकोशः शारीरको 10 तुरीयो. 2 यो. चू. 72 योगकुं. 3129 ष्वस्था ( भवन्ति ) [ प. 6. प. 9 + ना. प. 6 / 6 जामवस्थायां विश्वस्य चातुर्विध्यं - विश्वविश्वो विश्वतैजसो विश्वप्राज्ञो विश्वतुरीय इति जामवृत्तावपि त्वन्तचेतसा कल्पितं प. हं. प. 9 वसत् । बहिश्तो गृहीतं सयुक्तं वैतथ्यमेतयोः ना. प. 5/11 ते. चिं. 5/103 वैतथ्य. 10 [ वराहो. 2/54 + महो. 4 / 73 जातवे जाग्रन्निन्दा (द्रा ? ) तः परिज्ञानेन ब्रह्मविद्भवति जान्निद्राविनिर्मुक्ता सा स्वरूपस्थितिः परा जामनेत्रद्वयोर्मध्ये हंसएवप्रकाशते । सकारः खेचरी प्रोक्तरत्वं पदं चेति निश्चितम् जाप्रन्मात्राचतुष्टयमकारांशं स्त्रम मात्राचतुष्टयमुकारांशं.. अयमेव ब्रह्मप्रणवः जाड्यभावविनिर्मुक्तममलं चिन्मया त्मकम् । तस्यातिवाहिकं मुख्यं.. जात इत्यनेन परमात्मनो जृम्भणम् जात इत्यादिना परमात्मा शिव उच्यते काममित्यादिना जातमात्रेण मुनिराद् यत्सत्यं तद्वाप्तवान् । तेनासौ स्वविवेकेन.. जातरूपधरश्वरेदात्मानमन्विच्छेत् जातरूपधरश्चेन्नकन्थावेशोनाध्ये 191 [ +R.a.1.7/7 [ वनदु. 11, 114 + जातवेदसे सुनत्राम सोमंतदन्त्यमवाणी... महासौभाग्यमाचक्षते मं. बा. 2/6 मैत्रा. 2 / 30 त्रि. ता. 2/3 जातएव न जायते, कोन्वेवंजनयेत्पुनः । बृह. 3 / 9 / 34 जातमात्रेण कामी कामयते त्रि. ता. 23 यो. चू. 82 प. हं. प. 10 योगकुं. 1157 त्रि. ता. 2 3 तव्यो न श्रोतव्यमन्यत्किचित्.. जातरूपधग निर्द्वन्द्वा निष्परिग्रहास्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः.. ( अथ ) जातरूपधरा निर्द्वन्द्वा निष्परिग्रहाः शुक्कुध्यानपरायणा आत्मनिष्ठाः...ते परमहंसा नाम जातरूपधरोभवति सः सन्यासी जातवेद एतद्विजानीहि किमेतद्यमिति केनो. 313 जातवेदसमण्डलंयोऽधीते सर्वव्याप्यते त्रि. वा. 116 जातवेदसमव्यक्तंव्यक्ताव्यक्तं परं सदा सदानं. 5 जातवेदसे सुनवाम सोममराती महाना. 6 / 13 =मं. 1 99|1 त्रि.ता. 112 त्रि. ता. 22 महो. 2/1 ना. प. 3187 ना. प. 5/6 याज्ञव. 3 भिक्षुको 6 ना. प. 5/3
Page #218
--------------------------------------------------------------------------
________________ 192 जातब्ध जातश्च वायुना स्पृष्टो न स्मरति जन्ममरणम् । अन्ते च शुभाशुभं कर्म... प्रामाण्यम् जातश्चैव मृतश्चैव जन्म चैव पुनः पुनः । यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् । एकाकीतेन दोऽहं गतास्ते फलभोगिनः जातस्य महरोगादि कुमारस्य... उपनीतेऽप्यविद्यत्वमनुद्वादश्च पंडिते प्रसज्यते जातानि जीवन्ति ( भूतानि ) माकाशं प्रयन्त्यभिसंविशन्ति जातान्यनेन वर्धन्ते, अद्यतेऽत्ति च भूतानि [ तैत्ति 22+ जाता रुद्राक्षा जलबिन्दवोऽस्य सद्योजातादीन् पश्चवक्त्राणि विद्यात् (शिवस्य ) जातास्त एत्र जगति जन्तवः साधुजीविताः । ये पुनर्नेह जायन्ते शेषा जरठगर्दभा: उपनिषद्वाक्यमहाकाशः जातस्य हि ध्रुवो मृत्युः जातं मृतमिदं देहं मातापितृमलात्मकम् । .. स्पृष्ट्वा स्नानं विधीयते मैत्रे. 2/5 जाताच जायमानस्य न व्यवस्था (तर्हि ) जातिर्ब्राह्मण इतिचेत्, न तत्र जात्यन्तर जन्तुष्त्रने कजातिसम्भवा महर्षयो बहवः सन्ति जातिसङ्करकारकैः जातिस्तु देशिता बुद्धेरजातेखतां सदा जातीपुष्पसमायोगैर्यथा वास्यति तैतिलम् । एवं शुभाशुभैर्भावैः सा नाडीति विभावयेत् निरुक्तो. 118 गर्भो. 5 याज्ञव. 19 भ.गी. 227 a. शां. 13 ग. पू. 2/9 मैत्रा. 6 / 12 सि. शि. 16 जातिदोषा न सेत्स्यन्ति दोषोऽप्यल्पो भविष्यति जातिर्नास्ति गतिर्नास्ति वर्णो नास्ति नलौकिकम् । सर्वेब्रह्मेति नास्त्येव ते. बं. 5/38 महो. 3|14 प्र. शां. 43 व.सू. 5 भ.गी. 1143 a. शां. 42 क्षुरिको 19 जानूव जातु कर्मण्यतन्द्रितः जातिष्ठत्यकर्मकृत् जातेऽग्निमुपसमाधायाङ्क आत्राय (पुत्र) क सं पृषदाज्य संनीय.. जुहोति जातो देव एक ईश्वरः परमोज्योतिमैत्रतो वेति तुरीयं वरं दत्त्वा.. जातौ विश्वस्य भुवनस्य गोपौ [ +R.a.2|68= मं.2।40।1+ जात्यन्धे रत्नविषयः सुज्ञातश्चे भ.गी. 3 / 23 भ.गी. 35 बृद्द. 6।4।24 त्रि.ठा. 2/3 लिंगोप. 1 tai.s.1।8।22/5 ते.बि. 6 89 जगत्सदा (सत्यं ) जात्याभासं चलाभासं वस्त्वाभासं तथैव च । बजाचलमवस्तुत्वं विज्ञानं शान्तमद्वयम् ( एतेषां ) जात्याविनाऽप्यमे ज्ञानप्रतिपादिता ऋपयो बहवः सन्ति, तस्मान्न जानिर्वाणः जानकी देहभूपाय रक्षोघ्नाय शुभाङ्गिने । भद्राय रघुवीराय ( नमः ) जानन् कस्माच्छृणोम्यहम् जानन्नपि हि मेघावी जडवल्लोक व. सू. 5 रा . पू. 4|14 9 मधू. 16 1. सो. 2 / 102 आचरेत् जानन्नेव धन्यत्रान्यन्न विजानात्यनुभूतेः नृसिंहो. 911 ( OM ) जानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्यआस छांदो. 4।1।1 जानाति पुरुषोत्तमम् भ.गी. 15/19 जानाम्यह 5 शेवधिरित्यनित्यं न ह्यः प्राप्यते हि धुवं तत् जानु प्रदक्षिणीकृत्य न द्रुतं न विलम्बितम् । अलिङ्गं स्फोटनं कुर्यात्सा मात्रा परिगीयते जानूर्वोरन्तरे कृत्वा सम्यक् पादतले उभे । समग्रीवशिरः कायः स्वस्तिकं नित्यमभ्यसेत् जानूर्वोरन्तरे सम्यक्कृत्वा तले उभे । ऋजुकायः समासीनः स्वस्तिकं तत्प्रचक्षते 1 यो त 40 a. शां. 45 कठा. 2010 जा.द. 3+3 zAM.i 11111
Page #219
--------------------------------------------------------------------------
________________ जानौ सं. उपनिषवाक्यमहाकोशः जिष्णुहीं 193 जानौ संयमान्महातललोकज्ञानं शांडि. 1752 / जालजननमन्दिरा महाविष्णोः जान्वन्तं पृथिवी ह्यशो ह्यपां क्रीडाशरीररूपिणी ब्रह्मादीनापायबन्तमुच्यते । हृदयांश म्गोच्रा। एतांमहामायांतरंत्येव स्तथाग्न्यंशो..धारयेत्त सदाशिवं जा.द 84-6 ये विष्णुमेव भजति, नान्येतरन्ति.. tri.m.naa.4|9 जाप्येनामृतत्वं च गच्छति चतुर्वे. 7 जालन्धरस्तृतीयस्तु (कुम्भकः) जायते निश्चयः साधो पुरुषम्य [योगकुं. 1141+ यो.शि. 11103 च्तुर्विध्ः। थापादमस्तक जालन्धरेकृतेबन्धेकंठसङ्कोचलक्षणे । महं मातापितृविनिर्मितः । नपीयूषं पतत्यग्नौ न च वायुः इत्येको निश्चयो ब्रह्मन्बन्धायास.. महो. 6 / 54 प्रधावति यो.चू. 51 जायते मृतयेलोकोम्रियतेजननायच भवनं. 1225 जालन्धरोडियाणश्चमूलबन्धस्तथैवच श्यो.त. 26 जायत्येको म्रियत्येको अभात्येकः जालेनेवखचरःकृतस्यानुफलैशुभाशुभम् । (पा.) रभिभूयमानः परिभ्रमति मैत्रा. 312 आयते म्रियते लोको म्रियते जनना जिवन्वै तन्नजिघ्रति,न हि घ्रातु तेय च । अस्थिराः सर्व एवेमे... महो. 34 _ विपरिलोपो विद्यतेऽनाशित्वात् बृह. 4 / 324 जायते वर्णसङ्करः भ.गी. 1141 / जिज्ञासाथै शुक्रस्यासावास्तामेवे. जायमानं कथममं भिनं नित्यं कथं त्यवज्ञया । उक्त्वा बभूव च तत् । कारणाद्यद्यनन्यत्वमत: जनकस्तूष्णी.. महो. 2 / 22 कार्यमजं यदि a.zAM. 11 जिज्ञासुरपि योगस्य भ.गी. 644 जायमानाद्धि वै कार्याकारणं जितात्मनः प्रशान्तस्य भ.गी. 67 ते कथं ध्रुवम् a. शां. 12 जितात्मा विगतस्पृहः भ.गी. 18149 जायमानाद्धिवधर्मात्कथंपूर्वनगृह्यते a. शां. 21 | जितामेवाप्येति योजितामेवास्तमेति सुबालो. 943 जायमानेऽमनस्कत्व उदासीनस्य जितेन्द्रियाणां शान्तानां जितश्वासतिष्ठतः । मृदुत्वं खचरत्वं च विचेतसाम् । .. दूरदर्शनमाप्नुयात् यो.शि. 5 / 46 शरीरस्योपजायते अमन. 2179 जितेन्द्रियाय शान्ताय मन्त्रं [जायमानो वै ब्राह्मण स्त्रिभि देयपिदं महत् (सूर्यस्य ) सूर्यता. 1 / 11 त्रणवा जायते] तै.सं. 6 / 3 / 10 जितेन्द्रियो बहिरन्तःस्नेहवर्जितः जायस्व म्रियस्वेत्येतत्तृतीयस्थानं शरीरसंधारणार्थ...भैक्षमाणो तेनासौ लोको न सम्पूर्यते छान्दो.5|188 ब्रह्मभूयाय भवति प.हं.प.6 जायापूर्वरूपं, पतिरुत्तररूपं... (एवं )जितेन्द्रियो भूत्वा सर्वत्र सैषाऽदितिसंहिता 3ऐत. za68 ___ ममतामतिम् । विहाय.. वराहो. 2 / 4 आया मे स्यादथ प्रजायेय बृह. 1 / 4 / 17 जित्वा जित्वा ततो भूति सारभेत आयरनेवास्मिन्छाखाः प्ररोहेयुः. छान्दो. 5 / 2 / 3 ततो मुनिम् । मजिता च जारुनानिचस्वेदजानिचोद्भिजानि.. सदाभूतिः योगो. 29 यत्किचेदं प्राणि..यच्चस्थावरंतत् भ.गी. 2037 जित्वा वा भोक्ष्यसे महीम् जित्वा वृष्ट्यादिकं जाड्यं खेचरः प्रज्ञानेनं प्रज्ञाने प्रतिष्ठित 2ऐत. 5 / 3 'मालकिछिन्नं पर्युषितं पूतमन्न ' स भवेन्नरः यो.शि. 13148 जित्वा शत्रून्मुंव राज्यं समृद्धम् भ.गी. 11 / 33 मयाचितमसंकृप्तम श्रीयान्न जिष्णुपिराजिष्णुर्भवत्यन्यतकचन याचेत सुबालो. 12 / 1 स्त्यायी बृह. 2 / 16
Page #220
--------------------------------------------------------------------------
________________ जिह्वया उपनिषद्वाक्यमहाकोशः जीवरिप जियायद्रसह्यत्तितत्तदात्मेतिभावयेत् यो. त. 71 जिह्वा रसं विजानाति हृदयं वेदयेजिह्वया वायुमाकृष्य पूर्ववत्कुम्भ प्रियम् । मनसा साधु पश्यति इतिहा. 3 कादनु । शनैस्तु घाणरन्ध्राभ्यां । जिहावग्रहः, सरसेनातिमहेण गृहीतः बृह. 3 / 2 / 4 रेचयेदनिलं सची योगकुं. 1130 जिह्वां न चालयेचापि पाषाण जियावायुमाकृष्य यः पिवेत्सततं इव निश्चलः । तमः प्रस्थाप्य नरः । श्रमदाहविनिर्मुक्तोयोगी रजसः सत्त्वेन... योगो. 22 नीरोगतामियात् जा.द. 625 जिह्वेडा, दन्तोष्ठौ सूक्तवाक: प्रा. हो. 43 जिह्वया वायुमाकृष्य जिह्वामूले जिह्वावास्याएकमङ्गमुदुढे,तस्यानरसः निरोधयेत् । पिबेदमृतमव्यग्रं परस्तात्प्रतिविहिता भूतमात्रा को. u. 315 सकलं सुखमाप्नुयात् जा.द. 626 जीर्णकौपीनवासाः स्यान्मुण्डी नमो. जिह्वया वायुमानीय जिह्वामूले ऽथवा भवेत् । प्राज्ञो वेदान्तनिरोधयेत् । यःपिबेमुदतं विद्वा विद्योगी निर्ममो निरहंकृतिः ना. प. 6 / 30 न्सकलं भद्रम श्रुते शांडि.147 जीर्णवल्कलाजिन धृत्वाऽथ त्रिकालजिह्वया वायुं गृहीत्वा यथाशक्ति स्नानमाचरन्..ब्रह्ममार्गे सम्यक्सकुंभयित्वा नासाभ्यां रेच्येत्। म्पन्नः..भेक्षमाणोब्रह्मभूयायभवति .5. हं. प. 6 तेन गुल्मप्लीहज्वरपित्तक्षुधादीनि जीर्यन्ते दानवादयः । परमेष्ठथपि नश्यन्ति shaannddi.17|14 निष्ठावान् हीयते हरिरप्यजः महो. 350 जिह्वया हि रसान् विजानाति बृः.3।2। 4 जीयन्ते वै दिगीश्वराः,ब्रह्मा..सावा जिह्वाग्रदेशे ज्यणुकं च विद्धि मैत्रा. 711 भूतजातयः, नाशमेवानुभवन्ति महो. 351 जिह्वामादर्शने त्रीणि दिनानि जीर्यन्मर्त्यः कवस्यः प्रजानन् कठो. 1128 स्थितिरात्मनः । ज्वालाया दर्शने जीवएवदुगत्माऽसौकन्दः संसारमृत्युढिदिने भवति ध्रुवम् त्रि.वा. 2 / 127 दुस्तरोः । अनेनाभिहतोजन्तु. जिह्वा च रसयितव्यं च नारायणः सुबालो. 6 / 1 रघोऽधः परिधावति महो. 5 / 93 जिह्वा चित्तंच खे चरति तेनोर्ध्व जीव एव सदा ब्रह्म सच्चिदानन्दजिह्नः पुमानमृतो भवति शांडि.11743 मम्यहम् ते. बि. 6 / 38 जिह्वाऽध्यात्म, रसयितव्यमधिभूतं, जीवतस्तत्प्रजायते (रेतः) बृह. 3 / 9 / 32 वरुणस्तत्राधिदैवतम् सुबालो. 5 / 4 / जीवति चक्षुरपेतोऽन्धान्विपश्याम: कौ. u. 333 जिह्वामर्कटिकाक्रान्तवदनद्वार जीवति बाहुच्छिन्नोजीवत्यूरुच्छिन्न भीषणम् । दृष्टदन्तास्थिशकलं ___ इत्येवं हि पश्यामः को. u. 33 नेटं देहगृह मम म्हो.3|29,30| जीवति वागतो मूकान्विपश्यामः कौ. u. 3 / 3 जिह्वामूलस्थितो देवि...अनलः । जीवति श्रोत्रापेतो वधिरान् तदने भास्करश्चन्द्रः...प्रतिष्ठित: प्रा. हो.2|4. विपश्यामः को. u. 3 / 3 जिह्वा मे मधुमत्तमा [तैत्ति.1।4।1+ ना. प. 4.5 जीवतो यस्य कैवल्यं विदेहोऽपि जिह्वामेवाप्येति यो जिह्वामेवास्तमेति सुबालो. 924 स केवलः । समाधिनिष्ठतामेत्य जिह्वाया ऊर्वान्तं सरस्वती भवति शाण्डि.1146 निर्विकल्पो भवानघ अध्यात्मो. 16 जिह्वाया रसास्वादन घाणस्य जीवत्यमच्छिन्न इत्येवं हि यश्यामः ko.u. 313 गन्धग्रहणम् ना. प. 63 जीवपितृकश्चेपितरं त्यक्त्वाऽऽत्मजिहारसने नासिकाध्राणे उपस्थ आनं पितामहप्रपितामहानिति सर्वत्र न्दने अपान उत्समें गों. 1 युग्मक्लुप्त्या ब्राह्मणानर्चयेत् ना. 5-39
Page #221
--------------------------------------------------------------------------
________________ जीवत्वं जीवत्वं सर्वभूतानां सर्वत्राखण्डवियहं । चित्ताहङ्कारयन्तारं जीवाख्यं त्वं पदं भजे जीवत्वं घटाकाशमाकाशवयवधानेऽस्ति । व्यवधानवशादेव हंसः सोऽइमिति मंत्रेणोच्छ्रासनिश्वासवशेनानुसन्धानं करोति जीवत्वं च तथा ज्ञेयं रज्ज्ञां सर्पग्रहो यथा जीवनं सर्वभूतेषु जीवन्ति मृगपक्षिणः । स जीवति मनो यस्य मननेओपजीवति जीवनेत्र प्रति तत्ते दधामि जीवन्नेव सदा मुक्त: कृतार्थी ब्रह्मवित्तमः । उपाधिनाशाद्रव सह्माप्येति नियम जीवन्मुक्तः स विज्ञेयः जीवमुक्का न मजन्ति सुखदुःखरसस्थिते । प्रकृतेनाथ कार्येण किंचित्कुर्वति वा न वा जीवन्मुक्ति विदेहमुक्त्योर प्रोत्तर शतोपनिषदः प्रमाणभू जीवन्मुक्तो महायोगी जायते.. जीवन्मुक्तो वसेत, कृतकृत्यो भवति जीभूतः सनातनः जीवभूतां महाबाहो उपनिषद्वाक्यमहाकोशः शु.र. 216 ना. प. 67 यो. शि. द्वार भ.गी. 19 जीवन्मर्त्यः कावस्था प्रजानन् ( मा. पा. ) जीवन्मुक्तपदं त्यक्त्वा सदेद्दे कालसाकृते । विशत्यदेद्दमुक्त पवनोऽस्पन्दतामित्र [ + महो. 2263+ जीवन्मुक्तः स उच्यते जीवन्मुक्तः सदा स्वच्छः सर्वदोषविवर्जितः । विरक्ता ज्ञानिनचान्ये देहेन विजिताः सदा । ते कयोगिनस्तुल्या मांसपिण्डाः यो, शि. 1142 जीवन्मुकः खरूपः स्यादरूपो देहमुक्तः महो. 3 / 53 kha66.4 2 आत्मो. 20 कठो. 1138 पेङ्गलो. 337 मुक्तिको 2276 महो. 6 / 45-48 मुक्तिको 232 पैङ्गलो. 3 / 7 महो. 537 मुक्तिको 21 यो. शि. 1115 ना. प. 6/3 स. पो. 1917 27. टित्. w/ जीवाम जीवला न वारिषां मा ते बन्धाम्योषधिम् जीवला न मा ते बन्धाम्योषधि समञ्जसम् जीवात्मनोः पृथक्त्वं यत्प्रागुत्पत्तेः प्र्कीर्तित्म्। भविष्यद्वृत्त्यागौणं तन्मुख्यत्वं हि न युज्यते वाव किलेदं म्रियते न जीवौ प्रियते जीवा ( पाठ: ) सीत्रवाचि नमो नाम चात्मा गमेति गीयते तष्ठित संशान्तो ज्वलन्मणिरिवात्मनि जीवस्य तण्डुलस्येव मलं सहजमप्यलम् । नश्यत्येव न सन्देहस्तस्मादुद्योगवान्भवेत् महो. 51186 जीवस्य निलयः प्राणोजीवोहंसस्य चाश्रयः । हंसः शक्तेरधिष्ठानं.. वराहो. 5/54 जीवं कल्पयते पूर्व उतो भावान् पृथग्विधान । बाह्यानाध्यात्मिकांचैव यथाविद्यस्तथा स्मृति: जीवः पच्चत्रिंशकः स्वकल्पितचतुविंशतितत्त्वं परित्यज्यपड्विंशः परमात्माहमिति निश्चयाज्जीवन्मुक्तो भवति जीवः शिवः शिवो जीवः स जीवः केवलः शिवः । तुपेणबद्धौत्रीहिः स्यात्तुषाभावेन तण्डुलः जीवाक्षरेणैव जीवाहराप्नोति जीवाख्यं त्वम्पदं भजे जीवात्मनः परस्यापि यद्येवमुभयोरपि । अहमेव परंब्रह्म प्रह्माहमिति संस्थितिः जीवात्मनोरनन्यत्वमभेदेनप्रशस्यते । नानात्वं निन्द्यते यच तदेवं हि जीवाभिमानेन क्षेत्राभिमानः, शरीरा भिमानेन जीवत्वम् जीवाम न कच सम्प्रतिष्ठाः 195 प्रा. हो. 114 प्रा. हो. 114 रा. पू. 4 / 1 प. पू. 2/11 वैतथ्य. 16 मं. भा. 115 स्कन्दी. 6 1ऐत. za86 शु.र. 216 त्रि.ना. 2/161 अद्वैत 13 अद्वैत 14 छान्दो 611113 ना. प. 6 / 7 श्वेताश्व. 111
Page #222
--------------------------------------------------------------------------
________________ जीवाहा उपनिषद्वाक्यमहाकोशः ज्योतिषा जीवाह्नाजीवाक्षरमित्यनकाममारः 1ऐत. 31816 जोषयेत्सर्वकर्माणि भ. गी. 3226 जीवा:पशवौक्ताः,तत्पतित्वात्पशुपति: जाबाल्यु. 3 ज्यायसी चेत् कर्मणस्ते भ.गी. 31 जीविष्यामो यावदीशिष्यसि वं ज्यायान्पृथिव्या ज्यायानन्तरिक्षात् वरस्तु मे वरणीयः स एव कठो. za27 ..ज्यायान्दिवो ज्यायानेभ्यो जीवितं तस्य शोभते । योऽन्त लोकेभ्यः (आत्मा) छान्दो .3 / 14 / 3 shshiitlyaabuddhyaaraagdvessvimuktyaa| ज्येष्ठश्च श्रेष्ठश्च स्वानां भवति बृह. 6 / 1 / 1 साक्षिवत्पश्यतीदंहि.. [1सं.सो. 2 / 39-41 ज्येष्ठश्च ह वै श्रेष्ठश्च भवति, प्राणो जीवितंवापिचञ्चलम् । विहायशास्त्र वाव ज्येष्ठश्व छान्दो. 5 / 11 जालानि यत्सत्यंतदुपास्यता ज्येष्ठाय श्रेष्ठाय स्वाहेत्यमावाज्यस्य जीवेश्वरप्रकृतयोनित्याश्चानादय __ हुत्वा मन्थे सम्पातमवनयेत् छान्दो. 5 / 2 / 4 ___ स्त्र्य्ः। विश्वकारणभूताश्व.. भवसं. 2 / 1 ज्येष्ठाय स्वाहा श्रेष्ठाय स्वाहेत्यनौ जीवेश्वरादिरूपेण चेतनाचेतना हुत्वा मध्ये सरस्रवमवनयति बृह. 632 त्मकम् । ईक्षणादिप्रवेशान्ता ज्येष्ठोऽहं श्रेष्ठोऽहं वरिष्ठोऽहमापोऽहम्.. a. शिरः.101 सृष्टिरीशेनकल्पिता [महो.4/73+ वराहो. 2153 / ज्योग्जीवति महान्प्रजया पशुभिर्भवति छां. 2 / 11 / 2 जीवेश्वरेति वाकचेति वेदशास्त्राद्य [+छान्दो. 2 / 12 / 2+-17 / 2 / 18 विति । इदचैतन्यमेवति.. इति निश्चयशून्योयोवैदेहीमुक्तएवसः ते.बि. 4 / 46 / | ज्योतिरन्नादम् , अप्सु ज्योतिः __ प्रतिष्ठितम् तैत्ति. 38 जीवोऽपि जाग्रत्स्वप्नप्रपञ्चे व्यवहृत्य ..प्रज्ञानं प्रविश्य स्वानंदं bhute paingglo.2|8 / ज्योतिरहं विरजा विपाप्मा भूयासम् लिङ्गोप. 1 जीवोऽपि न स्पृष्ट इति चेत् , न; [म. ना. 1417-14 / 19 जीवाभिमानेन क्षेत्राभिमानः, ज्योतिरिति नक्षत्रेषु, प्रजातिरमृतं.. तैत्ति. 3 / 1013 शरीराभिमानेन जीवत्वम् ना. प. 66 ज्योतिर्वलति ब्रह्माहमस्मि,योहमस्मि जीवो ब्रह्मेति वाक्यार्थ यावदस्ति ब्रह्माहमस्मि अहमस्मि ब्रह्मा.. महाना. 17 म्न्:स्थितिः। ऐक्यं तत्त्वं लये ज्योतिर्मयं तदन्तं स्यादवाच्यं बुद्धिकुर्वन् ध्यायेदसिपदं ततः शु. र. 217 / सूक्ष्मदः । ददृशुर्ये महात्मानो जीवोब्राह्मणैतिचेत्, तन्न; अतीताना यस्तं वेद स वेदवित् । यो. चू. 81 गवानेकदेहानांजीवस्यैकरूपत्वात् व. सू. 3 ज्योतिर्लिङ्गं ध्रुवोर्मध्ये नित्यं जीवेश्वरौ भिन्नरूपाविति प्राथ ब्र. वि.80 ध्यायेत्सदा यतिः मिको भ्रमः a. पू. 1113 ज्योतिर्वा पारमात्मिकं सार्व... जीवेश्वरौ मायिको विज्ञाय सर्वविशेष पराय ईशिष स्वाहा पारमा. 123 नेति नेतीति विहाय यदवशिष्यते ज्योतिर्वाऽन्नं, वायुरन्नादः,वायुर्वाऽनं.. सुबालो. 141 तदद्वयं ब्रह्म अद्वयता. 2 ज्योतिर्विदं त्वासादयामि चित्त्यु. 19 / 1 जुष्टं यदा पश्यत्यन्यमीशं यस्य ज्योतिश्च वायुश्चान्नाद मेताभ्यां महिमानमिति वीतशोकः श्वेता. 47 ___ हीदं सर्वमन्नमत्ति 1ऐत. 312 [मुण्ड. 3 / 12+ ज्योतिषामपि तज्ज्योतिः जुह्वति ज्ञानदीपिते भ. गी. 4 / 27 [यो.शि.3122+ भ.गी. 13118 जेनातिनातियां जेनातिरोजो ज्योतिषामा ज्योतिरानन्दयत्येवबलमाहरत्सत्त्वात्मकं... तस्मै मेव तत्परं यञ्चित्तं परमात्मानसुक्ष्मसूक्ष्माय तेजसे स्वाहा पारमा.1015 / मानंदयति परब.2
Page #223
--------------------------------------------------------------------------
________________ वासुदे.4 . ज्योतिषां उपनिषद्वाक्यमहाकोशः शः सर्व ज्योतिषां ज्योतिस्तधदात्मविदो विदुः मुण्ड. 2 / 2 / 9 / ज्वलन्तमज्वलन्तं सर्वतोमुखमसर्वतो. ज्योतिषां ज्योतिरस्म्यहं, तमसः । मुखं नृसिंहमनृसिंह....मात्मानं साक्ष्यई.. प्र.वि. 95 ....जानीयात् नृसिंहो. 61 ज्योतिषां रविरंशुमान् भ.गी. 10 / 21 बलन्तमित्याह-जलनिव ज्योतिष्कामो ज्योतिरानन्दयते खल्वसाववस्थितः अव्यक्तो. 3 भूयस्तेनैव स्वप्नाय गच्छति ब्रह्मो. 1 ज्वलन्तं न प्रदीपं च स्वयं ज्योतिष्कृदसि सूर्य । विश्वमाभासि.. चित्त्यु. 161 निर्वापयेद्वधः शिवो. 7/71 [R. भ. 1447=मं.115014+ ज्वलतः पावकाधद्वत्.. स्फुलिङ्गाः अथवे. 13 / 2 / 19+2014716+ वा.सं.33336 kottikottishH|..vishvN तस्यास्तथा गुह्यका. 28 ते. सं. 1 / 4 / 321 ज्वलन्ती त्वासादयामि चित्त्यु.19|1 ज्योतिष्कृतं त्वासादयामि चित्त्यु. 19 / 1 ज्वलतोऽपि यथा बिन्दुः सम्प्राप्तश्च ज्योतिष्पश्यन्ति उत्तरम् छांदो. 31177 हुताशनम् । बजत्यूचं गतः [क्र. a. 1248 =मं. 1 / 10 / 10 शक्त्या निरुद्धो योगमुद्रया यो. चू. 59 ज्योतिष्मती त्वासादयामि चित्यु.19|1 ज्वलिष्याम्येवाहमित्यग्निर्दधे बृः.sh5|22.. ज्योतिष्मतो ह लोकानयति छांदो. 44 | ज्वालाजालपरिस्पन्दो दग्धेन्धन ज्योतिष्मंतस्त्रयः कालास्तिस्रो इवान्ल्ः। उदितोऽस्तंगतैव 'वस्थात्रय मात्मनः यस्तंगत इवोदितः a. पू.3|11 ज्योतिष्मदाजमानं महस्वत[+सुदर्श.5 tri.m.naa.7।3 | ज्वालामालाकुलं भाति विश्वस्यायतनं [ते. ब्रा. 3 / 12 / 3 / 4 mht|... तस्यान्ते सुषिरं सूक्ष्म ज्योतिष्मानस्मिल्लोके भवति छांदो.474 तस्मिन्सर्व प्रतिष्ठितम् महाना. 9 ॥ 27 ज्योतिष्याप: प्रतिष्ठिताः तैत्ति. 38 ज्वालाया दर्शने मृत्युद्धिदिने भवति ज्योतिस्वरूपं लिङ्गं मामेवोपासितव्यं ध्रुवम् (मायुश्चिह्नम्) त्रि. बा. 127 तदेवोपासितव्यम् भस्मजा. 29 ज्वालावह्निः शीतलश्चेदस्तिरूप। मिदं जगत् ते. बि. 684 ज्योतीरूपमशेषबाह्यरहितं देदीप्यमानं ज्वालामिमण्डले पद्मवृद्धिश्चेजग. परं तवं तत्परमस्ति.. शाण्डि.12716 दस्त्विदम् ते. बि. 684 ज्वलतामति (बलना अपि) दूरेऽपि सरसा मपि नीर्साः। त्रियो ज्ञपयते स प्रस्तावः हि नरकानीनामिन्धनं चारु छान्दो.2|1331 ज्ञप्तिर्हि प्रन्थिविच्छेदस्तस्मिन् दारुणम् [ महो. 3 / 44+ याज्ञव. 13 सति विमुक्तता महो. 5 / 40 चलति सौदीथः, बङ्गारा भवन्ति ज्ञमनो नाशमभ्येति मनो बस्य स प्रतिहारः छान्दो.2।12।1 हि शङ्खला मुक्तिको.2॥39 जलत्त्वात्सर्वतोमुखत्वान्नृसिंहत्वात् झविज्ञसम्यग्ज्ञालम्बंनिरालम्बहरिंभजे निरा. शीर्षक भीषणत्वाद्रत्वात्..(नृसिंहः) नृसिंहो. 7 / 5 / ज्ञः कालकालो गुणी सर्वविद्यः । ज्वलनो ज्वालाभिः प्राणेन कोष्ठ .. तेनेशित कर्म विवर्ततेह श्वेता. 62 मध्यगतंजलमत्युष्णमकरोत् शाण्डि. 1148 ज्ञः सर्वगो भुवनस्यास्य गोप्ता। ज्वलन्तममिमुत्सृज्य नहि यईशेऽस्य जगतो नित्यमेव भस्मनि हूयते इतिहा. 45 / नान्यो हेतुर्विद्यते ईशनाय श्वेता. 6 / 17
Page #224
--------------------------------------------------------------------------
________________ शाशोद्वा ज्ञाज्ञौद्वावजावीशानीशाव जाह्येका भोक्तृभोगार्थयुक्तां । अनंतआत्माविश्वरूपोह्यकर्तात्रयं यदा विन्दते ब्रह्ममेतन् [tenedaMsReM ब्रह्महिसर्वम् । ][ श्वेता. 19 | ना. 1918 ज्ञातचरदेशं चण्डालवाटिकामिव स्त्रियमहिमिव (स्यजेत् ) ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः । पदार्थभावनादाढ बन्ध इत्यभिधीयते ज्ञातव्यमवशिष्यते 198 ज्ञातं येन निजं रूपं कैवल्यं परमं पदम् । असौ दोषैर्विनिर्मुक्त:.. ज्ञातं येन निजं रूपं कैवल्यं परमं पदं निष्कलं निर्मलं शान्तं.. एतज्ज्ञानमिति प्रोक्तम् ज्ञाता चिन्मात्ररूपश्च सर्वचिन्मय - साधनम् । विकल्पत्रगमत्रापि.. मायामात्रं विदित्वैवं.. ज्ञाता होता ज्ञानमग्निः, ज्ञेयं हविः ज्ञातुं द्रष्टुं च तत्त्वेन ज्ञातृज्ञानज्ञेयानामभेदभावनं श्रीचक्रपूजनम् ज्ञातृज्ञानज्ञेयानामाविर्भावतिरोभावज्ञाता स्वयमाविर्भावतिरोभावरहितः स्वयज्योतिः साक्षीत्युच्यते ज्ञातृत्वं समानयोगेन श्रोत्रद्वारा शब्दगुणो वागधिष्ठित आकाशे तिष्ठति.... ज्ञाते द्वैतं न विद्यते ज्ञातोऽज्ञातश्चेति होचुर्न चैनमिति होचुः ज्ञातोनैषविज्ञातोविदिताविदितात्परः ज्ञात्वा (नारायण) जीवन्मुक्तो भवति ज्ञात्वा तमेवं मनसा हृदा च भूयो न मृत्युमुपयाहि विद्वान् उपनिषद्वाक्यमहाकोशः भवसं. 23 ना प. 7/1 महो. 240 भ.गी. 7/2 1यो.त. 17,18 मेव हि । संभाषणं च चिन्मात्रं.. ते.बि. 2129 ज्ञातानुज्ञात्रननुज्ञातृविकल्पज्ञान यो. शि. 1 / 15 ना. प. 8 / 20 भावनों. 3 भ.गी. 19154 भावनो. 2 सर्वसारो. 5 त्रि.ना. 116 आगम. 18 नृसिंहो. 9 / 10 नृसिंहो. 9 18 ना.पू. ता. 111 महाना. 17/14 शातने ज्ञात्वा (शिवमात्मानं तं मृत्यु - मत्येति, नान्यः पन्था विमुक्तये ज्ञात्वा तां (देव) मृत्युपाशान्छिनत्ति ज्ञात्वा त्रिविधमात्मानं परमात्मान माश्रयेत् । ज्ञात्वादेवं मुच्यते सर्वपाशैः [श्वेता. [4:16+5/13 +6 / 13 ज्ञात्वा देवं सर्वपाशापहानिः ज्ञात्वा भूतादिमव्ययम् ज्ञात्वा मां शांतिमृच्छति ज्ञाला (मृत्यु) यतेत कैऋत्यप्राप्तये ज्ञात्वा शास्त्रविधानोक्तं ज्ञात्वा शिवं शान्तिमन्यन्तमेति ज्ञान्वा शिवं सर्वभूतेषु गूढं विश्वस्यैकं परिवेष्टितारं ज्ञात्वादेवं मुच्यते सर्वपाशैः ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् । सोऽहमित्येद तद्वृत्त्या स्वान्यत्रात्मगतिं त्यजेत् अध्यात्मो. 2 ज्ञात्वैवं (ब्रह्मैवाहं) मनोदण्डं धृत्वा आशानिवृत्तो भूत्वा भ्रमरकीटन्यायेन मुक्तो भवति ज्ञानकर्मेन्द्रियैर्ज्ञानविषयैः प्राणादिपञ्चवायुमनो द्विमिश्र स्थूलकल्पितैः सोऽपि स्थूलप्रकृतिरित्युच्यते ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् । .. इदमष्टोत्तरशत न देयं यस्य कस्यचित् चो. चू. 72 ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञो कैव. 9 गुह्यका. 58 ज्ञाननेत्रं समावायसमहत्परमं पदम् । .. शान्तं ब्रह्मादमिति संस्मरेत् रुद्रह. 12 118+2|15+ ना. प. 917110 श्वेता. 1 / 11 भ.गी. 5 / 13 भ.गी. 5/29 त्रि.मा.2122 भ.गी. 16 / 24 ताव. 4|14 ता. 4 / 16 मुक्तिको. 1146 पवीतिनः । शिखा ज्ञानमयीयस्य.. शाख्याय 16 ज्ञदण्डो घृतो येन एकदण्डी स उच्यते [ ना.प. 513+ ज्ञानदीपेन भाखता ज्ञाननिर्धूतकल्मषाः ज्ञाननिष्ठो विरक्तोऽपि धर्मज्ञो विजितेन्द्रियः । विना देहेन योगेन न मोक्षं लभते.. ना. प. 52 प. हं. 5 भ.गी. 10/11 भ.गी. 5/17 यो. शि. 1124 त्रि.ता. 5/20
Page #225
--------------------------------------------------------------------------
________________ शानने उपनिषद्वापचमहाकोशः ज्ञाननेत्रं समादाय घरेद्वह्निमतः ज्ञानयोगः कर्मयोग इति योगो परम् । निष्कलं निर्मलं शान्तं द्विधा मतः त्रि. प्रा. 2223 तद्ब्रह्माहमिति स्मृतम् प्र. बि. 21 ज्ञानयोगः स विज्ञेयः सर्व.. ज्ञानपूतं त्रिगुणस्वरूपं त्रिमूर्तित्वं सिद्धिकरः शिवः त्रि. प्रा. 2026 पृथग्विज्ञाय मूलमेकं सत्यं ज्ञानयोगेनमुच्यन्ते देहपातादनन्तरम् मृण्मयं विज्ञातं स्यात् .. परव.4 ___ भोगान् भुक्त्वा च मुच्यन्ते.. शिवो. 1131 ज्ञानप्रबोधो यस्मिन् समये माया ज्ञानयोगेन साङ्खथानां भ. गी. 33 मोहं सशब्दातीतोऽपिजायते अद्वैतो. 2 ज्ञानरूपमानन्दमयमासीत् ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु (पुरेदं ब्रह्मांड) अव्यक्तो.. तं पश्यते निष्कलं ध्यायमानः ज्ञानवान् मां प्रपद्यते भ.गी. 7119 (ततस्तु तां पश्यते निष्कलां ज्ञानविज्ञानतृप्तात्मा भ.गी. 68 च) [मुण्ड. 33118+ गुह्यका. 37 ज्ञानविज्ञाननाशनम् भ.गी. 345 ज्ञानबलैश्वर्यशक्तितेजस्वरूपो ज्ञानवैराग्यमृत्तोयैः क्षालनाच्छौच. भवति (नारायणः) त्रि.म.ना. 2 / 6 मुच्यते मैत्रे. 29 ज्ञानमावृत्त्य देहिनम् भ. मी. 3 / 4 ज्ञानवैराग्ययुक्तो वित्तस्त्रीपराङ्मुखः.. ज्ञानभूमिः शुभेच्छाख्या प्रथमा... महो. 524 शरीररक्षणार्थ.. भैक्षमाणो ज्ञानभूमिः शुभेच्छा स्यात् ... ब्रह्मभूयाय भवति सप्तमी तुर्यगा स्मृता वराहो. 4.1,2 ज्ञानशक्तिबलेश्वर्यवीर्यतेजांस्यज्ञानमेव परं तेषां पवित्रं ज्ञान shesstH। भगवच्छन्दवाच्यानि मुच्यते ( ईरितं ) [ ब्रह्मो.11+ परन. 6 / 13 / विना हेयैर्गुणादिभिः भवसं. 2152 ज्ञानयज्ञः परन्तप भ. गी. 4 / 33 ! ज्ञानशक्तिश्चेतनाशक्तिः क्षेत्रशक्तिज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमो रिच्छान्तर्भूत्वा माया सत्त्वत्तमः (पूर्वोक्तः) रजस्तमोमयी शाटयाय. 16 राधिको. 9 ज्ञानयज्ञन चाप्यन्ये भ.गी. 9/15 ज्ञानशिखिनो ज्ञाननिष्ठा ज्ञानयज्ञोपज्ञानयज्ञेन तेना भ.गी. 1870 वीतिनः । ज्ञानमेव परंतेषां पवित्रं ज्ञानयुक्तयमाद्यष्टात..योग उच्यते म. प्रा. 111 ज्ञानमीरितम्(उच्यते)[ब्रह्मोप.11 +परन.13 [+ना. प. 3183 ज्ञानयोगनिर्षि विश्वगुरुं योगिजन ज्ञानशौचं परित्यज्य बाह्ये yo ramate priym| भक्तानुकंपिनं सर्व __ नरः |..लोस्स्त्थ्ण् गृह्णाति सुव्रत जा. द. 1222 साक्षिणं..एवं यः सततं ध्यायेद्देव ज्ञानसङ्कल्पनिश्वयानुसन्धानाभिमाना देवं..स मुक्तः शांडि. 314 / आकाशकार्यान्तःकरणविषयाः त्रि. प्रा. 114 ज्ञानयोगपराणां तु पादप्रक्षालितं ज्ञानसङ्केन चानघ भ. गी. 116 जलम् । भावशुध्यर्थमज्ञानां ज्ञानसब्छिन्नसंशयम् म. गी. 4 / 41 सत्तीर्थ मुनिपुङ्गव जा. द. 456 ज्ञानसंहारसंयतकालिन ज्ञानसंहारसंयुक्तंशशक्तिद्वयसमन्वितम् पञ्चत्र. 7 ज्ञानयोगविनिर्मक्तः कर्मयोगसमा ज्ञानस्वरूपमेवादी ज्ञानं ज्ञेयकवृतः । मृतः शिवपुरं गच्छेत्सः.. शिवो. 1 / 29 साधनम् । ज्ञातयेननिरूपकैवल्य.. श्यो. स. 16 मानयोगव्यवस्थितिः भ.गी. 16 / 1 / ज्ञानस्वरूपमेवादो ज्ञेयं ज्ञानैकझानयोगं न विन्दंति ये नरा सावनम् । अज्ञानं कीशं म्न्द्बुद्य्ः। ते मुच्यन्ते कथं.. शिवो. 113 चेति प्रविचार्य.. यो. शि. 1 / 14
Page #226
--------------------------------------------------------------------------
________________ - - 200 ज्ञानस्व. उपनिषद्वाक्यमहाकोशः ज्ञ्यान्स्व्रूप्मेवाहुर्ज्ग्देत्द्विल्क्स्स्न्न्म्। ज्ञानं माता विज्ञानं पिता, सगुणब्रह्म अर्थस्वरूपमज्ञानात्पश्यन्त्यन्ये निर्गुणब्रह्मार्पित.. अद्वैतो. 5 कुष्टयः जा. द. 649 ज्ञानं मोक्षककारणम कोलो. 1 ज्ञानं कर्म च कर्ता च भ. गी.18|19 ज्ञानं यदा तदा विद्यात् भ.गी. 14 / 11 ज्ञानं केचिद्वदन्त्यत्र केवलं, तन्न ज्ञानं योगात्मकविद्धि yogazcASTAGga'siddhaye / योगहीनं कथं __ संयुतः । संयोगो योग इत्युक्तो ज्ञानं मोक्षदं भवतीह भोः यो. शि. 1 / 12 ___ जीवात्मपरमात्मनोः भवसं. 3 / 13 ज्ञानं चेदीदृशं ज्ञातमज्ञानं ज्ञानं लब्ध्वाऽचिरादेव मामकं कीदृशं पुना यो. शि. 1 / 24 धाम यास्यसि मुक्तिको. 1227 ज्ञानं ज्ञानवतामहम् bh.गी.10॥38 ज्ञानं लब्ध्वा परां शान्ति bh.गी.4॥39 ज्ञानं ज्ञेयं च केशव भ.गी. 13 / 2 ज्ञान विज्ञानमास्तिक्यं भ.गी. 18042 झानं ज्ञेयं च विज्ञेयं सदा बुद्धः ज्ञानं विज्ञानसहितं भ.गी. 9 / 1 प्रकीर्तितम् a. शा. 88 ज्ञानं शरीरं वैराग्यं जीवनं विद्धि ना. प. 61 ज्ञानं ज्ञेयं ज्ञानगम्यं bh.गी.13|18 ज्ञानं स्म्य्ग्वेक्स्स्न्न्म्। तस्मिन् (चित्ते ज्ञानं ज्ञेयं ज्ञानगम्यादतीतं शुद्धं ज्ञानेन) निरोधितेनूनमुपशान्तं बुद्धं मुक्तमप्यव्ययं च । सत्यं मनो भवेत् शांडि. 1724 ज्ञानं.. ध्यायेदेवं तन्महो.. शु.र. 215 ज्ञानाग्निदग्धकर्माण भ.गी. 419 ज्ञानज्ञयंचिदात्मकम् । तदेव केवली ज्ञानाग्निदग्धदेहस्य न च श्राद्धं ___ भावं ततोऽन्यत्सकलं मृषा महो. 4 / 63 न च क्रिया पैङ्गलो. 47 ज्ञानज्ञयंचिदेवहि । ज्ञाताचिन्मात्र ज्ञानाग्निः शुभाशुभं च कर्म विन्दति गर्भो. 11 रूपश्च सर्व चिन्मयमेव हि ते.बि. 2129 ज्ञानाग्निः सर्वकर्माणि भ.गी. 4.37 ज्ञानं ज्ञेयं परिज्ञाता भ.गी. 18118 ज्ञानं ज्ञेयं समं नष्टं नान्यः पन्था ज्ञानात्सायुज्यमेवोक्तं तोये द्वितीयकः शांडि. 1722 तोयं यथा तथा . ब्र.वि. 57 ज्ञानं ज्ञेयकसाधनम् 1यो.त.16 ज्ञानासिद्धिर्मुक्तिरिति गुरोनिं च लभ्यते . ज्ञानंतपोऽग्निराहारो मन्मनोवायु अमन. 215 पाञ्जनम् । वायुः कार्ककालो ज्ञानात्स्वरूपंपरमहंसमंत्रसमुच्चरेत् । च शुद्धेः कर्तृणि देहिनाम् भवसं. 321 प्राणिनां देहमध्येतु स्थितो हंसः ज्ञातुजन्मनैकेन योगादेवप्रजायते । सदाऽच्युतः ब्र.वि. 59 तस्माद्योगात्परतरो नास्ति ज्ञानादेव विमुच्यते ( संसारः) यो.त.16 मार्गस्तु मोक्षदः यो.शि. 1153 ज्ञानादेवास्य शास्त्रस्य सर्वावस्थोऽपि ज्ञानं तेऽहं सविज्ञानं भ.गी. 2 मानवः । ब्रह्महत्याश्वमेधाद्यैः पुण्य. ज्ञानंनामोत्पत्तिविनाशरहितनैरन्तये पापन लिप्यते प्र. वि. 50 चैतन्य ज्ञानमित्युच्यते सर्वसा. 6 ज्ञानोद्योगपरिक्लेशं कुप्रावरणज्ञानं नारायणः परः ना.पू.ता. 24 भोजनम् । कुचर्या कुनिवासं च ज्ञानंबुद्धिश्च । ज्ञानंमोक्षककारणम् कोलो. 1 मोक्षार्थी न विचिन्तयेत् शिवो.7117 (तर्हि )ज्ञानंद्राह्मणैतिचेत्, तन्न ज्ञानाद्ध्यानं विशिष्यते भ.गी. 12 / 12 क्षत्रियादयोऽपिपरमार्थदर्शिनो ज्ञानानन्दघनोऽस्यहम् ते. बि. 3331 'भिज्ञा बहवः सन्ति व.सू.6 ज्ञानानन्दोऽहमदयः ते. बि. 660
Page #227
--------------------------------------------------------------------------
________________ शानानां उपनिषद्वाक्यमहाकोशः झये स- . 201 ज्ञानानां चिन्मयातीता शून्यानां ज्ञानेनाकाशकल्पेन dhrmaanyoggnoshsysaakssinnii| यस्याः परतरं पमान । ज्ञेयाभिनेन सम्बुद्धस्तं नास्ति सैषा दुर्गा प्रकीर्तिता देव्यु. 21 वन्दे द्विपदा दरम् म.शां. 1 ज्ञानानां ज्ञानमुत्तमम् भ. गी. 141 ज्ञानेनाज्ञान कार्यस्य स मूलस्यलयों झानान्मुक्तिमवाप्नुयात् शिवो. 774 यदि । तिष्ठत्ययं कथं देह इति शङ्कावतोजडान । समाधातुंबाह्यशानामृततृप्तयोगिनो न किश्चित् कर्तव्यमस्ति, तदस्ति चेन स दृश्या प्रारब्धं वदति श्रुतिः अध्यात्मो. 59 ज्ञानेनैव विना योगो न सिद्ध्यति तत्वविद्भवति पैङ्गलो. 49 कदाचन । जन्मान्तरैश्च बहुभिज्ञानामृतरसो येन सदास्वादितो योगो ज्ञानेन लभ्यते यो.शि. 152 भवेत् । स सर्वकार्यमुत्सृज्य तत्रैव ज्ञानेनैव हि संसारविनाशो परिधावति - जा. द. 6 / 48 नैव कर्मणा रुद्रह. 35 ज्ञानामृतेन तमस्य कृत्यस्य योगिन्ः। ज्ञानेन्द्रियकर्मेन्द्रियान्तःकरणचतुष्टयं न चास्ति किञ्चित्कर्तव्य.. जा. द. 123 चतुर्दशकरणयुक्तं जाग्रत् शारीरको. 10 ज्ञानावस्थितचेतसः भ. गी. 4 / 23 / ( अथ )ज्ञानेन्द्रियपञ्चकं कर्मेन्द्रियज्ञानिनस्तत्त्वदर्शिनः भ.गी. 4 ॥ 34 ! पञ्चकं प्राणादिपञ्चकं वियदाज्ञानिनामूर्ध्वगो भूयादज्ञाने दिपञ्चकमन्तःकरणचतुष्टयं कामस्यादधोमुखः । एवं वै कर्मतमांस्यष्टपुरम् पैङ्गलो. 26 प्रणवस्तिष्ठेत् यो. चू. 78 ज्ञानेन्द्रियाणि पञ्चैव श्रोत्रज्ञानिनां ज्ञानदा सत्यं दानवानां त्वग्लोचनादयः विनाशिनी ( महालक्ष्मीः) ना. पू.ता.2|3 ज्ञानेन्द्रियःसहबुद्धिर्विज्ञानमयकोश: पैङ्गलो. 215 ज्ञानिनो नित्यवैरिणा भ. गी. 3 / 39 ज्ञानेन्द्रियैःसह मनो मनोमयकोशः पैङ्गलो. 215 शानिनो हृदयं मूढइतिं चेत् ज्ञाने परिसमाप्यते भ.गी. 4133 कल्पनं तदा । श्वानेन सागरे . ज्ञानबिभर्ति ज्ञायमानं च पश्येत् 'पीते निःशेषेण जावेत् ते. बिं. 6 / 96 ज्ञानोदयात्पुरारब्धं कर्मज्ञानान्न ज्ञानिभ्योऽपि मतोऽधिकः भ. गी. 6 / 46 नश्यति । प्रदत्वास्वफलं लक्ष्यज्ञानी च भरतर्षभ bh.गी.7|16 . मुद्दिश्योत्सृष्टवाणवत् अध्यात्मो. 53 ज्ञानी स्वात्मैव मे मतम् भ.गी. 710 ज्ञेयं वस्तुपरित्यागाद्विलयं याति ज्ञाने च त्रिविधे झये क्रमेण विदिते मानसम् । मानसे विलयं याते स्वयम् । सर्वज्ञता हि सर्वत्र कैवल्यमवशिष्यते shaaNddi.17॥23 भवतीह महाधियः a. शां. 89 ज्ञेयं चाज्ञेयं च विकल्पासहिष्णु ज्ञानेन ज्ञेयमालोक्य पश्चाज्ज्ञानं तत्सशक्तिकं गजवक्त्रं गजाकारं परित्यजेत् ब्र. वि. 36 जगदेवावरुन्धे ग.शो. 33 ज्ञानेन तु तदज्ञानं भ.गी. 5.16 ज्ञेयं चोक्तं समासतः भ.गी. 13 ॥ 19 ज्ञानेन विज्ञाने शेये परमात्मनि ज्ञेयं यत्तत्प्रवक्ष्यामि भ.गी. 13313 हृदि संस्थिते देहे लब्धाशान्ति . ज्ञेयं सर्वप्रतीतं च तज्ज्ञानं मन पदं गते तदा प्रभामनोबुद्धि उच्यते । ज्ञानं ज्ञेयं समं नष्ट शून्यं भवति पैङ्गलो. 4 / 9. नान्यः पन्था द्वितीयकः शांडि. 12122 वराहो. 122 श्वेता. 5 / 2 26
Page #228
--------------------------------------------------------------------------
________________ 202 उपनिषद्वाक्यमहाकोशः सधत्त्व ज्ञेयः स नित्यसन्यासी ज्ञेयोऽसि नियतात्मभिः भ.गी. 53 / ज्ञोऽमतोहुतसंवित्कः शुद्धः संविष्टो निर्विन इममसुनियमेऽनुभूय भ.गी. 82 / इहेदं सर्व दृष्टा.. स प्रपञ्चहीनः.. नृसिंहो. 33 झषाणां मकरश्चास्मि भ.गी. 10 / 31 / णकारो भगवान् भवति (नारायण:) तारसा. 14 ... त इमेऽवस्थिता युद्धे भ.गी. 1113 त ऐक्षन्तास्माकमेवायं विजयोत इमे सत्या: कामा अनृतापिधानाः छान्दो. 8 / 31 'स्माकमेवायं महिमेति केनो. 321 त इह व्याघ्रो वा सिरहो वा वृको वा तकारस्तारलक्ष्या च वैराजः प्रस्तरः वराहो कीटो वा..यद्यद्भवन्ति स्मृतः । इकाररूपिणी...महातदा भवन्ति छिआन्दो.6।9।3 +6 / 1012 माया... बव्यक्तस्वरूपा भक्तीति त इह ब्रीहियवा ओषधिवनसतय सीतेत्युदाहरन्ति सीतो. 2,3 ___ स्तिलमाषा इति जायन्ते छान्दो.5।10।6 : तक्रं क्षीरस्वरूपं चेत्कचिन्नित्यं त ऋपयोऽभवस्तदृषीणामूषित्वम् सहवै. 13 / जगर्3हवेत् ते.बि.6180 त ऋषीनब्रुन्-नमोवोऽस्तु भगवतो तक्ष्णुवन्ति वासीभिः कृण्वति phalI'smindhAmanikenaHsamarpayAmIti सहवे. 11 भिर्न हैव शकुवत इति भाषे. 122 त एतस्यैव सर्वे रूपमभवन् बृह. 1 / 5 / 21 / तच्च कारणमेकं हि न भिन्नं नोभयात एतदेवरूपमभिसंविशन्त्येतस्माद्रूपा. त्मकम् । भेदः सर्वत्र मिथ्यव दुद्यन्ति [छान्दो 3 / 6 / 2+7 / 2+8 / 2 +9 / 2+10 / 2 / / ध्र्मादेर्निरूप्न्नात्। पश्चत्र. 32 त एतं ब्रह्मयज्ञमपश्यंतमाहरन् तच्चक्रमध्ये पापपुण्यप्रचोदितो त एतानि सूक्तान्यपश्यन् यदवा जीवो भ्रमति शांडि. 44 देवहेलनं यददीव्यं.. सहवै. 11 तञ्चक्षुषाऽजिघृक्षत, तन्नाशकोत एतावन्तो भवन्ति (पशव:) चक्षुषा ग्रहीतुम् 2ऐत. 35 यथाप्रज्ञं हि संभवाः तच्च न मुख्योऽस्ति, कोऽयं मुख्य 1ऐत. 3 / 2 / 4 इति च हृदयं मुख्यः .. प.हं.प. 2 त एते सर्व एव समाः सर्वेऽनन्ताः तच निरतिशयानन्दाखण्डब्रह्मास यो हैतानन्तवत उपास्ते. __ नन्दनिजमूर्त्या कारेण बलति त्रि.म.ना. 124 'नन्तर लोकं जयति बृः.1।5।13 त एनं तृप्ता आयुषा तेजसा वचसा तञ्च संस्मृत्य संस्मृत्य भ.गी. 18177 श्रिया..ब्रह्मवसेनाद्येन चतर्प यन्ति सहवै. 14 तच्चानन्दसमुद्रममा योगिनो भवन्ति, ___ तदपेक्षया इन्द्रादयःस्वल्पानन्दाः मं.बा. 2 / 9 त एव पुनरावर्तन्ते तस्मादेते ऋषयः तचानिर्वाच्यमनिदेश्यमखण्डान. प्रजाकामा दक्षिण प्रतिपद्यते प्रो. 19 / न्दैकरसात्मकं भवति त्रि.म. ना. 114 त एव भूमतां प्राप्ताः संशान्ताशेष. तच्चालौकिकपरमानन्दलझणाकिल्विषा:..येयाता विमनस्कताम् महो. 5 / 60 खण्डामिततेजोरा शिर्बलति त्रि.म.ना. 114 त एवमेवानुपरिवर्तन्ते वृह. पारा16 तच्चित्स्वरूपं निर्विकारमद्वैतं च ग.शो. 42 त एवैनमुपमन्त्रयते ददाम त इति kau.u. 2 / 1,2 तचेजिज्ञास्यसि मावगत एषु लोकेष्वस्पर्धन्त बृ. u. 1 / 3 / 1 अव्यक्तो. 2 त ऐक्षन्त हन्तनमासुरं पाप्मानं । तच्चेवं याज्ञवल्क्य सूत्रमविद्वा. प्रसाम इति नृसिंहो. 61 स्तं चान्तर्यामिणं.. बृह. 31
Page #229
--------------------------------------------------------------------------
________________ तच्छन उपनिषद्वाक्यमहाकोशः ततश्च. 203 तच्छन्दवयंस्त्वंशब्दहीनो वाक्यार्थ तडित्सु शरदभ्रेषु गन्धर्वनगरेषु वर्जितः । क्षराक्षरविहीनो यो च । स्थैर्य येन विनिर्णीतं स नादान्तश्योतिरेव सः ते.बि. 56 विश्वसतु विग्रहे महो. 3332 तच्छयोरावृणीमहे गातुं यज्ञाय तण्डुलस्य यथा चर्म यथा ताम्रस्य गातुं यज्ञरतये देवी स्वस्ति कालिमा। नश्यति क्रियया प्रि रस्तु नः [ सहवै. 25+ चित्यु. शां. पुरुषस्य तथा मलम् । महो. 5 / 185 / 2. खि. 10 / 1915 तन उपनिषदः श्रुतय आविर्बभूवुः । गोपीचं. 27 तन्छान्समशब्दममयमशोकमानन्दं तत उपारे पूर्णचन्द्रमण्डलम् म. बा. 23 विष्णुमंज्ञितं सर्वापरं धामेति मैत्रा. 73 / तत उपस्थगुदयोन्येतन्मूत्रपुरीषं *तन्छालं शाखितं चेति पौरुष ___ कस्मादाहारापानसिकत्वादद्विविधं मतम् । तत्रोक्छास्त्र नुपरति निरुक्तो. 21 मनर्थाय परमार्थाय शाखितम् मुक्तिको. 2 / 1 / / तत र ह बालाकिः समित्पाणिः तन्छिभेनाजिघृक्षत, तन्नाशकोत्.. 2 ऐत. 3 / 9 प्रतिचक्रमे उपायानीति कौ. u.4|18 तच्छद्धमप्राप्यं प्राप्यंच ज्ञेयंचाज्ञयं च ग.शो. 313 तत उ हैनं यष्टया विचिक्षेप तच्छुछ तच्छबलम् , ततः प्रकृति रा तत एव समुत्तस्थौ कौ. u. 4.18 महत्तत्त्वानि जायन्ते ग.शो. 25 (अथ) तत ऊव उदेत्य नैवोदेता तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदा नास्तमेतैकल एव मध्ये स्थाता छाण्दो.3|1111 त्मविदो विदुः मुण्ड. 2 / 2 / 9 तत एकशफमजायत बृः.1।4।4 तच्छियो(तच्छिरो)'श्रयरा, यच्छिरो (उद्वैव तत एत्यगदो हैव भवति, छांदो. 3 / 16 / 6 'भवत् 1ऐत. 1 / 4 / 2 तत एवं उदत्य नैवोदेता (मा. पा.) chaaN.u.3।11।1 तच्छ्रीत्युपासीत, तद्यश इत्युपासीत की. u. 2 / 6 तत एव च विस्तारं भ.गी 13131 तच्छेयो रूपमत्यसृजत बृह. 1 / 4 / 11 तत एव पवमानपावकशुचय नच्छोत्रेणाजिघृक्षत् । तन्नाशको ___ आविष्कृतमेतेनास्य यज्ञम् मंत्रा. 634 __ च्छोत्रेण ग्रहीतुम् 2ऐत. 36 तत एव सत्यमात्मानं कुरुते नजपाल्लभते पुण्य नरोरुद्राक्षधारणात् रु.जा. 6 स सत्याभिसन्धः छान्दो.6।16।2 सजापकानां वाक्सिद्धिःश्रीसिद्धिः... हयग्री.6 ! तत एवानृतमात्मानं कुरुते सोऽनृतातज्ज्ञः कर्मफलेजान्तस्तथा नायाति भिसन्धोऽमृतेनात्मानमन्तर्धाय रसनम् a. 5. 5 / 98 पाश त प्रतिगृहात छांदो. 6 / 16 / 1 वज्ञानप्रवाहाधिरूढेन ज्ञेयम् म. प्रा. 221 तत एवास्य भयं वीयाय, तज्ज्ञानं विद्धि राजसम् भ. गी.18|20 1820 कस्मादभेष्यत् । बृह. 1142 तज्ज्ञानं विद्धि सात्तिकम् । भ. गी.18121 : नत ओवारमपश्यत्ततो व्याहती. तज्ञान संप्तारनिवृत्तिः म. वा. 114 स्ततो गायत्री, गायच्या वेदा तज्ज्ञानेन हि विजानीहि, य एको स्तेरिदमसृजत् गोपीचं. 27 देव प्रात्मशक्तिप्रधानः सर्वज्ञः तत ओषधयोऽन्नं च ततः मर्वेश्वरो भूतान्तरात्मा.. शाण्डि. 214 पिण्डाश्चतुर्विधाः त्रि. प्रा. 215 (उत) तटस्थो द्रष्टा तटस्थो न द्रष्टा तात एतन्नामधेयं लेमे (वसिष्ठ इति) 1ऐत. 2 / 4 / 1 द्रष्कृत्यान्न द्रष्टेव ना. प. 66 ततश्चतुर्जालं ब्रह्मकोहलं प्रणुनेत्.. मैत्रा. 6 / 28 +'उन्छास' इति पाटा तरं, तदेव साध्विति भाति, तृतीय- ततश्चतुजाल ब्रह्मकाश भिन्ददता चरणे तथैवोक्तत्वात् , उकार्वाक्येपुत्योल्लेखान्। .985.30 परमाकाशम् मैत्रा. 638
Page #230
--------------------------------------------------------------------------
________________ पान्तस्म 204 ततश्च उपनिषद्वाक्यमहाकोशः ततः पसतच दशमे मासि प्र्जाय्ते। ततस्तेमुक्तामामनुविशन्ति विज्ञानजातश्न वायुना स्पृष्टो न मयेनालेन, न पुनरावर्तन्ते । भस्मजा.2015 स्मरति जन्ममरणम् (गर्भः) निरुक्तो. 158 ततस्त्रयोदशाहेनलयेनापि.. सिद्धि ततश्च महदाद्या ब्रह्मणो महामाया लभते चिन्तनादपि भमन. 1163 सम्मीलनात् पश्चभूतेषु गन्ध सतःकनीयसाएवदेवाज्यायसाअसुराः बृह. 1141 वती पृथिव्यासीत्। गोपीचं. 8 तसःकराणाहकारसृष्टवान् (गणेशः) ग.शो. 4 / 3 ततश्चन्द्रः प्रजापतिशक्रो,ततो ततःकण्ठान्तरे योगी समूहन्नाडिमाया ( भवति) कामराज. 1 सश्चयम् क्षुआरको. 15 ततश्च हृदेशे महान्तं पुरुषं गजवक्त्रं ततःकालवशादेव यात्मज्ञानविवेकसः । ...श्रीहृत्कं..दृष्ट्वा स्तुवन्तिस्म ग. शो. 47 योगाभ्यास स्थितश्वरन्... त्रि.ना. 2018 ततश्चाने कोटिसूर्यप्रकाशमानन्द ततः कालवशादेव प्रारब्धेतु kssyNgte। रूपं गजवक्त्रं विलोकयति ग. शो. 316 ब्रह्मप्रणवसन्धानंनादोज्योतिर्मयः ततश्चात्मानमिति मन्यते स्म । न शिवः । स्वयमाविर्भवेदास्मा.. ना.बि. 29 चैवमतः परं किश्चित् ग. शो. 326 तत: kaalvshaadevpraarbdhetukssyNgte| ततश्चाध:प्रदेशे दश दिक्षु भ्रमन्तो _वैदेहीं मामकी मुक्तिं यान्ति... मुक्तिको. 114 न कश्चित् पश्यन्ति स्म ग. sho.4|6 ततः कुरु यतात्मवान् भ.गी. 12 / 11 ततश्चाप्रमादेन निवसेत् ... काश्यां । ततः कूर्च व्योम षष्ठस्वरबिन्दुलिङ्गरूपिण्याम भस्मजा. 2 / 16 मेलनरूपम् तारोप. 3 सतश्चाइकारादिपञ्चतन्मात्राजायन्ते ग. शो. 2 / 5 ततः कृशवपुःप्रसन्नवदनो..निमुक्तसतश्चाहतं वासः परिधत्ते रोगजालो जितबिन्दुः पटुमि__ पाप्मनोपहत्यै भस्मजा. 2 / 2 / भवति ततश्चैकादशाहेन लयस्थस्य लयो शांडि.1714 ततःक्षत्रं बलमोजश्च जातम् चित्त्यु. 109 दयात् । मनसा सहितः सोऽपि गंतुमिच्छति दूरतः अमन. za61 तत: पक्ककषायेण नून्विज्ञ्यात्व्स्त्ना। ततश्वीमिति ध्वनिरभूत्स गजाकारः ग. शो. 46 शुभोऽप्यसो त्वया त्याज्यो ततस्ततो नियम्यैतत् भ.गी. 626 वासनौघो निराधिना मुक्तिको.2131 ततस्तद्वृत्तिनैश्वल्यं कुम्भकः प्राणसं. ततः पतिश्च पत्नी चाभवता यमः...प्रत्याहारः स विज्ञयः.. ते.बि. 1133 / तस्मादिदमर्धबृगलमिव.. बृह. 1143 ततस्तस्मान्निर्विशेषमति निर्मलं भवति त्रि.म.ना. 41 ततः पदं तत्परिमार्गितव्यम् भ.गी. 15 / 4 ततस्तादृग्गुणगतं मनो भावयति तत: पद्मासनं बद्धा समग्रीवोदरः क्षणात् । गन्धतन्मात्र तस्मात्.. महो. 5 / 151 सुधीः |...प्रान्न्ण् घ्राणेन रेचयेत् यो. कुं. 1132 ततस्तु तं पश्यते निष्कलं ध्याय ततः परतरं शुद्धं व्यापकं निर्मलं मानः (मात्मानं) __ मुण्ड. 3 / 138 / शिवम् । सदोदितं परं ब्रह्म.. ना.बि. 17 ततस्तुतांपश्यतिनिष्कलांच (ज्ञानेन) गुह्यका. 37 | ततः परमेष्ठी व्यजायत,सोऽभिसतस्तु सम्बभूवासौ यद्गिरामप्य जिज्ञासत किंमेकुलं किंमेकृत्यमिति अध्यक्तो. 1 गोचरः । यच्छून्यवादिनां शून्यं.. a.pU. 3 / 19 / ततः परं ब्रह्म परं बृहन्तं यथा ततस्तेजोहिरण्मयमण्डलम् । तत्र ब्रह्मा निकायं सर्वभूतेषु गूढम् । चतुमुखोऽजायत महो. 114 ....ईशं तं ज्ञात्वाऽमृता भवन्ति श्वेता. 37
Page #231
--------------------------------------------------------------------------
________________ ततः प. उपनिषद्वाक्यमहाकोशः तता स्व. 205 ततः परिचयावस्था जायते ततः शुद्धश्चिदेवाहं vyomavAnniru'bhyAsayogataH 1यो. त.81 पाधिकः । जीवेश्वरादिरूपेण.. बराहो. 2053 ततः पवित्रं परमेश्वराख्यमद्वैत ततः शुद्धःसत्वान्तरस्थमचलममृतरूपं... (मात्मरूपं दृश्यते) पैङ्गलो.411 मच्युतं ध्रुवं विष्णुसंज्ञितं ततः पीयुषमिव विषं जीर्यते शांडि.117143 स्वमहिम्नि तिष्टमानं पश्यति मैत्रा. 6.38 वतः पुण्यवशासिद्धो गुरुणा ततः शुभाशुभकर्माणि सर्वाणि सहसङ्गतः |..स्त्व्र्ण् फलमभुते यो.शि.11142 ___ सवासनानि नश्यंति त्रि.म.ना.55 ततः पूर्वापरे व्योनि...नारायण । ततः शष्कवृक्षवन्मूर्छानिद्रामयमनुध्यायेत्सवन्तममृतं सदा यो.शि. 5 / 43 __ निश्श्वासोच्छ्रासाभावान्नष्टद्वन्द्वः ततः पृथ्व्यप्तेजोवारयाकाशानि पचमहद्भूतानि जायन्ते ...मनः प्रचारशून्यं परमात्मनि ग. शो. 215 लीनं भवति मं.बा. 2 ततः प्रकाशते परं ब्रह्म meghApAyeM'zumAniva . कलिसं. / ततः शून्यं च द्वौ दिवाकरहरौ तदनु ततः प्रकृतिमहत्तत्त्वानि जायन्ते । कामरा. 1 गोत्रभृन्माया... g.sho.2|5 ततः प्रक्षाल्य (हस्तो) तद्भस्माप: ततः श्वेतैर्हयैर्युक्ते भ.गी. 1114 पुनंत्विति पिबेत् भस्मजा. 115 ततः सदाचारप्रवृत्तिजायते, सदाततः प्रजाः प्रजायन्ते य एवं वेद.. चारादखिलदुरितक्षयो भवति त्रि.म.ना. 54 प्रत्यग्ज्योतिष्यात्मन्येव रन्ताऽरम् अव्यक्तो.7 ततः सद्वरुकटाक्षमंतःकरणमाकाङ्कति त्रि.म.ना. 514 सतः प्रणतोमायानुकूलेनहृदामह्यमष्टा. ततः संध्यां सकुशोऽहरहरुपासीत भस्मजा. 2 / 3 दशार्णस्वरूपं सृष्टये दत्त्वाऽन्तर्हितः गो. पू. 328 ततः सर्गेषुलोकेषु शरीरत्वायकल्पते कठो. 64 ततः प्राग्रसंझं मन मासीत् । तस्मा ततः सर्वं ततः सर्व ततः सर्व जगत्.. ग.शो. 215 दहकारनामाऽनिरुद्धः सङ्कर्षणो. 1 ततः सविलासमलविद्यासर्वकार्योततः प्रवर्तते वाणी स्वच्छया ललिता पाधिसमन्विता..अव्यक्तविशति त्रि.म.ना. 317 क्षरा । गद्यपद्यात्मकैः शब्दैः... सास्व. 33 ततः स विस्मयाविष्टः भ.गी. 11114 ततःप्रवेशयामास जनकः shukmaanne। ततः संवत्सरस्यान्ते ज्ञानयोगमनु__ तत्राहानि सप्तैव तथैवावसदुन्मनाः महो. 2123 त्तमम् । पाश्रमत्रयमुत्सृज्यप्राप्तश्च stHprveshyaamaasjnko'ntHpuraajire| परमाश्रमम् ना.प.6634 __रामा न दृश्यते तावत्.. महो. 224 तत:साधननिर्मुक्त: सिद्धो भवात ततः प्रव्रज्य शुद्धात्मा सञ्चरेद्यत्रकुत्र योगिराट् । तत्स्वं रूपं भवेत्तस्य चित् |...smpshynhi जनार्दनम् ना.प. 5 / 48 विषयो मनसो गिराम् ते.बि. 1139 तता प्रव्रज्याज्यं धृतिदण्डं धनु. ततः सावरणं ब्रह्माण्डं विनाशमेति त्रि.म.ना. 315 __ PhItvA'nabhimAnamayena चैवेषुणा.. मैत्रा. 6 / 28 ततः सुदुनिरीक्षोऽभवत् ( इन्द्रः) ततः प्राणमयो छात्मा विभिन्न तस्मै विद्यामानुष्टुभी प्रादात् श्वान्तरः स्थितः ततो विज्ञान प्रजापतिः अध्यक्तो.8 आत्मातु..आनन्दमय बात्मा ततः स्तिमितगम्भीरं न तेजोन तमतु तोऽन्यः कठरु. 21 स्ततम् । अनाख्यमनभिव्यक्तं वस: प्राणोऽआयत स इन्द्रः वृह. 125 / 12 सत्किञ्चिदवशिष्यते महो. 2065 सतः शशाश्च मेयश्च भ.गी. 113 ततः स्थावरजङ्गमात्मकंजगद्गविष्यति मुगलो. 215 सवाशरीरेलघुदीप्तिवहिवृद्धिनादाभि ततः स्वकार्यान्सर्वप्राणिजीवान्सृष्ट्वा व्यक्तिर्भवति शांडि. 1 / 5 / 2 / पश्चाद्याः प्रादुर्भवन्ति मुगलो. 215
Page #232
--------------------------------------------------------------------------
________________ 206 ततः स्व उपनिषद्वाक्यमहाकोशः ततो श्रा - - ततः स्वधर्म कीर्ति च '.गी. 2033 नतोऽधिकतराभ्यासादुलमुत्पद्यते तत: स्वभवनं यान्ति शापं दवा बहु । येन भूचरसिद्धिः स्याब्रूच. सुदारुणम् (पितरः श्राद्धाकर्तारं) इतिहा. 93 राणां जये क्षमः । 1 यो. स. 58 ततः स्वमनसः स्थैर्य मनसा विग्तैन्सा। ततोऽधिकतराभ्यासाहार्दुरी स्वेन अहो नु चञ्चलमिदं प्रत्याहृत जायते । यथा च ददुरो भाव मपि स्फुटम् प. पू. 3.5 उत्प्त्योत्पत्य गच्छति 1 यो. त.53 तते ब्रह्मघने नित्ये सम्भवन्ति न ततो न जपो न माला नासनं न कल्पिताः । न शोकोऽस्ति न ___ ध्यानावाहनादि ग.शो. ता.5/6 मोहोऽस्ति..न जरास्ति नजन्मवा म्हो.6|13 ततो नवरत्नप्रभामण्डलम् म. ब्रा. 23 ततो गावोऽजायन्त. वडवेतराऽभवत् बृह. za4|4 ततो निधनपतयेत्रयोविंशज्जुहोति च मा.जा. 3314 ततोऽसंविदं स्वच्छां प्रतिभासमु ततो निधनसामान्यादन्तःसामिपागताम् । सद्योजातशिशुज्ञानं कानि निधनानि... संहितो. 311 प्रामवान्मुनिपुङ्गवः a. पू. 3 / 15 ततो निरात्मकत्वमेति, निरात्मकततो जलाद्भयं नास्ति जले मृत्युन त्वान्न सुखदुःखभाग्भवति मैत्रा. 6 / 21 विद्यते 1 यो. त. 90 ततो नेकञ्चन वेदेति । कतमे त ततो जालन्धरो बन्धः कर्मदुःखो । ध्या. बि. 78 / इति ह प्रतीकान्युदाजहार घनाशनः बृह. 6 / 2 / 3 ततोऽनमभिजायते । अन्नात्प्राणो मनः ततोऽजावयोऽजायन्त, एवमेव यदिदं । सत्यं लोकाः कर्मसु चामृतम् किञ्च मिथुनमापिपीलिकाभ्य मण्ड. 1 / 118 ततोऽन्यद्विभक्तं यच्छृणुयाम् ह. 4 / 3 / 27 स्तत्सर्वमसृजत बृह. 114आट ततोऽन्यद्विभक्तं यजित् बृह. 4 / 3 / 24 ततो दक्षिगहस्तस्य अङ्गुष्ठेनैव पिङ्ग ततोऽन्यद्विभक्तं यद्रसयेत् बृह. 4 / 3 / 25 __ लाम् । निरुध्य पूरयेद्वायुमिडयातु ततोऽन्यद्विभक्तं यत्पश्येत् बृह. 4 / 3 / 23 शनैः शनैः 1 यो. त. 36 ततोऽन्यद्विभक्तं यद्वदेत् वृः.4।3।26 ततो दुःखतरं नु किम् भ.गी. 2 / 36 ! ततोऽन्यद्विभक्तं यद्विजानीयात् बृह. 4 / 3 / 30 ततो दृढतरशुद्धसात्त्विकवासनया ' ततोऽन्यद्विभक्तं यत्स्पृशेत् वृह. 4 / 3 / 29 ___ भक्त्यतिशयो भवति त्रि. m.naa.5।5॥ ततोऽन्यविभक्तं यन्मन्वीत बृ. 4 / 3 / 28 ततो दृढतरा वैष्णवी भक्तिर्जायते वि. m.naa.5|4 ततोऽन्यश्चान्तर:स्वतः (विज्ञानात्मा) कटरु. 21 ततो dRr3हशरीर: स्यान्मृत्युस्तस्य ततोऽपश्यज्ज्योतिर्मयं श्रियान विद्यते । ब्रह्मणः प्रलयेनापि 'ऽलिहितं सुपर्णस्थं.. न सीदति महामतिः 1यो. त.103 - मृगमुखं नरवपुपं... अव्यक्तो. 3 ततो देवः प्रीतो भवति स्वात्मानं ततोऽपिधारणाद्वायो: क्रमेणैव शनैः __दर्शयति [नृ.पू. 4 / 36+ रामो. 4 / 48 : शनैः । कम्पो भवति देहस्य.. 1 यो. न. 52 ततो देवा अभवन् परासुग.. बृह.2317 ततो ब्रह्मोपदिष्टं वै सच्चिदानन्दततो देवास्तमाधिपत्यायानुमेनिरे अव्यक्तो. 8 लक्षणम् । जीवन्मुक्तः सदा ततो देवी स्वात्मानं दर्शयति । आथ. द्वि.2 / ध्यायन्नित्यस्त्वं विहरिष्यसि शु. र. 3317 ततोऽधिकतराभ्यासामित्यागश्च ततो ब्राह्मणः संयोग संयुयुजे, तमाजायते । पद्मासनस्थ एवासौ दित्यात्पुरुषो भास्करवर्णी निष्काम्य भूमिमुत्सृज्य वर्तते 1यो. त. 54 स एतं पायाञ्चकार इतिहा.1
Page #233
--------------------------------------------------------------------------
________________ ततो. उपनिषवाक्यमहाकोशः ततो वै 207 ततो भवति भारत - भ.गी.14.3 ततो रक्तोत्पलाभासं पुरुषायतनं ततो भवेद्धावस्था पवनाभ्यास महत् । तत्र सञ्चारयेत्प्राणातत्परा । प्राणोऽपानो मनो बुद्धि - नूर्णनाभीव तन्तुना क्षुरिको. 10 जीवात्मपरमात्मनोः 1यो. त, 65 ततो रहस्युपाविष्टः प्रणवंतततो भूय इव ते तमो य उ विद्याया मात्रया । ... ज्पेत्पूर्वार्जितार्ताः। [ईशा. 9+ बृः.4।4।10 नां तु पापानां नाशहेतवे 1 यो.त. 63 ततोभूय इवते तमोय उसंभूत्या रताः ईशा. 12 ततो रात्रिरजायत (राव्यजायत) महाना. 611 ततोऽभ्यासपाटवात् सहस्रशः सदा. [.m.81848=म्ण्.10।190।1 'मृतधारा वर्षति पैङ्गलो. 313 / [+ ते. भा. 101 / 13 / / ततो मदर्पितकर्मणां माविष्टचेतसा । ततो वक्ष्यामि ते हितम् भ.गी. 18464 ___ मद्रूपता भवति भस्मजा. 2 / 15 ततो वह्निशिखामण्डलं क्रमादृश्यते मं. बा. 213 ततो मध्याहार्कमण्डलम (दृश्यते) म. ब्रा. 2 / 3 ततो वायुस्थैर्यम् । तचिह्नानिततो मनुष्या अजायन्त बृह. 1:4 / 3 मादौ तारवदृश्यते, तनो वनततो मया नचिकेतश्रितोऽग्निर दर्पणम् .. म. प्रा. 23 नित्यद्रव्यैः प्राप्तवानस्मि नित्यम् कठो. 2 / 10 ततो विज्ञान आत्मा तु ततोऽन्यश्चातो (अविद्याशबलब्रह्मतः) महत्, तर: स्वतः । आनंदमय मात्मा तु महतोऽङ्कारः, अहङ्कारात्पञ्च ततोऽन्यश्चान्तरः स्थितः कठरु. 21 तम्सात्राणि त्रि.म.ना. 215 ततो विलीनयाशोऽसो विमल कमलासतो मात्रा-श्रुतिज्ञेया प्रभुः । तेनैव ब्रह्मभावेन निमिषोन्मेष एव च योगो. 35 परमानन्दमभुते ना.बि.20 ततोऽमृतत्वमभुते गोपीचं.8 ततो विशुद्ध विमलं विशोकमशेषततो मां तत्त्वतो ज्ञात्वा भ.गी.18/25 लोभादिनिरस्तसङ्गम् । यत्तततो मे श्रियमावह लोमशां स्पई.. तदेव स वासुदेवो.. गो.पू. 43 पशुभिः सह स्वाहा तैत्ति. 1141 ततो विष्वज्( zva5)व्यक्रामत् त्रि.म.ना. 44 ततो यदुत्तरतरं तदरूपमनामयम् । [पु.सू. R.b.8।4।17= मं. 101904 य एतद्विदुरमृतास्ते भवन्त्यथेतरे [वा.सं. 314+ चित्त्यु. 102 दुःखमेवापियन्ति श्वेता. 3110 खलु दुनिष्प्रतन यो यो सतो याति परां गतिम् भ.गी.6145 पन्नमत्ति यो रेतः सिञ्चति +13 / 29+1622 तनय एव भवति (मा.पा.) chAM.u. 5 / 10 / 6 सतो यान्त्यधमां गतिम् - भ.गी.5620 ततो वै गृहीतायां शक्त्यां ब्रह्मणः __ सृष्टिरजायत सता युओत मेधावी..मनः पूर्व ग.शो. 3 / 11 ततो वै ध्यानस्थिता अभूमनः सर्वे मनस्तस्मान्न लक्जयेत् योगो. 2016 वन् ( देवाः) ग.शो. 46 ततो युद्धाय युज्यस्व भ. गा. rA38 ततो वै परस्परमसहमानाश्चोध्ये वो योगवित्तमाः समाधि जग्मुः ( देवत्रयम्) ग.शो. 46 धर्ममेधं प्राहुः पैङ्गलो. 3 / 3 ततो वै भूतेभ्यश्चतुर्दश लोका ततो योषाग्नौ जायन्ते, लोकान्प्रत्यु __जायेरन ग.शो. 4.5 स्थायिनस्त एवमेवानु परिवर्तन्ते बृह. 62 / 66 ततो वैराग्यमुदति ( भ्क्त्या)| त्रि.म.ना. 514 ततो योऽस्य भगांख्यस्तं ततो वै सत्त्वं (विष्णुः) तामासबिन्तयामि... को. u. 67 दाय जगत्पाति स्म ग.शा. 3212
Page #234
--------------------------------------------------------------------------
________________ 208 ततो बै उपनिषद्वाक्यमहाकोशः तत्तत्प्रा - - ततो वै सदजायत तैत्ति. 217 ' तत्कर्मणा करोति [बृहज्जा. 111+ नृ.पू. 121 ततो वै सृष्टिमचीकरत् (ब्रह्मा) ग.शो. 316 तत्कारणशरीरम् (आनंदमयकोशः) पैङ्गलो. 215 ततो वै सोऽहमभूत् । नैकाकिता तत्कारणं साहाययोगाधिगम्यं ज्ञात्वा ___त्युक्तेति गुणान् निर्ममे ग.शो. 314 देवं (देवी) मुच्यते सर्वपाशैः श्वता.6313 ततो व्यैच्छत् व्येवास्मा उच्छति अव्यक्तो. 6 [गुह्यका. 71+ भवसं. 2 / 48 सतोऽश्वः समभवत्, यदश्वतन्मध्यम ततिक कर्मणि घोरे मां भ.गी. 321 भूत् , तदेवाश्वमेधस्याश्वमेधत्वम् बृह. 1227 तत्कुरुष्व मर्पणम् भ.गी. 9427 ततोऽसंसक्तिनामिका (ज्ञानभूमिः) महो. 5 / 25 तत्केन कमभिवदेत् , तत्कंन के ततोऽसौ सन्नियोगेन निरालम्बो मन्वीत, तत्केन कं विजानीयात् भवेद्यदि । तदा समरसीभूतः येनेद" सर्वर विजानाति, तं परमानन्द एव सः अमन, 2 / 95 केन विजानीयाद्विज्ञातारम्.. बृह. 2 / 4 / 14 ततोह बालिशा ऊचुरवात्त वा तत्केन के जित्.. तत्कं विजानीसंवत्सरमिमे ब्राह्मणा: छाग. 51 यात् , येनेदं सर्व विजानाति, तं ततो हवै तद्रेतस्तदिमाःप्रजाःप्रजायन्ते प्रमो. 1114 केन विजानीयाद्विज्ञातारं.. बृः.2।4।14 ततो ह वै ते देवा रुद्रमपृच्छन् , तत्केन के पश्येत्तत्केन के ते देवा रुद्रमपश्यन् ___ a.ziraH. 11 जियेत्तत्केन कं रसयेत् ... बृह, 4 / 5 / 15 ततो ह वै विदाञ्चकार ब्रह्मेति(मा.पा.) केनो. 41 तत्केन कं मन्वीत बृह । 4 / 14 ततोऽहंनामाऽभवत् तस्मादप्येता तत्केन के विजानीयात्, येनेदं मंत्रितोऽहमयमित्युक्त्वाऽथा सर्व विजानाति तं केन न्यनाम प्रनते विजानीयाद्विज्ञातारं.. बृह. 4 / 5 / 15 ततो हासुराः पुनरेवोदयन्ति, ते ह तत्केन कं स्पृशेत्तत्केन के विजानीमाध्यन्दिनस्यव सवनस्य यात् ... बृह. 4 / 5 / 15 पवमानेषु यज्ञवास्त्वभवन् शोनको. 31 तत्कैवल्यपदं विदः a. पू.5|15 ततो हासुराः पराभवन् shaunko.2|4+ 314 तत्तत्कार्यकारणभेदरूपेणांशतत्त्वततो हिरण्यगर्भाऽजायत, तस्माइश वाचक-वाच्य-स्थानभेद-विषयप्रजापतयो मरीच्यादयः..अजायन्त सङ्कर्षणो. 1 देवताकोशभेद-विभागा भवन्ति त्रि.पा. 122 ततो हृदयस्थिताः कामाः सर्वे विन तत्क्षामये त्वामहमप्रमेयम् भ. गी.11142 श्यन्ति तस्माद्धदयपुण्डरीक तत्क्षेत्रं यच्च यादृक् च भ. गी. 134 कर्णिकायांपरमात्माविर्भावोभवति त्रि. m.naa.5|4 : तत्तज्जन्तुध्वनौ चित्तसंयमात्सर्वततो हेंद्रोऽपश्यत् , स ह गायत्रीमेव जन्तुरुतज्ञानं भवति शाण्डि.1752 प्रतिसन्दिदेश शोनको. 112 तत्तदेवावगच्छ त्वम bh.गी.10॥41 ततो हैव विदाञ्चकार ब्रह्मेति (इन्द्रः) केनो. 4 / 1 / / तत्तदेवेतरो जनः भ.गी. 321 तत्कथमिति अज्ञानप्राबल्यात् त्रि.म.ना. 5 / 3 तत्तत्पदविरक्तस्य....आनन्दः तत्कर्म कृत्वा विनिवत्ये भूय । स्वयं भासि कठ. रु. 33 स्तत्त्वस्य तत्त्वेन समेत्य योगम् । , तत्तत्प्राधान्येन तत्तद्व्यपदेशः, एकेन द्वाभ्यां त्रिभिरष्टभिर्वा.. / वस्तुतस्त्वभेद एव त्रि.म.ना. 14 maatmgunnaishvsuukssmH| आरभ्यकर्माणि श्वेता. 63 ' तत्तत्प्राप्य शुभाशुभम् भ.गी. 2 / 57 बृह. 1 / 4 / 1 /
Page #235
--------------------------------------------------------------------------
________________ तत्तस्था तत्तास्थाने ( चित्तस्य ) संयमातत्तत्सिद्धयो भवन्ति तत्तदरच ( तदरच ) वैण्यचार्णवी ब्रह्मलोके तृतीयस्यामितो दिवि तदैरं मदीयर सरस्तदश्वत्थः तत्तद्देवताग्रहान्वितैः श्रोत्रादि छां. u. 8/5/3 ज्ञानेन्द्रियै... जादवस्था भवति पैङ्गलो. 2/7 तत्तद्ब्रह्ममार्गे सम्यक्सम्पन्नः शुद्ध मानस: प्राणसन्धारणार्थ.. भक्ष्य याजयेद्यजेत वा तस्यैतत्ते यदसावादित्य ओमित्येतदक्षरस्य चैतत्तस्मादमित्यनेनैतदुपासीत तत्तामसमुदाहृतम् माचरन्.. स परमहंसो नाम .... तत्तद्रूपमनुप्राप्य तत्तद्वृत्तिव्यापारभेदेन पृथगाचारभेदः ना. प. 5 / 12 तत्तमः खल्वीरितं तमसः संप्रास्रवति तत्तस्माद्यज्ञोपवीत्येवाधीयीत, नैत्रा. 5/5 सहवे. 1 [ 22+ सत्तारकं द्विविधं - पूर्वार्धतारकमुत्तरा मनस्कं चेति तत्तारकं द्विविधं मूर्तितारकममूर्तितारकं चेति तन्तुर्यातीचिन्मात्रं स्वमात्रं चिन्तयेऽन्वहम् वत्तृप्यति तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवसेनेति ( मा.पा. ) सत्ते कर्म प्रवक्ष्यामि तसेज आत्मचैतन्यरूपं बलमवष्टभ्य गुणैरैक्यं सम्पाद्य.. चिन्तयन् प्रसेत् उपनिषद्वाक्य महाकोशः हत्तेज माचष्ट उदन्येति तत्रैतदेव शुङ्गमुत्पतित 5 सोम्य विजानीहि वसेज ऐक्षत बहु स्यां प्रजायेयेति उत्तरे विद्धि मामकम् तेजोऽसृजत, तस्तेज ऐक्षत बहुस्यां.. 27 तत्ते परं संप्रहेण प्रत्रक्ष्ये शांडि. 127152 तत्ते पदं संप्रहेण ब्रवीम्योमित्येतत् तत्रयोदशं प्राणं मनो विज्ञानमिति विज्ञाय तं तपसा द्वादश द्वाद जाबा. 6 मैत्रा. 5:4 भ.गी.17119, 18/22,39 अयमा 4 अद्वयता 5 तुरीया. शीर्षक chAM.u. 5/2012 भ.गी. 4 / 16 नृसिंहो, 314 छान्दो. 685 छान्दो. 623 भ.गी. 15/12 छान्दो. 6/2/3 तत्वत्र. भ. गी. 8 / 11 कठो. 2/15 शानंद इति सैषा दशान्नं न निंद्यात् तैत्ति 3 / 11 तत्रैपदं ब्रह्मतत्त्वं स्वमात्रमवशिष्यते यो. शि. शीर्ष. तत्त्वप्रामोपायसिद्धं परतत्त्वस्वरूपकम् । शारीरोपनिषद्वेद्यं श्रीरामंब्रह्म मेरातिः शारी. शीर्ष. तत्त्वचाऽजिघृक्षत्, तन्नाशक्नोत्वचा ग्रहीतुम्, स यद्धैनं तत्त्वचाऽग्रहीष्यत् 2 ऐत. 3 / 7 तत्त्वज्ञानं गुहायां निविष्टज्ञानिकतं स्वसंवे. 3 मार्ग सुष्ठु वदन्ति तत्त्वज्ञानं मनोनाशी वासनाक्षय एव च । मिथः कारणतां गत्वा तत्वज्ञानार्थदर्शनम् तत्रज्ञानोदयादूर्ध्वं प्रारब्धं नैव विद्यते तत्त्वतच शिवः साक्षाचिज्जीवश्व स्वतः सदा । चिच्चिदाकारतो भिन्नान भिन्ना चित्रानितः तत्त्ववेक एव सन्न्यासः, अज्ञानेनाशक्तिवशात् कर्मलोपश्च.. चतुर्विध्यमुपागतः तत्त्वतो जायते यस्य जातं तस्य हि जायते तत्त्वतोभद्यमाने हि मर्त्यतामनृतं व्रजेत् तदृष्ट्रा तु नात्येव तत्त्रमेवास्ति केवलम् । व्यावहारिकदृष्टिस्तु तत्त्वप्रदीपप्रकाश स्वात्मानं पश्यन् योगी मत्सायुज्यमवाप्रोति तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नः शुद्ध. मानसः प्राणसन्धारणार्थ.. विमुक्तो भैक्षमाचरन् सन्यासेन देहत्यागं करोति स परमहंसो नाम सत्त्वब्रह्ममार्गे सम्यक् सम्पन्नः... याचिताहारमाहरन्.. समो भूला निर्मम:.. सम्यासेनैव देहत्यागं करोति स कृतकृत्यो भवति 209 a. पू. 4 / 81 भ.गी. 13 / 12 ना. बि. 22. रुद्र. 44 ना. प. 5/2 अद्वैत 27 अद्वैत. 19 पा. म. 24 वासुदे. 5 याज्ञव. 3 ना. प. 3187
Page #236
--------------------------------------------------------------------------
________________ 210 तत्त्वत्र. उपनिषद्वाक्यमहाकोशः तत्परे तत्त्वत्रयस्य विज्ञानं... स्वधर्माचरणं तत्त्वं तत्सहजस्वभावममलं तेजो..मन्त्रार्थचिन्तनं श्रवणं कीर्तनम् । ___ मनस्के ध्रुवम् अमन. 2176 एते ते कथिता राजन्पारमैकान्त्य तत्वं नारायणः प्र्ः|..य्न्य्च् किञ्चि. सिद्धिदाः bhvsN.5|18 / ujagatsarva दृश्यते श्रयतेऽपि तत्त्वमसि श्वेतकेतो [छान्दो.6।8।7+ 6 / 9 / 4 / वा। अंतर्बहिश्च तत्सर्वव्याप्य -6।14।3+shu.r.।2|3+ पैङ्गलो. 331 नारायणः स्थितः म्हाना.9|4 तत्त्वमसि, अहं ब्रह्मास्मि, सर्व खल्विदं तत्त्वानीति च तद्विदः वैतथ्य. 20 ब्रह्म, नेह नानास्ति किञ्चनेत्यादि तत्त्वा यामि ब्रह्मणा वन्दमानस्तदा महावाक्यार्थानुभवज्ञानाद्ब्रह्म शास्ते...[वनदु.43,56,68,79 k.a.1|2|25 वाहमस्मीति... निरा. 31 %Di.1॥24॥14+vaa.sN.18|49+ te.pA.2331 tattvamasi...ahaMbrahmAsmItyanu [te.sN.2|1|11|6+ सन्धानं कुर्यात् पैङ्गलो. 3 / 1 तत्त्वावबोध एवासौ vAsanAtaNa'tatvamasi' इत्यादिवाक्यविचारः पावकः । प्रोक्तः समापियोगेन मठाम्ना.3 तत्त्वमसीत्यमेदवाचकं ये जपन्ति महो. 412 न तु तूष्णीमवस्थिति: तत्त्वाविचारपाशेन बद्धं द्वैतभयाते शिवसायुज्यमुक्तिभाजो तुरम् । उज्जीवयन्निजानन्द भवन्ति स्वस्वरूपेण संस्थितः द.मू. 20 तत्त्वमसीत्यहं ब्रह्मास्मीति वाक्यार्थ तत्त्वीभूतस्तदा रामस्तत्त्वा. विचारः श्रयणं... . पैङ्गलो. 3 / 2 दप्रच्युतो भवेत् बैतथ्य. 39 तत्त्वमसीत्यपदेशेन त्वमेवाहमहावं । तत्वेनातश्यवन्ति ते भ.गी. 9 / 24 स्वमिति तारक...कृतार्थो - तत्त्वेव भयं विदुषो भवति तैत्ति. 217 भवति म.ना. 32 तत्पतित्वात्पशुपतिः जावाल्यु. 3 तत्त्वमसीत्येवं सम्भाष्यते । अयमात्मा । तत्पर मरहस्यशिवतत्त्वज्ञानं ( शिवब्रह्मेति वा.. बह्वचो. 4 / साक्षात्करणं) द.मू. 2 तत्त्वमस्यादिवाक्यं तु केवलं तत्परमित्यक्षरं गुह्यम् (ओमित्यक्षरं) सन्ध्यो.20 मुक्ति यतः रामर. 5115 तत्परमित्याह, यमेतेनाप्नुवन्ति ग शो. 32 तत्त्वमस्यादिवाक्यानिब्रह्मणेताजगुः पैग्लो.॥6 तत्परं ज्योतिरोमिति [यो.shi.6|56 +यो. चू. 85 तत्वमात्मस्थमज्ञात्वा मूढः तत्परं नापरं त्यजति । तदेव कपाशाम्पु मुह्यति अमन. 2018 लाष्टक सन्धाय य एष स्तनैवातत्त्वमाध्यात्मिकं दृष्ट्वा तत्त्वं दृष्ट्वा तु वलम्बते सेन्द्रयोनिः परव. 2 वाय्त्ः। तत्वीभूतस्तदा रामस्त तत्परं यश्चित्तं परमात्मानमानन्दयति परब.2 स्वादप्रच्युतो भवेत् वैतथ्य, 39 तत्परः परमात्मा च श्रीरामः तत्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः तारसा. 215 पुरुपोत्तमः 2 यो.त. 2 तत्परः संयतेन्द्रियः भ.गी. 4.39 तत्त्वमिच्छामि वेदितुम् bh.गी.18|1 तत्परिणममानमभूत् (ब्रह्माण्ड) तत्ववित्तु महाबाहो भ.गी. 3218 तत: परमेष्ठी व्यजायत अव्यक्तो. 1 तत्त्वस्य तत्त्वेन समेत्य योग्म्। श्वेता.63 श्वेता. 6 / 3 तत्परिभाषया काम्ःक्कार्ण्व्यानोति। तत्त्वं पूपन्नपावृणु, स्त्य्ध्र्माय्दृस्स्त्त्ये। काम एवेदं तत्तदितिककारोगृयते त्रि.ता. 125 पूषनेक यम..[ईशा. 15+ बृह. 5 / 15 / 1 . तत्परेणप्रेरितं विषमत्वंप्रयाति(तमः) मैत्रा. 565
Page #237
--------------------------------------------------------------------------
________________ तत्पर्व उपनिषद्वाक्यमहाकोशः तत्रता तत्पर्वते कर्मज्ञानमयीभिबहु तत्प्रतिबिम्बितं यत्तत्साक्षि चैतन्यशाखा भवन्ति सीतो. 11 ___मासीत् पैङ्गलो. 122 तत्पश्चात्तत्परेणेरितं विषमत्वं प्रयाति मैत्रा. 5 / 5 तत्प्रतिबिम्बितं यत्तदीश्वरचैतन्यमासीत् पैङ्गलो. 112 तत्पावे (मनसः) संयमानि तत्प्रतिबिम्बितं यत्तद्विराट्चैतन्यमासीत् पैङ्गलो. 112 तिलोकज्ञानम् शांडि. 1752 तत्प्रतिबिम्बितं यत्तद्धिरण्यगर्भचतन्यतत्पुरुषस्य विश्वमाजानमने चित्यु. 1131 मासीत् पैङ्गलो. 113 तत्पुरुषं पुरुषो निवेश्य नास्य तत्प्रतिष्ठेत्युपासीत तैत्ति. 331013 प्रजा संवत्सरा जायन्ते महो. 122 तत्प्रथमावरणे पश्चिमे सम्मुखे स्वर्णतत्पुरुषाद्वायुः, तस्माच्छान्तिः, तस्याः मण्डपे देवकन्या राधोप. 21 श्वेतवर्णा सुशीला (गौः),तस्याः तत्प्रमार्जनमात्रं तु मोक्षैत्यभिधीयते a.pU: 4 / 56 तत्प्रसादात्परां शान्ति गोमयेन झारं जातम् भ.गी.18/62 बृ.जा. za6 तत्प्राणेनाजिघृक्षत् तन्नाशक्नोत् तत्पुरुषाय विद्महे चक्रतुण्डाय धीमहि तन्नो नंदिः प्रचोदयात् महाना. 34 2ऐत. 34 प्राणेन प्रहीतुम् तत्प्राणेपूत्क्रान्तेषु शरीरंश्वयितुमध्रियत बृह. 1 / 2 / 6 तत्पुरुषाय विद्महे महादेवाय धीमहि । तत्प्राणोऽभिरक्षति शिरोऽन्नमथोमनः a.shirH.3|14 तन्नो रुद्रः प्रचोदयात् महाना. 32+107 तत्प्राप्तिहेतुज्ञानं च कर्म चोक्तं... भवसं. 1132 सत्पुरुषाय विद्महे महासेनाय.. तन्नः तत्र का परिदेवना भ.गी. 2028 पण्मुखःप्रचोदयात् [महाना.315+ वनदु.133 तत्फल श्रुतिरितितस्योकिं वदामेति बृ. जा. 114 तत्पुरुषस्य विद्महे सहस्राक्षस्य महा तत्र को मोहः कः शोकः, एकत्वदेवस्य धीमहि । तन्नो रुद्रः __ मनुपश्यतः [ईशा. 7+ ना. प. 9 / 12 प्रचोदयात महाना. 31 सत्र चक्र द्वादशारं तेषु विष्ण्वादिसत्पुरुषाय विवाहे सुवर्णपक्षाय.. तन्नो मूर्त्य्ः। अहं तत्र स्थितिश्वकं गरुड... [महाना. 316+ वनदु.134 भ्रामयामि स्वमायया त्रि.बा.60 सत्पुरुषाय विधाहे वक्रतुण्डायधीमहि । तत्र चत्वारः-अकारश्चायुतावयवा. तन्नो देती (दन्तिः) प्रचोदयात् महाना. 33+ न्वित:, उकारः सहस्रावयवावनदु. 132+ ग.शो. 211 न्वितः, मकारः शतावयवोपेतोतत्पुरुषो नादः, बिन्दुरीशानः, 'र्धमात्राप्रणवोऽनन्तावयवाकारः ना.प. 8.3 (ओङ्कारस्य) ना.पू.ता. 113 तत्र चान्द्रमसं ज्योतिः भ.गी. 8 / 25 तत्पुरुषोऽमानवः स एनान्ब्रह्म तत्र तत्र परब्रह्म सर्वत्र समवस्थितम् पैङ्गलो. 4 / 22 गमयति छान्दो.5।10।2 तत्र तमोनिवृत्तिः (कुण्डलिन्यां तत्पूजनं (मानसं) मोक्षफलप्रदम् म.ग्रा. शव नाड्यां )तईशनान् सर्वपापतत्पृथ्वीमण्डले क्षीणे बलिरायाति निवृत्तिः मं.प्रा. 12 देहिनाम् । तद्वदापो गणापाये तत्र (अविद्याण्डे ) तत्त्वतो छशाः स्युः पाण्डुराः क्रमात् वराहो. 5 / 4 गुणातीतशुद्धसत्त्वमयो लीलातत्प्रष्ठदेशे विदले समन्तानन्यस्ता सुधा गृहीत.. मायोपाधिको मानवदृष्टयधृष्टया.. 1बिल्वो.5 नारायण आसीत् त्रि.म.ना.25 तत्प्रज्ञानेनं प्रज्ञाने प्रतिष्ठितं, प्रज्ञा सत्र तं बुद्धिसंयोगं भ.गी. 6 / 43 नेत्रो लोकः, प्रज्ञा प्रतिष्ठा, तत्र ता ऋचस्तदुचां मण्डलस प्रज्ञानं ब्रह्म 2 ऐत. 5 / 3 / ऋचां लोकः महाना. 101
Page #238
--------------------------------------------------------------------------
________________ 212 तत्र ति तत्र तिष्ठत्प्रतीक्षस्तद्गुरोरागमनं क्रमात् । तत्र ते पृथग्धर्मिणोऽपृथग्विवेक्याः तत्र त्रयीमयं शास्त्रमाद्यं सर्वार्थ दर्शनम् । ऋग्यजुस्सामरूपत्वात् त्रयीति परिकीर्तिता तत्र दश यनाः तथा (10) नियमाः, आसन न्यष्टौ तत्र दीरप्रकाश स्वमात्मानं परं ब्रह्मैवाहमस्मीति भावयन् योगी मत्सायुज्यमवाप्नोति तत्र देवता मार्ताण्डादिमान्या दित्य - हंस-सूर्य-दिवाकरतपन- भास्कराः... ङिन्ताः तत्र देवास्त्रयः प्रोक्ता टोका वेदररिसर्ः । तिस्रो मात्रार्धमात्रा च त्र्यक्षरस्य शिवस्य च [a.fa. 3+ तत्र ( मथुरायां ) द्वादशादित्या एकादश रुद्रा अष्टौ वसवः.. चतुर्विंशतिर्भवन्ति तत्र ( नाभौ ) द्वादशारयुतं चक्रं, तच्चक्रमध्ये पापपुण्यप्रचोदितो जीवो भ्रति तत्र (हृदब्जे ) पश्येत्परात्मानं वासुदेवमकल्पम् उपनिषद्वाक्य महाकोशः शिवो. 7/35 मैत्रा. 6 / 22 सीतो. 12 शांडि. 11112 गोपीचं. 4 सूर्यता. 51 1 प्रणको 3 शांडि. 11414 तत्र ( ऊर्ध्व ) न किञ्चिद्ददृशुः ( त्रयो देवाः ) ततश्चाधः प्रदेशे.. ग. शो. 4/6 वत्र नाडी सुषुम्ना तु नाडीभि हुभिर्वृता । शुक्लां नाडीं समाश्रयेत् क्षुरिको 8 तत्र नाड्यः समुत्पन्नाः सहस्राणि द्विसप्ततिः । तंत्र नाडीसहस्रेपु.. ध्या. वि. 51 तत्र परमहंसा नाम संकारुणि तदुर्वास.. प्रभृतयोऽव्यक्तलिङ्गाः.. सर्व... परित्यन्यानमच्छेत् गोपालो. 1/17 जारा. 6 त्रि.प्रा.2।100 | तत्र य तत्र पारोक्ष्यशबलः सर्वज्ञत्वादिलक्षणोमायोपाधिः सच्चिदानन्दलक्षणो जगद्योनिः सत्र पूज्यपदार्थोक्तिपरिभाषासमन्वितः ( भगवच्छन्दः ) तत्र (a) पूर्णानन्दमयः श्रीकैशोरकृष्णः... गोरोचनातिलको महाविष्णु: ( आस्ते ) तत्र प्रजापतिर्भूत्वा श्राम्यते दं सृजेयमिति तत्र प्रथमो मत्स्यावतारः, द्वितीयः कूर्मः, तृतीय वराह:..नारसिंहः, .. वामनः... परशुरामः रामः, कृष्णः,..बौद्धः..कल्किः तत्र प्रयाता गच्छन्ति तत्र प्राच्यानैश्वर्यस्थानं (शिवस्य ) तत्र बुद्धयादीनि स्वादूनि भवन्ति । अध्यवसायसङ्कल्पाभिमानाः.. पञ्च स्वादूति... तत्र ब्रह्मचारिणश्चतुर्विधा भवन्तिगायत्रो ब्राह्मणः प्राजापत्यो बृहन्निति तत्रब्रह्माचतुर्मुखोऽजायत [महो. 114 तत्र भवत्यः ( श्रुतयः ) सर्वलोकैः कृष्णसौन्दर्य क्रीडाभोगा गोपिका स्वरूप... कृष्णं भजिष्यथ तत्र मध्यमपाददेशेऽमिततेज: पैङ्गलो. 3 / 1 भवसं. 2/51 राघोप. 311 2 गोपीचं. 27 ना.पू. ता. 52 भ.गी. 824 भस्मजा. 29 मैत्रा. 6 / 10 आश्रमो 1 +चतुर्वे 1 गोपीचं. 27 प्रवाश कारतयानित्यवैकुण्ठविभाति त्रि.म.ना. 14 तत्र महर्षयः परिदेवयाच्चक्रिरे महच्छोकभयं प्राप्ताः स्मो न चैतत्सर्वं समभिहितं ते वयं भगवन्तमेवोपधात्राम तत्र मृत्जां ( मृदं ) श्वेतां 'उद्धृत. सि' इत्युद्धरेत् [ कात्याय. 1+ चत्र यद्रकं तत्युंलो खम्भूत् । यद्धरितं तन्मयायाः तत्र (दुध) यत्प्रकाशते चैतन्यं क्षेत्र इत्युच्यते 2 प्रणवो. 19 नारदो 1 अव्यक्तो. 1 सर्वसा. 75
Page #239
--------------------------------------------------------------------------
________________ तत्र यो. उपनिषद्वाक्यमहाकोशः तत्रैत. 213 तत्र योगरताः केचिन्नव जानन्ति तत्र ह कुरुपाञ्चालानां ब्राह्मणा तारकम् । केचिद्धथानविमोहिताः । . अभिसमेता बभूवुः बृह. 32111 अपेन केचिक्लिश्यन्ति नैव तत्र हि रामस्य राममूर्तिः प्रद्युम्नस्य जानन्ति तारकम् समन. za4 प्रद्युम्नमूर्तिः..वनेष्वेवं.. द्वादशमूसत्र योनि कृण्वत न हि ते तइयो भवन्ति गोपालो. 119 पूर्वमक्षिपत् श्वेताश्व. 27 तत्राज्यस्य पर्णमयी जुहूर्भवति भस्मजा. 122 सत्र रक्षांसिपैशाचानचविद्वेष्टियोनरः इतिहा. 62 तत्रादौ हरिसंस्काराः कर्तव्या तत्र लोका वेदाः शास्त्राणि पुराणानि मोक्षकांक्षिणाम् । अयमेव ...ज्योतींषि शिवशक्तियोगादित्येवं परोधर्मः प्रधानं सर्वकर्मणाम् भवसं. 2067 घटना व्यापठ्यते त्रि. ता. 114 / - तत्राधस्तनमेकंपादमविद्या शबलंभवति त्रि.म.ना.114 तत्र वधाशङ्कं भवति यां दिशमेति तत्रान्योऽन्यत्पश्येदन्योऽन्यजिनेत् बृह. 4 / 3 / 31 प्राणस्यैव सम्राट कामाय । बृह. 4|113 तत्रापरा तु विद्यैषा ऋग्वेदो यजुसत्र विश्व एव जाग्रद्ध्यवहारलोपा रेव च |..निरुक्त्ण् छन्द एव च रुद्रहृ. 28 नाडिमध्यं चरंस्तैजसत्व तत्रापश्यत् स्थितान् पार्थः भ. गी. 1 / 26 मवाप्य...स्वभासा भासयन् तत्रापश्यन्महामायां.. पर्यवस्था यथेप्सितं स्वयं भुइ~ पंङ्गलो. 217 परिचरन्तीमादिदेवं... लक्ष्म्यु . 2 सत्र (मठे) वेदान्तश्रवणं कु. तत्रापि दहं गगनं विशोकस्तस्मिन्ययोगं समारमंत् शांडि. 115 / 1 तत्र वैखानसा अकृष्टपकौषधि दन्तस्तदुपासितव्यम् महाना. 816 / तत्रापि साध्यः पवनस्य नाशः षडङ्ग. वनस्पतिभिः..अग्निपरिचरणं कृत्वा..आत्मानं प्रार्थयन्ते अमन. 2028 आश्रमो. 3 / __ योगादिनिषेवणेन तत्र श्रीविजयो भूतिः भ.गी.1878 तत्राप्यविमुक्तमभ्यर्हितम् भस्मजा. 28 तत्र (नाड्यां ) सञ्चारयेत्प्राणा तत्राश्रुबिन्दवो जाता महारुद्राक्षनूर्णनाभीव तन्तुना क्षुरिको. 9 वृक्स्स्काः। स्थावरत्वमनुप्राप्य तत्र सत्वं निर्मलत्वात भक्तानुग्रहकारणात् रु. जा. u. 3 भ.गी. 147 सत्र संलीयते संविनिर्विकल्पं च । तत्राष्टदलकेसरमध्ये मणिपीठे तिष्ठति । भूयो न पर्तते दुःखे सप्तावरणकम् राधोप. 24 तत्र लब्धपदः पुमान् छा. u.7115 तत्रास्य यथाकामचारो भवति a. पू. 4 / 69 तत्र सुषुम्ना विश्वधारिणी [+72 / 2+-779 / 2 मोक्षमार्गति चाचक्षते ___शांडि. 1 / 4 / 6 तत्राहमासीनः (शिवः रत्नवेदिकायां) तत्र सूर्योऽनि म सूर्यमण्डलाकृतिः ...तारकं शैवं मनुमुपदिशामि भस्मजा.2015 सहस्ररश्मिपरिवृत एकऋषि तत्रैकनाशादपरप्रवृत्तिर्विध्वस्तयोमोक्षभूत्वा मूर्धनि तिष्ठति प्रा. हो. 2 / 4 पदस्य सिद्धिः अमन. 2 / 28 तत्र स्थिते मनसि चक्षुर्मध्यगतनील । तत्रैकैकमात्मनो नवांशकं सचारकविधम् मैत्रा. 6.14 ज्योतिष्पश्यति । एवं हृदयेऽपि म.ग्रा. 13 तत्रैकस्थं जगत्कृत्स्नं भ.गी.11113 सत्र स्थिते मनसि चक्षमध्यगत तत्रैकाग्रं मनः कृत्वा भ. गी. 6312 ज्योतिःस्थलं विलोक्यान्तदृष्टया ततच्छुङ्गामुत्पतितं सोम्य विज्ञानीहि छान्दो. 683 निरतिशयं सुखं प्राप्नोति अद्वयता. 2 तत्रैतदेव शुङ्गमुत्पतितं सोम्य सत्र (राधाकुण्डे)स्नात्वाराधाङ्गं भवति राधोप. 2 / 1 / विजानीहि छान्दो. 6 / 8 / 5
Page #240
--------------------------------------------------------------------------
________________ 214 तत्रैता तत्रैता देवता आवाह्य द्वादशावरणानि कुर्यात् तत्रैवमुक्त्यर्थमुपदिश्यते शैवोऽयं मन्त्रः पश्चाक्षरः तत्रैव श्वानो गर्दभा मार्जाराः कृमयश्च मत एव, न श्वान गर्दभौ.. तत्रैव सति कर्तारं तत्रैवाव्यक्तसंज्ञकम् तत्रदानास्तावे वोष्यमाणानुपोपविवेश तत्रोन्मदाभिः कान्ताभिर्भोजनै भगसचयैः । जनको लालयामास शुकं.. थ) तत्रोमिति शब्दोऽनेनोमुत्कान्तशब्दे निधनमेति तत्सगुण निर्गुणस्वरूपम्, सत्ता विमुक्तः तत्सङ्कल्पानुसारिणी विविधानन्तमहामाया शक्तिसंसेवितानन्तमहामाया... महाविष्णोः एतां महामायां तरन्त्येव ये विष्णुमेव भजन्ति, नान्ये तरन्ति तत्सत्कुलप्रसूतः पितृमातृविधेयः पितृसमीपादन्यत्र.. सद्गुरुमासाद्य. विवाह्य... ततः.. वनस्थो भूत्वा .. सन्यस्तुमर्हति तत्सत्यमित्याचक्षते तत्सत्यं स मात्मा [+6 / 9 / 4 - 6 / 16 / 3 तत्सत्यानृते मिथुनीकरोति । softSadvAkyamahAkozaH तत् सं तत् (शैवं व्रतं ) समाचरेन्मुमुक्षुर्नपुनर्भवाय तत्समासेन मे शृणु तत्सर्वगतो नहीदं सर्वम् ( आत्मा ) तत्सदाऽऽसीत्तत्समभवत् तदाण्डं निवर्तत स्वसंवे. 3 तत्सर्वमित्याचक्षते ( गाणेशं ब्रह्म ) भ.गी. 18/16 | तत्सर्वं भूतं भव्यं यत्किञ्चिद्दश्यभ.गी. 1 / 18 मानं स्थावरजङ्गमं तत्सर्वं कालिकातंत्र तं प्रोतं वेद छान्दो. 111018 तत्सवितुरिति पूर्वेणाध्वना सूर्याधचंद्रिकां व्यालिख्य.. तत्सवितुर्वरेण्यमित्यसौ वा आदित्यः सविता तत्सवितुरेण्य मित्यादिद्वात्रिंशदक्षरीं पठित्वा तदिति परमात्मा सदाशिवः.. (OM) तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् [ त्रि. म. ना. 7/11 सूर्यता. 5/1 भस्मजा. 2 / 15 महो. 225 मैत्रा. 6 22 मं. बा. 2/1 त्रि.म.ना. 419 ( यत्र ) तत्सत्यस्य परमं निधानम् मुण्ड. 31116 तत्सत्यं तत्परं पदम् 1यो.त. 136 छान्दो.6।8।7 ना. प. 2/1 तैत्ति. 2/6 तयोर्मिथुनात्प्रजायते भूयान्भवति 1ऐत. 326 6 तत्सत्वमेवेरितं तत्सत्त्वात्सम्प्रास्रत्रत् मैत्रा. 5/5 (OM) तत्सद्भूर्भुवः सुवस्तस्मै प्रणात्मने नमोनमः गोपालो. 3 / 2 [ R. a. 3|4|10= मं. 3 / 62 / 10 [+तै.सं. 115/6/4+ तत्सवितुर्वरेण्यं भर्गो देवः क्षीरं सेचनीयम् तत्सवितुर्वरेण्यं भर्गोऽस्याभिध्येयं तत्सवितुर्वृणीमह इत्याचामति मंत्र:- R.a. =मं. [+एत. बा. 4 | 30/3+ऐत. आ [ तै. A. 1 / 11 / 3 तत्सशक्तिकं गजवक्त्रं गजाकारं जगदेवावरुन्धे तत्संवत्सरमात्रमुषित्वा द्विधाऽकरोत् तत्संवत्सरस्य मात्रामशयत, तन्निरभित, ते आण्डकपाले रजतं सुवर्ण चाभवताम् तत् (मनः ) संवत्सरं प्रोष्य पर्येत्योवाच कथमशकतर्ते मज्जीवितुमिति जाबाल्यु. 7 भ.गी. 1304 नृसिंहो. 5/1 छान्दो. 3119 ॥ ग. शो. 3 1,1 कालिको 3 त्रि.ता. 1 / 11 मैत्रा. 6/7 त्रि.ता. 1 / 10 महाना. 11/7 + tri. tA. 11 +vaa.sN.3|15 साम. 21812 त्रि. ता. 1 / 13 मैत्रा. 6 34 छान्दो. 5/2/7 15/3/1 ग. शो. 33 सुबालो. 112 छां. 3 / 19 / 1 छान्दो . 5/1/11
Page #241
--------------------------------------------------------------------------
________________ तत् सं. उपनिषद्वाक्यमहाकोशः तथा द्वा 215 तत् (चक्षुः) संवत्सरं प्रोष्य तथा जन्म भवेत्तेषां पुत्राब्जन्म पर्येत्योवाच कथमशकतर्ते पितुर्यथा । a. शां. 15 मज्जीवितुमिति छान्दो. 5 / 1 / 9 वथा नाप्रहयाभासं स्पन्दते तत् (चक्षुः, श्रोत्रं, मनः, रेतः) मायया मनः अद्वैत. 29 संवत्सरं प्रोष्यागत्योवाच कथ तथा जीवा अमी सर्वे भवन्ति न मशकतमदृतेजीवितुमिति [बृः.6|119, 10,11,12 ___ भवन्ति च (स्वप्नवत् ) a. शां.68 तत् ( भस्म ) हैमे राजते ताने तथा ज्ञातं च चैतन्यं फलमित्यमृण्मये वा पात्रे निधाय.. भिधीयते क्त्थ्रु.4॥44 मभ्युक्ष्य..संस्थापयेत् । भस्मजा. 113 तथा तजाबालोऽब्रवीन्मनो वै तत्सायं प्रातः प्रयुजानो पापोऽपापो ब्रह्मेत्यमनसो हि कि: स्यात् बृह. 4 / 1 / 6 भवति [नारा.5+देव्यु.26 महावा. 6 तथा तत्प्रयोगकल्प:-प्राणायामः तत्साधने द्वयं मुख्यं सरस्वत्यास्तु प्रत्याहारो ध्यानं धारणा तर्कः चालनम् । प्राणरोधमथाभ्यासा समाधिः षडङ्ग इत्युच्यते योगः मैत्रा. 618 दृग्बी कुण्डलिनी भवेत् योगकुं. 148 तथा तत्खाभिन इव सर्वज्ञ शः सत्सुखं राजसं स्मृतम् bh.गी.18|38. पशुपतिः जाबाल्यु.4 तत्सुखं सात्त्विक प्रोक्तम् bh.गी.18|38 तथा तद्वाओऽयवीचक्षु ब्रह्मेत्यतत्सूत्रं विदितं येन स मुमुक्षुः स पश्यतो हि कि स्यात् बृह. 4 / 1 / 4 भिक्षुकः |..s विप्रः पंक्तिपावनः परब्र. 9 / तथा तद्वृत्तिसम्बंधात्प्रमाणमिति तत्सूर्यो रश्मिभिर्वर्षति, तेनान्नं ____ कथ्यते कठरु. 43 भवति,अन्नाद्भूतानामुत्पत्तिः मैत्रा. 6 / 37 तथा तदारद्वाजोऽब्रवीच्छ्रोत्रं वै तत्सृष्ट्रा tdevaanupraavisht| तदनु - ब्रह्मेत्यशृण्वतो हि कि स्यात् बृह. 4115 प्रविश्य सच्च त्यच्चाभवत तैत्ति. 26 तथा तवामी नरलोकवीराः भ.गी.128 तस्त्रिया आत्मभूयं गच्छति यथा तथा तेनेदमावृतम् भ.गी. 3138 / स्वयमङ्गं तथा तस्भादेनां न तथाऽऽत्ममनसोरक्यं समाधिरिति हिनस्ति 2ऐत. 4 / 2 कथ्यते वराहो. 2175 तत्स्वयं योगसंसिद्धः bh.गी.4॥38 तथाऽऽत्मा नोपलिप्यते भ.गी. 13333 तत्स्वरूपज्ञानां वैदेही मुक्तिश्च भवति हयग्री. 6 तथाऽऽत्मोपाधियोगेन तद्धर्मो तत्स्वरूपध्यानपरा मुनयआकल्पान्ते । नैव लिप्यते तस्मिन्नेवात्मनि लीयन्ते अव्यक्तो.9 अध्यात्मो. 52 तथा त्रैलोक्यवलितं ब्रह्मैकमिह वत्स्वरूपात्मृष्टिआ समुत्पन्ना सा __ दृश्यताम् महो. 1657 रसिकानन्देन सुसेव्यतां प्राप्ताऽऽसीत् सामर. 3 | तथा देहादिसङ्घातं मोहगुणजालतवर्षीणां तथा मनुष्याणां तद्ध __कलितं तद्रग्जुसर्पवत्कल्पितम् निर्वाणो. 3 ___ तत्पश्यन्नृषिर्वामदेवः प्र्तिपेदे। बृह. 1 / 4 / 10 तथा देहान्तरप्राप्तिः . भ.गी. 2013 तथाऽक्षरात्सम्भवतीह विश्वम् मुण्ड. 1 / 17 तथा द्वादशभिर्वर्लयस्तस्य निरतथाचयज्ञेक्रियतेऽरण्येगेयंचाधीमहे संहितो. 32 न्त्र्म्। व्योमवत्तस्य सिद्धिः पथा चरेत वै योगी सतां धर्म स्यायोमतत्त्वमयो भवेत् । ममन. 1178 मदूषयन् । जना यथाऽवमन्येरन् तथा द्वादशमात्रस्तु प्राणायामो गच्छेयु व सङ्गतिम् ना. प. 542 विधीयते योगो. 25
Page #242
--------------------------------------------------------------------------
________________ तथा55 उपनिषद्वाक्यमहाकोशः तथेति तथाऽऽनन्द प्रयश्चापि ब्रह्मणोऽन्येन तथा मनोमयोहात्मापूर्णोज्ञानमयेनतु फठरु. 23 साक्षिणा । सन्तिरेण पूर्णश्च तथा मानापमानयो. [ भ.गी.67 +12 / 18 ब्रह्म नान्येन केनचित् कठरु. 24 तथा यूयं (मुनयः) पञ्चपदं जपन्तः तथा नस्त्वं तात जानीथा यथा । श्रीकृष्णं ध्यायन्तःसंमृतितरिष्यथ गो.पू. 416 यदहं किञ्च वेद बृह. 6 / 2 / 4 तथाऽरसं नित्यमगन्धञ्च यत् । अनातथा निरंशश्चिद्भावः सर्वगोऽपि घनन्तं महतः परं ध्रुवं निचाय्य न लक्ष्यते । ..सैषा चिदवि. तन्मृत्युमुखात्प्रमुच्यते कठो. 315 नाशात्मा स्वात्मेत्यादिकृताभिधा महो. 5 / 99 तथा लोकानकल्पयत् (गणेशः) ग.शो.ता.3111 तथाऽन्तज्योतिरेव चः भ.गी. 5 / 24 तथा लोका~'अकल्पयन् चित्त्यु.12॥6+ तथापि त्वं महाबाहो bh.गी.2|26 [R.a.8.4|19=i.10190114 वा.सं.31113 तथापि दृढता नो चेद्विज्ञानस्य... तथा वायु समारोप्य धारयेच्छिरसि द्वात्रिंशाख्योपनिषदं समभ्यस्य स्थितम् । शिरोरोगा विनश्यति.. जा. द. 631 - निवर्तय मुक्तिको. 1228 तथा विज्ञानवशतः स्वभाव: तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणा सम्प्रसीदति महो. 5 / 66 दिजनितसमाधिना जीवन्मुक्त्या तथा विद्वान्नामरूपाद्विमुक्तः दिलाभो भवति मुक्तिको. 122 परात्परां जगदम्बामुपैति गुह्य का. 38 तथा पूयति वा अन्नमृते प्राणात् बृह. 5 / 12 / 1 तया वृत्तिक्षयाञ्चित्तं, स्वयोनायुतथाऽऽनोति निबोध में भ.गी. 18150 पशाम्यति मैत्रा.6|34+ मैत्रे. 128 तथाप्यथर्वणं तेजसा प्रत्याप्यायये तथा शुष्यति वै प्राण तेऽन्नात् बृह. 5 / 12 / 1 न्मंत्राश्च मामभिमुखीभवेयु तथा शरीराणि विहाय जीर्णानि भ.गी. 2 / 22 गर्भा इव 2प्रणवो.4 तथा सर्वाणि कर्माणि योगी दग्ध्वा तथाप्यसिद्धं चेन्ज्ञानं दशोपनिषदंपठ मुक्तिको.1|27 लयं व्रजेत् क्षुरिको. 23 तथाप्यानन्दभुक् चेतोमुखः सर्व तथा सर्वाणि भूतानि भ. गी. 96 गतोऽव्ययः । चतुरात्मेश्वरः तथा सूक्ष्ममनाकाशमसंस्पृश्यमप्राज्ञस्तृतीयः पादसंज्ञितः(आत्मनः) ना. प. 57 1 चाक्षुषम् । .. आत्मानं सच्चिदान्दतथा प्रत्यर्थिकृत्याभिमन्त्रयन्त्रादि मनन्तं ब्रह्म.. (ध्यायेत् ) जा. द. 9 / 4 किल्बिषः (मुच्यते ) सुयता. 1 / 14 तथाऽसौ त्यक्त्वा कुणपं न तत्ताटशं तथा प्रलीनस्तमसि भ.गी.14/15 पुराप्राप्तवन्ति (वह्निगतहवितथाप्राणविपत्तौ तु क्षोभमायाति यजमानगिव) भस्मजा. 27 मारुतः । ततो दुःखशतैयाप्तं तथाऽहकारसम्बन्धमदेव संसार चित्तं क्षुब्धं भवेन्नृणाम् यो. शि.30 मात्मनः वराहो. 320 तथा ब्रह्माणमेव विष्णुमेव रुद्रमेव या है निष्काम्या: सकाम्या विभक्तांस्त्रीनेवाविभक्तांस्त्रीनेव भूगोपालचक्रेसप्तपुर्यो भवन्ति गोपालो.115 लिंगरूपानेव च सम्पूज्योप तथेतः प्रत्य भवति स क्रतुं कुर्वीत छान्दो.3।14।1 चारैः.. चिन्तयन्प्रसेत् नृसिंहो. 3 / 4 तथेतित समन्तं पविण्यविशन्त बृह. 1 / 3 / 18 तथा भवत्यबुद्धानामात्माऽपि तथेति तेभ्य एव प्राण उदगायत् बृह. 1137 मलिनो मलैः अद्वैत. 8 तथेति तेभ्यश्चक्षुरुदगायत् , यश्चक्षुषि । तथा भ्रान्तद्विधा प्रोक्तो ह्यात्मा भोगस्तं देवेभ्य आगायत्, जीवेश्वरात्मना जा. द. 104 यत्कल्याण पश्यति बृह. 113 / 4
Page #243
--------------------------------------------------------------------------
________________ तथेति shulighaamndhiiy'H तदती तयेति तेभ्यः प्राण उद्गायत् बृह. 1 / 3 / 3 | तथैवात्मात्मशक्त्यैव स्वात्मन्येवेति तथेति परमष्ठी वक्तुमुपचक्रो लोलताम् । क्षणं स्फुरति OM मिति ब्रह्मेति ना.प. 81 सा देवी.. महो. 5 / 120 तथेति प्रत्यवोचद्भुतुण्डं वक्ष्यमाणं, तयवाद्वैतपरमानन्दलझणपरकिमिति बृ.जा. 114 ब्रह्मणो मम सद्वैइतमुपपन्नं त्रि.म.ना. 81 तयेति तेभ्यो मन उद्गायत्, यो तथैवान्नमये कोशे कोशास्तिष्ठन्ति मनसि भोगस्तं देवेभ्य बागायत् चाप्रे। यथा कोशस्तथा जीवो चकल्याण सङ्कल्पयति बृह. 1 / 3 / 6 यथा जीवस्तथा शिवः त्रि.बा.2012 तथेति तेभ्यो वागुदगायत्, यो तथैवावशो भूस्थः स्पन्दते छाग. 61 वाचि भोगस्तं देवेभ्य आगाय तथैवोपाधिविलये ब्रह्मैव ब्रह्मवित्स्वयम् 2मात्मो. 2 द्यत्कल्याणं वदति बृह. 1632 तथैष देवः स्वप्न आनन्दमभियाति तथेति तेभ्यः श्रोत्रमुदगायत्, वेद एव ज्योतिः परब. 2 यः श्रोत्रे भोगस्तं देवेभ्य तथो एवैवं विद्वान् सर्वेषां भूतानां भागायद्यकल्याण शृणोति बृह. 11315 प्राणमेव प्रत्यात्मानमभिसंतथेति समुपविविशुः स ह प्रवाहणो __ स्तूय सहैतैः सर्वैरस्माच्छरीरा__ जैवलिरुवाच ( मा. पा.) छां. u. 182 दुत्क्रामति को. स. 2014 तथेन्द्रियकृता दोषा दह्यन्ते प्राण तथो एवास्मै सर्वाणि भूतान्य्। धारणात् । प्राणायामैदहेद्दोषान् a. पू. 7 ___ याचमानायैव बलि हरन्ति ko.u. 2012 तथैव च पितामहाः भ. गो. 1 / 34 तथो एवैवं विद्वान्सन्पिआप्मतथैव ज्ञानकर्मभ्यां प्राप्यते ब्रह्म नोऽपहत्य सर्वेषां भूतानां shaashvtm। भवसं. 1 / 33 / श्रेष्ठयं स्वाराज्यमाधिपत्यं पति kau.u. 4.20 तथैव नाशाय विशन्ति लोका: भ.गी. 11 / 29 तथो एवैवं विद्वान् सर्वेषां भूतानां तथैव निम्नगः सोमः शिवशक्तिपदा श्रीमत्तमो yshsvitmstejsvispdH| शिवश्चोर्ध्वमयः शक्ति. तमो भवति kau.u. 26 ruurdhvshktimyHshivH| तदित्थं शिव तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्माशक्तिभ्यां नाव्याप्तभिह किञ्चन बृ.जा.2।9। ____ त्यसता पुराणी [ shvetaa.4|18+ गुह्यका.61 सथैव ब्रह्मविच्छ्रेष्ठः सदा ब्रह्मैव नापरः 2 आत्मो. 21 तदक्षरे परमे व्योमन् . महाना. 112 तथैव रसशक्तिश्च सोमात्मा चानला तदग्निनैव देवेषु ब्रह्माऽभवद्राह्मणो त्मिका । वैद्यदादिमयं तेजो.. मनुष्येषु क्षत्रियेण क्षत्रियो मधुरादिमयो रसः बृ.जा. 2 / 3 वैश्येन वैश्यः शूद्रेण शूद्रः बृह. 11415 तथैव रामबीजस्थं जगदेवरा तदनं ब्रह्म चोच्यते यो.चू. 80 चरम् । बीजोक्तमुभयार्थत्वं तदण्डमभूद्वैभ, तत्परिणममानमभूत्, रामनामनि दृश्यते [राम्र्.5|11+ g.puu.ता.2|3 ततः परमेष्ठी व्यजायत अव्यक्तो.1 तथैव विद्वान् रमते निर्ममो निरहं तदण्डं समभवत्, तत्संवत्सरमात्रसुखी । कामानिष्कामरूपी मुषित्वा तद्विधाऽकरोत् सुबालो. 12 सध्यरत्येकचरो मुनिः 2 आत्मो. 11 तदतितरां सुशोभायमानं ब्रह्मेति तथैव (शनैः शनै:) सेवितो(वश्यः) पुराविदो वदन्ति सामर. 55 वायुरन्यथा हन्ति साधकम् शांडि. 176 तदतीता सप्तमी (योगभूमिका) वराहो. 41
Page #244
--------------------------------------------------------------------------
________________ 218 तदत्रा तदत्राविद्यया ( भयं ) मन्यतेऽथ यत्र देव इव राजेवाहमेवेद सर्वोऽस्मीति मन्यते सददितेरदितित्व सर्वस्यैतस्यात्ता भवति तद द्वितीयमखण्डार्थ परं ब्रह्म तदधश्चित्तसंयमादद्मिलोकज्ञानम् वदधिकारीनभवेद्यदि गृहस्थप्रार्थनापूर्वकं 'अभयं सर्वभूतेभ्यो' इत्यनेन मंत्रेण वस्त्रमेकं परिगृह्य... प. हं. प. 6 वदधिष्ठानमात्मानं संब्वाल्य तत्तेज आत्मचैतन्यरूपं बलमवष्टभ्य मात्राभिरोतानुज्ञात्रनुज्ञाविकल्परूपं चिन्तयन् प्रसेत् तदधीना विषयग्रहणबुद्धि:, बुद्धया बुद्धयति, चित्तेन चेतयत्यहङ्कारेनाहङ्कारीति महतामचिन्त्यरूपम् तद्नु प्रविश्य सञ्च त्यश्चाभवत्.. तदनु विषयवासनाविनाशस्तद्नु उपनिषद्वाक्यमहाकौशः बृह. 4/3/20 वृह. 11215 चो. 3 शांडि. 127152 तदनुकृतिरसौ मानुषी वीणा भवति तदनु च समतावशात्स्वरूपे परिणमनं ना. प. 5/1 तदधीनाः कर्मज्ञानवैराग्यप्रवर्तकाः पुरुषास्तदनुकूलाधाराः सन्ति तदध्यात्मविद्यया लब्धं (मनः शौचं ) शांडि. 1 1/3 तदनन्यत्तद्वेघाऽभूद्धरितमेकं रक्त मपरम् । तत्र रक्तं तत्पुंसो रूपमभूत्, चरितं तन्मायायाः अव्यको. 1 वदनभ्यर्च्य नाश्रीयात्फलमन्नमन्यद्वा भस्मजा. 2/10 3ऐत. 25/2 ना. प. 6 / 4 शुभः परमः स्फुटप्रकाशः तद्नु सर्वेशमप्रमेयमजं शिवं.. परं ब्रह्म आत्मन्येव पश्यमानो.. परं ब्रह्म प्राप्नोति तदन्तरस्य सर्वस्य सद् सर्वस्य बाह्यतः तदन्धरारयोः पूषा वर्तते च पयस्विनी, सुषुम्ना पश्चिमेचारे तदन्तर्गतजीवराशयः स्थूलशरीरैः सह विराडुच्यते नृसिंहो. 3/4 प. पू. 1/54 तैत्ति* 226 प. पू. 1154 तदवि तदपराजिता पूर्ब्रह्मणः प्रभुविमित हिरण्मयम् तदुपश्यत्तदभवत् प्रजासु तदपाणिपादमचक्षुश्श्रोत्रमजिह्नमशरीरमग्राह्यमनिर्देश्यम् (ब्रह्म) तदपानेनाजिघृक्षत् वदावयत् तपोऽसृजत तस्मात्तत्र कच शोचति स्वेदते वा पुरुषस्तेजस एव तद्धयापो जायन्ते तदभावे सत्यनन्तविरोधो विभाति तदभिद्रुत्य पाप्मनाविध्यन्स यथाश्मानमृत्वा लोष्ठो विश्व सेत तदभिमृशेदनु वा मंत्रयेत 'यन्मेऽद्य रेतः पृथिवीमरकान्त्सीद्यदोवधी...' ( इति मंत्रेण ) तदभिव्यक्तिचिह्नानि सिद्धिद्वाराणि मे शृणु । दृश्यन्ते सूक्ष्मरूपेण सदा युक्तस्य योगिनः तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनं तदभ्यद्रवत्तस्मात्तिरोदधे (यक्षं) तदभ्यद्रवत्तमभ्यवदत् कोऽसीति तदभ्यन्तरसंस्थाने शुद्धबोधा नन्दलक्षणं विभाति तदभ्यन्तरे अमिततेजोराशिस्तदुपरि ज्वलति, परममङ्गलासनं विराजते मं.बा. 3 / 1 ईशा. 5 मेवाप्येति तदमृतमभयमेतद्रह्मेति दरच ह वै यचार्णवौ ब्रह्मलोके.. तदर्थ कर्म कौन्तेय वराहो. 5/25 तदलक्षणमप्राह्यं यद्व्यवहार्यमचिन्त्यं.. प्रपोपशमं शिवं शांतमद्वैतं चतुर्थ मन्यन्ते स ब्रह्मप्रणवः तदवस्था जामत्स्वप्रसुषुप्तितुरीयाः ग. शो. वा. 4/5 सदविज्ञेयं तदव्यक्तम् (ब्रह्मतेजः ) छान्दो. 8/5/3 महाना. 26 शांडि. 2/12 2ऐत. 3 / 10 छान्दो. 6 2 3 त्रि.म.ना. 23 बृह. 1/3/7 बृह. 6/4/5 यो. शि. 2 / 19 द. मू. 16 केनो. 3 / 11 केनो. 314,8 त्रि.म.ना. 5/5 तदभ्यासादखण्डमण्डलाकारज्योतिः मं. बा. 2/2 तदभ्यासान्मनः स्थैर्य, ततोवायुस्थैर्यम् मं. प्रा. 23 तदमलमरजं तदात्मतत्त्वं तदमृतमभयमशोकमनन्तं निर्बीज a. पू. 4 / 72 त्रि.म.ना. 5/9 सुबा.. 9/1-13 छान्दो. टाटाइ छान्दो. 82513 भ.गी. 3:9 ना. प. 8/23 वराहो. 4 / 1 अव्यक्तो. 2
Page #245
--------------------------------------------------------------------------
________________ तदव्यौपनिषद्वाक्यमहाकोशः तदान 219 तदव्ययं ततयोनि परि तदस्यारण्या अन्वायत्तास्तस्मात्ते पश्यन्ति धीराः मुण्ड. 1216 पुरुषं दृष्ट्रा कक्षर श्वभ्रमित्युतदन्ययीभूतमन्वर्थवाची शब्दो न पद्रवन्ति छान्दो. 2 / 9 / 7 व्येति कदाचन 2प्रणवो. 14 सदस्येदं वाचा तन्त्या नामभितदश्वत्थः सोमसवनः छान्दो. 8 / 5 / 3 मभिः सर्व सितम् 1ऐत. 1161 तदस्ति (कर्तव्यं) चेन्न स तदहं भक्त्यु पहृतं भ.गी. 9/26 तत्त्वविद्भवति पैङ्गलो. 4.9 तदा गन्ताऽसि निर्वेद भ.गी. 2052 तदस्मै देवा अभिसन्नवन्तु चित्त्यु. 119 / तदाचारवशात्तत्तल्लोकप्राप्तिः naa.p.5|11 [mth.19|41|1+tai.sN.5|4|7|3 tai.paa.3|119 तदा जडान्यपि तानि चेतनवत्स्व. तदस्य गर्भा अन्वायत्तास्तस्मात्ते __ कर्माणि चक्रिरे (हिरण्यगर्भः) पैङ्गलो. 125 प्रतिहता नावपद्यन्ते प्रतिहार तदा (प्रलये) जीवाः सर्वे प्रकृती भाजिनो ह्येतस्य साम्नः छान्दो. 2 / 9 / 6 लीयन्ते त्रि.म.ना.4 सदस्य देवा अन्वायत्तास्तस्मात्ते तदाज्यभागावन्तरेणाहुतीः प्रतिसत्तमाःप्राजापत्यानामुद्गीथ पादयेच्छूद्धया हुतम् मुण्ड. 122 / 2 भाजिनो ह्येतस्य साम्नः छान्दो. 2 / 9 / 5 तदाज्ञया समष्टयण्डं व्याप्य सदस्य पशवोऽन्वायत्तास्तस्मात्ते तान्यतिष्ठन् पैङ्गलो. 115 हिंकुर्वन्ति हिंकारभाजिनो.. छान्दो. 2 / 9 / 2 तदाज्ञयाऽहकारसमन्वितो विराट तदस्य पितरो अन्वायत्तास्तस्मातानिदधाति निधनभाजिनो पैङ्गलो. 115 / स्थूलान्यरक्षत् । तदाण्डं निरवर्तत, तत्संवत्सरस्थ तस्य साम्नः छान्दो.2।9।8 सदस्य प्रज्ञा स्रवति दृतेः पादा मात्रामशयीत छान्दो. 21911 दिवोदकम्... तदा(अमनस्केजाते) तत्परमं पदम् मैत्रा. 63417 सदस्य प्रथमं जन्म (गर्भाधानम् ) 2 ऐत. 41 सदाऽऽत्मनाऽऽत्मानं दृष्ट्रा तदस्य मनुष्या अन्वायत्तास्तस्मात्ते निरात्मा भवति मैत्रा.6.20 प्रस्तुतिकामाः प्रस्तावभाजिनो.. छांदो. 219 / 3 सदात्मनि निरते य उपनिषत्सु सदस्य रुद्रा अन्वायत्ताः, प्राणा वाव धर्मास्ते मयि सन्तु केनो.शांतिः रुद्राः, एते हीद सर्वरोदयन्ति छांदो. 3163 / तदात्मानमेवावेदहं ब्रह्मास्मीति बृ. u.1।4।1. तदस्य रूपं प्रतिचक्षणाय बृह. 2 / 5 / 19 तदात्मानं सृजाम्यहम् भ.गी.47 तदस्य वयांस्यन्वायत्तानि तस्मात्ता तदात्मानं स्वयमस्मृजत तैत्ति. 217 न्यन्तरिक्षे... आदिभाजीनि तदात्मान र स्वयमकुरुत तस्मात्त. तस्य साम्नः छान्दो. 2 / 9 / 4 त्सुकृतमुच्यते तैत्ति. 27 सदस्य वसवोऽन्वायत्ताः, प्राणा वाव तदा दृष्टिविशेषाश्च त्रिविधान्याबसवा, एते हीदर सर्व 5 सनानि च । अन्तःकरणभावश्च वासयन्ति छान्दो.3।16।1 योगिनो नोपयोगिनः अमन. 2 / 36 तदस्थ हरति प्रज्ञा भ.गी. 2067 तदा देवमविज्ञाय दुःखस्यान्तो । सदस्यादित्या अन्वायत्ताः प्राणावाव भविष्यति ( यदा चमेवदाकाशं मादित्याः, एते हीद सर्वमाददते छान्दो.3।16।5 वेष्टयिष्यन्ति मानवाः) shvetaa.6|20 सदस्यामृतस्याशरीरस्यात्मनो. तदा न स्मरति जन्ममरणानि, नच 'धिष्ठानम् छान्दो. 8 / 12 / 1 कर्म शुभाशुभं विन्दति गर्भो. 10
Page #246
--------------------------------------------------------------------------
________________ तदानी * वदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति तदा पश्चिमाभिमुखप्रकाशः स्फटिकधूम्र.. प्रभा दृश्यन्ते तदातिनैव जायेत कामिन्या लिङ्गि तस्य च 220 ताहुर्निशोचति निपतति वर्धिष्यति वा दाहुर्यद्रह्मविद्यया सर्व भविष्यन्तो मनुष्या मन्यन्ते OM ताहुः किं तदासीत्तस्मै स होवाच तदिच्छाधि यो असि सर्ववित्तयो न त्वाद्भारिषा (रुषा) मयस्त्रि उपनिषद्वाक्यमहाकोशः पैङ्गलो. 33 मं ब्रा. 24 अमन. 142 पैङ्गलो. 419 भ.गी. 2/53 मैत्रा. 6 / 18 तदा प्रभामनोबुद्धिशून्यं भवति तदा योगमवाप्यसि तदा विद्वान्पुण्यपापे विहाय परेंसोर्ये सर्वमेकीकरोति तदा सद्गुरुमाश्रित्य चिरकालसेवया बन्धं मोक्षं कश्वित्प्रयाति भूतस्य नाम भवति तदिति सोऽथर्ववेदः तदासां पानो विन्यदधात् तदाऽसौ परमाकाशरूपो देहाव तदित्थं शिवशक्तिभ्यां नाव्याप्तमिह किश्चन तदित्यनभिसन्धाय तदाऽस्य सन्मुखे तत्त्रममनस्कं तिति । .. मरणं नास्ति तस्य वै यो. शि. 1157 तदिदमत्र मनः क्षेष्मरेतसः सम्भवति तदिदमन्तरिक्षं प्रजापतेर्द्वितीयाचितिः तदिदमन्ति के दवीयो नेदीय इत्र प्रकाशते । अमनस्के च सञ्जाते चित्तादिविडयो भवेत् तदाहुरुदक्रमीञ्चित्तं न शृणोति, को. u. 3 / 3 न पश्यति, न दाचा वदति तदाहुर्यदनेन रूपेणानुं लोकमभि सम्भवती हू~ तदाहुर्यदयमेक इचैव पवतेऽथ दूरतोनवा अस्यमहिमानं कश्चित्.. तदिदमन्नमन्नादमियमेव तदिदमध्ये तर्हि नामरूपाभ्यामेव व्याक्रियते 1 ऐत. 3/7/2 तदिदमध्येता तन्नामरूपाभ्यामेव व्याक्रियते ( पा. ) तदिदमप्येत इय एवं वेदाहं ब्रह्मा स्मीति स इदं सर्व भवति छन्दो. 71111 तदिदमस्य सकलनिष्कलं रूपम् तदिदमाप एवेदं वे मूलम् तदिदं bR6. 3।9। सत्यम् तदिदं कर्मकृतनयं पुरुषो ब्रह्मलोकः तदिदं पुरं पुण्डरीकं विज्ञानघनं तस्मात्तडिदाभमात्रम् तदिदं लिङ्गं ब्रह्म, tadidaMOM सत्यम् तदिदं योनौ रेतः सिक्तं - पुरुषः संभवति पैङ्गलो. 2/9 बृह. 113/10 अमन. 1 / 19 बृह. 11419 सुवालो. 111 बा. मं. 3 बृ. 4/5/15 बृह. 2/4/14 बृह. 2।4।14 बृह. 2।4।14 तदितर इतरमभित्रदति तदितर इतरं जानाति सतिर इतरं जिव्रति तदितर इतरं पश्यति तदितर इतरं मनुते [ बृह.2।4।14 + 4|5165 + इयं श्रुतिः श्रीमद्भगवद्गीताया नैलकण्ठीयटीकायां दृश्यते, न त्वस्मत्संग्रहीतोपनिषत् । तदिमे तदितर इतर 5 रसयते तदितर इतर विजानाति तदितर इतर शृगोति [ बृ. u. 2।4।14 तदितर इतर स्पृशति तदिति तदसौ तेजोमयं तेजोऽग्निर्देवता तदिति परमात्मा सदाशिवोऽक्षरं विमलं.. हकाराक्षरं शिवरूपं निरक्षरमक्षरं व्यालिख्यतैति + तदिति वा एतस्य महतो बृह. 4/5/15 बृह. 4/5/15 + 4/5/15 बृह. 4/5/15 गायत्रीर. 2 त्रि. ता. 1 / 10 सन्थ्यो. 20 वृ. जा. 2/10 भ.गी. 17/25 निरुक्तो. 111 मैत्रा. 6 / 33 आर्षे. 514 1ऐत. 1/2/7 vR6. 114/7 बृ. u. 114/7 बृह. 1 / 4 / 10 शांडि. 3112 1 ऐत. 1/8/1 सदानं. 16 1ऐन. 1 3 1 नारा. 4 सदानं. 16 निरुको. 2 बृह. 1 / 4 / 17 तदिदं सर्वमाप्नोति य एवं वेद तदमे मूढा उपजीवन्त्यभिष्वङ्गिणः मैत्रा. 7/10 ब्रह्मानन्दगिर्याख्याने व्याख्याने वाहभीयतत्त्वदीपिकायांच
Page #247
--------------------------------------------------------------------------
________________ तदीक्ष तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्वथाऽपरः । न मांसचक्षुषा (द्रष्टुं ) दृष्टं.. ब्रह्मभूतः स शक्येत (?) तदुक्तमृषिणा - गर्भे नु सन्नन्वेषाम वेदमहं देवानां जानिमानि विश्वा... शतं मा पुरयायती :... [2ऐव. 4/5 R. a. 3 / 6 / 16 [ = मं. 4/27/1+ ऐ. A. 2।5।1।14 तदु तथा न कुर्यादामेयमेत्र कुर्यात् तदुतापि यत्रैतद्बलवदनुगृद्दन् सन्दद अहोरात्रे वर्षति वदुतान्याहुः सान्नैनमुपागादित्यसा उपनिषद्वाक्यमहाकोशः जावा. 4 3 ऐव. 1/2/1 धुनैवमुपागादित्येव तदाहुः छान्दो. 2112 दुनात्येतिकचन, एतद्वैतत् [कठो. 419+85 + 6 |1 तदुपप्रेयाय सर्वजवेन ( अभिः ) केनो. 316 केनो. 3 / 10 राघोप. 113 तन्न शशाक दग्धुम् (तृणम् ) तदुपप्रेयाय सर्वजवेन, तन्न शशाकादातुं (वायुः, तृणम्) तदुपरि कृष्णस्य स्थानं गोकुलाढ्यं माथुरमंडलं महत्पदम् तदुपरि ज्वलति निरतिशयानन्दतेजोराशि: तदुपरि सुदर्शनचक्रं त्रिकोटियोजनविस्तीर्णम् तदुपायं (ब्रह्मदर्शने ) लक्ष्यत्रयावलोकनम् तदुभयविलक्षणो नारायणः त्रि.म.ना. 5/6 राघोप. 113 मं. बा. 112 ( कार्यकारणभिन्नः ) भवसं. 37 तदु सर्वस्य बाह्यतः - (मा. पा. ) तदु सर्वस्यास्य बाह्यतः तदु ह जमदग्निर्नामेने मार्तमिव वा एष तन्मेने तदु ह जानश्रुतिः पौत्रायणः षट् शतानि गवां निष्कमश्वतरीरथं तदादाय प्रतिचक्रमे तदु ह न मेने गौतमो यदिदमार्तमिव तदु ह पुनरेव जानश्रुतिः पौत्रायणः सहस्रं गवां.. दुहितरं तदादाय प्रतिचक्रमे त्रि.म.ना.28 ईशा. 5 ईशा. 5 A. 2 / 1 छान्दो. 4/2/1 आर्फे 6 / 1 छान्दो. 4/2/3 तदेत दु 6 बालाकिर्न जिज्ञौ तदु ह भारद्वाजो नानुमेने यदि ह सर्वेत्येत्थेति तदेकममृतम जरमनुभूय तथोमिति तदेकं वद निश्चित्य तदु ह वा एते ब्रह्मवादिनः पूर्वाभि मुखाः सन्ध्यायां गायत्रियाभिमंत्रिता आप ऊर्ध्व क्षिपन्ति तदु ह वसिष्ठो नानुमेने, यदिमा विस्फूर्जयत एवाभिपद्यन्ते वीवयन्ति मिथुनं चेति.. तदूर्ध्वममन्त्रत्रदाचरन् क्षौराभ्यङ्गनानोर्ध्वपुण्ड्रादिकं विहाय.. देहत्यागं करोति यः सोऽवधूतः तदूर्ध्वमुदसर्पत् ता ऊरू अभवताम् तदेकमजरममृतमभयमोमित्यनुभूय तस्मिन्निदं सर्वं त्रिशरीरमारोप्य तन्मयं हि .. तदेवेति संहरेदोमिति नृसिंहो. 12 तदेके प्राजापत्यमेवेष्टिं कुर्वन्ति वदेजति वन्नेजति (मा. पा.) | तदेजति तन्नेजति तद्रे तद्वदन्तिके " तदेतच्चतुष्पाद्ब्रह्म वाक्पादः प्राणः पादश्चक्षुः पादः, श्रोत्रं पाद इत्यध्यात्मम् तदेतच्छ्रीश्च यशश्चेत्युपासीत, श्रीमान् यशस्त्री भवति य एवं वेद सोऽप्युक्तम् तदेतज्जडं मोहात्मकमनन्तमिदं रूपमस्यास्य व्यञ्जिका नित्यनिवृत्ताऽपि मूढैरात्मेव दृष्टास्य सत्वमसत्त्वं च दर्शयति तदेतत्कथितं बीजमविद्याया मया तत्र । क्लेशानां च क्षयकरं योगादन्यत्र विद्यते तदेतत्कामरूपाख्यं पीठं... तदेतत्कीर्तिश्च व्युष्टिश्चेत्युपासीत । कीर्तिमानयुष्टिमान् भवति 221 कौ.व. 4 / 18 मा. 4 / 1 सहवे. 2 A. 711 तुरीया. 3 1ऐत. 1।4।1 ना. प. 817 भ.गी. 332 याज्ञव. 1 ईशा. 5 ईशा. 5 छान्दो. 3 / 18 / 2 छांदो. 311312 कौ. u. 116 नृसिंहो. 9/2 भवसं. 3 / 11 यो. शि. 5/8 छांदो. 3 / 13 / 4
Page #248
--------------------------------------------------------------------------
________________ 222 तदेत उपनिषद्वाक्यमहाकोशः तदेत बृह. 1163 सदेतत्कौरुण्डेर्वचनं वेदयन्ते... तदेतदक्षरं परं ब्रह्म (गणेशः) ग.पू.. 113 स गाथादशी भवति संहितो. 319 / तदेतदक्षरं ब्रह्मणो यं काममिच्छेत् 2प्रणवो. 6 तदेतत्तेजोऽन्नाधमित्युपासीत, तेज । तदेतदक्षरं ब्रह्म स प्राणस्तदु वामनः मुण्ड. 2 / 2 / 2 स्यन्नादो भवति,य एवं वेद छाण्दो.3।13।1 तदेतदक्षरं वेदयते यस्तु सोम्य... प्रश्नो. 4 / 11 तदेतत्रय शिक्षेहमं दानं दयामिति बृह. 5 / 2 / 3 | तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते रुद्रह. 34 तदेतपयर सदेकमयमात्मात्मैकः(मा.) बृह. 116 / 3 / तदेतदद्वयं स्वप्रकाशं महानन्दमात्मैव नृसिंहो. 87 तदेतपय सदेकमयमात्मो एक: बृह. 1163 / तदेतदन्नमन्ने प्रतिष्ठितम्, स य एततदेतदक्षरं जैत्रमभित्वरम् दन्नमन्ने प्रतिष्ठितं वेद प्रतितिष्ठति तैत्ति.3|7328 तदेतत्रिवृत्रिवृदिव वै चक्षुः शुक्ल कृष्णं तदेवदभयममृतमानन्दमाध्यात्मिकम गान्धर्वा. 59 कनीनिकेति 1ऐत्.145|3 तदेतदमृतमुभयतः सत्येन परितदेत् त्र्यक्षरं सत्यमिति, सैत्येकमक्षरं गृहीतर सत्यभूयमेव भवति बृह. 5 / 5 / 1 तीत्येकमक्षरं, यमित्येकमक्षरम् बृह. 5 / 5 / 1 तदेतदमृत 5 सत्यं तद्बोद्धव्यं तदेतत् त्र्यक्षरं हृदयमिति,हश्चेत्येकम मुमुक्षुभिः रुद्रह.37 क्षरमभिहरन्त्यस्मै स्वाश्चान्ये च बृह. 5 / 3 / 1 तदेतदमृतर सत्येन छन्नम् , प्राणो वा तदेवत्पश्चविध मितममितं स्वरः अमृतम् , नामरूपे सत्यम् , सत्यानृते इति 1 ऐत. 364 ताभ्यामयं प्राणश्छन्नः । तदेतत्पण्डिता एव पश्यन्ति (ब्रह्म) नृसिंहो. 9/9 तदेतदविद्वानेवास्मिन्नन्वायत्ततदेतत्पदनीयमस्य सर्वस्य यदय मुपास्ते... A. 23 मात्मा, अनेन ह्येतत्सर्व वेद बृह. 1147 तदेतदिति मन्यन्तेऽनिर्देश्यं परमं तदेतत्पुष्पं फलं वाचो यत्सत्यम् 1ऐत.364 / सुखम् । कथं नु तद्विजानीयां.. स्ख्म्। कथं न तदिज क्त्थो.5|14 तदेतत्पूर्णमप्रवर्ति पूर्णामप्रवर्तिनी । तदेतदुक्थं प्राण एव 1 ऐत. 1146 श्रियर लभते, य एवं वेद छान्दो.3।12।9 तदेतदुपनिषदां रहस्यम् सङ्कषणो. 3 तदेतत्प्रेयः पुत्रात्प्रेयो वित्तात्प्रेयो तदेतदूर्वाभिश्च तिरश्चीभिश्व vidyu'nyasmAt सर्वस्मादन्तरतरं द्भिराहादाश्चरन्ति छान्दो.7।11।1 यदयमात्मा बृह. 148 तदेतदृषिणोक्तं निदर्शनं स I पाहि तदेतत्सत्यमात्मा ब्रह्मैव, ब्रह्मात्मैव.. नृसिंहो. 9 / 9 य ऋजीषीत रुद्रः.. [न.पू. 33 +.पू.2|3 तदेतत्सत्यमषिङ्गिराः पुरोवाच मुण्ड. 3 / 2 / 11 | तदेतदृषिःपश्यन्नवोचत् [बृः.2।5।16, 17,18,19 तदेतत्सत्यं तदमृतं तद्वद्धव्यम्.. मुण्ड. 2 / 2 / 2 / तदेतदेवाक्षरं ज्ञात्वाऽष्टो प्रकृतयः तदेतत्सत्यं मन्त्रेषु कर्माणि कवयो षोडश विकाराः शरीरे तस्यैत्र यान्यपश्यन् , तानि त्रेतायां देहिनः गो .3 बहुधा सन्ततानि मुण्ड. 1 / 211 / तदेतदेतस्यामृच्यध्यूढं साम छान्दो .1 / 6 / 1 तदेतत्सत्यं यथा सुदीप्तात्पावका तदेतदेवैषा देवी वागनुवदति द्विस्फुलिन्ग्गाः..प्र्भ्व्न्ते..| तथा स्तनयित्नुर्द द द इति बृ. u. 5 / 2 / 3 अक्षराद्विविधाः.. भावाःप्रजायन्ते तदेतदोजश्च महश्चत्युपासीत छान्दो.3।13।5 तत्र चैवापियन्ति मुण्ड. 2 / 11 तदेतहिवाधीयानो रात्रिकृतं पापं तदेतत्सहस्रं तत्सर्व शानि.. 1ऐत. 343 / नाशयति सङ्कर्षणो. 3 तदेतत्सुदर्शनं महाचक्र बालो वा तदेतद्दष्टं श्रुतं चेत्युपासीत छान्दो.3।13।8 युवा वा वेद स महान् भवति नृ.पू. 5 / 8 ! तदेतद्रक्षोनं मृत्युतारकं गुरुणा लब्धं तदेतत्सृष्टं परात्यजिघांसत् 2रे .. 313 / कण्ठे बाहौ शिखायां बन्नीत नृ.पू.5|8
Page #249
--------------------------------------------------------------------------
________________ तदेत तदेतद्बटुकं पशुपाशविमोक्षणाय परिव्रज्य.. तदेतद्विज्ञाय ब्राह्मणः सद्रह्माहमस्मीति ब्रह्मप्रणवमनुस्मरन्... सन्यासेनैव देहत्यागं करोति तदेतद्वेदानां रहस्यम् तदेतद्ब्रह्मन्नस्य विष्टपं यदेतन्नासि - कायै विनतमिव देवन्निदर्शनं भवति - एको देवः प्रापको यो वसूनां.. तदेतन्माया हंसमयी देवानाम् तदेतन्मिथुन मोमित्येतस्मि नक्षरे स सृज्यते तदेतन्मूर्त यदन्यद्वायोश्चान्तरिक्षाच मर्त्यम् तदेतया वाचाऽभिव्याहियते सत्यमिति तदेतेनात्मनेते नार्थ चतुर्थेन मात्रेण शान्ति स सृजति तदेव कृतकृत्यत्वं प्रति योगिपुरस्वरम् । अनुसंदधदेवायमेवं तृप्यति नित्यशः तदेव च मध्याकारोऽङ्गुलादन्यूनः तदेव चित्तं निराश्रयं मनोन्मन्यवस्थापरिपकं लययोग्यं भवति तदेव चिद्धनं तदेवानन्दघनम् तदेव तत्सर्व निरूह्य प्रत्यूह्य सम्पीड्य ज्वाल्य संभक्ष्य स्वात्मानमेवैषा ददाति तदेव तारकं ब्रह्म त्वं विद्धि [ रामो. ता. 1 / 2+ उपनिषद्वाक्यमहाकोशः बटुको. 24 तदेतद्भक्षापूर्वमनपरमनन्तरमबाह्यम् तदेतद्ब्रह्म क्षत्रविट्शूद्रः तदेतद्ब्रह्मवर्चसमन्नाद्यमित्युपासीत तदेतन्नभ्यं यदयमात्मा प्रधिर्वित्तं तदेवन्ना श्रद्दधानाय प्रश्रूयात् तदेतन्निदर्शनम् - हंसः शुचिष द्वसुरन्तरिक्षसत् [R.maM. 41405 म.पू. ता. 228, 9 ना. प. 3 / 86 सङ्कर्षणो. 3 1 ऐत. 1/2/5 बृह. 2/5/19 बृह. 1 / 4 / 15 छांदो. 3 / 13 / 3 | बृह. 1/5/15 नृ. षटू. 8 g.puu.ता.1|6 ग.पू. ता. 2/9 छांदो. 1136 बृह.2/3/2 कौ. u. 116 a. शिरः. 3 / 10 1 अवधू. 10 कात्याय. 1 मं.ब्रा. 5/1 त्रि.म.ना. 718 बृ. u. 7/6 वारसा. 2/1 तदेव तदेव त्रिपाद्विभूतिवैकुण्ठस्थानं तदेव परमकैवल्यम् त्रि.म.ना. 7/8 तदेव निर्भयं ब्रह्म ज्ञानलोकं समन्ततः अद्वैत. 35 तदेव निष्कलं ब्रह्म निर्विकल्पंनिरञ्जनम् । तद्ब्रह्माहमिति ज्ञात्वा ब्रह्म संपद्यते ध्रुवम् [त्रि ता. 518 तदेव परमकैवल्यं तदेव सद्धनं तदेव परमयोगिभिर्मुमुक्षुभिः सर्वै राशास्यमानम् (ब्रह्म ) तदेव प्रणवस्त्ररूपम् तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते तदेव ब्रह्म परमं कवीनां तदेव ब्रह्म परमं विशुद्धं कथ्यते तदेव भूतं तदु भव्यमा इदं तदक्षरे परमे व्योमन तदेव मन्त्रतारकब्रह्म त्वं विद्धि तदेव मम परमं धाम, तदेव शिखा तदेवोपवीतं च तदेव मे दर्शय देवं रूपम् तदेव ब्रह्म तदेव मे रूपमिदं प्रपश्य तदेव रूपं द्विधा विधाय समाराधनतत्परोऽभूत् तदेव शाम्भवीलक्षणम् तदेव शिष्यत्यमलं निरामयं तदेव शुक्रममृतं तद्ब्रह्म तदापः ख प्रजापतिः 223 तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते तदेव शुक्रं तद्ब्रह्म तदापस्तत्प्रजापतिः तदेव शुद्धबोधघनविशेषम् (ब्रह्म) तदेव सक्तः सह कर्मणैति लिङ्ग मनो यत्र निषक्तमस्य । प्राप्यान्तं कर्मणस्तस्य यत्किचेह करोग्ययम् तदेव सचिदानन्दं ब्रह्म भवति तदेव सत्यं तदेव ब्रह्म परमं विशुद्धं न. बिं. 8 चिं. म.ना. 718 त्रि.म.ना. 718 मं. बा. 214 केनो. 1/5 - 9 महाना. 1/6 त्रि. म. ना. 4 3 सामर. 5 तदेव तदुसत्यमाहु:..[महाना. 1/6 + त्रि. म. ना. 4 | 3 खदेव वह्निकुण्डाख्यं तत्त्वकुण्डलिनी तथा महाना. 112 श्री. वि. ता. 12 प. 6. प. 3 भ.गी. 1945 A. 5/2 भ. गी. 1949 योगरा. 6 मं. श्री. 22 योगकुं. 3 / 35 महाना. 117 कठो. 518+6 / 1 श्वेताश्व. 4/2 त्रि. म.ना. 718 बृह. 4।4।6 मं. बा. 22 त्रि. म. ना. 4 3
Page #250
--------------------------------------------------------------------------
________________ 224 तदेव उपनिषद्वाक्यमहाकोशः नहाने - तदेव सदाशिव एक निष्कल्मष तदेषाऽभ्यनूक्ता-कामस्तो सममाद्यो देवोऽन्त्यमक्षरं व्याक्रियते त्रि.ता. 13 वर्तताधि मनसो रेतः प्रथम तदेव सद्धनम्, तदेव चिद्धनम् त्रि.म.ना. 78) यदासीत् [.जा. 122+ नृ.पू. 1,1 तदेव स्थूलशरीरम् ( अन्नमयकोशः) पैङ्गलो. 215 [ m.817|17+ =म्ण्.10।129।4 तदेव(रुद्रसूक्ताभिषिक्तस्य)स्नपनपय: [अवं. 19 / 52 / 1+ tai.A.102331 पीत्वा महापातकेभ्यो मुच्यते भ्स्म्जा.2|10 तदेषाभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म तैत्ति. 2111 तदेवं ज्ञात्वा स्वरूपानुसन्धानं तदेषां प्राणानां विज्ञानेन विज्ञानविनाऽन्यथाचारपरो न भवेत् ना. प. 5 / 11 मादाय य एषोन्तहदय आकाशतदेवं विद्वांस इहैवामृता भवन्ति शाटथाय. 18 स्वस्मिञ्छेते बृह. 2 / 1 / 17 तदेवाग्निस्तदादित्यस्तद्वायुस्तदु । तदक्षत बहु स्यां प्रजायेय छान्दो. 62 / 3 च्न्द्र्माः। तदेवं शुक्रं तद्ब्रह्म श्वेता. 4 / 2 (अथ)देतस्मिन्छरीरे एत. तदेवाकाशगीठं स्पार्शनं पीठं तेज: त्सुखं भवति प्रश्नो . 4.6 पीठममृतपीठं रत्नपीठं जानीयात् त्रि. ता. 5 / 21 / | त्दैतूप्माम्भि। परं मृत्यो अनुत्देवाग्निस्त्द्वायुस्त्त्सूर्य्स्त्दुच्न्द्र्माः। परेहि पंथाम् [ R.a.7।6।26+ =म्ण्.10।18।1 तदेव शुक्रममृतं तद्ब्रह्म.. महाना. 117 [चित्त्यु. 15/2+ वा. सं. 357 तदेवाग्निस्तमसो ज्योतिरेकं तन्मे [तै. पा. 3 / 15 / 2+ अथ्र्व्.12।2।21 मनः शिवसङ्कल्पमस्तु 2 शिवसं. 10 तदैनं वाक्सवैर्नामभिः सहाप्येति kau.u.313,4|19 तदेवानन्तोपनिषद्विमृग्यम् त्रि.म.ना. 718 तरं मदीयं सरस्तदश्वत्थः सोमतदेवाधः शिवशक्त्याख्यमन्यत्तृतीयं ___ सवनस्तदपराजिता पूर्ब्रह्मणः छान्दो. 8 / 5 / 3 चेयं चान्द्री विद्या त्रि. वा. 1216 तदेव कापालकं सन्धाय य एष तदेवानन्दघनम् त्रि.म.ना.78 स्तन इवावलम्बते सेन्द्रयोनि: तदेवानुप्राविशत् , तदनु प्रविश्य स वेदयोनिः परब. 2 सच त्यञ्चाभवत् तैत्ति. 26 तदोत्तमविदां लोकान् भ.गी. 14 / 14 तदेवाबाधितपरमतत्त्वम् त्रि.म.ना. 78 तद्गणेशः, सद्गणेशः, परं गणेशः ग.शो.ता. 222 तदेवाभयमत्यन्तकल्याणं परमामृतं तगृहीत एव प्राणो भवति, सद्रूपं परमं ब्रह्म.. कठरु. 30 __ गृहीता वाक् बृह. 2 / 217 तदेवामृतमुच्यते [क्त्थो.5|8 +611 तद्गोमयेन भसितं जातम् बृ.जा. 115 तेदवास्यात्वं, कह वा तद्गोमयेन रक्षा जाता बृ.जा. 16 अस्मै भवति बृह. 122 / 1 सद्गोमयेन विभूतिर्जाता बृ.जा. 115 तदेवाश्वमेधस्याश्वमेधत्वम् बृह. 127 तदर्शनं सदाचारमूलम् अद्वयता.7 तदेवाहं तदेवाहं ब्रह्मैवाहं सना तदर्शनात्सर्वपापनिवृत्तिः म.ग्रा. za2 तनम् । ब्रह्मैवाहं न संसारी.. ते. बि. 6 / 31 | तदर्शने (ब्रह्मतेजसः ) तिस्रो मूर्तयः, तदेवाहं सदानन्दं ब्रह्मैवाहं सनातनम् ते. बि. 332 अमा प्रतिपत्पूर्णिमा च मं.प्रा. 22 तदेवोपासितव्यम् ( परं ब्रह्म) तारसा. 21 / तदर्शनेन (परमहंसस्य) सकलं तदेवोपासितव्यं विज्ञेय गर्भादि जगत्पवित्रं भवति म.ग्रा. 52 तारणम् दत्तात्रे. 121 तदर्शी (तारकदर्शी) विमुक्तफलतदेष श्लोको न पश्यो मृत्यु स्ताहरव्योमसमानो भवति अद्वयता. 4 पश्यति, न रोगं नोत दुःखताम् छान्दो.॥262 तदानं राजसं स्मृतम् भ.गी. 17121 दत्तात्र.
Page #251
--------------------------------------------------------------------------
________________ तदान तद्दानं सात्त्विकं स्मृतम् वारुभूतं शिश्येऽथ तद्वाक्प्रविवेश तद्वाचाऽवदत् तद्दूरे तद्वन्ति । तदन्तस्य सर्वस्य.. तद्दष्टिः स्थिरा भवति ( खज्योति तद्ध देवा उद्गीथम जहुरनेनैनानाभिभविष्याम इति तद्ध बको दाल्भ्यो ग्लावो वा मैत्रेयः दर्शनात् ) दृष्ट्वा सर्वे लोका: पवित्रा भवन्ति तद्देवा ज्योतिषां ज्योतिरायुर्होपासनेऽमृतम् ( तस्मात् ) तद्देवानां व्रतमाचरनोङ्कारे परे ब्रह्मणि पर्यवसितो भवेत् तद्देवाः प्राणे निश्श्रेयसं विचिन्त्य प्राणमेव प्रज्ञात्मानमभिसंस्तूय सतैः सर्वैरस्माल्लोकादुच्चक्रमुः कौ. u. 2 / 14 तवं तन्मन्त्रात्तनुते, तन्नो देवं गुरुः रुद्रोप. 3 द्ध तथा चकार तच्छश्वत्संवर्तते छान्दो. 6 1312 तद्ध तद्वनं नाम तद्वनमित्युपासितव्यम् केनो. 46 स्वाध्याय मुद्वत्राज तद्ध स्म वै तद्विद्वान् वसिष्ठो वसिष्ठो बभूव तद्ध स्माह-प्रातृदः पितरं किंस्विदेवैवं विदुषे साधु कुर्या किमेवामा असाधु कुर्यामिति तद्वापि ब्रह्मदत्तश्चेकितानेयो राजानं भक्षयन्नुवाचार्यं तस्य राजा मूर्धानं विपातयतात्... तद्धाम परमं मम [ भ.गी. सद्धाम सर्वेषां देवादीनामपि दुर्लभम् तंद्भावतोऽन्यानत्य तिष्ठत्तस्मि दधाति पो मातरिश्वा तामृश्य न विवेद तद्धासुराः पाप्मना विविदुः तद्धास्यान्ततः क्षीयत एव (कमे ) 29 उपनिषद्वाक्यमहाकोशः स.गी. 17/20 कौ. u. 2 / 14 ईशा. 5 मं.ना. 113 अद्वयता. 7 बृह. 4।4।16 नृसिंहो. 6 3 छान्दो. 1 211 तद्वैतदेके नानाछन्दसां सहस्रं बृ. u. 5 / 12 / 1 बृह. 1/3/24 8 / 21+15/6 सामर. 54 तद्धवानं ईशा. 4 छान्दो. 6 / 12 / 1 छ. 112 4, 5, 6 बृह. 1/4/15 तद्धि तपः तद्धि तपः तद्धि तपः स्वस्ति तपः (व्रतेऽप्रमादः ) काश्यामेव मुक्तिकामानाम्, न त्याज्यं न त्याज्यम् तद्भेदं तर्ह्यव्याकृतमासीत्तनाम रूपाभ्यामेव व्याक्रियते तद्वै प्राजापत्यामिष्टिं कुर्वन्त्यथवा न कुर्यादामेय्यामेव कुर्यात् तद्वै प्राजापत्यमेवष्टिं कुर्वन्ति ना. प. 3277 तदु तथा न कुर्यात् [जा. बा. 4+ प. हं. प. 2 तद्वैतद्वोर आङ्गिरसः कृष्णाय देवकीपुत्रायक्त्वोवाचापिपास एव स बभूव तद्वैतत्सत्यकाम जाबालो गोश्रुतये वैयाघ्रपद्यायोक्त्वोवाच यद्यप्येनच्छुकाय स्थाणवे ब्रूयाज्जायेरन्नेवास्मिञ्छाखाः प्ररोहेयुः पलाशानि तद्वैतत्सत्ये प्रतिष्ठितम् (मा. पा.) तद्वैतदुद्दालकायारुणये ज्येष्ठाय पुत्राय पिता ब्रह्म प्रोवाच 225 तयानबलयोगेन धारणाभि निकृन्तयेत् तद्ध्यानं पूजनं कार्य (सूर्यस्य ) श्रेयस्कामैर्जितेन्द्रियैः तैत्ति. 19/1 प्रतिजानते chAM.u. 1 / 12 / 3 तद्वैतदेतदेव तदास सत्यमेव (मा.पा.) तद्वैतद्ब्रह्मा प्रजापतय उवाच, प्रजापतिर्मनवे ( एतामुपनिषदं ) छान्दो . 3 | 1114 तद्वैतलोकजिदेव न हैवालोक्यताया 1 ऐ. 2 / 4 / 1 आशास्ति तद्वैव हंसो हंसमभ्युवाद हो हो हि मलाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवाज्योतिराततं तन्मा प्रसाङ्क्षी : तद्वैषां विजज्ञौ, तेभ्यो ह प्रादुर्बभूव तन्न व्यजानन्त किमिद यक्ष मिति भस्मजा. 28 बृद्द. 14/7 छान्दो. 321716 छान्दो. 5/2/3 बृ. u. 5।4।1 छान्दो. 3 / 11 / 4 1 ऐत. 3/5/1 बृ. u. 5/4 / 1 बृह. 1 / 3 / 28 छान्दो. 4 / 1 / 2 केनो. 32 क्षुरिको 13 सूर्यता. 1/11/
Page #252
--------------------------------------------------------------------------
________________ 226 तद्धद्यान उपनिषद्वाक्यमहाकोशः तद्य मपात तद्धयानं प्रथमैरङ्गैः पडिनिष्पाद्यते.. भवसं. 329 तद्ब्रह्माहमस्मीति ब्रह्मागवमनुस्मरन् तद्धोचुः को नो वसिष्ठ इति बृह. 6/117 सभ्यासेन देहत्यागं करोति तद्धोभये देवासुग अनुबुबुधिरे; स कृतकृस्यो भवति ना. प. 3187 ते होचुर्हन्त तमात्मान तद्ब्रह्माहमितिज्ञात्वाकृत कृत्योभवानघ अध्यात्मो. 10 मन्विच्छामः छान्दो. 872 तद्ब्रह्माहमिति ज्ञात्वा ब्रह्मसम्पद्यते तद्वद्धयस्तदात्मानः भ.गी. 5 / 17 क्रमात् । [ त्रि.ना. 5/8+ ब्र. चिं. 8 तहृद्धयस्तालापास्तद्विचेष्टासदा तद्ब्रह्माहमितिज्ञात्वा सबंधैःप्रमुच्यते केव. 17 त्मका: ( उपास्यदेवतायाः) सामर. 25 तद्बह्मेत्यभिधीयते nA.u.tA. 129 तद्ब्रह्म, स आत्मा, अङ्गान्यन्या देवताः तैत्ति. 1 / 5 / 1 तद्ब्रह्मेत्युपासीत, ब्रह्मवान् भवति तैत्ति. 3 / 1014 तद्ब्रह्म चानृतं शुक्रं सा गतिः मैत्रा. 6/24 तद्रवाहमस्मीति कृतकृत्यो भवति प.ह.प. 9 तद्रह्मणस्तदध्यात्म तद्विष्णो तद्भक्ता ये लब्धकामाश्च भुक्त्वा स्तपरायणम् ते.बिं. 119 ___ तथापदं परमं यान्ति ते च रा. पू. 5:10 तद्ब्रह्म गः परिमर इत्युपासीत तेत्ति. 31104 तद्भवति यत्रैते देवास्तत्प्राप्य । द्ब्रह्म तदमृतं, स आत्मा । छान्दो.8।14।1 ___ तदमृतो भवति, यदमृता देवा... कौ. त. 2014 सद्भह्म तदुपासितव्यमेतत् [याज्ञव.1 +ना.प.3177 तद्भवत्यल्पमेधसाम् भ.गी. 7 / 23 तद्ब्रह्म तत्परं धाम तद्धयेयं मोक्ष तद्भस्म गायत्र्या smprokssy...rudrkaavinnaam| अतिवाक्योदितं मन्त्रैः पुनरभ्युक्ष्य शुद्धदेशे संसूक्ष्मं तद्विष्णोः परमं पदम् भवसं. 3 / 5 / / स्थापयेत् भस्मजा. 13 सद्ब्रह्म तापत्रयातीतं षट्रोशविनि तद्धामात्रमिदं विश्वमिति न स्यात्ततः भुक्तं षडूमिवर्जितं पञ्चकोशा पृथक् । जगद्भेदोऽपि तद्भानं.. महो. 217 ती... एवमादिसर्वविलक्षणं तद्भाविताः प्रपद्यन्ते पुनर्जन्मभवति मुद्गलो. 41 विवर्मिताः क्षुरिको. 20 तद्वह्म परमं शान्तं द्रह्मास्मि पर तद्वासकं किमिति चेदुच्यते सच्छब्दपदम् । पञ्चब्रह्म परं विद्यात्.. पंचत्र. 20 वाच्यमविद्याशबलं ब्रह्म त्रि.भा. 121 तद्रह्म ब्रह्म तत्परम् । तदभ्यासेन तद्भिवा कण्ठमायाति तां नाडी लभ्येत पूर्वजन्मार्जितात्मनाम् कुंडिको.20 पूरयन्.. क्षुरिको. 11 तद्ब्रह्म मनस्सहकारिचक्षुषान्त तयो दर्शनेन गुणरहिताकाशंभवति अद्वयता. 4 दृष्ट्या वेद्यं... अद्वयता. 6 तद्भभुवः स्वर्लक्षणमोकार एव राधोप. 22 तब्रह्मानन्दमद्वन्द्वंनिर्गुणंसत्यचिद्धनम् , तद्भर्भूस्थं भूस्थो वा विश्वरूपस्तद्भः विदित्वा स्वात्मनो रूपं (स्वात्म. रूपेण ) न बिभेति कुतश्चन वराहो. 2020 प्राणः भूरसि भुवोऽति सुवरसि [ महो. 470+ कठरू. 37 भूर्भूतये स्वाहा पारमा. 5/6 तद्ब्रह्मा भिष्ट्रयमानं महो देवो भुवना तद्य इत्थं विदुर्थे चेमेऽरण्ये श्रद्धातप न्याविवेश मैत्रा. 6:38 इत्युपासते __ छान्दो.5|5011 उद्ब्रह्मायतनं महत् (ध्रुवोर्मध्ये) ध्या.बि. 40 तद्य इमे वीणायां गायन्त्येतं ते तद्रह्मास्मि न संशयः म.पू. 5/65 गायन्ति तस्मात्ते धनसनयः छान्दो. 176 तद्रह्मास्मि परं पदम् । पञ्च ब्रह्म तद्य इह रमणीयचरणा अभ्याशोह परं विद्यात्.. पं.ब. 20 यत्ते रमणीयां योनिमापोरन् छान्दो.5|1017
Page #253
--------------------------------------------------------------------------
________________ उपनिषद्वाक्यमहाकोशः तद्यथा 227 तद्य इहात्मानमननुविध व्रजन्त्येता. तथापि हिरण्यनिधि निहितश्वसत्यान्कामा स्तेषांसर्वेषुलोके मक्षेत्रज्ञा उपर्युपरि सञ्चरन्तो ध्व कामचारो भवति छान्दो. 8 / 16 / न बिन्देयुः छान्दो. 8 / 32 तद्य एवैतं ब्रहालोकं ब्रह्मचर्येणानु तद्यथा पेशकारी पेशसो मात्रामु. विन्दन्ति तेषामेवैष ब्रह्मलोकः... छान्दो. 8 / 4 / 3 पादायान्यन्नवतरं कल्याणतरर तण एवैतावरं च ण्यं चार्णवौ... cho.u. 8 / 5 / 4 रूपं तनुते, एवमेवायमात्मा.. बृह. 4 / 4 / 4 तथ एवेता वरं च ण्यं चार्णवी । तद्यथा प्रियया स्त्रिया सम्परिष्वक्तो - ब्रह्मलोके ब्रह्मचर्येणानुविन्दति न बाह्यं किञ्चन वेद, नान्तरं, तेषामेवैष ब्रह्मलोकः.. छान्दो. 815 / 4 एवमेवाऽयं पुरुषः... बृः.4।3।21 तद्यत्किञ्चोमित्याहात्रवास्मै तद्रिच्यते 1ऐत. 3166 | तद्यथा-बटरकाणि सम्पतन्तीव हेश्यन्ते तानि यदा न पश्येत् तयत्तत्सत्यमसौ स आदित्यः बृह. 5 / 5 / 2 तदय्येवमेव विद्यात् 3 ऐत. 24 / 6 तधत्रैतत्सुप्तः समस्तः सम्प्रसन्नः स्वप्नं तयथा-बाशात्माऽन्तरात्मा परमात्मा न विजानास्यासु तदा माडीषु चेति (मात्मत्रयम् ) 1 मात्मो. 1 सृप्तो भवति तद्यथा-मक्षिका मधुकरराजानतद्यत्रतत्सुप्तः समस्तः सम्प्रसन्नः __ मुत्क्रामन्तं सर्वा एवोत्क्रामन्ते प्रभो. 214 स्वप्नं न विजानाति एष आत्मेति छान्दो.8।11।1 तद्यथा-मधुमक्षिका मधुकरराजानं तत्पराभावयन्त तस्मादोङ्कारः ...(मा. पा.) प्रश्नो. 2 / 4 पूर्वमुचायते 2अआयवो. 8 तद्यथा महामत्स्य उभे कूलेऽनुसश्च. तद्यत्प्रथमममृतं तदसव उपजीव रति पूर्वचापरंच एवमेवायं पुरुषः.. बृह. 4 / 3 / 18 न्त्यमिना मुखेन छान्दो. 3 / 6 / 6 तद्यथाऽऽनं वौदुंबरं वा pi8 सद्यत्सत्तामृतम् ,अथ यत्ति तन्मर्थम् छान्दो. 81315 वा बन्धनात्प्रमुच्यते एवमेवायं तयत् स्वेनैव रूपेणाविस्तरामगच्छत् शौनको. 44 पुरुष एभ्योऽङ्गेभ्यः सम्प्रमुच्य.. बृह. ॥ 3 ॥ 36 तगथा क्षुरः क्षुरपानेऽवहितः स्या तद्यथा स्थनाभौ च रथनेमो चाराः । सर्वसमर्पिता एवमेवास्मिन्नात्मनि.. द्विश्वम्भरो वा विश्वभरकुलायः ko.u. 4 / 19 / / तपथा गोनायोऽश्वन सर्वाणि भूतानि सर्वा देवाः.. वृह. 2 / 5:15 नाय इत्येवं तदप माचक्षते छांदो. 618 ॥ 3,5 तद्यथा रथस्यारेषु नेमिरर्पितो नाभावरा अर्पिता: kau.u. 339 तद्यथा तृगजलायुका तृणस्यान्तं तद्यथा राजानमायान्तमुप्राः प्रत्ये. गत्वाऽन्यमाक्रममाक्रम्यात्मा नसः सुभग्रामण्योऽनः पानरावनमुपसरदरत्येवमेवायमात्मा.. यह. 4 / 4 / 3 / सथैः प्रतिकल्पन्तेऽयमायात्य. तद्यथाऽन: सुसमाहितमुत्स. यमागच्छतीत्येवमेवेममात्मानं.. बृह. 4 ॥ 237 सर्भद्यायात् बृह. 4.235 तद्यथा राजानं प्रयियासन्तमप्राः तद्यथा महापथ मातत उभौ प्रामी प्रत्येनसः सूतमामण्योऽभिसगच्छसीमं चामुं चैवमेवता मायान्त्यवमेवेममात्मानमन्तमादित्यस्य रश्मय उभौ काले सर्वे प्राणा अभिस. लोको गच्छन्ति छान्दो. 862 मायन्ति बृह. 4 / 3 / 38 सपथा-नथेन धावयलथपके पर्यवेक्षत अद्यया लवणेन सुवर्ण सन्ध्याएवमहोराने पर्यवेक्षत को.स. 14 स्सुवर्णेनरजत र रजतेन सपु.. छाम्दो.4|177
Page #254
--------------------------------------------------------------------------
________________ 228 तद्यथा तद्यथा-वातो वाति, प्रजा निर्मुच्यते, एवमेतया.. सर्वाणि पर्णानि तद्यथा शङ्कु संतृण्णान्येवमोङ्कारेण सर्वा वाकू सन्तृणा तद्यथा श्रेष्ठैः स्त्रैर्भुङ्गे यथा वा श्रेष्ठिनं स्वा भुञ्जन्त एवमेवैष प्राज्ञ आत्मैतैरात्मभिर्भुङ्क्ते तद्यथाऽसौ मात्रा पूर्वरूपोत्तररूपे... साम तद्भवति सामैवाहं संहितां मन्य इति उपनिषद्वाक्यमहाकोशः संहितो. 113 तद्यदा मृत्युमत्यमुच्यत स आदित्योऽभवत् तद्यदा मृत्युमत्यमुच्यत स चन्द्रमा छान्दो. 2 / 23 / 3 कौ. u. 4 / 20 तद्यथा स्थूलया गया श्राद्धं कृतं भवेत् स्त्रवासह पितॄणाम् तद्यथाऽह्निनिर्व्वयनी तल्मीके मृता प्रत्यस्ता शयीत एवमेवेद शरीरं शेते तद्यथेषीकातूलमनौ प्रोतं प्रदूयेत, एवमेव हास्य सर्वे पाप्मानः प्रदूयन्ते यः.. अग्निहोत्रं जुहोति छान्दो. 5/24 / 3 3 ऐत. 115/3 इतिहा. 1 बृह. 4/4/7 1 ऐत. 2 1 4 बृह. 1 / 3 / 14 अभवत् बृह. 1 / 3 / 16 तद्यदामृत्युमत्यमुच्यता दिशोऽभवन् बृह. 1 / 3 / 15 कौ. व. 23 तद्यथेह कर्मजितो लोकः क्षीयते, एवमेवामुत्र पुण्यजितो लोकः.. छान्दो. 80136 तद्यद्यपीद तद्यथैतच्छात्राणां श्रीमत्तमं यश स्त्रितमं... भवति तथो एवं . विद्वान् सर्वेषां श्रीमत्तमः .. तयथैवान्यमुष्मादाकाशात्समुत्थाय परंज्योतिरूपसम्पद्य स्वेन स्वेन रूपेणाभिनिष्पद्यन्ते छांदो. 8312/2 तद्यदपार शर आसीत्समहन्यव सा पृथिव्यभवत् बृद. 112/2 तद्यदपीदं शरीरमन्त्रं भवति (मा.पा.) chAM.u. 8/10/3 तद्यदस्येदं विश्वं मित्रमासीद्यदिदं किंच तस्माद्विश्वामित्र इत्याचक्षते वद्यदा स्त्रियां सिध्यति, अथैनं जनयति, तदस्य प्रथमं जन्म तद्यदि तमाहुरमुं यजामुं यजेवि तद्यदिदमस्मिन्नन्तः पुरुषे ज्योति - स्तस्यैषा दृष्टिः तथाच तद्यदिदमाहुः संवत्सरं पयसा जुह्वपपुर्न मृत्युं जयतीति तद्यदिदं चक्षुः सोऽसावादित्यः वृह. 115/2 सो मुक्तिः सा मुक्ति: बृह. 3 | 1/4 तद्यदिदं मनः सोऽसौ चन्द्रः ब्रह्मा स मुक्तिः तद्यदिह वा एवं विद्वांस उभौ पर्वतावभिप्रवर्तेयाताम् 2 ऐव. 4 / 1 बृह- 1 / 4 / 6 छांदो. 311317 तद्यदेवत्त्रियां लोहितं भवति, अग्नेस्तद्रूपम् तद्यदेतदिदम्मयोऽमय: ( आत्मा तद्यदेवैतद्बहती सहस्रमनुष्टुप्सम्पन्नं भवति तद्यद्रयांस्तत्रे तस्माद्गायत्री नाम तद्यद्भक्तं प्रथममागच्छेत्तद्वोमीयम् शरीरमन्वं भवत्यनन्धः स भवति तद्यद्यप्यस्मिन् सर्पिर्वोदकं वा सिध्यन्ति वर्त्मनी एव गच्छति तद्यद्रजत सेयं पृथिवी बृह. 112/4 बृह. 319/4 तद्यद्रेय आसीत्स संवत्सरोऽभवत् तद्यद्रोदयन्ति तस्माद्रुद्राः तद्यद्यपीदं भगवः शरीरमन्धं भवति छान्दो. 8/1013 तद्यश इत्युपासीत, तत्तेज इत्युपासीत kau.u. 226 तद्यशः स इन्द्रः, स भूतानामधिपतिः 1 ऐत. 3/7/1 तद्यस्मिन्नः प्रपन्नैदं शरीरमुत्थास्यति 1ऐत. 1/4/5 और् इमा अक्ष लोहिन्यो राजयस्ताभिरेन रुद्रोऽन्वायत्तः तथावती क्षुरस्य धारा यावद्वा मक्षिकायाः पत्रंतावानन्तरेणाकाशः बृह. 3 / 3 / 2 गृह. 22/2 बृह. 311/6 कौ.व. 2 13 1 ऐत. 37/2 बृह. 4/4/5 1ऐस. 163 बृह. 5114|4 छांदो. 1 / 19 / 1 छांदो. 8 / 10 / 1 छांदो. 4/15/1 छांदो. 3 / 19 / 2
Page #255
--------------------------------------------------------------------------
________________ तधाव. उपनिषद्वाक्यमहाकोशः तबद तद्यावदेव मनस्तावती द्यौस्तावा तद्रद्राक्षे वाग्विषये कृते दशगोप्रनसावादित्यः, तो मिथुन दानेन यत्फलमवाप्नोतितत्फलमनते रु.जा.44 समैताम् , ततः प्राणोऽजायत बृह. 115 / 12 | तद्राक्षे शिरसि धार्यमाणे कोटिगोअद्यावत्येव वाकावती पृथिवी, प्रदानफलं भवति रु.जा.45 तावानयमग्निः बृह. 1 / 5 / 11 तद्रूपप्रत्यये चैका सन्ततिश्चान्यतथावानेव प्राणस्तावत्य बापस्तावानसो निःस्पृहा । तद्धपानं प्रथमैरङ्गै... भवसं. 3 / 29 चन्द्र, एते सर्व एव समाः बृह. 1 / 5 / 13 तद्रूपवशगा ( योगिवशाः ) नार्यः तयुक्तस्तन्मयो जन्तुः ना. बि. 19 कांक्षन्ते तस्य सङ्गमम् 1 यो.त. 61 तयेयं वाक् सोऽयमग्निः स होता तद्रूपं रससंवलितमानन्दरसोऽयं समुक्तिः साऽतिमुक्तिः बृह. 33113 पुराविदो वदन्ति सामर.3 तथे ह वै तत्प्रजापतिव्रतं चरन्ति , तद्रूपं वै रजसोरूपं तद्रजः खल्बीये मिथुनमुत्पादयन्ते तेषा रीतं विषमत्वं प्रयाति (पा.) मैत्रा. 55 मेवैष ब्रह्मलोको येषां तपो ब्रह्म तद्रूपो भवति ( परब्रह्मैव) मुद्गलो. 3 / 3 चर्य येषु सत्यं प्रतिष्ठितम् । प्रश्नो. 15 तद्वक्तारमवतु, अवतु माम् [2ऐत.शां. तैत्ति. 1213 तोह वै वदिष्टापूते कृतमित्युपासते तद्वक्तारमावीत,भावीन्माम तेत्ति. 121211 से चान्द्रमसमेव लोकमभिजयन्ते प्रश्नो. 129 तद्वज्जीवा इहात्मनि (नष्टघटाकातथैवत् (तद्धचेतत् ) अधीते वा शवत्) अद्वैत. 4 भाषते वा वाचि तदा तद्धजीवाः सुखादिभिः अद्वैत. 5 प्राणो भवति (1) 3 एते. 1966 तद्वदविद्यमानफल्गुविषयसुखाशयाः सद्योगं च द्विधा विद्धि पूर्वोत्तर सवें जीवाः प्रधावन्त्यसार. विधानतः । पूर्व तु तारक विद्या संसारचके tri.m.naa.4|10 दमनस्कम् ..[मं. ब्रा. 114+ अद्वयता. 5 तत्कामा ये प्रविशन्ति सर्वे भ.गी. 270 सद्योगैरिति गम्यते भ.गी. 5/5 तद्वदात्मनि देहत्वं पश्यत्यज्ञानयोगतः यो.शि. 4 / 24 तयो न स्पृशति प्रविष्टान्सयासी मैत्रा. 6 / 10 तद्रदापोगणापाये केशा: स्युः पाण्डुराः सद्यो यो देवानां प्रत्यबुद्धयत स एक क्रमात् । तेजाक्षये क्षुधा कान्ति। तदभवत् बृह. 1 / 4 / 10 नश्यते मारुतक्षये वराहो. 5 / 4 सद्योऽयं प्राणः स वायुः, स उदाता बृह. 3 / 15 दयो ह स्मेममधीते सह स्मै वदुद्भातृयजमानौं भवतः संहितो. 23 रामा भवति तद्वदेव भोंगश्रीरवलोक्यते महो. 5/72 व्योऽई सोऽसौ योऽसौ सोऽहम् 1ऐत. 2 / 43 | तद्वदेहादिबन्धेभ्यो विमुक्तं ब्रह्मवितमः खल्वीरितं विषमत्वं प्रयाति मैत्रा. 55 दुसम । पश्यन्ति देहिवन्मढाः 2थात्मो. 16 पद्रहित कर्म निम्फलं रक्षांसि गृह्णीयुः कात्याय. 1 | तद्वनमित्युपासितव्यं स य एतदेवं वेद केनो. 416 तद्रामसमुदाहृतम् भ.गी. 18 / 24 तद्वपुरपध्वस्तसंशयविपरीतमिथ्यासद्रामा ब्रह्मचर्यमांचरन्ति ज्ञानानां यो हेतुस्तेन नित्यौद्रामभद्रपरं ज्योतीरसोऽहमोम रामो. 2 / 4 निवृत्तः प.हंसो. 3 तदुद्राक्षं करेण स्पृष्ठा धारणमात्रेण द्राणि जीवत्वं वीक्ष्यमाणे द्विसहस्रगोहानफलं भवति रु. जा. 45 विनश्यति यो.शि. 4.13 तदुवाक्षे कर्णयोर्यमाणे एकादश । तद्वद्रह्मविदोऽप्यस्य प्रमाहमिति सहलगोप्रदानफलं भवति क. जा. 45 / वेदनम् 2मात्मो. 8 वहा. 1 दमः खलासो सोऽहम
Page #256
--------------------------------------------------------------------------
________________ तबद्भ उपनिषवाक्यमहाकोशः तद्विद्वा तदन्तसमागमः । क गताः पृथिवी तद्वाचा वदचक्षुषा पश्यञ्छ्रोत्रेण पाला... वियोगसाक्षिणी येषां शवन्मनसाध्यायव्यि एव को.छ. 2014 भूमिरद्यापि तिष्ठति भवसं. 122 तद्वाऽऽत्मतत्त्वं प्रसमीक्ष्य देही एकः तद्वा अथर्वणः शिरो देवकोशः ___ कृतार्थो भवते वीतशोकः श्वेता. 2114 समुज्झितः । तत्प्राणोऽभिरक्षतिः. म.शिरः. 314 / तद्वासनासहितश्चतुर्दशकरणैः शब्दाद्य. तद्वा अस्यैतद तिच्छन्दा अपहत । भावेऽपिवासनामयाब्छब्दादीन् पाप्माऽभय रूपम् बृह. 4 / 3 / 21 ___ यदोपलभते तदात्मनः स्वप्नम् सर्वसारो. 3 तद्वाअस्यैतदाप्तकाममात्मकाममकाम तद्वां नरा सनयेद5स उग्रमाविरूपरशोकान्तरम् बृह. 4 / 3 / 21 कृणोमि तन्यतुर्न दृष्टिम् बृह. 2.5 / 16 तद्वा इदं बृहतीसहस्रं सम्पन्न 1ऐत्.2।5।1 तद्वांश्चक्षुरादिबाह्यप्रपञ्चोपरतो.. [1ऐत.315/1 सर्व जगदात्मत्वेन पश्यन् .. ब्रह्मातद्रा एतत्परमं धाम मंत्रराजाध्याप __ हमस्मीति... सर्वं यद्यमात्मेति फस्य यत्र सूर्यस्तपति...यत्र भायवन्कृतकृत्यो भवति म.ग्रा. 218 गत्वा न निवर्तन्ते योगिनः नृ.पू.5|16 तद्विजिशासस्व, तद्ब्रह्मेति तैत्ति. 311 तद्वा एतत्सुदर्शनं नाम चक्र तद्विजग्भते यद्विद्योतते यद्विधूनुते बृह. 1 / 1 / 1 सार्वकामिक... नृ. पू. 517 तद्विज्ञानार्थ स गुरुमे वाभिगच्छेत् तद्वा एतदक्षरं गार्यदृष्टं द्रष्ट्र श्रुत समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम मुन्न्द्द्.1।2।12 श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ तद्विज्ञानेन परिपश्यन्ति धीरा नान्यदतोऽस्ति दृष्ट्र बृह. 38 / 11 मानन्दरूपममृतं यद्विभाति मुण्ड. 22/7 तद्वा एतदनस्यान्नमनो ह वै नाम तद्विज्ञाय पुनरेव वरुणं पितरप्रत्यक्षम् छान्दो. 5 / 2 / 1 मुपमसार [ तैत्ति. 32+ 314+135 तद्वा एतदनुज्ञाक्षरं यद्धि किश्चानु तद्विदाप्नोति परम् ग.शो.सा. 411 जानात्योमित्येव छान्दो. 1 / 118 तद्विद्धि प्रणिपातेन भ.गी. 4134 तद्वा एतद्ब्रह्माद्वयं ब्रह्मत्वात् नृसिंहो. 98 तद्विद्धि भरतर्षभ भ.गी. 13137 तद्वा एतद्यदेवदादित्यस्य तद्विनायक पर ज्योती रसोऽह__ परे कृष्णं रूपम् [छान्दो.3133 +343 मित्यात्मानमादाय मनसा तद्वा एतद्यदेतदादित्यस्य मध्ये ब्रह्मणकीकुर्यात् । ग.शी. 14 क्षोभत इव छान्दो. 3 / 5 / 3 तद्विप्रासो विपन्यवो जागृवांस: तद्वा एतद्यदेतदादित्यस्य शुद्धं रूपं छान्दो.3।2।3 समिंधते । विष्णोर्यत्परमं पदम् सुबालो. 62 तद्वा एतद्यदेतदादित्यस्य रोहितंरूपं छान्दो.3314 नृ.पू. 5|16+रामो. 5.31+ वराहो. 5/718 तद्वा एतद्वायुमागृह्याकाशमभितपति छान्दो.1111 [पैङ्गलो. 4|24+मुक्तिको.2178+ स्कन्दो. 15 तद्वा एतद्विदितं मीमा सितम् बृः.1।4।16 [मारु.5;तारसा.9; R.ma.10217 म्ण्.1.22|21 तद्वा एतमिथुनं यद्वार्क च तद्विद्याद्यदिदं किश्व ग.शो.ता. 21 प्राणश्व साम च chA.u.11115 तद्विद्याविषयं ब्रह्म... सत्यज्ञानतद्वाचाऽजिघृक्षत् , तन्नाशक्नो सुखाद्वयम् [a.puu.4| 27+ कठरु. 13 द्वाचा ग्रहीतुम् 2ऐत. 313 तद्विगुल्लेखावच्छुकभास्वरम् मं.बा.22 तद्वाचावदति तत्कर्मणाकरोति[बृ.जा.111 +.पू.111 तद्विद्वानक्षरं ध्यायेद्यदीच्छे. सद्वाचा वदश्चक्षुषा पश्यच्छिष्य एव ko.u. 2 / 141 छान्तिमात्मनः [वि. 16+ त्रि.ता.5|16
Page #257
--------------------------------------------------------------------------
________________ तद्विद्वां उपनिषद्वाक्यमहाकोशः तनाश - तद्विद्वांसः श्रोत्रिया अशिष्यन्त तन्तुपजरमध्यस्थलूतिका यथा आचमन्त्यशिस्वाऽऽनानन्त्येतमेव.. बृह. 6 / 11 __ भ्रमति तया चासो तत्र तद्विश्वं विष्णवे विश्वरूपाय स्वाहा पारमा. 55 प्राणश्चरति (नाभिचक्रे) शाण्डि. za44 तद्विष्णुरीशानो ब्रह्म नृसिंहो. 9 / 6 तन्त्रराजाय विद्महे महातन्त्राय तद्विष्णोस्तत्परायणम् ते.बि. 129 धीमहि । तन्नस्तन्त्रः प्रचोदयात् वनदु. 151 तद्विष्णोः परमं पदं यत्र गत्वा न तन्द्रा देवदत्तकर्म शाण्डि. 249 निवर्तन्ते योगिनः ना.प. 9 / 22 तन्न इन्द्रो वरुणो बृहस्पतिः तद्विष्णोः परमं पदं सदा पश्यति सविता च पुनन्तु पुनः पुनः महाना. 5 / 16 सुरयः[सुबालो.6.1+ कठो. 329 तन्न कश्चन पाप्मा स्पृशति छान्दो.863 [ना.बि.47+ वासु.29+ ध्या.बि. 25 तन्न तथा कुर्याद्वायत्रीमेव । त्रि.ता.4|4+म्ण्.प्रा.5|1+ / सावित्री (mA.pA.) bR.u. 5 / 14 / 5 [ vraaho.5|77+paingg-4|24+ रामो. 5 / 30 तन्नम इत्युपासीत, नम्यन्तेऽस्मै [ शाण्डिल्यो. 117 ॥ 37+ तारसा.329 कामाः, तद्लेत्युपासीत तैत्ति.3।10।4 [ नृ पू. 5 / 16+ गो.पू. 3311+ स्कन्दो. 14 | तन्नयन्त्येताः सूर्यस्य रश्मयो यत्र [ आरुणि. 5 +सुदर्श.10 वा. सं. 65 देवानां पतिरेकोऽधिवासः मुण्ड. 2 / 5 [ R.a.121+ =म्ण्.122|2.0 तन्न व्यजानन्त (देवा) किमिदं तहिविधं वाचिक मानसं चेति यक्षमिति केनो. 22 शांडि. 1 / 2 / 1 (जपकर्म ) . तन्न शशाक दग्धुं (अग्निः-तृणं) केनो. za6 तद्वेत्ता (सगुणनिर्गुणज्ञः) विमुक्तः म. ना. 2 / 1. तन्न शशाकादातुं (वायु:-तृणं) तद्वेदगुह्योपनिषत्सु गूढं तद्रमा केनो. 321. वेदयते ब्रह्मयोनिम् । ये.. तन्नः सिंहः प्रचोदयात् नृ.पू. 43 विदुस्ते.. अमृता वै बभूवुः श्वेताश्व. 5 / 6 तन्नः सूर्यः प्रचोदयात् सूर्यो.7 तद्वै खलुलोकद्वारं विदुषां (मा.पा.) छां. u. 8 / 6 / 5 | तन्नाकं तद्विशोकम् छान्दो.2|105 तद्वै खलु समृद्धिमेव ध्यायनुपासीत संहितो. 113 तन्नातीयात् । नात्यायन् पूर्वे 1ऐत. 11111 तद्वै तत्सत्यं बले प्रतिष्ठितम् बृह. 5 / 14 / 4 | तन्नादबिन्दुकलातीतमखण्डमण्डल म.ग्रा. 2 / 2 तद्वैतत्सत्ये प्रतिष्ठितम् बृह. 5 / 14 / 4 | तन्नादाद्विन्दुः, बिन्दोरोङ्कारः सीतो. 11 तद्वै तदेव तदास सत्यमेव बृह. 4 / 4 / 1 तन्नाभिचक्रमित्युक्तं कुकुटाख्यमिव द्वै देवं मनो येनानन्येव भवत्यथो स्थितम् । गान्धारी हस्तिजिह्वाच शोचति बृह. 1 / 5 / 19 / तस्माद्वयं गते यो.shi.5|21 तद्वै परं ब्रह्मगणेश इत्यात्मानं मन्यते ग.शो.ता.313 तनाभिमण्डलं चक्रं प्रोच्यते त सर्वतः पश्यति स्मन किश्चिदर्श ग.शो.ता. 314 मणिपुरकम् । ध्या.बि. 49 द्वै संहर्ताऽभूदुद्रः, य एवं वेद g.sho.ता.3|13 मामरूपाभ्यामेव व्याक्रियतेतस्वं प्राणो अभवः चित्त्यु.14॥4 ___'सौनामाऽयमिद रूप इति बृः.1|47 तद्वोभयं वै प्रणवेन देहे श्वेता. 1113 | सन्नाम सङ्कीर्तयन् विष्णुसायुज्य तयारत्तदादिसप्तभितोऽश्रयत छान्दो.3|14 गच्छति सङ्कर्षणो. 3 [332 / 3+343 258 विनाशकोचक्षुषा प्रहीतुम् 2ऐत. 35 तन्तुना मणिवत्प्रोतो योऽत्र कंद: तमाशकोच्छिभेन ग्रहीतुम् 2 ऐत. 309 सुषुम्नया । तमाभिमण्डले चक्र तनाशकोच्छ्रोत्रेण प्रहीतुम् 2ऐत. 316 प्रोच्यते मणिपूरकम् यो. चू. 12 | तमाशकोत्प्राणेन ग्रहीतुम् 2ऐत. 324
Page #258
--------------------------------------------------------------------------
________________ 232 तन्नाश उपनिषद्वाक्यमहाकोशः तन्साप्र. तन्नाशनोत्त्वचा ग्रहीतुम् 2ऐत. 37 तन्मध्ये तत्वप्रकाशो भवति म. प्रा. 211 तन्नाशक्नोद्वाचा ग्रहीतुम् 2ऐत. 313 तन्मध्ये शिवागारमभ्यहितम तन्नाशकोन्मनसा ग्रहीतुम् 2ऐत. 38 काश्याम् ) भस्मजा. 219 सन्नित्यमुक्तमविक्रियम् पैङ्गलो. 111 तन्मध्ये (देहांतर्गताग्निस्थाने) शुभा तन्नित्यं शाम्भवीमुद्रासमन्वितम् म. प्रा. 311 तन्वी पावकी शिखा भवति शांडि. 1 / 4 / 3 तन्निधन रसरशाम्यति तन्निधन तन्मध्ये सुधाचन्द्रमण्डलम् , तन्मध्येमेतद्रथन्तरमनौ प्रोतम् छान्दो.2।12।1 खण्डब्रह्मतेजोमण्डलम् मं.प्रा. 22 सन्निरासस्तु निस्सङ्कल्पक्षमालध्वा. तन्मन इत्युपासीत, मानवान्भवति तैत्ति. 2010-3 .हाराप्रमादतातत्त्वसेवनम् मं. ब्रा. 11 तन्मनसाऽजिघृक्षत् , तन्नाशकोतन्निवृत्तिर्मोक्षः (बन्धनिवृत्तिः) सर्वसारो. 2 न्मनसा ग्रहीतुम् 2ऐत. 38 तनमानसी सतीया । योगभमिका) वराहो. 4 / 1 / / तन्मनः स paya'nyaH, तदेतत्कीर्तिश्च तनुवा मे सह नमस्ते अस्तु मा व्युष्टिश्चेत्युपासीत छान्दो.3|14 माहिसी: महाना. 1666 | तन्मनोऽकुरुतात्मन्वी स्यामिति बृह. 1 / 2 / 1 तनुवासनमित्युच्चैःपदायोद्यतमुच्यते तन्मनो दिशं दिशं पतित्वाऽन्यत्राभवासनं मनो कर्तृ.. यतनमलब्ध्वा प्राणमेवोपश्रयते म. पू. 1130 छान्दो. 682 तनुं त्यजतु वा तीर्थे श्वपचस्य तन्मनो विलयं याति तद्विष्णोः गृहेऽथवा । - ज्ञानसम्पत्ति परमं पदम् मं.बा. 51 समये मुक्तोऽसौ.. प. पू. 51101 तन्मययज्ञो नादानुसन्धानम् पा.प्र.3 सन्न भादित्यः प्रचोदयात् महाना..310 तन्मयविकारो जीव्ः। परमात्मतम भुवेहमुरणो बोभुवे कम् बा. मं. 22 स्वरूपो हंसः पा.न.3 तन्नो अग्निः प्रचोदयात् महाना.311 तन्मयस्तत्परश्चैव मूनि निर्वाण मृच्छति तन्नो गरुडः प्रचोदयात् दुर्वासो. 1114 महाना. 316 तन्मयं (ब्रह्ममयं)तदेवेति तनः षण्मुखः प्रचोदयात् महाना. 315 __ संहरदोमिति नृसिंहो. 122 तन्नो दन्तिः प्रचोदयात् [गणप.8 ग.शो.ता. 2 / 1 तन्मयाशिखा । चिन्मयचोत्सृष्टिदण्डम् निर्वाणो. 6 रानो दुर्गिः प्रचोदयात् वन. दु. 140 सन्मयव स्फुरत्यच्छा तत्रैवोमिरि. मो नन्दिः प्रचोदयात् महाना.34 वार्णवे । आत्मन्येवात्मना तन्नो नारसिंहः प्रचोदयात् महाना. 329 व्योम्नि.... महो. 1/119 तमो नय प्रचोदयात् महाना. 37 | तन्मरणमेवावभृथः (मा.पा.) chAM.u.31175 तम्रो महालक्ष्मी: प्रचोदयात् नृ. प. 43 तन्मरणमेवास्यावभृथ: छां... 3215 तमो रामः प्रचोदयात् रामर. 2287 तन्मह इत्युपासीत, महान भवति तेत्ति. 31103 सनो रुद्रः प्रचोदयात् tri.m.naa.7|11 तन्मातृपितृजायापत्यवगेच [महाना. 311,2+3+ पारायणो. 1 मुक्तं भवति मं.प्रा.52 तमो विष्णुः प्रचोदयात् महाना. 318 तन्मात्राणि भूतादौ विलीयन्ते सुबालो. 22 तन्मण्डलमपासमानस्तन्मयताप्रपाते सामर.102 तन्मात्राणि मतस्याः (शारीरतन्मध्येऽखण्डब्रह्मतेजोमण्डलम् म.वा. 22 यज्ञस्य) प्रा.हो. 43 तन्मध्ये जगल्लीनम् तन्माप्रधाजीस्तत्त्वा मा प्रधाक्षी तन्मध्ये तडिस्कोटिसमानकान्त्या (मा.पा.) छां.. 12 मृणालसूत्रवत्सूक्ष्माङ्गीकुण्डलिनी अद्वयता. 2 मा प्रसाक्षीस्तस्वा मा प्रपाक्षीः छान्दो. 4.102
Page #259
--------------------------------------------------------------------------
________________ तम्माम ख्लिख्ब्न्धीरा । तपः स. 233 - तन्माभगवान्छोकस्य पारं तपस ऋषयः सुवरन्वविन्दन महाना. 172 तारयनु (मा.पा.) chaa.u.7॥13 तपसा चीयते ब्रह्म ततोऽन्नमभि. तन्मामतु, तद्वक्तारमवतु, अवतुमां जायते । अन्नात्प्राणा मनः सत्यं... मुण्ड. 161 / 8 अवतुवक्तारम् ,OM शान्ति: 3 तपसा देवो देवतामय मायन् महाना. 1712 [2ऐत.शांति:+फौलो.शां.+ तैत्ति.शां. तपसा प्राप्यते सत्वं सत्वात्सतन्मामावीत् , तद्वक्तारमावीत् , म्प्राप्यते मनः । मनसा प्राप्यते आवीन्माम् , मावीद्वक्तारम् तेत्ति. 1 / 12 / 1 ह्यात्मा ह्यात्मापत्त्या निवर्तते मैत्रे.11743 तन्माया चेति सकलं परब्रह्मवतत् गो.पू.1|3 तपसा ब्रह्म विजिज्ञासस्व, तन्मायाशबलमजनीत्याह ग.शो.42 तपो ब्रह्मेति [तैत्ति. 32+ 3 / 4+35 तन्मुखं रुद्र इत्याहुस्तद्विदुः तपसा श्रद्धा, श्रद्धया मेधा... सर्वदेवताः रु.जा. 42 मनसा शान्तिः, शान्त्या चित्तं.. तन्मुद्रारूढज्ञानिनिवासामिः स्मारेण विज्ञान विज्ञानेनात्मानं पवित्रा भवति अद्वयता.7 वेदयति महाना. 171 तन्मूलादिन्दुपर्यन्तं विभाति... तपसा सपत्नान् प्रणदामारातीस्तपसि __ योगिभिः सततं ध्येयं अमन. 2 / 8 सर्व प्रतिष्ठितं, तस्मात्तपः परमं तन्मृत्युमुखात प्रमुच्यते कठो. 3115 वदन्ति महाना. 172 तन्मे मनः शिवसङ्कल्पमस्तु [2शिवसं.2-27 - तपसि जुहोमि । भूर्भुवः सुवः चित्त्यु. 631 तन्मे क्षेमतरं भवेत् भ.गी. 1146 तपसि सर्व प्रतिष्ठितं तस्मात्तपः तन्मे ब्रूहि सुनिश्चितम् भ.गी. 51 / परमं वदन्ति महाना. 1712 तन्वं पुपुष्यन्नमृतं वहामि बा.मं. 16 / तपस्तत्रिविधं नरः भ.गी. 1717 तप इति तपो नानशनात्परं यद्धि तपस्तप्तं कृतं च यत् भ.गी. 17 / 28 परं तपस्तहर्ष तद्दराधर्ष तपस्विभ्योऽधिको योगी भ.गी. 6146 तस्मात्तपसि रमन्ते म्हाना.16|12 तपस्विभिः सर्वभस्म धार्यम् रुद्रोप.1 - तपस्विषु बहुशेषु याजकेषु नृपेषुच । तप इति तपोनित्यः पौरुशिष्टिः तैत्ति. 1941 ता इति तपोलोकः । सत्य इति.... बलवत्सु गुणाढयेषु गायत्रीर. 2 महो. 4 / 34 तपस्वी पुण्यो भवति य एवं विद्वान् सत्य इति सत्यः.. गायत्रीर.2 स्वाध्यायमधीते सहवै. 16 तपनीयमयं तप्त जाम्बूनदप्रभ तपस्सन्तोषास्तिक्यदानेश्वरपूजनमुद्यत्कोटिदिवाकरप्रभम् सिद्धान्त श्रवणहीमतिनय(ब्रह्माण्डस्वरूपं) त्रि.म.ना. 62 जपो व्रतानि दश नियमाः शांडि.12 तपन्तं न निन्देत् , तद्वतम् छान्दो.2|142 तपः प्रभृतिना यस्मै हेतुनैव विना तपन्नेवान्नेवास्मीति होवाच 1ऐत. 2 ॥ 34 पुनः । भोगा इह न रोचन्ते स तपन्वितपन्त्सन्तपन रोचनो रोच जीवन्मुक्त उच्यते महो. 2 / 42 मानः शोभनः शोभमानः.. नृ.पू. 27 तपः सन्तुष्टिरास्तिक्यं दानमाराधनं तपश्च स्वाध्यायप्रवचने च तैत्ति . 119 हरेः । वेदान्तश्रवण.. त्रि.बा. 2 / 33 तपश्चास्मि तपस्विषु भ.गी. 79 / तपः सन्तोषमास्तिक्यं दानमीश्वरतपश्श्रद्धे ये त्धुपवसन्त्यरण्ये शान्ता पूजनम् । सिद्धान्तश्रवणं चैव विद्वांसो भैक्षचर्या crntH। सूर्य हीमतिश्च जपो व्रतम् । एते च द्वारेण ते विरजाः प्रयान्ति.. मुण्ड. 1 / 2 / 11 / नियमाः [ वराहो. 5:13+ जा.द. 211 30
Page #260
--------------------------------------------------------------------------
________________ तपः प्र. उपनिषद्वाक्यमहाकोशः तमसः सपा प्रभावाद्देवप्रसादाच ब्रह्म ताप्यतापकरूपेण विभातमखिलं ह श्वेताश्वतरोऽथ विद्वान् श्वेता. 621 जगत् । प्रत्यगात्मतया भाति.. कठरु. 39 तपाम्यहमहं वर्षम् भ.गी. 9 / 19 तप्यन्ते ये तपो जनाः भ.गी. 175 तपांसि सर्वाणि च यद्वदन्ति । यदि तप्स्याम्यहमित्यादित्यो भास्थाच्छन्तो ब्रह्मचर्य चरन्ति तत्ते म्यहमिति चन्द्रमा एवमन्या पद संग्रहेण अवीम्योम् कठो. 2115 देवता:.. बृह. 125 / 22 तपेद्वर्षसहस्राणि एक्पाद्स्थितोन्र्ः। तम एव यस्यायतनर हायं एतस्य ध्यानयोगस्य कलां लोको मनो ज्योतिः.. बृह. 3 / 9 / 14 नाईति षोडशीम् पडलो.415तम एके ज्योतिरेकेऽवकाशमेके तपो दम्भेन चैव यत् भ.गी. 17/18 परमं व्योमक आत्मान मेक तपा दानं यशोऽयशः भ.गी. 105 इति ( माहुः) A. 333 तपोदीक्षामृषयः सुवर्विदः चित्त्यु. 109 तमक्रतुः (तुं) पश्यति वीतशोको (तत्र) तपो नाम विध्युक्तकृच्छ धातुः प्रसादान्महिमानचान्द्रायणादिभिः शरीरशोषणं शांडि. 122 (मीशं)मात्मनः महाना. 8/1 तपो नानशनात्परमु यद्धि परं tapa [naa.p.9|13+shrbho.19+ nA.u.tA. 113 स्तदुर्द्धर्ष.. तस्मात्तपसि रमन्ते । महाना. 161 [पारमा. 9|3+shvetaa.3|20+ कठो. 2220 तपो नित्यः पौरुशिष्टिः तैत्ति. 191 समनिमयुवाद सत्यकाम 3इति छान्दो. 4 / 62 तपोनिधि तपसां रयिन्द... तमन्य इत्तमनं परिवाद पद एनं नियुजे परस्मिन् पारमा. 72 सुरवृन्दकत्रै स्वाहा बा.मं.1 तपो ब्रह्मेति [तैत्ति. 32+3,4,5 तमन्ये श्वान उपसमेत्योचरन्नं नो सपो मानसमुच्यते भ.गी. 1716 भगवानागायत्वशनायाम वा इति छान्दो.1।12।2 तपोऽवधिः परमा ब्राह्मणस्य इतिहा. 11 तमनुवन्-भवता मुख्येनेमान् तपोविजितचित्तस्तु निश्शब्दं देशमा. सुराजयेमेति 2प्रणवो. 7 स्थित्ः। निःसङ्गतत्त्वयोगज्ञो तमब्रवीत्प्रीयमाणे महात्मा वरं निरपेक्षः शनैः शनैः क्षुरिको. 21 __ तवेहाद्य ददामि भूयः । तवैव तपो हि स्वाध्याय इत्युत्तमं नाकं नाम्ना भविताऽयमग्निः कठो. 1316 रोहति __ सहवै. 18 तमभिद्रुत्य पाप्मनाऽविध्यत् [बृह. 1 / 3 / 2 / -6 तप्तकाञ्चनसङ्काशज्योतिर्मयूखा तमभ्यतपत्तस्याभितप्तस्य अपाङ्गान्ते भूमौ वा पश्यति मुखं निरभिद्यत 2ऐत. 124 तद्दष्टिः स्थिराभवति अद्वयता. 3 तमभ्यवदत्कोऽसीति केनो. 3148 तप्तचामीकराकारतडिल्लेखेव विस्फुरत् ध्या बिं. 46 तमशनापिपासाभ्यामन्ववार्जत् 2ऐस. 221 ततायःपिण्डवदेकं भिन्नवदवभासते । तमशनायापिपासे अतामावाभ्याम(शिवः-ब्रह्म) त्रि.बा.41 भिप्रजानीहि 2ऐत. 2 / 5 तप्तो ब्रह्मचारी कुशलमग्नीन्परि तमसआप:(भवन्ति)[a.zira.115 +बटुको. 2014 चचारीन्मात्वाग्नयः परिप्रवीचं तमसस्तु परञ्ज्योतिः परमानन्दप्रबह्यस्मा इति छान्दो.4।10।2 लक्षणम् । पादत्रयात्मकं ब्रह्म . त्रि.म.ना.8 सप्तो ब्रह्मचारी कुशलं नः पर्यचारी तमसः परमुच्यते भ.गी. 131 द्धन्तास्मै प्रत्रवामेति, तस्मै होचुः छान्दो.4|104 साक्षी सर्वस्य साक्षी नृसिंहो. 22
Page #261
--------------------------------------------------------------------------
________________ स्तानिला ; 1मसः साक्ष्यहं तुर्यतुर्योऽहं तमस: तमादिमध्यान्तविहीनमेक विमुं... प्र्ः। दिव्यो देवोऽस्मि दुर्दशः.. a.vi. 96 ध्यात्वा मुनिर्गच्छति भूखयोनि (मसा प्रस्तवद्वानादग्रस्तोऽपि रवि. ___समस्तसाक्षि तमसः परस्तास् कैव. 7 ननैः । अस्त इत्युच्यते भ्रान्त्या । तमभित मासीना माहुर्मानासि मां हाज्ञात्वा वस्तुलक्षणम् 2 आत्मो. 15 जानासि मामिति स यावदस्मामसो द्रष्टा सर्वस्य द्रष्टा नृसिंहो. 12 / च्छरीरादुत्क्रान्तोभवतितावन्नानाति छान्यो.864 मसो भूतादिः ( जायते) सुबालो. 131 ' तमाराध्य जगन्नाथ प्रणियत्य मसो मा ज्योतिर्गमय bR.u. 163028 पितामहः पप्रच्छ.. [अक्ष्यु. 2+ चाक्षुषो.2 तमाचार्योऽभ्युवाद सत्यकामर्शित छान. 4.9.1 2.मस्त्वज्ञान विद्धि भ.गी. 148 तमाह कोऽहमस्मीति सत्यमिति समस्येतानि जायन्ते स.गी. 5413 ब्रूयात महं कुमारमब्रुवं नाहमिमं वेद । तमाहुरयंपुरुषमाता निता. 315 + 914 यद्यहामिरमवेदिप कथं ते नावदयम प्रो. 11 तमाहुः पण्डिने बुधाः 1.मः परे देव एकीभवति गुबालो.22 तमाहुः परमां gatima Mait.821 तमः श्वननिभं दृष्टं वर्ष मिलाववास्वामिति (मा.पा.) निमम् । नाशप्रायं सुखाद्धीनं नाशोत्तरमभावगम् पैतथ्य. 32 'किमिच्छन्तावान इतितु समः सत्त्वं रजस्तथा भ.गी.110 जो.1.73 तमितरः पप्रच्छ--कतमत्वमनात समः सर्वभृतमधुनावरण तं सत्त्वमनुप्रविश्य संकेशयन् , परब्रह्मणे ___ मन्यस इति [A.6:1 +911 परं ज्योतिषे स्वाहा पारमा. 104 तमित्यवित्पादेनेवाय भारोहति, तं माक्रमाकम्योभयान् पाप्मन ब्रह्माह कोसीति तं प्रतिबयान की.न. 115 आनन्दांश्च पश्यति वृह. 43.9 मिदन्द्र सन्तमिल इत्याचक्षते । समागतं पृच्छति कोऽसीति को.त. 12 समाचार्यजायोगच ब्रह्मचारिन्नशान, हमिन्द्र उवाच--ऋषे प्रिय वे में किं नु नानासि छान्दो.4|103 धामोपागा... 1ऐन 2032 समाचार्योऽभ्युवादोपकोसल 3 इति छान्दो.4।14।1 तमिन्द्र निर्जदि गर्भेण सावर समात्मानमन्विच्छामो यमात्मान सहेति (मा.पा.) 1.3 64123 मन्विष्यथ सर्वात श्व लोका तमिन्द्र निहि गर्भण सावरार नाप्नोति छान्दो. 2 संहति vR.u. 64123 बमात्मस्थं येऽनुपश्यन्ति धीरा तमीशानं जगतस्तस्थुपस्पति स्तेषार सुख शाश्वतं नेतरेषाम कठो. 5/12 घियं.. [वनदु.46359.71,82 मात्मानमुपासीत [shvetaa.6|12. brahmo. 17 [R.s.166|15-- m.1189|5+ vA. sN.25||18 [ma.शिरः.. 3|11+ब्त्तु. 1 + सदानं.6+ हमीशानं पुरुषं देवमीड्यं... अशिर.328 [भवसं. 2017+ सुबालो. 51-14 तमीशानं वरदं देवमीड्यं निवारयेमें तमादित्यं नत्वा भो भगवन्नादित्यात्मतत्त्वमनुप्राहि मं.प्रा. 1 शान्तिमत्यन्तमेति ता. 4.11 मादित्यात् पुरुषो भास्करवों तमीश्वराणां परमं महेश्वर... विदाम निष्क्रम्य स एनं ग्राहयाञ्चकार इतिहा. 1 देवं भुवनेशमीड्यम् + स्वप्नमाये यथा' इत्येतस्या गौडपादीयकारिकायाः कारिकेयं शाङ्करे भाष्ये वर्तते ।
Page #262
--------------------------------------------------------------------------
________________ 236 तमुप उपनिषद्वाक्यमहाकोशः तमेवै. - उजा: तमुपदीक्ष्याभ्युवाद कुमार 3 इति बृह. 6 / 2 / 1 तमेतैर्नामभिरामन्त्रयांचक्रे बृहन् तमुपनीय कृशानामबलानां चतु पाण्डुरषासः (मा. पा.) bR.u. 2 / 1 / 15 श्शता गा निराकृत्योवाच छान्दो. 4 / 4 / 5 तमेव चाचं पुरुष प्रपद्ये भ.गी. 15 / 4 समुवाच हृषीकेशः [श्यो.त. 4+ bh.गी.2|10 तमेव तत्तेजः प्लष्टविडावं हेममुमां तमुह परः प्रत्युवाच कम्बर एव. संश्लिष्य संश्लिष्य वसन्तं... मेतत्संत सयुग्वानमिव शिवं मामेवाभिध्यायन्तो... रैकमात्थेति छान्दो. 4 / 1 / 3 / मय्येव लीना भवन्ति भस्मजा. 2 / 16 तमृचो मनुष्यलोकमुपनयन्ते, स तत्र.. | तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्रह्मचर्येण सम्पन्नो महिमान ब्राहाणः । नानुध्यायन्बहूञ्छब्दामनुभवति प्रश्रो. 5 / 3 न्वाचो विग्लापनं हि तत् बृह. 4 / 4 / 21 तमृत्वा सम्प्रतिविदो मनन्ति को.त. 114 [a.puu.4॥37+shaattyaa . 23+ वराहो. 4 ॥ 33 तमेकदन्तं गजवक्रमीशं विज्ञाय तमेव पापकारिणं मृतं पश्यन्नीलदुःखान्तमुपैति सद्यः हेरम्बो. 11 तमेकमेव पश्यन्ति परिशुभ्रं लोहितो भैरवस्तं पातयत्यत्रविभुं द्विजाः मंत्रिको.16 मण्डलेज्वलज्वलनकुण्डेष्वन्येष्वपि भस्मजा. 2016 तमेकनेमि (तमेकस्मिन् ) त्रिवृतं तमेव भान्तमनुभाति सर्व तस्य भासा षोडशान्तं शतार्धार विंशति सर्वमिदं विभाति कठो. 5 / 15 प्रत्यराभिः । अष्टकैः षडिविश्व [मुण्ड. 2 / 2 / 10+ श्वेता. 6 / 14 रूपैकपाशं त्रिमार्गभेदं..श्वेता.114+ ना.प. 913 | तमेव भुक्तिविरसं व्यापारोघं पुनः तमेकं गोविंदं सच्चिदानन्दविग्रह पुन्ः। दिवसे दिवसे कुर्वन्प्राज्ञः कस्मान्न लज्जते महो. 676 ... मरुद्गणोऽहं परमया स्तुत्या स्तोष्यामि चित्त्यु. 141 तमेव मृत्युममृतं तमाहुः गो.पू. 4 / 4 तमेतन्नापुत्राय नान्तेवासिन तमेव विदित्वाऽतिमृत्युमेति नान्यः वा ब्रूयात् वा.सं. 3118 पन्था विद्यतेऽयनाय बृह. 6 / 3 / 12 तमेतमग्निरित्यध्वर्यव उपासते मुद्गलो. 31 [+श्वेताश्वे. 318+6 / 15 तमेतमात्मानमेत आत्मनोऽन्ववस्यंति को.त. 4 / 20 तमेव शरणं गच्छ भ.गी. 18.62 तमेतमात्मानमोमितिब्रह्मणैकीकृत्य.. नृसिंहो. 122 समेव सकला वेदाः कथयन्ति भवसं. 2049 परां गतिम् तोतमैष्टकं कर्ममयमात्मानमध्वर्युः । / तमेवं ज्ञात्वा मृत्युपाशांछिनत्ति श्वेता. 415 संस्करोति kau.u. 2 / 6 तमेव स्तन इवावलंबते वेददेवयोनिः ब्रह्मो. 1 तमेतं ब्राह्मणा शुश्रुवांसोऽनूचाना उपलभन्ते तमेवं ज्ञात्वा विद्वान्मृत्यु सुबालो. 9 / 15 तमेतं वेदानुश्चनेन ब्राह्मणा विवि मुखात्प्रमुच्यते ना.प. 9 / 1 दिपन्ति, यज्ञेन दानेन तासाना तमेवं विद्वानमृत इह भवति महावा. 3 शकेन वृह. 4 / 4 / 22 [n.puu.sh6+tri.m.naa.4|3+ तमेतावन्तं कालमविभः बृद. 1 / 2 / 4 [+चित्त्यु.12|7+13।1॥ ते.आ.3|13 तमेताः समाक्षितय उपतिष्ठन्ते बृह. 2 / 2 / 2 तमेवात्मानमित्येतद्ब्रह्मशब्देनवर्णितम् ना.प. 88 तमामभिगमन्त्रया चक्रे बृहन् तमेवैकं जानथ यात्मानमन्यावाचो पाण्डरवासः बृह. 2 / 1 / 15 विमुश्वथामृतस्यैष setu: munndd.2|25
Page #263
--------------------------------------------------------------------------
________________ तमोङ्काउपनिषद्वाक्यमहाकोशः तर्कत 237 तमोकारेणैवायतनेनान्वेति तयोर्ध्वमायनमृतत्वमेति विष्व. विद्वान्यत्तच्छांतमजरममृत जुन्या अमृतत्वमेति कठो. 6 / 16 मभयं परं चेति प्रश्नो. 57 तयोर्न वशमागच्छेत् भ. गी. 3334 तमोद्वारेनिभिर्नरः भ.गी. 1622 तयोर्मध्ये वरं स्थानं यस्तं वेद तमोमायात्मको रुद्रः पा.प्र.2 ___ स वेदवित् क्षुरिको. 17 तमो मोहो महामोहस्तामिस्रो ह्यन्ध तयोमिथुनात्प्रजायते भूयान् भवति 1ऐत. 366 स्ण्ज्ञ्यित्ः। अविद्या पश्चपर्वेषा तयोवीर्यमेवमनन्दत , तदवर्द्धत । निबध्नाति नृणां सदा भवसं. 3310 / तदण्डमभवदेऽमम् । तत्परिणमतमोरूपश्चन्द्रः, रजोरूपो रविः शाण्डि. 1146 मानमभूत् अव्यक्तो. 1 तमो वो इदमेकमास मैत्रा. 55 तयोर्ह मैत्रेयी ब्रह्मवादिनी बभूव तमो वै तिरश्चीनमजरं तद्रजोऽभूत् त्रिपुरो. 4 ___ स्त्रीप्रज्ञैव तर्हि कात्यायनी.. बृह. 4 / 5 / 1 तमो हि शारीरप्रपञ्चमाब्रह्मस्थावरान्तमनन्ताखिलाजाण्डभूतम् तयोस्तु कर्मसपासात् भ.गी. 5 / 2 महा-वा. 2 तया तुरीयं चतुरात्मानमन्विष्य । तयोः कर्म परस्तात् प्रतिविहिता चतुर्थपादेन च तया तुरीयेणानु भूतमात्रा को. त. 35 चिन्तयन्प्रसेतु नृसिंहो. 31 तयोः कामेश्वरी सदानन्दघना परितया त्वं विश्वतो अस्मानयक्षमया । पूर्णस्वात्मैक्यरूपा देवता भावनो. . परिब्भुज नीलरु. 219 तयोः श्रेय भाददानस्य भवति, तयाऽपाहतचेतसाम् भ.गी. 2144 हीयतेऽर्थाद्य उप्रेयो वृणीते कठो. 21 तया मुक्तंपुरंतद्धि मृतमित्यभिधीयते गुह्यका. 34 तयोः संयोजनमसीत्यर्थे तत्त्वविदो तया वाचा स्वरसम्पनया विदुः । नमस्त्वमर्थो विज्ञेयो विज्यं कुर्यात् बृह. 11325 रामस्तत्पदमुच्यते रामर. 5 / 14 तया सहायवान् देवः कृष्णपिङ्गलो तरङ्गमालयासिन्धुर्बद्धश्चेदस्त्विदंजगत् ते. बि. 6183 ममेश्वर ईष्टे shaannddi.3।1।2 तरङ्गस्थं द्रवं सिन्धुनवाञ्छति यथा सयेदर सर्वदृष्टय सर्वमस्येदंदृष्टं भवति छान्दो.4।3।8 तथा । विषयानन्दवाञ्छा मे सयतहि वेदानानुभवत्यशानाथ माभूदानन्दरूपतः A. प्र.16 मे विज्ञास्यसीति छान्दो. 6713 तरणिर्विश्वदर्शतः [.a. 1148 सयैतर्हि वेदाननुभवस्यनमय 5 [मं. 1150 / 10 चित्त्यु. 161 हि सोम्य मनः छान्दो. 676 तरति शोकमात्मविदिति सोऽहं तयोरन्यतरां मनसा सस्करोति भगवः शोचामि तं मा भगवाब्रह्मावाचा होताध्वर्युरुद्गाता.. छान्दो.4|16.2 छोकस्य पारं तारयत्विति छां. 113 तयोरन्यः (जीवः) पिप्पलं स्वाद तरति शोकं तरति पाप्मानं गुहात्यनभनन्यो अभिचाकशीति मुंड. 3 / 11 ग्रन्थिभ्यो विमुक्तोऽमृतो भवति मुण्ड. 3329 [3. a.2॥3317+ =मं.14164120 तरवोऽपि हि जीवन्ति जीवन्ति । [अथवे. 9 / 9 / 20 मृग्प्क्स्सिन्न्ः। स जीवति मनो तयोरित्या परस्तात् प्रतिविहिता यस्य मननेनोपजीवति महो. 3 / 13 भूतमात्रा कौ. त. 315 . तर्कतश्च प्रमाणाञ्च चिदेकत्वव्यव तयोरेष सरस्तावो य एषोऽन्त स्थितेः। चिदेकत्वपरिज्ञाने न ईदय आकाशोऽथैनयोरेत दन्नं.. बृह. 4 / 2 / 3 . शोचति न मुह्य्ति[m.puu.4|34 रुद्रहृ. 46
Page #264
--------------------------------------------------------------------------
________________ 138 तक तस्यैः शान जायते वाणः सिकत.. यो. सदर वर्जनीयमानामिकारि सीति सम्म संगृध.. तर्जन्योन्पीलितका कादजायते तत्र सज्योतिः यति जेन्सीनिकर. ज्योतिले विलोक्यान् निरतिशयखं प्राप्नोति तपैर्ण मार्जन चाल्यन कुर्यातुल्मों विना तर्यामिघारिजोऽनुनाभिशंसि त्यतिं पश्यति तल तलाव चैव... पादा प्रकीर्तिताः ( ) शुद्धात्मभापयति सपन बानि भवति परिपूनिय मनोलय कारण महमेव सदाभा तल्लीला पग का तत्र देवाहमयन्ति सर्वे तव पुत्रान्नातून बन्वादीन् शिखां यज्ञोपवीतं... भूकमुवक... अततलावल विमल वायुतस्त्वष्टम [ka.a. शरा3म [वा मं.27/14+ चनदुशिष्येण धीमता प्रात वन सौम्यं जनार्दन तवापि वाणि समृद्धवेग तस्थुस्वस्थुषः जङ्गममा तवैव नासा भविताऽयमभिः न वहाव वृत्तगीतं (मा.वा.) उपनिषवाक्य महाकोशः 14 सं.वा. शह अनुदमा 2 तुल 16 मेवा 7110 गुरुका. 19 4.अर्. 314 मं.बा. 18 संध्या. 51 सामर. 44 नित्यु 12 आरुणि. 1 मं. 82621+ 44557.69/80 भागी 13 म.मी. 22/51 स.गी. 19129 चारमा शर कटो. 1116 कठो 126 तस्माजा कर्म माग : [..71615 =मं. 10/9/3 [वा. सं. 19152+तै. A. 4 / 464 महाना. 54 तस्मा मादित्याच वि देवास्तृतीयः स तस्मा बासनमात्यो संप्रगच्छन्ति हां. 224116 महारया चकार नमा महुते रेतः सम्भवति तस्मा त तदुवाच वो शुश्रयते । चित वैषामेकायनं, दिवात्मा तस्माद्दुरते व ते पचा लादोषान छान्दो. शश सुण्ड, 21115 देश सन्तन्तला ( मा.पा.) छांव शराः समाददुस्ते वा एते चान्ये पञ्चान्ये दशमन्तस्तत्कृतं.. तस्माथ (परब्रह्मणः ) देवा बहुमा सम्प्रसुताः तस्माचितंस्थिरंकुर्यात् प्रतापग्या विथे । चित्तं मर्या तमान प्रमाद्यति ( ब्रह्मज्ञानात् ) शरीरे पास हिल्वा सर्वान कामन्तम श्री. zi. 658 s k vr etameva सन्ता तस्माच्छत व मच्छ शनैः कार्य.. ( प्राणान्तसम्मत् ) तस्माच्छमः परमं त तस्माच्छा प्रमा मान्छेवादेव सर्वाणि समुत्यन्ते तस्माच्छ्रद्धया यां फाइ दद्यात् सा दक्षिण.. तस्माच्छाम्यत्येववाक् । श्राम्यविचक्षुः तस्माच्छान्तिः तस्याः वर्णा सुशीला (गौ.) तस्माच्छान्त्यतीना तस्याचित्र वह 61214 अरत् 463 कु. 5112क वर्णा (यो ) तस्माच्छु कुतेओवि सिद्धम् उस्माजगतं तृतीयमादित्यानाम 1211 पुरुषायुषो भवन्ति 2 पेश बैतिर राष योग 2140 महाना. 1714 भ.गी. 1612 सर्पण 1 नृ. पू. पाट वृद्ध 11521 दु. जा. 16 बृ. जा. 116 अद्वयता. 5 शौनको 513
Page #265
--------------------------------------------------------------------------
________________ तस्माज्जा उपनिषद्वाक्यमहांकोशः तस्मात 114 तस्माज्जाता अजावयः [ चित्त्यु.12|5 वा. सं.3118 तस्मात्तव बहु विश्वरूपं कुले दृश्यते छान्दो.5|1331 [*. a. 8 / 4/18 मं.10190110 तस्मात्तव सुतं प्रसुतमासुतं कुले.. तस्माज्जाता परा शक्तिः स्वय दृश्यते छाण्दो.5।12।1 ज्योतिरात्मिका यो. चू. 72 तस्मात्तस्मान्न बीभत्सेत 1ऐत.3172,2 तस्माज्ज्ञानं च योगं च मुमुक्षुदृढ तस्मात्तस्य (मनसा) जयोपायः मभ्यसेत् 1 यो. त. 15 प्राण एव हि नान्यथा यो.शि. 1160 तस्माज्ज्ञानं च वैराग्यं जीवस्य तस्मात्तस्योदयं प्रति प्रत्यायनं केवलं श्रमः यो. शि.1:32 प्रतियोषा उलूलवोऽनूदतिष्ठंव छाण्दो.3।19।3 तस्माज्ज्ञानं भवेद्योगाजन्मनैकेन.. तस्मातान्निदधति निधनभाजिनो तस्माद्योग.. नित्यमभ्यसेत् यो. शि.za66 / ह्येतस्य साम्नः छाण्दो.2।9।8 तस्मात्कारणं प्रमो वर्णानामयमिदं तस्मातान्यन्तरिक्षेऽनारम्भणान्यादा. भविष्यतीति षडङ्गविदस्तथा यात्मानं परियन्त्यादिभाजीनि धीमहि 2 प्रणवो. 17 ह्येतस्य साम्नः छान्दो. 2 / 9 / 4 तस्मात् काल एव दद्यात् काले तस्मात्तारक एव लक्ष्यममनस्कन दद्यात् 1 ऐतः 366 फलप्रदं भवति अद्वयता. 4 तस्मात्कुमारं जातं घृतं वैवाग्रे प्रति तस्मात्तां राधां रसिकानन्दा हेलयन्ति, स्तनं वानु धापयन्ति वृद. 1152 __वेदविदो विदन्ति सामर. 5 तस्मात्क्षपात्परं नास्ति, तस्मादाह्मणः तस्मात्तुल्योऽधिको नहि (ईशात् ) शरभो. 30 क्षत्रियमधस्तादुपास्ते बृह. 1 / 4 / 11 तस्मात्तनोभयं जिघ्रति सुरभि च । तस्मात्क्षुद्रसूक्ता इत्याचक्षत । दुर्गन्धि च पाप्मना ह्येष विद्धः छान्दो. 1222 एनमेव सन्तम् 1 ऐत. 2 / 2 / 5 | तस्मात्तेनोभयं पश्यति दर्शनीयं तस्मात्खेचरीमुद्रामभ्यसेत् , तत वादर्शनीयं च पाप्मनाद्येतद्विद्धम् छान्दो. 1 / 2 / 4 उन्मनी... योगनिद्रा... shaannddi.1।7|18 | तस्मात्तेनोभय शृणोति श्रवणीयं तस्मात्त इतरान्पशूनधीव चरन्ति 1ऐत. 3213 चाश्रवणीयं च.. छान्दो. 1225 वस्मात्तत्प्राप्तये (भगवदर्शनाय ) तस्मात्तनोभयं सङ्कल्पयते __ यत्नः कर्तव्यः पण्डितैनरः । भवसं. 1132 सङ्कल्पनीयं चासङ्कल्पनीयं च. छान्दो. 1 / 2 / 6 तस्मात्तत्समाचरेन्मुमुक्षुर्नपुनर्भवाय फ.रुद्रो. 3 तस्मात्ते पुरुषं दृष्ट्वा कक्ष रश्वभ्रमित्यु. तस्मात्तत्सर्वमभवत् (ब्रह्मणः) bR.u.1।4।1. पद्रवन्त्युपद्रवभाजिनोह्येतस्यसाम्नः छान्दो.2।9।7 तस्मात्तत्सुकतमुच्यते तैत्ति. 217 तस्मात्ते प्रतिहृता नावपद्यन्तै परि. तस्मात्तदा तृण्णाति रसो । हारभाजिनो सस्य साम्नः छांदो. 2 / 9 / 6 वृक्षादिवाहतात् बृह. 3 / 9 / 28 तस्मात्ते प्रस्तुतिकामाः प्रशंसाकामाः तस्मात्तदेवोपन्वीतेति प्रस्तावभाजिनो ह्येतस्य सानः छान्दो. 2 / 9 / 3 तदेवोपासीत शौनको. 4.5 तस्मात्तेषार सर्वे च लोका आत्ताः, तरूपात्तदैन्द्रात् प्राणाहत्य सर्वे च कामाः, स सर्वांश्च वाचमनुष्टुभं तन्वं सन्निनिमीते 1ऐत. 3 / 63 लोकानाप्नोति छान्दो.8।12।6 तस्मात्तपः परमं वदन्ति म्हाना.2।4 | तस्मात्ते सत्तमाः प्राजापत्यानातस्मात्तमः सजायते, नमसोभूतादिः सुबालो. 111 ___ मुद्गीथभाजिनो ह्येतस्य सानः छान्दो. 2 / 9 / 5 वस्मात्तयोभयं वदति सत्यं चानृतंच, तस्मात्ते हिङ्कुर्वन्ति हिकारभाजिनो पाप्मना श्रेष विद्धः 'छान्दो.12|3 ह्येतस्य साम्नः छान्दो. 2 / 9 / 2
Page #266
--------------------------------------------------------------------------
________________ 240 तस्मात् तस्मात् त्रिगुणं भोज्यं भोक्ता पुरुषोऽन्तस्स्थः तस्मात्त्रमपि सर्वोपायान्परित्यज्य भक्तिमाश्रय भक्तिनिष्ठो भव तस्मात्त्वमस्माञ्जातवेदो मुमुग्धि तस्मात्त्वमिन्द्रियाण्यादौ तस्मात्त्वमुत्तिष्ठ यशो लभस्त्र तस्मात्वमेववक्ता त्वमेवगुरुस्त्वमेव पिता त्वमेव सर्वनियन्ता... तस्मात्त्वं प्रतिष्ठितोऽसि प्रजया च पशुभिश्च तस्मात्त्वं बहुलोऽसि प्रजया च धनेन च तस्मात्वं रयिमान्पुष्टिमानसि तस्मात्त्वां पृथग्बलय आयन्ति पृथप्रथश्रेणयोऽनुयन्ति तस्मात्पदमित्याचक्षत एतमेव सन्तम् तस्मात् परमेश्वर एवैकमेव तद्भवति [नृसिंहो. 8|4+ तस्मात्परापश्यति नान्तरात्मन् तस्मात्पादत्रयं परममोक्षः तस्मात्पावमान्य इत्याचक्षत एतमेव सन्तम् तस्मात्पुत्रमनुशिष्टं लोक्यमाहु स्वस्मादेनमनुशासति तस्मात्पुरुष औषति ह वै स तं योऽस्मादपि तस्मात्पुरुषं पुरुषं सत्यादित्यो भवति तस्मात्पौरुषमाश्रित्य सच्छास्त्रः सत्समागमैः तस्मात्प्रकाशात्मा ( नारायणः ) तस्मात्प्रगाथा इत्याचक्षत एतमेव सन्तम् तस्मात्प्रजननं परमं वदन्ति तस्मात्प्रणम्य प्रणिधाय कार्य तस्मात्प्रणव एव प्राणायामः उपनिषद्वाक्यमहाकोशः मैत्रा. 6 / 10 त्रि.म.ना. 84 भ.गी. 3 / 41 भ.गी. 11133 त्रि.भ.ना. 111 छान्दो.5।17।1 / तस्मात्सत्यं वदन्तमाहुर्धर्मे वदतीति तस्मात् सद्गुरु कटाक्षविशेषेण सर्वसिद्धयः सिद्धयन्ति तस्मात्सद्गुरु कटाक्ष लेशविशेषणाचिरादेव तत्त्वज्ञानं भवति छान्दो . 5/14/1 तस्मात्सर्गस्वर्गापवर्गहेतुर्भगवानसावादित्यः तस्मात्सर्वगतं ब्रह्म 1 ऐ. 22/9 तस्मात्सर्वदेवत्यं प्रोक्षितं प्राजापत्य छान्दो. 5/15/1 छान्दो. 5/16 1 टाट कठो. . 42 त्रि.म.ना. 812 1 ऐत. 22/4 बृह. 115/17 बृह. 1 / 4 / 1 3ऐन, 2/3/2 तस्मात्स मैत्रा. 6 / 19 तस्मात्प्राणो वै तुर्याख्ये धारयेत्प्राणमित्येवं तस्मात्प्रत्यक्षरमुभयतः ओङ्कारोभवति नृ. पू. 22 तस्मात्सञ्चालयेन्नित्यं शब्दगर्भा भवसं. 1920 nA.u. ता. 115 सरस्वतीम् । तस्याःसञ्चालनेनैव योगी रोगैः प्रमुच्यते तस्मात्स तेन बन्धुना यज्ञेपु हूयते तस्मात्समस्ताविद्योपाधिः स्राकारः सावयव एव तस्मात्सत्यं परमं वदन्ति मालभन्त तस्मात्सर्वप्रयत्नेन घृतादीन्वर्जयेद्यतिः । घृतसूपादिसंयुक्तमन्त्रं नाद्यात्कदाचन तस्मात्सर्वप्रयत्नेन प्राणायामान्समभ्यसेत् तस्मात्सर्वप्रयत्नेन मोक्षापेक्षी भवेद्यतिः तस्मात् सर्वप्रपञ्चोऽयं ब्रह्मैवास्ति न चेतरत् तस्मात् सर्वमानुष्टुभमित्य । चक्षते यदिदं किञ्च [ नृ. पू. 11+ तस्मात्सर्वमापोमयं भूतं स भृग्वङ्गि रोमयं... तस्मात्सर्वाणि भूतानि तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः । यानन्दयति दुःखाढ्यं जीवात्मानं.. 1 ऐत. 2/2/3 महाना. 17/7 भ.गी.. 11 / 44 वस्मात् सर्वायुषमुच्यते सर्वमेव स शाण्डि. 1 आयुर्यन्ति योगकुं. 1 / 17 1 ऐत. 2।4।2 त्रि.म.ना. 211 महाना. 17/1 बृह. 1।4।14 त्रि. म. ना. 534 . त्रि. म. ना. 514 मैत्रा. 6 / 30 भ.गी. 3 / 15 बृद. 112.7 सं. सो. 2176 जा. 6 / 20 परत्र. 21 यो. शि. 403 ग. पू. 116 2प्रणवो. 21 भ.गी. 2 / 30 कठरु. 28 तैत्ति 2/3
Page #267
--------------------------------------------------------------------------
________________ तस्मात्स उपनिषद्वाक्यमहाकोशः तस्माद 241 तस्मात्सर्वासु विश्वनमेव दशकृतं.. छान्दो. 4 / 3 तस्मादद्वैतमेवास्ति न प्रपञ्चो न तस्मात्सर्वानुष्टुभं जानीयादो जानीते संसृतिः जा.द. 1013 सोऽमृतत्त्वं च गच्छति नृ.pU.u. 2 / 3 तस्मादनिष्टमेवेष्टमिव भाति tri.m.naa.5|3 तस्मात्सर्वेषु फालेषु [ भ.गी. 87+8127 तस्मादन्तदृष्टया तारक एवानुसन्धयः अद्वयता. 5 तस्मात्सर्वोषधमुच्यते (अन्नं) तैत्ति. 2 / 22 तस्मादन्तःकरणमतिविमलं भवति त्रि.म. ना. 5 / 4 तस्मात्संवत्सरोवप्रजापतिः कालोऽन्नं तस्मादन्नं ददत्सर्वोण्येतानि ददाति म.ना. 1712 ब्रह्मनीडमात्मा चेत्येवं ह्याह मैत्रा. 6 / 15 तस्मादन्यन्न परं किश्चनास्ति तस्मात्सूक्तमित्याचक्षतएतमेवसन्तम् 1ऐत्.2।2।6 - [a.zira: 314+ बटुको. 25 तस्मात्सौम्य प्रयत्नेन...भोगेच्छां तस्मादन्यगता वर्णा आश्रमा अपि दूरतस्त्यक्त्वात्रयमेव समाश्रय मुक्तिको. 2115 . नार्द्। आत्मन्यारोपिताः सर्वे तस्मात् नियमध उपासीत बृह. 6142 भ्रान्त्या तेनात्मवादिना ना.प. 6 / 20 तस्मात् स्थूलविराटस्वरूपो जायते त्रि.म.ना. 16 तस्मादन्योन्यमाश्रित्य होतं प्रोततस्मात्स्वयमेव समाराधनमकरोत् । सामर. 3 मनुक्रमात त्रि.बा. 24 तस्मादकारेण परमं ब्रह्मान्विष्य, तस्मादन्वक्षरं प्रयुञ्जानः स्वरवन्ति मकारेण.. मनादिसाक्षिण __ व्यञ्जनानि यथाक्षरं दर्शयेत् संहितो. 214 मन्विच्छेत नृसिंहो. 75 तस्मादपक्ककषाय इममेवोङ्काराग्रतस्मादक्षरमित्याचक्षतएतमेवसन्तम् 1ऐत. 2 / 2 / 10 विद्योतं तुरीयतुरीयमात्मानं तस्मादक्षरान्महत, महतोऽहङ्कारः, अनुष्टुभव जानीयात् नृसिंहो. 61 तस्मादहकारात्पश्चतन्मात्राणि गोपालो.2|13 तस्मादपरिहार्येऽर्थे भ.गी. 2 / 27 तस्मादखण्ड एनास्मि यन्मदन्यन्न तस्मादपि दीक्षितमाहुः सत्यं वदेति । किश्चन दृश्यते श्रयते तद्यद्रह्मणो सत्ये ह्येव दीक्षा भवति बृह. 339 / 23 'न्यन्न तद्भभवेत् वराहो. 311 तस्मादपि पृष्ठत उपस्पृष्टो मनसा तस्मादखण्डं मम रूपमेतत् वराहो. 34 . विजानाति बृह. 11543 तस्मादनावेव देवेषु लोकमिच्छते, तस्मादपि प्रतिरूपं जातमाहुः, ब्राह्मणे मनुष्येष्वेताभ्यार हृदयादिव सृप्तो हृदयादिव हि रूपाभ्यां ब्रह्माभवत् बृः.1।4।15 निर्मित इति बृह. 3 / 9 / 22 तस्मादग्निर्यष्टव्यश्चेतव्यः स्तोतव्यो । tasmAdapyohAdadAnamazraddadhAna'bhidhyAtavyaH मैत्रा. 6 / 34 मयजमानमाहुः छान्दो. 885 तस्मादग्निहोत्रं परमं वदन्ति महाना. 179 / तस्मादप्येतामन्त्रितोऽहमयमित्ये. तस्मादमिः समिद्धो यश्च सूर्यः (मा.) मुन्न्द्द्को.2|115 वाप्र उक्त्वाऽथाऽन्यन्नाम प्रबूते bR.u. 1141 तस्मादग्निः समिधो यस्य सूर्यः सोमा tasmAdapyetA~kAkI कामयते जाया त्पर्जन्य ओषधयः पृथिव्याम् मुण्ड. 2 / 15 मे स्यादथ प्रजायेय बृह. 1 / 4 / 17 तस्मादग्नीन् परमं वदंति महाना. 178 तस्मादप्राणन्ननपानन्नद्गायति छान्दो. 1134 तस्मादज्ञानसम्भूतं भ.गी. 4142 तस्मादप्राणन्ननपानचतस्मादणिमादिसिद्धिर्भवति अद्वयता. 7 मभिव्याहरति छान्दो. 1134 तस्मादतिसृष्टिः , अतिसृष्टयार तस्मादत्रय इत्याचक्षतएतमेव सन्तं 1ऐत. 2016 हास्यैतस्यां भवति बृह. 1 / 4 / 6 तस्मादप्राणन्ननपानन्साम गायति छान्दो. 1224 तस्मादद्वैत एवास्मि न प्रपञ्चो न तस्मादप्राणन्ननपानन्वाचमंभिसंमृतिः a.pU. 5/76 / व्याहरति छान्दो. 113 31
Page #268
--------------------------------------------------------------------------
________________ 242 तस्मादृ उपनिषद्वाक्यमहाकाशः तस्मादि - तस्मादृच्यध्यूढर साम गीयत इयमेव तस्मादापेरोकारः सर्वमाप्नोतीत्यर्थः 2प्रणवो. 14 साऽग्निरमस्तसाम छान्दो. za601 | तस्मादात्विज्यं करिष्यन् वाचि स्वरतस्मादभ्यासयोगेन मनः प्रान्नान्। मिच्छेत तया वाचा स्वरसम्पनिरोधयेत् त्रि.ना. 2 / 21 नयाऽऽत्विज्यं कुर्यात् बृह. 1325 तस्मादयमाकाशः स्त्रिया पूर्यत एव तस्मादाहुर्बलं सत्यादोजीयः बृह. 5 / 14 / 4 तार समभवत्ततो मनुष्या तस्मादाहविद्योतयतेस्तनयति..(मा.पा.)chAM.u.71111 अजायन्त बृह. 1 / 4 / 3 तस्मादातर तस्मादाहुविद्योतते स्तनयति वर्षितस्मादयं बिल्ववनस्पतिर्महान समस्त __ष्यति वा __ छां. 111 देवर्षिसुतीर्थरूपः 1 बिल्वो. 6 | तस्मादाहुःसोष्यत्यसोप्टेतिपुनरुत्पादनतस्मादर्धर्च इत्याचक्षत एतमेव सन्तम् 1 ऐत. 328 मेवास्य तन्मरणमेवास्यावभृथः छाण्दो.3|1715 तस्मादलिङ्गो धर्मज्ञो ब्रह्मलिङ्गमनु तस्मादिति च मंत्रेण जगत्सृष्टिः । व्रतम् । ...अज्ञातचरितं चरेत् ना.प. 4 / 35 / समीरिता । वेदाहमिति तस्मादविमुक्तमेव निपेवेत [ रामो.121 तारसा. 211 मन्त्राभ्यां वैभवं कथितं हरेः मुद्गलो. 128 तस्मादव्य कमेकाक्षरम् गोपालो. 2 / 13 तस्मादित्थैव न्यद्धयन्ति शौनको. 3 / 4 तस्मादश्वा अजायन्त [पु.सु. 8+ चित्त्यु. 125 तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम [R.a.8।4।18=म्ण्.10190110+ वा.सं. 348 तमिदन्द्रं सन्तमिन्द्र इत्याचक्षते 2ऐत. 3114 तस्मादसक्तः सततं भ.गी. 3219 तस्मादिदमर्धगलमिव स्व इति ह तस्मादसतः सजायेत छान्दो. 621 स्माह याज्ञवल्क्यः बृह. 1143 तस्मादसत: सज्जायत इति (मा.पा.) छान्दो. वारा1 / तस्मादिदमानुष्टभं साम यत्र तस्मादहङ्कारनामाऽनिरुद्धः सङ्कर्षणो. 1 | कचिन्नाचष्टे ग.पू. 21 तस्मादहङ्कारात्पञ्च तन्मात्राणि गोपालो. 2013 | तस्मादिदमेव मुख्यद्वारं कलो नान्येषां तस्मादह मिति सर्वाभिधानं तस्यादि भवति तस्मादिदं साङ्गं साम रयमकारः नृसिंहो. 72 जानीयात् । यो जानीते सो. तस्मादहं च तस्मिन्नेवावस्थीयते प.हं. 2 'मृतत्वं च गच्छति नृ. पू. 125 तस्मादहं पशुपाशविमोचकः भस्मजा. 27 तस्मादिदं जगत्सर्व वैष्णवं..तथैव तस्मादहं रुद्रो यः सर्वेषां परमागतिः भस्मजा. 215 धर्मविज्ञानं वैदिकं वैष्णवं.. भवसं. 516 तस्मादाकाशजं बीजं विन्द्यात त्रि.ता. 5/22 तस्मादिदं साङ्गं साम जानीयात्, तस्मादाकाशं बीजं विद्यात् , तदेव ज्यायः नृ.पू. 35 यो जानीते सोऽमृतत्वंच गच्छति नृ.पू. 113 तस्मादाकाशं बीजं शिवो विद्यात् ग.पू. 2 / 9 / / तस्मादिदं साम मध्यम जपति नृ.पू. 117 तस्मादात्मज्ञं ह्यर्चयेद्धतिकामः मुण्ड. 331010 तस्मादिदं साम यत्र कुत्रचिन्नाचष्टे । तस्मादात्मन आकाशः, आकाशाद्वायः त्रि.ता. 14 यदि दातुमपेक्षते ...पुत्राय.. तस्मादात्मन आकाशः सम्भूत: पैङ्गलो. 13 दास्यत्यन्यस्मै शिष्याय वा न.पू. 124 तस्मादात्मन्यहङ्कारमुत्सृज्य... तस्मादिदं साम येन केनचिदाचार्यमोक्षोपायं विचिन्तयेत् शिवो. 7116 मुखेन यो जानीते स तेनैव शरीतस्मादात्मानमेवैनं जानीयात् नृसिंहो. 5 / 4 रेण संसारान्मुच्यते न.पू. 15 तस्मादादिगणेशो भवानुच्यते ग.शो. 4.5 तस्मादिदं साम सच्चिदानन्दमयं परं तस्मादादित्यात्मा ब्रह्म मैत्रा. 6 / 16 / ब्रह्म, तमेवं विद्वानमृत इह भवति नृ.पू. 116 तस्मादानन्दमयोऽयं लोकः सामर. 5 तस्मादिदं सामाङ्गं प्रजापतिः न.pU17
Page #269
--------------------------------------------------------------------------
________________ तस्मादि उपनिषद्वाश्यामाकोशः तस्मादे. 243 को दक्षिणाश्च मुण्ड. 2 / 116 सरमादिन्द्रो देवाना ( मध्ये सरमा गित्यावक्षत एतमेव सन्तम् 1ऐत. 2 / 27 छाधिकोऽभवत अव्यक्तो.6 तस्मादृग्यजुस्सामान्यपक्रान्तजलादिमा: उमा: प्रजायन्त प्रमो. 114 तेजास्यासन् 2प्रणवो. 19 नरवादीशानो महादेवो महादेवः महो. 13 स्माटचः साम यजूंषि दीक्षा मादीश्रर कामोऽभिधीयते । तत्परि यज्ञाच सवें कनवो दक्षिणाश्च भाषया काम. ककार न्यानोति त्रि.सा. 15 तस्मादेकमेव व्रतं चरेत प्राण्याचसमादन्यते जगनि वापान्याञ्च बृह. 1 / 5 / 23 तस्मादन्यते ज्वलन्तमिति तस्मादेकाकी न रमते स द्वितीय मच्छत् स हैतावानास बृड्. 114 / 3 सम्मायने नमामी ना. 2113 तस्मादेत ऋषयः प्रजाकामा दक्षिणं बरामादन्यते नृसिंहामति नृ. 204:29: प्रतिपद्यते प्रश्नो. 119 दादुच्यते भगवान्मो a.zi.315 वरमादेशतेनास्यायन्ते प्राणा इति उस्मादुच्यते भद्रामति तेनहवा तत्कुलमाचक्षते यस्मिन.पू. 210 कुले भवति । बृह. 1 / 5 / 21 स्वस्मादुच्यते महाइति. तस्मादेतत्पवित्र तस्य न्यसनम् नृ.षट्च. 7 तस्मादुच्यते म लित नृ.स. 2012 तस्मादेतत्पुरुषसूक्तामतिरहस्य लसमानाने नृ.3, 25 रामगुह्यं देवगुह्य गुह्यादपि सम्मान समय नृ.1.28 गुह्यतरं नादीभितायोपदिशेत् मुद्गलो. 5 / 1 तस्मादुकामा कामः स्मादेतदुभयमलोम कमन्सतो. पशि! Emiso'yaM) उलोमका दि योनिरन्तरतः 5 0 स हरयते त्रि.ता. बृह. 1146 तस्मादेतत् वयं त्यजेत् । भ.गी. 1621 तस्मदिवा नाम रूपमनं च जायते मुण्ड. 1 / 1 / 9 योनि यार.. सहवे. 2 तस्मादेतमवाक्यमुपासीत कौ.त. 33 स्वर गीतयंकामकाम तस्मादेतानि प्रदेव भवंतोति... यो.शि. 4.5 मला, सर एवंविदुरातात्मने तस्मादेतानिषण्णां नारसिंहचक्राण्ये4..य काम कामयते तमागायति बृह. 113128 तेष्वङ्गषु न्यस्यानि भवन्ति नृ.षदच. 7 तस्मादुएमहत्रे महाप्रासाय वै तस्मादेतां तुरीयां श्रीकामराजीया प.शिरः 33 मेकादशधा भिन्नामेकाक्षरं ब्रह्मेति जानुपानिपतात गुरोः सम्यक् यो जानीते स तुरीयं पदं प्राप्नोति त्रि.ता. 5 / 23 सहा पाप्यते गुरोः|- सतत तस्मादेतांगात्रि प्राणभृतः प्राणं न सामान्यासरतो भवेत अमन,2147 विच्छिन्द्यात् बृह. 1 / 5 / 14 माटु प्राणम्पतिः bR.u. 113121 उस्मादेते ऋषयः शुक्ल इष्टि कुर्वन्ति, परभादु हैवविदुगाना यूयान् DA.u. 11718 इतर इतर स्मिन् प्रश्नो. 1112 सरमादु सर्वेषु लोकेषु क्षवयव तस्मादेनमनुशासति बृह. 1 / 5 / 17 "रशासनमभूत् छान्दो.5|317 : तस्मादेनं नित्यमावर्तयेत् गो.पू. 3311 तस्मादु विपद्यपि चाण्डालायो तस्मादेनं विजित्यैनं भ.गी. 2 / 25 च्छिष्टं प्रयच्छेदात्मनि हेवास्य तस्मादेनं सर्वस्मात् पुत्रो मुञ्चति, संदैवानरे हुतर स्थात् छान्दो.5।24।4। तस्मात्पुत्रो नाम बृ. u. 1 / 5 / 17
Page #270
--------------------------------------------------------------------------
________________ 244 तस्मादे उपनिषद्वाक्यमहाकोशः तस्माद्वा तस्मादेन स्वपितीत्याचक्षते, स्वर - तस्मादोमित्यनुजानन्ति, ओमिति ह्यपीतो भवति छान्दो. 681 प्रतिपद्यन्ते, ओमित्यस्याददते शौनको. 115 तस्मादेनां (स्त्रिय)न हिनस्ति 2ऐत. 4aa2 . तस्मादामित्यनेनैतदुपासीताजस्रतस्मादेव ( बाकाशात)जातानि मित्येकोऽम्य रस बोधयीत मैत्रा. 64 त्रि.ता.522 तस्मादोमित्यनेनैतदपासीतापारमित तस्मादेव दृढतरदेहात्मभ्रमो भवति त्रि.म.ना.63 तेजस्तन धाभिहितमन्नातस्मादेव परोरजसेति सोऽहामत्यव वादित्ये प्राणे मंत्रा. 637 धार्यात्मानं गोपालोऽहमिति तस्मादोमित्यनेनतदुपासीताभावयेत् गोपालो. 203 परिमित तेजः मैत्रा. 711 तस्मादेवमेवेममात्मानं परं ब्रह्मानु तस्मादोमित्यदाहत्य भ.गी. 1724 सन्दध्यात् नृसिंहो. 28 तस्मादोमित्येकानग्मतीथमपासीत शौनको.48 वस्मादेवमेवोपासीत आषं. 2 / 3 तस्मात्समद इत्याचक्षत एतमेव तस्मादेव सच्छब्दवाच्यं ब्रह्माविद्या सन्तम् 1 ऐत.2013 शबलं भवति त्रि.म.ना. 25 तस्माद्दमः परमं वदन्ति महाना. 1713 तस्मादवविच्छान्तो दान्तस्तितिक्षः तस्माद्दश प्रजापतयो मरीच्यादयः.. समाहितो भूत्वाऽऽत्मन्यवात्मान अजायन्त सङ्घर्षणो. 1 पश्यति सवमात्मान पश्यति bR.u. 4.4 / 23 तस्मादानं परमं वदन्ति महाना. 175 तस्मादेवविच्छोत्रियम्य दारेण तस्माद्दारापगं भक्तिमालम्व्य... नोपहासमिच्छेत् बृह. 6 / 4 / 12 निन्य नेमित्तिक...कुर्यात् भवसं. 2059 तस्मादेवंविदमेव ब्रह्माणं कुर्वात, तस्माद्देवेभ्यो जुहति च प्र च जुह्वनानेवंविदम छां. 4 ॥ 17 ॥ 10 त्यथो आहुदर्शपणमासाविति बृह. 1152 तस्मादेवं विदित्वनमद्वते योजयेत् तस्माद्धर्म परम वदन्ति महाना. 176 स्मृतिम् । अद्वतं समनुप्राप्य जड तस्माद्धाप्येतर्हि सुप्तो भूभूरित्येव वल्लोकमाचरेत वतथ्य. 37 प्रश्वसिति 1ऐत. 1 / 8 / 3 तस्मादेवं विद्वानन शिष्यन्नाचामे. तस्माद्भुदयपुण्डरीककर्णिकायां परदशित्वा... ( मा.पा.) bR.u. 6 / 1 / 14 मात्माविर्भावो भवति त्रि.म.ना.54 तस्मादेवं विद्वान्न परस्मा अग्निं तस्माद्वदयमहरहर्वा एवंवित्स्वर्ग चिनुयात् 3ऐत. 2 / 42 लोकमेति छान्दो. 833 तस्मादेष एव यज्ञस्तस्य मनश्च तस्मादयस्थितानादिदुर्वासनावाक्च वर्तनी छान्दो.4।16।1 ग्रन्थिविनाशो भवति tri.m.naa.5|4 तस्मादेष प्रविविक्ताहारतर इवैव तस्माद्रह्मणि ते स्थिताः भ.गी. 5 / 19 भवत्यस्माच्छारीरादात्मनः बृह. 4 / 2 / 3 तस्माद्रह्मणोमहिमानमाप्नोति महाना. 1801 तस्मादेष हि सत्यस्वरूपोनान्यदस्त्य तस्माद्ब्रह्मणोमहिमानम् महाना.17/15 प्रमेयमनात्मप्रकाशम् तस्माद्ब्रह्म तदेतत्पाशुपतं पशुपाशतस्मादेषां तन्न प्रियं यदेतन्म विमोक्षणाय a.ziraH.212 नुष्या विद्युः बृह. 24.10 तस्माद्ब्रह्मवादिन OMkAramAdi तस्मादोकार ऋग्भवति, यजुषियजुः 2प्रणवो.9 कुर्वन्ति 2प्रणवो. 20 तस्मादोङ्कारसम्भूतो गोपालो तस्माद्ब्रह्माणं ब्रमिष्टं कुर्वीत 3ऐत. 2 / 21 विश्वसंस्थितः गोपालो. 2 / 19 तस्माद्भाह्मणवचनमादतव्यम् 2प्रणवो. 14
Page #271
--------------------------------------------------------------------------
________________ तस्माद्रा उपनिषद्वाक्यमहाकोशः तस्माद्य. 245 - तस्मादाह्मणः क्षत्रियमधस्तानुपास्ते बृह. 14 / 11 / तस्माद्यजमानश्चित्वैताननीनात्मानतस्माद्राह्मणः पाण्डित्यं निर्विध मभिध्यायेत् मैत्रा. 11 बाल्येन तिष्टासेत् वृह. 3 / 5 / 1 तस्माद्यज्ञ परम वदन्ति महाना.1710 तस्मादाह्मणः पुरुषरूपं पर नहोवाह तस्माद्यज्ञात् कस्माञ्चाङ्गात्प्राण मिति भावयेत् मुदलो. 33 उत्क्रामति bR.u. 1 / 3 / 19 तम्मादाह्मणेभ्यो वेदविद्धयो दिवे - तस्मादाज्ञात्सवहत ऋच: सामानि दिवं नमस्कुर्यात सहवे. 19 जज्ञिर वा.स. 317 +चित्त्यु. 12 / 4 तस्माद्राह्मणो नावदिकमधीयीता [.a.8|4.18 म.1019019 यमथः स्यादिति मैत्रा. 7 / 10 तस्माद्यज्ञात् सवहतः सम्भत पृष. तस्मादामणो मुख्यो भवति अव्यक्तो.'6 दाज्या [ पु.सू. +चित्यु. 124 तस्माधतीमेवाभिसम्पादयेत पेत. 315 / 4 [R.8।4|18m.10190181+ वा.स.316 तस्माद्वरद्वाज इत्याचक्षत एतमेव तस्माद्यज्ञ स्वरवन्ते दिदृक्षन्न एव 1ऐत. 2 / 2 / 1 बृह. 1 / 3 / 29 सन्तम् तस्माद्यति: म्ववृदयाचनमेव कुर्यात् म्त्र्.2|26 तस्माद्भर्गो देवस्य धीमहीत्येव तस्माद्यत्पुरुषो मनसाऽभिगच्छति त्रि.ता. 117 मीकागक्षर गृह्यते सस्माद्भावाभावोपरित्यज्यपरमात्म तद्राचा वदति नृ.पू. 111 ध्यानेन मुक्तो भवति म.ब्रा. 26 तस्माद्यत्र क च न गच्छति तदेव मन्येत तदवियुक्तमेव जाबा. 1 वरमाद्भिक्षुहिरण्यं रसेन न दृष्ट च तस्माद्यत्र क चन गच्छेत्तदेव मन्येत तारसा. 111 न स्पृष्टं च न ग्राह्यं च प.हंसो. 9 तस्माद्यत्र कच वर्षति तदेव भूयिष्ठ मैत्रा. 5/6 तस्माद्भुवः स्वग्त्युइपासीत मन्त्र भवत्यद्भय एव तथा वस्माद्रोक्ता पुरुषो भोज्या प्रकृति नाद्यं जायते मैत्रा. 6 / 10 . स्तत्स्थो भुते छान्दो. haa2|4 तस्माद्यत्र कच शोचति स्वेदते वा तस्माद्य इममितिहासमधीते लगदित्यलोके स कामचारो भवान इतिहा. 1 पुरुषस्तेजस एव तद्धयापो उस्माद्य इममितिहासमुपनीतो माण जायन्ते छान्दो. 6 / 2 / 3 वको गृह्णीयात । गृहीत्वाऽथ तस्माद्यत्र न गच्छति तदेव मन्येते. ब्राह्म्न्नान्छाक्येत्। इतिहा. 1 तीदं वै कुरुक्षेत्रं देवानां रामो. 111 तस्माद्य इममितिहासं पठन् पितृभ्य तस्माद्यथोक्तं सायंप्रातः सन्ध्यादकाजलिं दद्यात् अपूपकूलो मुपासीत सन्ध्यो .3 नया.. पतिष्ठरन् इतिहा. 1 तस्माद्यदनेनान्नमत्ति तेनैता. स्माच इह मनुष्याणां महत्तां प्राप्नु . स्तृप्यन्ति बृः.1।3।18 पन्ति ध्यानपादार शा इवैव तस्माद्यदा सुवृष्टिर्न भवति व्याधीते भवन्ति छान्दो. 761 यन्ते प्राणा अन्नं कनीयो भविष्यतस्माध एतां महालक्ष्मी याजुषीं तीत्यथ यदा सुवृष्टिर्भवत्यानवेद, महती श्रियमशते न.पू. 43 न्दिनः प्राणा भवन्ति छान्दो.7।10।1 तस्माय एतैमैत्रनित्यं देवं स्तौति तस्माद्यदिदानी दो विवदमानास देवं पश्यति [ नृ.पू. 4 / 36 रामो.4|48 वेयातामहमदर्शमहम औषतस्माय एवमन्त्रैर्यजति स ब्रह्म मिति य एवं ब्रूयादहमदर्शमिति पश्यसि ध्याथ.द्वि. 88 तस्माएव अध्याम तद्वतत्सत्यं ब्रह. 5 / 14 / 4
Page #272
--------------------------------------------------------------------------
________________ 246 तस्माद्य उपनिषद्वाक्यमहाकोशः तस्मादि - तस्माद्यद्यपि दशगत्री श्रीयादा है तस्माद्रा इन्द्रोऽसितराभिवान्यान्देवान् जीवेदथवाऽद्रष्टा.. भवत्यथान्न स ह्यनन्नेदिष्ठं पस्पर्श केनो. 4 / 3 स्याये द्रष्टा भवति छान्दो . 7 / 9 / 1 तस्मादा एतदशिष्यन्तः पुरस्ताचोपतस्माद्यद्यपि बहव यामीपन्न रिष्टाचाद्भिः परिदधति लम्भुको स्मरन्तो नेव ते कंचन गृणुयुः छाण्दो.7।13।1 ह पासो भवत्यनग्नो ह भवति छान्दो. 5 / 2 / 2 तस्माद्यद्यपि बहविदचित्तो भवति तस्माद्वा एतमिमममुं चोदीथमुपासीत छान्दो.12332 नायमस्तीत्येनमाहुः छान्दो. 752 तस्मादा एतस्मात्प्राणमयात ! अन्यातस्माद्यद्यपि राजा परमतां गच्छति 'न्तर आत्मा मनोमयः तत्ति. 2 / 3 ब्रह्मेवान्तत उपनियति वृह. 1 / 4 / 11 तम्माद्वा एतस्मादन्नरममयान्, तस्माद्यद्यपि सर्वज्यानि जीयत अन्योऽन्तर आत्मा प्राणमयः तत्ति. 22 आत्मना चजीवति वृह. 15/15 सम्मादा एतस्मादात्मन आकाशः तस्माद्यमहरहर्वा एवंवित्स्वर्ग सम्भूतः [ nA.u.nA. rA5+ तेनि. 2 ॥ 1.1 लोकमत छान्दो. 8 / 3 / 5 तम्मादा एतस्मादात्मनि संव तस्माद्यया कया च विधया बन्न प्राणा:...भूनान्युञ्चरन्ति मंत्रा. 632 प्राप्रयात् । अराध्यस्मा अन्न तस्माद्वा एतस्माद्विज्ञानमयान , मित्याचक्षते तैत्ति. 311001 अन्योन्तर आत्मानन्दमयः तैत्ति. 20 तस्माद्यस्य महाबाहो भ.गी. 268 तस्माता एतस्मान्मनोमयात , अन्योतस्माद्यस्ये कस्य च देवताय हवि 'न्तर मात्मा विज्ञानमयः तेत्ति. 214 गह्यते भागिन्यावेवास्यामशना तस्माद्वा एतं मेतुं तीर्वाऽपिनक्तपिपासे भवतः 2ऐत. 215 महरेवाभिनिष्पद्यते छान्दो. 8 / 4 / 2 तस्मायुक्तं सदा योगात् योगो. 13 तस्माद्वा एतं सेतं तीत्वधः सत्रतस्माद्यद्धयस्त्र भारत भ.गी. 2118 नन्धो भवति छान्दो. 8 / 4 / 2 तस्माद्य के च सावित्रं विदुः सूर्यता. 311 तस्माद्वा एते देवा अतितगमिवान्यान् तस्माद्योगं तमेवादौ साधको नित्य. दवान् यदग्निर्वायुः... ते धनमभ्यसेत् यो.शि. 1266 प्रथमो विदाञ्चकार ब्रह्मेति केनो. 42 तस्माद्योगात्परतरो नास्ति मार्गस्तु तस्माद्वा एष उभयात्मा, एवंविदात्ममोक्षदः यो.शि. 1153 नवाभिध्यायत्यात्मन्नेव यजतीति मैत्रा. 69 तस्माद्योगाय युज्यस्व भ.गी. 2150 तस्माद्वामदेव इत्याचक्षत एतमेव तस्माद्योगी भवार्जुन भ.गी. 6046 सन्तम् 1ऐत. 2015 तस्माद्योमृत्योःपामभ्यःसंसाराज तस्माद्वायुरेव व्यष्टिर्वायुः समष्टिः.. बृह. 3 / 3 / 2 विभीयात्स एतं मन्त्रगजं तस्माद्वासनया युक्तं भनो बद्धं नारसिंहमानुभं गृह्णीयात् नृ.पू. 21 विदुवुधाः। सम्यग्वासनया तस्मादुद्रानेव माध्यन्दिनं सवनं त्यक्तं मुक्तमित्यभिधीयते मुक्तिको.2016 त्रैष्टुभंचेति शोनको. 34 तस्मादिद्यया तपसा चिन्तया तस्माद्वरेण्यमेकाराक्षरं गृह्यते त्रि.ता. za6 __चोपलभ्यते ब्रह्म मंत्रा. 44 तस्माद्वर्णाश्रमादीनां नित्यनैमि तस्माद्विद्वानेतेनैवायनेनकतम्मन्वेति त्तिकाः क्रियाः । श्रुतिस्मृत्युक्त. (मा.पा.) प्रो. 52 मार्गेण कर्तव्या एष निश्चयः भवसं.2066 तस्माद्विद्वानेतेनवायतनेनैकतरतस्माद्वसिष्ठ इत्याचक्षत एतमेवसन्तं 1ऐन. 2 / 2 / 2 मन्वेति प्रो. 52
Page #273
--------------------------------------------------------------------------
________________ तस्मात् उपनिषद्वाक्यमहाकोशः तस्मान्म 247 मैत्रा.6|30 तस्मात् ( सत्सङ्गात् ) विधिनिषेध तस्मान्न सन्यासिन एष लोकः सं.सो. 2059 विवेको भवति त्रि.म.ना. 5 / 4 तस्मान्नानारूपाण्यानोति (भूतात्मा) मैत्रा. 315 तस्माद्विराळजायत [ ततो विराडिति वा.सं. 3115 तस्मान्नारायणादण्डजस्वेदजोद्धि [R.m.8।4।17 मं.1019015 +चित्त्यु. 1212 जजरायुजमनसिजादयः ना.पू.ता.5|4 तस्माद्विराडित्यनया पादनारायणा तस्मान्नाम्यिनृतं वक्तुं स तूष्णीं द्धरेः । प्रकृतेः पुरुषस्यापि रथमारुह्य प्रवव्राज प्रश्नो. 61 समुत्पत्तिः प्रदर्शिता मुद्गलो. 115 तस्मान्नाह वयं हन्तुं भ.गी. 1137 तस्माद्विराडभूतं भव्यं भविष्य तस्मान्नित्यमकर्ताऽहमिति गवत्यनश्वरम ना.प. 9 / 13 भावनयेद्धया । परमामृतनाम्नी तस्माद्विशृङ्गभेवैतदिहानुद्रवन्ति शौनको. 2 / 3 सा समत्तबावशिष्यते महो. 4116 तस्माद्विश्वामित्र इत्याचक्षत एतमेव तस्मानिरध्यवसायो निस्सङ्कल्पो सन्तम् 1ऐत. 2014 निरभिमानस्तिष्ठेत् तस्माद्विष्णरादित्यानामधिकोऽभवत् अव्यक्तो. 6 तस्मानिर्विषयं नित्यं मनः कार्य तस्माहिरेखं भवति तं देवकीपुत्रं मुमुक्षुणा ब्र.वि. 3 समाश्रये यज्ञोप. 4 तस्मान्नुनंसकलविषयानिष्कलातस्माद्वदोदितं कर्म नित्यं कुर्या ध्यात्मयोगाद्वायो शस्तदनु दतन्द्रितः |...प्राप्नोति परमां गतिम् भवसं. 1137 मनसस्तद्विनाशाच्च मोक्षः अमन. 2 / 40 तस्माद्वेव सामाभुते, सान्तः सायुज्यर तस्मानृसिंह आसीत् परमेश्वरो जगसलोकतां जयति बृह. 1 / 3122 द्धितं वा एतद्रूपं यदक्षरं भवति न.पू. 2 / 9 तस्माद्वैकुण्ठं,न पुनरागमनं...गच्छति यज्ञोप. 4 तस्मान्नेष्टियाजुक: स्यात् पशुभ्य तस्माद्वै गौतम पुरुष प्रेतमाहुर्यसं एकं प्रायच्छत् बृह. 115/2 सिषतास्याङ्गानीति बृह. 3172 तस्मान्यासमेषां तपसामतिरिक्ततस्माद्वै सम्राडपि यत्र स्वः पाणिन माहुः महाना.17112 विनिर्ज्ञायतेऽथ यत्र वागुच्चारय तस्मान्मकारेण परमं ब्रह्मान्विच्छेत् नृसिंहो. 73 त्युपैव तत्र न्येतीत्येवमेवैतत्.. तस्मान्मन एवं पूर्वरूपं, वागुत्तरतस्माद्वै सम्राडपि यां कां च दिशं रूपं,.. समानमेतयोरत्र पितुश्च गच्छति नैवास्या अन्नं गच्छति बृह. 4 / 1 / 4 पुत्रस्य च 3ऐत्.1|112 तस्मादयतिषिक्तान्यङ्गानि भवन्ति । तस्मान्मनः पृथकास्ति जगन्माया तस्मान्न इह मुञ्चत विश्वेदेवाः ___ca नास्ति हि जा.द. 107 सजोषसः सहवं. 3 / तस्मान्मनोयुक्तान्तदृष्टिस्तारकतस्मान्न कोऽपि ज्यायान् मुगलो. 2 / 3 प्रकाशा भवति मद्वयता.6 तस्मान्न जनमियानान्तमियान्नेत्पा तस्मान्मन्त्रौषधाज्यामिषपुरोडाशप्मानं मृत्युमन्ववायानि बृह. 113 / 10 स्थालीपाकादिभियष्टव्यतस्मान जायते चित्तं चित्तदृश्यं न मन्तवेद्याम् मैत्रा. 6 / 36 जायते । तस्य पश्यन्ति ये जाति तस्मान्ममत्वमेकोऽसीति ह कौषीखेवै पश्यन्ति ते पदम् । ब.शां. 28 तकिः पुत्रमुवाच छां. 115/2,4 तस्मान्न प्रमाद्येत् ( सत्यात्) 1ऐत. 101 तस्मान्मद्रंप्रातःसवनमभवत् शौनको. 21 तस्मान्न भिनं नाभिन्नमाभिभिन्नो तस्मान्मलोद्वाससं यशस्विनीमभिन वै प्रमुः कृष्णो. 25 / क्रम्योपमंत्रयेत् बृह. 6 / 46 बृह. 4 ॥ 35
Page #274
--------------------------------------------------------------------------
________________ 248 तस्मान्ना उपनिषद्वाक्यमहाकोशः तस्मिन्म यो.शि. 135 एवोत्क्रामन्ते तस्मान्माध्यमा इत्याचक्षतपत. , तस्मिन्नयं (हाकाशे ) पुरुषो मेव सन्तम् 1ऐत. 32 मनोमय: तैत्ति. 1161 तस्मान्मानसं परमं वदन्ति म.ना. 17.11 तस्मिन्नित्ये तते शुद्धे, चिन्मात्रे नितस्मान्मायया बहिर्वेष्टितं (ब्रह्माण्ड) रुपद्रवे । शान्ते ... निर्विकारे... महो. 4 / 122 भवति नृ.पू. 563 तस्मिन्निदं सर्व त्रिशरीरमारोप्य तस्मान्मायामेतां (परमात्मनः) ___तन्मयंहितदेवेति संहरदोमिति नृसिंहो. 12 शक्ति विद्यात् नृ.पू. 32 तस्मिभिमानि सर्वाणि भूतान्यन्वातस्मान्मायामेतां शक्तिं वेदस ___यत्तानीति विद्यात् छान्दो. 29R मृत्युं जयति ग.पू. 23 तस्मिन्निरसा निश्शेषलैल्पस्थिति. तस्मान्मायोपाधिक आदिनारायण मेषिचेत् । सर्वात्मकं पदं शान्त - स्तथा स्वस्वरूपं भजति त्रि.म.ना.37 तदा प्राप्नोत्वसंशयः महो. 4 / 60 तस्मान्मुमुक्षुभि व मति वेश तस्मिन्निरोधिते नूनमुपशान्तं वादयोः । कार्या किन्तुहातत्त्वं मनो भवेत् शांडि. 11725 निश्चलेनविचार्यताम् । म्हो.4|75+ तराहो.256 / तस्मिनुत्क्रामत्यथेतरे स तस्मान्मूढा न जानन्ति मिथ्या. प्रश्नो . 2 / 4 तर्केण वेष्टिताः तस्मान्मूर्तिरेव रयिः प्रश्रो. 15 तस्मिन्नेकदिने (ब्रह्मणः) आसत्य. तस्मान्मलाविद्याण्डस्य. सावरणस्य __ लोकान्तमुदयस्थितिलया जायन्ते त्रि.म.ना. 314 विलयो भवति त्रि.म.ना. 36 तस्मिन्नेतस्मिन्नग्नौ देवा मी जुह्वति तस्मालक्ष्मीनारायणं सर्वबीज ना.पू.ता.4|10 [chA.u. 5/72+ बृः.6।2।12 तस्माल्लिङ्गशरीरात्मकोऽयं जीवस्य तस्मिन्नेतस्मिन्नन्नी देवाः पुरुपं जुह्वति बृह. 6 / 2 / 14 स्वभावः सामर. 100 तस्मिन्नेतस्मिनग्नौ रेतो जुति तस्माल्लोकात्पुनरैत्यस्मै लोकाय [छान्दो . 5 / 8 / 2+ बृह. 6 / 2 / 13 कर्मण इति नु काम्यमानो.. न तस्मिन्नेतस्मिन्ननौ देवा वर्ष वृष्टिं) तस्य प्राणा उत्क्रामन्ति बृह. 4 / 4 / 6 जुह्वति[छान्दो. 5 / 62+ बृह. 6 / 2 / 11 तस्माल्लोके वेदे व्रजलीला गीयत सागर. 5 तस्मिन्नेतस्मिन्नौ देवाः श्रद्धां तस्मिन्काले (चित्तवृत्तिहीने) __जुह्वति [छान्दो . 5 / 4 / बृह. 6 / 2 / 9 विदेहीति देहम्मरणजित: ते.चि.4|54,55 तस्मिन्नेतस्मिन्ननौ देवाः सोम तस्मिन् (चित्ते ) क्षीणे जगत्क्षीणं राजानं जुद्दति त्थिआन्दो.5।5।2+ बृह. 6 / 2 / 10 तचिकित्स्यं प्रयत्नतः महो. 321 तस्मिन्छुल्लमुत नीलमाहुः विकल तस्मिन्नेताः शरभृष्टीः प्रतिलोमाः हरितं लोहितं च बृः.4॥4॥9 सर्पिपाक्ता जुहुयात् बृह. 6 / 4 / 12 तस्मिन् गर्भ दधाम्यहम् भ.गी. 14 ॥ 3 तस्मिन्नेवाखिलं विश्वं सङ्कोचिनतस्मिन् दृष्टे क्रिया कर्म सादायातो पटवद्वर्तते पैङ्गलो. 102 _ न विद्यते यो.चू. 113 तस्मिन् पुरुषाचतुर्दश जायन्ते, तस्मिन्नग्नौ तिष्ठति अशिस्तन वेद, एका कन्या दशेन्द्रियाशि.. महो. 22 सह्यात्मा गोपालो. 117 / तस्मिन्मरुशुक्तिकास्थाणुस्फटिफादौ तस्मिन्नन्नमयः पिण्डो नाभिमादल जलरौप्यपुरुपरेखादिवत.. गुणसंस्थितः । अस्य मध्येऽस्तिद्वदयं.. त्रि.बा. 2 / 6 / साम्यानिर्वाच्या मूलप्रतिगसीत् पैङ्गलो. 122
Page #275
--------------------------------------------------------------------------
________________ तस्मिन्मां तस्मिन्ना दहि स्वमानामृते लोके म मच्युते लोके अक्षते अमृतत्वं च गच्छत्यों नमः तस्मिन्यजुर्मयं प्रवयति तस्मिन्यदन्तस्तदुपासितव्यम् तस्मिन्यशो निहितं विश्वरूपम् तस्मिन्यावत्सम्पात मुषित्वाऽयैतमेवा ध्वानं पुनर्निवर्तन्ते तस्मिन्यदन्तस्तदन्वेष्टव्यं तद्वाव विजिज्ञासितव्यम् तस्मिन्योऽन्नं चान्नादं च वेद तस्मिन् रसिकानन्दस्वरूपपार्श्वा एव मूर्ती प्रकटि वस्मिलोकाः श्रिताः सर्वे तदु त्वयि मृजे स्वाहा तस्मिन्सुपर्णो मधुकृत् कुलायी भजन्नास्ते मधु देवताभ्यः [त्रिसु. 3+ तस्मिंश्चप्रतिष्ठाने सर्व एव प्रतिष्ठन्ते तस्मिञ्श्चरमसन्यासे समूला: सर्ववेदना: सम्मिश्चिद्दर्पणे स्फारे.. वस्तुदृष्टयः । .. प्रतिविम्वन्ति तस्मिंस्त्वयि किं वीर्यमिति तस्मै स तस्मै ते विश्वरूपाय सत्ये नभसि हिताय नमः A.pra. 1 तस्मै नमो महादेवाय महारुद्राय.. तस्मै ब्रह्म प्रश्रयाच्छक्यमा कुर्वतेवि कौ.व. 2/6 महाना. 8/16 | तस्मै महाप्राखाय महादेवाय शूलिने । महेश्वराय मृडाय तस्मै रुद्राय नमो अस्तु बृह. 22/3 | तस्मै मृतिकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमारः तस्मै मृदितकषायाय... दर्शयति देवर्षये ... ( मा.पा.) तस्मै रुद्रा माध्यन्दिन 5 सवन 5 सम्प्रयच्छन्ति ( यक्षमवदत् ) तस्मिन् हास्मिन्नाकाशे प्राण व्यायतः तस्मै ककुत्रे वरदस्य पुष्टयै स्वाहा तस्मै तृणं निदधावेतदादत्स्वेति ( यक्षं ) [ केनो. + तस्मै तृणं निदवावे तद्दद्देति (यक्ष ) 32 उपनिषद्वा महाकोशः नात्येतिकश्चन । एतद्वैतत् (कठो. 5/8+ तस्मिन्वसति शाश्वतीः समाः तस्मिन्वाय तिष्ठति वायुस्तं न वेद स ह्यात्मा तस्मिन् विश्वमिदर श्रितम् तस्मिन्सर्व प्रतिष्ठितं यच्च प्राणिति छांदो. 5/10/5 छान्दो. 8।1।1 1 ऐत. 31/23 सामर. 2 गोपाळा. 116 छांदो. 315/1 यश्च न बृह. 1/2/1 तस्मिन्सन्ध्ये स्थाने तिष्ठनेते उभे स्थाने पश्यति इदंच परलोकंच बृह. 4 3 9 तस्मिन् सहस्रशाखे, निभयाहं तैत्ति. 1/4/3 महाना. 12 / 3 प्रश्नो 2/4 मायुर्वे. 26 प. पू. 4 / 71 केनो. 315 3ऐत. 112/2 पारमा. 8/2 6 / 1 बृह. 5/10/1 315,9,10 केनो. 316 तस्मै सहोवाच यथा गार्ग्य marI'cayo'rkasyAntaM गच्छतः सर्वाः.. तेजोमण्डले एकीभवन्ति तस्मै स होवाच इदैवान्तः शरीरे सोम्य स पुरुषो यस्मिन्नेताः षोडश कलाः प्रभवन्ति 249 मैत्रा. 77 पं. ब्र. 1 संहितो. 27 शरभो. 24 छान्दो. 726/2 छान्दो. 7/26 / 2 तस्मै रुद्राय नमो अस्तु पारमा 9/2 तस्मै वरिष्ठाय वरप्रवृद्धयै स्वाहा तस्मै वसवः प्रातस्सवनं सम्प्रयच्छति छांदो. 22416 तस्मै वा एतस्मै प्राणाय ब्रह्मण एताः सर्वा देवता अयाचनायबलि हरन्ति कौ. u. 22 तस्मै (इन्द्राय) विद्यामानुष्टुभीं प्रादात् मव्यक्तो. 8 स्वतः प्रादुर्बभूव । तमन्ये श्वान उपसमेत्योचुरनं नो भगवानागायत्वशनायाम वा इति तस्मै स तत्र विजिहीते तस्मै स विद्वानुपसन्नाय सम्यकूप्रशान्तचित्ताय... प्रोवाच तां तत्रतो ब्रह्मविद्याम् तस्मै स होवाच एतद्वै सत्यकाम परं चापरं च ब्रह्म यदोङ्कार स्तस्माद्विद्वान् ... एकतरमन्वेति प्रश्नो. 5/2 तस्मै स होवाच पितामहख श्रद्धाभक्तिध्यानयोगादवैहि कैव. 2 तस्मै स होवाच ब्रह्मविद्यां वरिष्ठाम् । प्राणो ह्येष आत्मा.. ( इत्यादि) ब्रह्मो. 1 छांदो. 2124|10 शरभो.8)14,24 छांदो. 1/12/2 बृह. 5/10/1,1 मुण्ड. 1/2/13 प्रश्नो. 4/2 प्रभो. 6 / 2
Page #276
--------------------------------------------------------------------------
________________ तस्मै स 250 तस्मै स होवाचातिप्रश्नान्पृच्छसि ब्रह्मोऽसीति तस्मात्तेऽहं ब्रवीमि तस्मै सुयन्त्रे सुशेवधये स्वाहा तस्मै सूक्ष्मसूक्ष्माय तेजसे स्वाहा तस्मै ह प्राप्तायादवकार । सह प्रातः सभाग उदेयाय तस्मै छाप्रोच्यैव प्रवासाञ्चक्रे तस्मै तदेवोवाचात्र ह न किश्वन वीयायेति तस्मै होवाच पृथित्री कलाऽन्तरिक्षं कला द्यौः कला समुद्रः कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणोऽनन्तवान्नाम प्रश्नो. 312 पारमा 7/2 पारमा 1015 तस्मै होवाच प्राणः कला चक्षुः कला श्रोत्रं कला मनः कला एष वै सोम्य चतुष्कलः पादो ब्रह्मणः.. तस्मै होवाच प्राची दिकला, प्रतीची दिक्कला.. एष वै सोम्य चतुष्कलः पादो ब्रह्मणः .. तस्मै होवाचाभिः कला, सूर्यः कला, चन्द्रः कला, विद्युत्कलैष वै सोम्य चतुष्कलः पादो ब्रह्मणो ज्योतिष्मान्नाम उपनिषद्वाक्यमहाकोशः छान्दो. 5/326 छान्दो. 4/10/2 तस्य कर्तारमपि मां तस्य का देवतेति दिश इति होवाच तस्य का देवतेति प्रजापतिरिति होवाच तस्य का देवतेति मृत्युरिति होवाच तस्य का देवतेत्यमृतमिति होवाच तस्य का देवतेति स्त्रिय इति होवाच तस्य का देवतेत्यसुरिति होवाच तस्य का देवतेति सत्यमिति होवाच वस्य कार्य न विद्यते तस्य (मासस्य ) कृष्णपक्ष एव रयिः, शुकः प्राणः तस्य कैवल्यं सिद्धयति तस्य ( रुद्राक्षस्य ) कोटिशतं पुण्यं लभते धारणान्नरः छान्दो. 4 9 3 तस्य चक्षुरेव तेजो गच्छति, प्राणं प्राण एतद्वै ब्रह्म दीप्यते, चक्षुषा पश्यति तस्य (मनसः ) चचलता यैषा त्वविद्यावासनात्मिका । .. तां विचारेण विनाशय तस्य चन्द्रमसमेव तेजो गच्छति वायुं प्राण एतद्वै ब्रह्म दीप्यते यच्चन्द्रमा दृश्यते तस्य तस्याचळां श्रद्धां तस्य तावत्प्रलयो भवति, प्रलये शून्यं तस्य तावदेव चिरं यावन्न विमोक्ष्येऽथ सम्पत्स्य इति छान्दो. 4/5/2 | तस्य तृतीयया स्वरमात्रया दिवमादित्यं... सामवेदं स्वरिति .. छान्दो. 4163 छांदो. 4 813 छान्दो. 4/7/3 भ.गी. 4 / 13 बृह. 319/13 बृह. 3/9/17 बृह. 3/9/14 बृ. u. 3 / 9 / 10 बृह. 3/9/11 बृह. 3 / 9 / 15 बृह. 3/9/12 भ.गी. 3 / 17 प्रश्नो. 1 / 12 नृ. षट्च. 7 रु. जा. 5 तस्य द्वौ तस्य क मूलं स्यादन्यत्रान्नात् तस्य व मूलं स्यादन्यत्राद्भयः तस्य (घ्राणस्य ) गन्धः परस्तात् प्रतिविहिता भूतमात्रा तस्य चक्षुरर्कोऽन्नमशीतयोऽनेन हीदं सर्वमते छान्दो. 66824 छान्दो. 6ATA6 कौ.व. 315 1 ऐव. 1/2/6 कौ.त. 2 / 13 महो. 4102 कौ.त. 212 भ.गी. 7 / 21 त्रि. म. ना. 315 chAM.u. 6 / 14 / 2 चक्षुषी दर्शन मितींद्रियाण्यभवन् 2 प्रणवो. 3 तस्य त्रय मावसथास्त्रयः स्वप्ना यमावसथोऽयमावसथोऽयं.. तस्य त्वष्टा विदधद्रूपमेति [वा. सं. 31 / 17+ तस्य देवतात्मैक्यसिद्धिः तस्य देवाय सन्वशे [वा.सं.31121+ तस्य द्यौरेव तिरश्रीनवर शोऽन्तरिक्ष मधूपो मरीचयः पुत्राः तस्य द्वितीयया स्वरमात्रयाऽन्तरिक्ष वायुं यजुर्वेदं भुव इति.. नासिके घ्राणमितीन्द्रियाण्यभवन् 2प्रणवो. 3 तस्य द्वितीयेन वर्णेन वेजो ज्योती 2 प्रणवो. 3 ष्यन्वभवत् तस्य द्वौ स्तनौ देवा उपजीवन्ति स्वाहाकारं च बधद्वारं च इन्तकार मनुष्याः स्वधाकारं पितरः 2ऐत. 3 / 12 चिस्यु. 13/1 भावनो. 10 चित्यु. 13/2 छान्दो. 3 / 1 / 1 6. 58आर
Page #277
--------------------------------------------------------------------------
________________ तस्य धी उपनिषद्वाज्यमहाकोशः तस्य भू. 251 तस्य धीराः परिजानन्ति योनिम् तस्यप्रथमयास्वरमात्रया पृथिवीमग्नि[ते.भा.33132+ चिन्यु. 1312 मोषधिवनम्पतीनग्वेदं भूरिति.. तस्य ध्याननिष्ठव शिखा प.हं.प. 11 जिह्वांगसमितीन्द्रियाण्यन्वभवन् 2प्रणवो. 2 तस्य ध्यानान्तस्स्थस्य यज्ञस्तोमा तस्य प्रथमेन वणेनापस्नेहश्चान्वभवत् 2प्रणवो. 3 मुच्यते महो. 122 तस्य प्राक् सायमवभृथो नमो तस्य ध्यानान्तरस्थस्य ललाटात् ब्रह्मण इति सहवै. 27 त्र्यभः शूलपाणिः पुरुषोऽमायत महो. 113 तस्य प्राची दिक् (प्राव:) प्राणाः बृह. 4 / 2 / 4 तस्य ध्यानान्त:स्थस्य ललाटात् तस्य प्राची दिक्शिगेऽसौचासौ चमो . sh2|3 __ स्वेदोऽपनत् [महो. 114+ चतुर्वे. 1 सस्य प्राची दिग्जुहूर्नाम छांदो.12 तस्य (अमनस्कस्य)न कर्मलेपः मं.प्रा. 2 / 4 तस्य प्राण एवं शिरः तत्ति. 212 तस्य नचिकेता नाम पुत्र बास कठो. 21 तस्य प्राणमेव तेजो गच्छति तस्य (लीनमनसः) निश्चिन्ता ध्यानम् मं.वा. 215 प्राणं प्राणः , ऐतद्वै ब्रह्म.. कौ.त. 2013 (OM) तस्य (मात्मनः) निश्चिन्तनं तस्य प्राणन प्रजया पशुभिरवक्षीयस्व को.त. 29 ध्यानम् आत्मपू. 1 तस्य प्राणोऽर्कोऽन्नमशीतयोऽनेनहीदं वस्य निश्वसितमेव ऋग्वेदो यजुर्वेदः __ सर्वम श्रुते 1ऐत. 1225 सामवेदो मथर्वा शिरश्चेति ना.पू.ता.5।11 | तस्य प्रियमेव शिरः तत्ति. 25 तस्य पश्यन्ति ये जाति खे वै तस्य प्रियं शिरः कृत्वा मोदो पश्यन्ति ते पदम a.zAM. 28 दक्षिणपक्षकः । प्रमोद उत्तरः तस्य (शानिनः) पुत्रा दाय पक्ष आनन्दो गोष्पदायते अवधू. 3 मुपयान्ति, सुहृदः माधुकृत्यां, तस्या प्रिया ज्ञातयः सुकृतमुपयद्विषन्तः पापकृत्याम् । त्यप्रिया दुष्कृतम् को.त. 24 सस्य पुरस्ताद्वसव आसते, रुद्रा तस्य प्रोक्ता अत्र्यास्तनवो ब्रह्मा रुद्रो दक्षिणतः, आदित्याः पश्चाद्विश्वे विष्णुरिति मंत्रा. 55 देवा उत्तरतो ब्रह्मविष्णुमहेश्वरा तस्य फलानि तपसानुदन्तु श्री.सू.+ R.khi.5/875 नाभ्यां सूर्याचन्द्रमसौ पार्श्वयोः नृ.पू. 5 / 8 तस्य बाह्याभ्यन्तःकरणानामेकतस्य पुरुषविधतां, अन्वयं रूपविषयग्रहणमासनम् भावनो.8 पुरुषविधः [tai.u.2|2, +3,4,5 तस्य बाह्येषु शतदलपद्मपत्रेषु योगतस्य पुरुषोत्तमस्य उत्तरकटाक्षात्स पीठेषु रासक्रीडानुरक्ता मुस्पना जीवाः सामर. 2 गोप्यस्तिष्ठन्ति राधोप. 21 तस्य पूर्व समुद्रे योनी रात्रिरेनं तस्य ब्रह्मणः स्थितिप्रलयावादिपश्चान्महिमान्वजायत bR.u. शश2 नारायणस्यांशेनावतीर्णस्याण्डतस्यप्रकृतिलीनस्य यः परः स परिपालकस्य महाविष्णोरहो__ महेअरः [म्हाना.8|17+ शु.ra.u.3118 रात्रिसंज्ञको त्रि.म.ना. 315 तस्य प्रज्ञा प्रतिष्ठिमा [bh.गी.2|57, +58,61,68 (अथ) तस्य भयं भवति, तत्त्वेव वस्य प्रथमया (सहस्रशीर्षस्यनया भयं विदुषोऽमन्वानस्य तैत्ति. 27 ऋचा)विष्णोर्देशतो व्याप्तिरीरिता मुद्रलो. 122 तस्य भासा सर्वमिदं विभाति मुण्ड. 2 / 2 / 10 __ + इमं श्रुतिः श्रीमद्भगवद्गीताया ब्रह्मानन्दगिर्याल्याने तस्य भूतं च भविष्यच पूर्वी पादौ (म. प.18 छो...) दृग्गोचरा भवति । (पर्यस्य) श्रीश्वराचारौ कौ.स. 115
Page #278
--------------------------------------------------------------------------
________________ 252 तस्य भू उपनिषद्वाक्यमहाकोशः तस्य था तस्य भूरिति शिर एकर शिर तस्य यदुष्णं तज्ज्योतिः 1ऐत. 3332 एकमेतदक्षरम् बृह. 5 / 5 / 3,4 तस्य यः स्थविष्ठो धातुस्तत्पुरीषं तस्य मध्ये नाभ्यां तारक यदक्षरं भवति, यो मध्यमस्तन्मासं नारसिंहमकाक्षरं तद्भवति नृ.पू. 57 योऽणिष्ठस्तन्मनः chaaN.u.65|1 तस्य मध्ये महानग्निविश्वार्चि । तस्य यः स्थविष्ठो धातुम्तदस्थि गवति, विश्वतोमखः.. वह्निशिखा यो मध्यमः स मज्जा, योऽणिष्ठः तस्य मध्ये महानग्निविश्वाचिंविश्वतो. सा वाक् hAM.u. 6 / 5 / 3 मुखः । सोप्रभुग्विभस्तिष्ठ तस्य यानि व्यानानि तच्छगीरम् ऐत. 2 / 4 / 1 नाहारमजरः कविः महाना. 99 / तम्य यावन्न वानसि मम्पद्यते मनः तस्य मध्ये महानचिविश्वार्चिर्वि प्राणे प्राणस्तेजमि तेजः परस्यां श्वतोमुखम् । तस्य मध्ये वह्नि देवतायां तावजानाति छांदो. 6 / 15 / 1 शिखा अणीयोर्ध्वा व्यवस्थिता महो. 18 तस्य ये प्राञ्चो रश्मयस्ता एवास्य तस्य मध्ये वह्निशिखा अणीयोर्खा प्राच्यो मधुनाड्य ऋच एव व्य्वास्थ्ता। नीलतोयदमध्य मधुकृत ऋग्वेद एव पुष्पं ता स्थाद्विआल्लखेव भास्वरा म्हाना.9|11 / अमृता आपस्ता वा एता प्राचः छान्दो. 3112 [ वासुदे. 5+ गो.चं. 5 तस्य योऽयमशरीर ज्ञात्मा स रमः 3ऐत्.2।3।1 तस्य मध्ये वह्निशिखा.... तस्याः । तस्य गत्रय एव पंचदश कला धुर्वशिवायामध्ये परमात्माव्यवस्थितः वास्य षोडशी कला बृह. 1 / 5 / 14 तस्य मध्ये समुद्रः समुद्रस्य मध्ये तस्य रूपं परस्तात् प्रतिविहिता कोशस्तस्मिन्नाड्यश्चतस्रो भवन्ति न भूतमात्रा को.तं. 315 रमारमच्छाऽपुनमवेति सुबालो. 11 / तस्य लोमानि याने त्वगस्योत्पाटिका तस्य मन एव तेजो गच्छति प्राणं बहिः । त्वच एवास्य रुधिरं प्राण एतद्वै ब्रह्मदीप्यते यचक्षुषा प्रस्यन्दित्वच उत्पट: बृह. 3 / 9 / 28 पश्यति को.त. 2013 तस्य वा एतस्यपुरुषस्य द्वे एव स्थाने तस्यमुखमेवोक्थम, यथा पृथिवी तथा 1ऐत. शरा4 भवत इदं च परलोकस्थानं च बृह. 4 / 3 / 9 तस्य मे तत्र न लोम च नामीयते को.त. 21 सस्य वा एतस्य वृहतीसहस्रस्य तस्य मेऽनं मित्रं दक्षिणं तद्वैश्वा षत्रिंशतमक्षराणां सहस्राणि मित्रम्, एष तपन्नेवास्मि 1ऐत. 124 / भवन्ति 1ऐत. 386 तस्य य यात्मानमाविस्तरां वेद अभुते तस्य वा एतस्य बृहतीसहस्रस्य.. हाविर्भूय ओषधिवनस्पतयो.. एकादशानुष्टुभां शतानि भवन्ति 1ऐत. 3611 स यात्मानं.. वेद शैत. 322 / 1 | तस्य वा एतस्यबृहतीसहस्रस्य.. तस्य यजुरेव शिरः, ऋग्दक्षिणः पक्षः तेचि. 2 / 3 / षत्रिंशतमक्षराणां सहस्राणि वस्य यत्पुरोदयात्स हिंकारस्तदस्य भवन्ति 1ऐत. 2142 पशवोऽन्वायत्तास्तस्मात्ते तस्य वा एतस्य यज्ञस्य मधो हविर्धानं सहवे. 18 हिर्वन्ति छान्दो. 2 / 92 तस्य वा एतस्य बृहतीसहस्रस्य तस्य यथा कप्यासं पुण्डरीक. सम्पमस्य परम्तात्प्रज्ञामयो... मेवमक्षिणी तस्योदिति नाम छांदो. 1167 अमृतमयः सम्भूय देवता अप्येति 1ऐत. 243 तस्य यथाऽमिनहेनं प्रमुच्य प्रब्रूया तस्य वागर्कोऽनमशीतयः, देतांदिशं गन्धारा एतां दिशं ब्रा छान्दो.6।14।2 / अनेन हीदं सर्वमश्रुते 1ऐत. 124
Page #279
--------------------------------------------------------------------------
________________ तस्य SA उपनिवासयहाकोशः 256 वस्य वागेव समित्प्राणो धूमो तस्य सप्तकोटिपरिसहस्रपरिमिता: जिहाऽश्विक्षुरङ्गाराः श्रोत्रं फणा:, तदुपरि बैकुण्ठो विस्फुलिङ्गाः छान्दो. 5/71 विष्णुलोकः राधोप. 13 तत्व वायुमेव तेजो गच्छति ko.u. 2012 | तस्य सब लोकाः सिद्धयन्ति नृ.षटच. 7 खूब (पर्जन्याने) बायुरेव समि तस्यसर्वेषुलोकेषकामचारो भवति छान्दो.7252 नं धूमो विशुदधिरशनिरङ्गारा तस्य मवेषु लोकेषु सर्वेषु भूतेषु हादुनयो विस्फुलिङ्गाः kau.s.5।5।1 सर्वेष्वात्मसु हुतं भवति छान्दो.5।24।2 तस्य विगुतमेव तेजो गच्छति । कौ.स. 2012 तस्य संवत्सर एव समिदभ्राणि धूमो उस्य विराटपुरुषस्य यावत् स्थिति विद्यदर्चिरशानिरङ्गारा हादुनयो काळस्तावत्प्रलयो भत्रति त्रि.म.ना. 316 / विस्फुलिङ्गाः ह. 6 / 2 / 10 सस्य वै वागेव प्रतिष्ठा, वाचि हि तस्य सुखदुःखे परस्तात्प्रतिविहिता खल्वेष एतत्प्राणः प्रतिष्ठितो भूतमात्रा ko.u. 35 गीयतेऽन इत्यु हैक माहुः बृह. 1 ॥ 3 ॥ 27 तस्य ह जनकस्य वैदेहस्य जिज्ञासा तस्य वै स्वर एव सुवर्ण, भवति बभूव कः स्तिदेषां ब्राह्मणानामनूहास्य सुवर्णम् बृह. 123226 __ चानतम इति बृह. 3 / 11 तस्य वै स्वर एव स्वं तस्मादाविज्यं नम्य ह द्वादशवर्षाण्यग्नीन्परिनचार छान्दो.2011 करिष्यन्बाचि स्वरमिच्छेत बृह. 113325 मम्य नचिकेना नाम पुत्र पास कठो. 111 तस्य भ्यानमेव समित्प्राणो धूमो तस्य ह न देवाश्च नाभूत्या इंशते नागरिजाराः मोत्रं यात्मा ह्यषा: स भवति बृह. 1 / 4 / 10 विस्फुलिकाः बृह. 6 / 2112 तस्य ह ब्रह्मणो विन्ये देवा उस शब्दः परस्तात् प्रतिविहिता अमहीयन्त केनो. 31 भूतमात्रा कौ.स. 35 तस्य ह मूर्धा विपपात बृह. 3 / 9 / 26 तस्य शरीर एव मन बासीत् तस्य ह वाउग्रं प्रथम स्थानं मानीया बृह. 1226 वस्य अद्वैव शिरः, ऋतं दक्षिणः थो जानीते सोऽमृनत्वंच गच्छति न.पू. 2 / 3 पक्षः, सत्यमुत्तरः पक्षः, योग तस्य ह वा एतस्य प्रणवस्य या पूर्वा । तैत्ति मात्मा ,महः पुच्छं प्रतिष्ठा __ मात्रा मा पृथिव्यकार:.. . 2 / 4 नृसिंहो. 32 तस्य ह वा एतस्य ब्रह्मणो नाम सत्यम् छान्दो.8।3।4 वस्य श्रान्तस्य तप्तस्य तेजो रसो निरवर्तताग्निः तस्य हवा एतस्य प्राणस्य ब्रह्मणो बृह. 1 / 2 / 2 वाक्परस्ताचक्षुरारुन्धे तस्य प्रान्तस्य तप्तस्य यशो वीर्यमुद कौ.त. 122 तस्य हवा एतस्य प्राणस्य ब्रह्मणो क्रामत्प्राणा वै यशो वीर्यम् बृह. 1 / 2 / 6 सस्य श्रोत्रमेव तेजोगच्छति प्राणं प्राण __ मनो दूतं वाक्परिवेष्ट्री चक्षुर्गात्रं प्रोत्रं संश्रावयितृ.. एवंद प्रम दीप्यते यच्छ्रोत्रेण तस्य हवा एतस्य ब्रह्मलोकस्यारो को.त. 2013 हृदो मुहूर्ता येष्टिहा... को.त. 13 (मब) तस्य षडङ्गानि प्रादुर्बभूवुः ग.पू. 1310 तस्य वा एतस्य हृदयस्य पश्च तस्य सजनयन हर्ष भ.गी. 1212 देवसुषयः स योऽस्य प्राङ्सुषिः वस्य सन्यासो गुरुभिरनुज्ञातस्य स प्राणस्तश्चक्षुः स आदित्यस्त. बान्धवन कठरु. 2 तेजोऽनाद्यमित्युपासीततेजस्व्य. वस्य सर्वे जनाः सिद्धयन्ति नृ.षट्च . 7 मादो भवति छाण्दो.3।13।1 को.त. 21 क्षणोति
Page #280
--------------------------------------------------------------------------
________________ 254 तस्थ ह उपनिषद्वाक्वमहाकोशः तस्या गो स्य ह वा एतस्यात्मनो वैश्वानरस्य तस्या अंशो लक्ष्मीदुर्गामूर्धेव सुतेजाश्चक्षुर्विश्वरूपः प्राणः छान्दो.5।18।2 विजयादिशक्तिरिति राधोप. 115 तस्य ह वा एतस्यवं पश्यत एवं तस्या आहुतेरनं संभवति छान्दो. 5/62 मन्वानस्यवं विजानत यात्मत: तस्या आहुतेर्गर्भः सम्भवति छान्दो .5 / 8 / 2 प्राण खात्मत घाशाऽऽत्मत: तस्या माहुतेः सोमो गजा सम्भवति छान्दो. 54आर स्मर बास्मत आकाश....मात्मतः तस्या आहुत्या अन्न सम्भवति वृह. 2611 कर्माण्यात्मत एवेदर सर्वमिति छान्दो.7।26।1 | तस्या आहुत्यै पुरुषः सम्भवति वृह. 6 / 2 / 13 सस्य ह वा एषा प्रतिश यत्रासावा. तस्या हुत्यै पुरुषो भास्वरवर्णः ___ त्मानमुपसंहत्याजूगुपत् शौनको. 4 / 5 सम्भवति बृः.6।2।14 तस्य ह वै प्रणवस्य या पूर्वा मात्रा तस्या आहुत्यै रेतः सम्भवति बृह. 6 / 2 / 12 __ सा प्रथमः पादो भवति नृसिंहो. 311 तस्या बाहुत्यै वृष्टिः सम्भवति बृह. 6 / 2 / 10 तस्य ह वै प्रणवस्य वा (या) पूर्वा तस्या बाहृत्ये सोमोराजा सम्भवति ब्र्ह्.6।2।9 मात्रा पृथिव्यकार: स ऋग्भि तस्या इन्द्रः प्रणवमेव पुरोगामकरोत् शौनको. 42 ग्वेदो ब्रह्मा वसवो गायत्री.. सा तस्याउपस्थएवसमित् [छान्दो.5।8।1+ बृः.6।2।13 साम्नः प्रथमः पादो भवति न.पू. 2 / 1 / / तस्या उपस्थानं गायत्र्यस्येकपदी तस्य हैतस्य पञ्चाङ्गानि भवन्ति, द्विपदीत्रिपदी चतुष्पद्यपदसि.. बृह. 5 / 14 / 7 चत्वारः पादाश्चत्वार्यानि तस्या एकादशभिःपादैरकादशभवन्ति, सप्रणवं सर्व पञ्चमं रुद्रान्निर्ममे भव्यक्तो. 6 भवति नृ.पू. 2 / 2 तस्या एकादशभिरेकादशादित्यातस्य हैतस्य पुरुषस्य रूपं यथा निममे अव्यक्तो. 6 महारजनं वासो यथापाण्डा. तस्या एवों द्वात्रिंशद्भिरक्षरैम्तान् देवान् निर्ममे अव्यक्तो. 6 दिकं...ह वा अस्य श्रीभवति ह. 2036 तस्या एव द्वितीयः पादो भर्गमयोतस्य हैतस्य साम्नो यः स्वं वेद पो भुवो भर्गो देवस्य धीमहीभवति हास्यस्वम् बृह. 1 / 3 / 25 त्यग्नि भर्ग आदित्यो वै भर्गतस्य हैतस्य मानो यः सुवर्ण वेद श्चन्द्रमा वै भर्गः सावित्र्यु. 10 भवति हाम्य सुवर्णम् बृह. 13226 तस्या एव प्रथमः पादो भूस्तत्सवितुतस्य हैतस्य सानो यः प्रतिष्ठां वेद वरेण्यमित्यग्नि वरेण्यमापो प्रति ह तिष्ठति तस्य वै वागेव वरेण्यं चन्द्रमा वरेण्यम् सावित्र्यु. 10 प्रतिष्ठा वाचि.. बृह. 11327 तस्य हैतम्य हृदयस्याग्रं प्रद्योतते तेन तस्या एव ब्रह्मा अजीजनत, विष्णु रजीजनत्, रुद्रोऽजीजनत् प्रद्योतेनैष आत्मा निष्क्रामति bar3हचो. 1 बृ. 442 तस्य ह्येष रस इत्यधिदैवतम् तस्या एष तृतीयः पादः स्वर्षियो बृह. ॥ 33 तस्या (गायत्र्याः यो नः प्रचोदयादिति ) अग्निरेव मुखम् सावित्र्यु.10 यदिह अर् तस्या एष पतिस्तस्मादु ब्रह्मणस्पतिः बृह. 1 / 3 / 21 अपि बहिवानावभ्यादधति (तस्या अग्निरव... तस्या एष पतिस्तस्माद्वहस्पतिः बृह. 11320 वापि वह्निमानग्नावभ्याधाति) तस्याकृत्स्नतोमनएवास्यात्मा(मा.पा.) बृह. 14 / 17 [वृह. 1 / 14 / 8+ गायत्र्यु.5 तस्याखण्डज्ञानेनाविर्भावो भवति, तस्या अभितप्ताया एतान्यक्षगणि । सोऽपि शाश्वतः त्रि.म.ना.21 प्रास्रवन्त भूर्भुवः स्वरिति chAM.u. 2 / 23 / 3 तस्या गोमयेन क्षारं जातम् बृ.जा. 126
Page #281
--------------------------------------------------------------------------
________________ तस्याग्नि तस्याभिरर्कोऽन्नमशीतयः तस्याग्निरेवाग्निर्भवति वस्यादित्य एत्र समिद्रश्मयो धूमोहरर्चि: [ छां. u. 5।4।1।+ तस्यादिरयमकारः स एव भवति सर्वे ह्ययमात्मा हि सर्वान्तरो नीदं सर्वममिति तस्याद्या प्रकृती राधिका नित्या निर्गुणा तस्या न कार्य कारणं व विद्यते तस्यानन्तरोमकूपेष्वनन्तकोटिब्रह्माण्डानि तस्यानन्दो रतिः प्रजाति: परस्वात् प्रतिविहिता भूतमात्रा तस्यानशनं दीक्षास्थानमुपसद आसनं त्या वारजुहूर्मन उपभृत्.. तस्यानुतृप्तिं तृप्यति प्रजया पशुभिरन्नाद्येन तेजसा ब्रह्मवर्चसेन [ छान्दो. 5 / 19 / 2+ तस्यान्नरसः परस्तात् प्रतिविहिता भूतमात्रा तस्यान्तर्मनसि कामः समवर्तत इदं सृजेयमिति [ बृ.जा. 11+ तस्यान्ते सुषिर सूक्ष्मं तस्मिन्सर्व प्रतिष्ठितम् तस्यान्त्योऽयं मकारः स एव मवति तस्मान्मकारेण परमं ब्रह्माविच्छेत् तस्यापरे समुद्रे योनी रात्रिरेनं पश्चान्महिमान्वजायत तस्यापि हेरम्बगुरोः प्रसादात् यथाविरिविर्गरुडो मुकुन्दः तस्याप्येवं तिसृष्ववस्थास्वन्नत्वं भवति तस्या भासा सर्वमिदं विभाति तस्याभितप्तस्य मुखं निरभिद्यत यथाऽण्डं मुखाद्वाग्वाचोऽग्निः.. तस्याभितप्तस्य यशस्तेज इन्द्रियं वीर्यमन्नाद्य रसोऽजायत [ छान्दो. 3।1।3+ उपनिषद्वाक्यमहाकोशः 1 ऐव. 12/1 बृह. 6/2/14 बृद्द. 6।2।9 नृसिंहो. 7/2 राघोप. 333 गुह्यका. 67 राघोप. 113 कौ. त. 335 सहवे. 21 5232 कौ. व. 335 नृ. पू. 1/1 महाना. 9/8 नृ. u. 7/3 बृह. 1/1/2 हेरम्बो. 4 मैत्रा. 6 / 10 गुह्यका. 45 2 ऐव. 14 315/2 तस्यासु वस्यामर्थं निष्ठाय [बृह. 6 / 4 / 9 तस्याम श्राम्यत्तस्य श्रान्तस्य सप्तस्य तेजो रसो निरवर्तनाभिः तस्यायनं दक्षिणं चोत्तरं च तस्यायं भूतात्मा न्नमस्य कर्ता प्रधानः तस्या रक्तवर्णा सुरभिः, तद्गोमयेन भस्म जातम् तस्याराधनमीहते तस्यार्चत आपोऽजायन्ताचते वै 255 10,11,21, बृद्द. 112/2 प्रश्नो. 19 मैत्रा. 6 10 बृ. जा. 115 भ.गी. 7/22 मेकमभूदिति तदेवार्कस्यार्कत्वम् बृ. u. 112 1 तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं श्वेताश्व. 4 / 10 जगत् तस्या वाचः परो देवः कूटस्थो वाक्प्रबोधकः । सोऽहमस्मीति निश्चित्य यः सदा वर्तते पुमान् तस्या वेदिरुपस्थो लोमानि बर्हिचर्माधिषवणे समिद्धो मध्यतस्तोमुक तस्याश्चत्वारः स्तनाः स्वाहाकारो वष्कारो हन्तकारः स्वधाकारः तस्याचाक्षुषीविद्याया अहिर्बुनय ऋषिः ... चक्षूरोगनिवृत्तये जपे विनियोगः तस्याश्चित्रवर्णा सुमनाः (गौः) वद्गो.. मयेन रक्षा जाता तस्यासत ऋषयः सप्त तीरे वागष्टमी ब्रह्मणा संविदाना तस्यासते हरयः सप्त तीरेस्त्रधां 'दुहाना बृद्द. 22/3 अमृतस्य धाराम् [ त्रिपुप. 3 + महाना. 12 / 3 तस्यासावादित्योऽर्कोऽन्नमशीतयो 1 ऐव. 1 2 3 'नेन हीदं सर्वमते तस्यासीद्दुहिता गन्धर्वगृहीता तम पृच्छाम कोऽसीति तस्यासीद्भार्या गन्धर्वगृहीता तम पृच्छाम कोऽसीति वस्यासुरः पाप्मा सच्चिदानन्दघनज्योतिर्भवति योगकुं. 3120 बृह. 61413 बृद्द. 5/8/1 चाक्षुष 2 बृ. जा. 116 बृ. u. 3 / 3 / 1 बृद्द. 3/7/1 नृसिंहो. 62
Page #282
--------------------------------------------------------------------------
________________ 256 तस्यास्त उपनिषाक्यमहाकोशः तस्यैततस्यास्तप्यमानाया रसान्प्रावृहद । तस्येह (कर्मणः). त्रिविधस्यापि रित्यग्भ्यो भुवरिति यजुर्व्यः । व्यधिष्ठानस्य देहिनः । मनो स्वरिति सामभ्यः छान्दो.4।1॥3 / ...विद्यात्प्रवर्तकम् भवसं. 5/2 तस्याहरेव प्राणो रात्रिरेव रयिःप्राणं तस्यैतदेव निरुक्तं हृदयमिति वा एते प्रस्कन्दन्ति ये दिवारत्या तस्माद्धदयमहरहर्वा एवंवित् संयुज्यन्ते प्रश्ना.413 स्वर्ग लोकमति छान्दो. 83 तस्याहं न प्रणश्यामि भ.गी. 6.30 यन्ति मेषादिकालात् तस्याहं निग्रहं मन्ये भ.गी.634 ' सम्भृतं... संवत्सरम् मैत्रा. 6 / 14 तस्याहं सुलभः पार्थ भ.गी. 8 / 14 तस्यै तपो दमः कर्मेति प्रतिष्ठा, वेदाः तस्यां जागर्ति संयमी भ.गी. 2069 सर्वाङानि, सत्यमायतनम् केनो. 48 तस्यां प्रतिरूपः पुत्रो जायते स तस्यतलिङ्ग, अलिङस्याग्नेर्यदोष्ण्यं मानन्दः बृ.ह. 416 ...चापां यः शिवतमो रसः मैत्रा. 6 / 31 तस्यां लीलायां प्रत्ययः परा काष्ठा सामर. 44 तस्यैतस्य तदेव रूपं, यदमुष्य तस्यां (पुर्या) हिरण्मयः कोशः अरुणो. 1 रूपं, यावमुष्य गेष्णो तो तस्याः कपिलवर्णा नन्दा (गौः) गेष्णौ, तन्नाम तन्नाम छान्दो. za5 तगोमयेन विभूतिर्जाता बृ.जा. 15 तस्यैतस्य त्रयस्यास्यां मज्ज्ञां पर्वणातस्याः कृष्णवर्णा भद्रा (गौः) मिति त्रीणीतः षष्टिशतानि सद्गोमयेन भसितं जातम् बृ.जा. 126 त्रीणीतस्तानि सप्तविंशतितस्याः प्राण ऋषभो मनो वत्सः बृह. 58 / 1 शतानि भवन्ति 3 ऐत. 2012 तस्याः शिखाया मध्ये परमात्मा । तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणाव्यवस्थितः [ महाना. 9 / 12+ महो. 19+ मिति पंचेतश्वारिंशच्छतानि [वासुदे. 7+चतुर्वे. 6+ पञ्चेतस्तदशीतिसहस्रं भवति 3 ऐत. 2223 तस्याः श्वेतवर्णा सुशीला (गौः) तस्यैतस्य ब्रह्मा रस: तस्माद्रह्माणं तस्या गोमयेन क्षारं जातम् वृ.जा. 126 अमिष्ठं कुर्वीत 3 ऐत. 21331 तस्याः संवत्सर एव समिदाकाशो तस्यैतस्य महतो भूतस्य निश्श्वसितधूमो रात्रिरर्चिर्दिशोऽङ्गारा अवा मेवैतद्यदृग्वेदो यजुर्वेदः सामवेदो. न्तरदिशो विस्फुलिङ्गाः छान्दो. 5 / 6 / 1 'थर्ववेदः शिक्षाकल्पो व्याकरणं तस्येदमेव पृथिव्या रूपम् 3 ऐत. 1222 निरुक्तं छन्दो ज्योतिषामयनं.. तस्येदमेवाधानमिदं प्रत्याधानं सर्वाणि च भूतानि सुबालो. 2 / 1 प्राणः स्थूणान्नं दाम बृह. रारा1 | तस्यैतस्य मूर्तस्यैतस्य मर्त्यस्यैतस्य तस्येदं विश्वं मित्रमासीद्यदिदं किश्च 1 ऐत. 2 / 24 स्थितस्येतस्य सत एष रस: बृह. 2 / 3 / 2 तस्येन्द्रियाण्यवश्यानि (बज्ञस्य) मयस्यैतस्य दुष्टाश्वा इव सारथः कठो. 35 स्थितस्यैतस्य सत एष रसो तस्येमा इष्टका यो वसन्तो ग्रीष्मो ___ वर्षाः शरद्धेमन्तः मैत्रा. 633 यञ्चक्षुः सतो ह्येष रसः बृह. 2 / 3 / 4 तस्यतस्याकारो रस: तस्येमे लोका आत्मानस्तावेता 3 ऐत. 2 / 31 वाश्वमेधौ बृह. 127 तस्यैतस्यात्मनः प्राण ऊष्म रूपमतस्येयं पृथिवी स्वाक्तिस्य पूर्णास्पात तैत्तिः 28 स्थीनि स्पर्शरूपं.. लोहितमिति 3ऐत. 21121 पान्त
Page #283
--------------------------------------------------------------------------
________________ तस्यैत उपनिषद्वाक्यमहाकोशः तं केन 257 तस्यैतस्यामूर्तस्यैतस्यामृतस्यैतस्य यत तस्यैव दृष्टिरेतद्विज्ञानं यत्रतत्पुरुषः एतस्य तस्यैष रसो य एष एतस्मि सुप्तः स्वप्नं न कंचन पश्यति को.त. 33 न्मण्डले पुरुषः बृह. 2 / 3 / 3,5 तस्य सिद्धिरेतद्विज्ञानं यत्रतत्पुरुष तस्यतस्यासावादित्यो रसः 3ऐत. 2 / 321 मार्तो मरिष्यन्नाबल्यं न्येत्य तस्यैतां प्रायश्चितिविदाञ्चकारसदेवः सहवै. 22 मोहं नैति को.त. 33 तस्यैतार शान्ति कुर्वन्ति हर तस्यो कृत्स्नता मन एवास्यात्मा, वैवस्वतोदकम् कठो. 117 वाग्जाया, प्राणः प्रजा, चक्षुतस्य धियो विज्ञातव्यं कामाः परस्ता मानुषं वित्तम् बृह. 1 / 4 / 17 त्प्रतिविहिता भूतमात्रा को.त. 3.5 तस्योत्तरतः शिरो दक्षिणतः पादौ । तस्य नाम परस्तात्प्रतिविहिता [a. शिरः. 3 / 4+ बटुको. 19 भूतमात्रा को.त. 315 तस्योदिति नाम स एष सर्वेभ्यः तस्य यदुपांशु स प्राणः 1ऐत. 367 तस्यैव कल्पनाहीनस्वरूपग्रहणं पाप्मभ्य उदित उदेति छान्दो. za67 हि यत् । मनसा ध्याननिष्पाद्य तस्योवें कुण्डलीस्थानं नास्तिर्यसमाधिः सोऽभिधीयते भवसं. 330 गथोर्ध्वतः । अष्टप्रकृतिरूपा सा.. त्रि.प्रा. 2162 तस्यैव स्यात् पदवित्तं विदित्वा न तस्योपनिषत्सत्यस्य सत्यमिति, लिप्यते कर्मणा पापकेन बृह. 4 / 4 / 23 प्राणा वै सत्यं, तेषां वै सत्यम तस्यैवंविदुषो यज्ञस्यात्मा यजमानः [bR.u. 2 / 1 / 20+ मैत्रा. 6.32 तस्योपनिषदहरिति हन्ति पाप्मानं श्रद्धा पत्नी शरीरमिध्ममुरो वेदिः महाना.181 . जहाति च, य एवं वेद बृह. 5 / 5 / 3 तस्यैवं स्तुवतो नित्यं समभ्यर्थ्य तस्योपनिषदहमिति हन्ति पाप्मानं सरस्वतीम् । भक्तिश्रद्धाभियुक्तस्य - जहाति च.. षण्मासात्प्रत्ययो भवेत् बृह. 5 / 5 / 4 सरस्व. 32 | तस्योपव्याख्यानं भूतं भवद्भविष्य. तस्य वाचः पृथिवी शरीरं, ज्योती __ रूपमयमग्निः दिति सर्वमोङ्कार एव माण्डू. 1 + बृह. 1 / 5 / 11 तस्यैवात्मा पदवित्तं विदित्वा, न नृसिंहो. 12 [नृ.पू. 4 / 2 + कर्मणा लिप्यते पापकेन इतिहा. 20 तस्योपव्याख्यानं भूतं भव्यं भविष्य यच्चान्यत्तत्त्वमंत्रवर्णदेवताछन्दोरतस्यैष मात्मा विवृणुते तनूर स्वां [मुण्ड. 3 / 2 / 3+ कठो. 2023 कलाशक्तिसृष्टयात्मकमिति वारसा. 215 तस्यैष आत्मा विशते ब्रह्म धाम मुण्ड. 32 / 4 | तस्यो मे किमन्नं किंवास इति यदिदं किश्चाश्वभ्य आ कृमिभ्य मा तस्यैष आदेशो यदेतद्विद्युतो व्या. कीटपतङ्गेभ्यस्तत्तेऽन्नम् वदा 3 इतीतिन्यमीमिषदा 3 बृह. 6 / 1 / 14 इत्यधिदेवतम् केनो.44 | तस्यो मे बलिं कुरुतेति, तथेति बृह. 6 / 1 / 13 तस्यैष एव शारीर आत्मा तैत्ति.2॥3,4,5 तम्योष्णिग्लोमानि, त्वग्गायत्री, तस्यैषा भवति अनुष्टुप्प्रथमा भवति, ___ त्रिष्टुम्मांसं, अनुष्टुप्.. 1ऐत. 1961 अनुष्टुबुत्तमा भवति न.पू. 11 केन विजानीयाद्विज्ञातारमरे केन सस्यैषा अर्तियत्रतत्कर्णावपिगृह्य कं विजानीयात् बृह. 2 / 4 / 14 निनदमिव नदथुरिवानेरिव । तं केन विजानीयात् स एष नेति ज्वलत उपशृणोति छान्दो.3|1318, नेतीत्यात्माऽगृह्यो नहि गृह्यते.. बृह. 4 / 5 / 15
Page #284
--------------------------------------------------------------------------
________________ 258 तगणे उपनिषद्वाक्यमहाकोशः तं पाके. तं गणेशं तं गणेशं तं गणेश । तं त्वा भग प्रविशानि स्वाहा tai.u. zA6 मिदं श्रेष्ठम् गणेशो. 21 तं त्वौपनिषदंपुरुषंपृच्छामि तंचेन्मे तं चावति स भूत्वाऽसौ तद्वहः __ न विवक्ष्यसिमर्धातेविपतिष्यति बृह. 335216 समुपैति तम् वैतथ्य. 29 तं दुर्दर्श गूढमनुप्रविष्ट.. मध्यातं चेदेतस्मिन्वयसि किञ्चिदुपतपे त्मयोगाधिगमेन देवं मत्वा ___ त्स ब्रूयात् .. [छान्दो. 3 / 16 / 2,4,6 धीरो हर्षशोको जहाति कठो. 2012 तं चेन्मे न विवक्ष्यसि मूर्धा ते । तं दृष्ट्वा शान्तमनसं स्पृहयन्ति विपतिष्यतीति बृह. 3 / 9 / 26 / divauksH| लिङ्गाभावात्तु कैवतं चेदयुरतिवाद्यसीत्यतिवाद्यस्मीति ल्यमिति ब्रह्मानुशासनम् ना.प. 4 ॥ 37 यानापहृवीत तं देवतानां परमं च दैवतं... तं चेदयुरस्मिश्चेदिदं ब्रह्मपुरे सर्वर विदाम देवं परमेशमीड्यम् श्वेता. 57 तं देवदेवं शरणं प्रजानां यज्ञात्मकं समाहितर सर्वाणि च भूतानि.. सर्वलोकप्रतिष्ठम् .. नमस्ते विष्णुह. 16 प्रध्वरसते वा किं ततोऽति तं देवा अब्रुवन् त्वमुक्थमसि त्वमिदं शिष्यत इति छान्दो. 8 / 14 सर्वमसि, तव वयं स्मः... 1ऐत. 1247 तं चेदयुर्यदिदमस्मिन्ब्रह्मपुर दहरं तं देवा अब्रुवन्नयं वै नः सर्वेषां पुण्डरीकं वेश्म छान्दो. 8 / 122 वसिष्ठ इति ऐत. 2 / 2 / 2 तं जातमभिष्याददात्प्रभाणकरोत् तं देवा अब्रुवन्नयं वै नः सर्वेषां सैव वागभात बृह. 1 / 2 / 4 वाम इति 1ऐत. 2015 'तं jAnanama'ArohAthA(धा)न्नो वर्धया तं देवा ऊचुग्नुजावरोऽसि रयिम् ' (वा.सं 3314 अथ्वे.3|2011) ___ त्वमस्माकं कुतस्तवाधिपत्यम् अव्यक्तो. 8 इत्यनेन मन्त्रेणाग्निमाजिवेत् याज्ञव. 1 तं देवा प्राणयन्त, स प्रणीतः प्राताजायमानं घोषा उलूलवो अनू ___ यत प्रातायती 3 तत्प्रातरभवत् 1रेत. 1 / 5 / 1 दतिष्ठन्त छान्दो.3।19।3 तं देवाश्चक्रिरे धर्म स एवाद्य स तं जायोवाच, तप्तो ब्रह्मचारी कुशल उ श्व इति बृह. 115 / 23 मग्नीपरिचचारीन्मा त्वाऽनयः तं देवाः सर्वेऽपितास्तदु नात्येति परिप्रवोचप्रबृह्यस्मा इति छान्दो.4।10।2 ___ कश्शन, एतद्वै तत् कठो. 49 तंजायोवाच हन्त पत इम एव तं देवमुख्यं सुरतं भवाय पारमा. 97 कुल्माषा इति छान्दो. 11107 | तं नायतनं बोधयेदित्याहुः बृह. 4 / 3 / 14 तं ज्ञात्वा मुच्यते जन्तुः (मा.पा.) कठो. 68 तं नित्यबोधस्तत्स्वयमेवास्थितिस्तं तं तथा कृपयाऽऽविष्टं भ.गी. 21 शान्तमचलं.. प.हं. 3 तं तपसा द्वादश द्वादशानन्द इति तैत्ति. 3311 तं तमेवेति कौन्तेय तं पञ्चशतान्यप्सरसां प्रतिधावन्ति भ.गी. 86 तं वं लोकं जयते तांश्च कामांस्तम्मा. शतं मालाहस्ताः ... तं ब्रह्मादात्मज्ञं ह्यचयेद्भूतिकामः मुण्ड. 331010 लङ्कारेणालङ्कवन्ति को.त. za4 तं तं तन्तुमन्वेके अनुसञ्चरन्ति सहवै. 10 तं पश्चादिग्बलिं कुर्यादथवा खननं तं तं नियममास्थाय भ.गी. 7 / 20 चरेत् । पुंसः प्रव्रजनं प्रोक्तं.. पैडलो. 45 तं ते गर्भ हवामहे दशमे मासि सूतवे बृह. 6 / 4 / 22 तं पाकेन मनसा पश्यमन्तितः 3ऐत. za67 [R.a.818|42%3 m.10|184|42 [ऋक्सं .a.8।6।16 -maM1011144 त्वा पृच्छामि कासौ पुरुष iti pro. 6.1 [ai.aa.3|1|6|59
Page #285
--------------------------------------------------------------------------
________________ तं पाणा उपनिषद्वाक्यमहाकोशः तर विदि. 252 तं पाणावादायोत्तस्थौ, तो ह पुरुषर तं विद्याहःखसंयोगवियोग सुप्तमाजग्मतुः बृह. 2 / 1215 योगसंज्ञितम् तं पीठगं येऽनुभजन्ति धीरास्तेषां भ.गी. 623 तर यच्छत वर्षाण्यभ्याचंत्तस्माच्छ. सुखं शाश्वतं नेतरेषाम् गो.पू. 33 __ तर्चितः 1ऐत. 2 / 111 तं प्रजापतिरब्रवीगच्छ देवाना. त यज्ञमिति मन्त्रण सृष्टियज्ञः मधिपतिर्भवेति अध्यक्तो. 8 समीरितः । अनेनैव च मन्त्रण संप्रजापतिरिन्द्र त्रिकलशैरमृतपूर्णं मोक्षश्च समुदीरितः मुगलो. 117 गनुश्रुभाभिमन्त्रितैरभिषिच्य अव्यक्तो. 8 सं सुदर्शनेन दक्षिणतो ररक्ष चित्त्यु.12|3 तर यज्ञं बर्हिषि प्रौक्षन् R.a.8।4।18-m.101906+ वा.सं.309 सं प्रतिबयाद्विचक्षणाहतवो रेत तर यदा लोकानामन्तानपृच्छाम बृह. 3331 वामृतं पञ्चदशात्प्रसूतात.. तन्यदावसायाश्वांस्तक्षापोह्यापाकतर्येरयध्वम् को.त. 112 तं प्रपदाभ्यां प्रापद्यत ब्रोमं पुरुषम् शैत. za31 गादथ व्यलिष्ट छाग. 6 / 1 प्राणं जानन आरोहाथा नो तर यदि स्वरेषूपालभेतेन्द्र" शरणं प्रपन्नो बभूवं... वर्धय रयिम् छान्दो.2।22।3 जाबा.4 | त 5 यद्दवा अब्रुवनयं वै नः सर्वेषां संप्रेतं दिष्टमितोऽनय एव हरन्ति छान्दो. 5 / 9 / 2 / वसिष्ठ इति तस्मादसिष्ठः 1 ऐत्.2।2।2 तबिम्बवन्तं समदं समय स्वाहा पारमा. 8.5 तर यहवा अब्रुवनयं वै नः सर्वेषां ब्रह्माह-अभिधावत मम यशसा विरजां (विजरां) वायं नदी को.त. 13 वाम इति तस्माद्वामदेवः शैत. 2 / 115 तर यथा यथोपासते तथैव भ्व्ति। संप्रदाह कोऽसीति तं प्रतिब्रूयात्.. कौ.त. 115 तस्माद्राह्मणः पुरुषरूपं परं तंप्रमालङ्कारेणालंकुर्वन्ति कौ.त. za4 ब्रह्मवाहमिति भावयेत् मुद्गलो. 33 तं (योगिनं ) ब्रह्मेति स्तुवंति मं.बा. 219 तर वयं समिधं कृत्वा तुभ्यमग्ने तं भगवान् नृसिंहः प्रसीदति नृ षट्च. 7 पिदध्मसि सहवै. 7 तं भर्तारं तमु गोप्तारमाहुः चित्त्यु. 141 तवा एतमात्मानं परमं ब्रह्मोङ्कारं तं भूतिरिति वेदा उपासांचक्रिरे 1ऐत. 1183 तुरीयोङ्काराग्रविद्योतमनुष्टुभा तं मदुरुपनिपत्याभ्युवाद सत्य नत्वा प्रसाद्यामिति संहृत्या. काम 3 इति छांदो. 4 / 8 / 2 हमित्यनुसन्दध्यात् नृसिंहो.41 तंस उपनिपत्याभ्यूवाद सत्यकाम.. छान्दा 4/72 | तरवा एतमात्मानं जाग्रत्यस्वप्रतं मन्येत पितरं मातरं च, तस्मै मसुषुप्तं स्वप्ने जानतमस्वनं, न मुह्येत् संहितो. 36 सुषुप्ते जाग्रतमस्वप्नं तुरीये... नृसिंहो. 211 ते माता रेहि स उ रेहि मातरं 3ऐत. 1167 ta5 वा एतमाहरतिपिता बताभूरति [.m.8।6।16-m. 101114 / 4+ पितामहो बताभूः परमां बत [ऐ.बा. 3111659 काष्ठां प्रापत्.. बृह. 6 / 4 / 28 तं मा भगवाञ्छोकस्य पारं तारयतु छान्दो. 7 / 113 तर वा एतमिन्धर सन्तमिन्द्र से मामायुग्मतमित्युपास्स्वायुः प्राणः कौ.त. 32 इत्याचक्षते परोक्षेणैव बृह. 4 / 2 / 2 तं मामेव विदित्वोपासीत भस्मजा. 2 / 5 तर वा एतं त्रिशिरमात्मानं तं मे देवा ब्रह्मणा संविदानो त्रिशरीरं परं ब्रह्मानुसंदध्यात् नृसिंहो. 122 [तै.पा.3।14।4+ चित्त्यु. 14 / 4 / तर वा एते देवा आत्मानमुपासते छान्दो. 8 / 12 / 6 सं वशं विद्धि राजसम् भ.गी. 17121 / तर विदित्वा मृत्युमत्येति हंसो. 4
Page #286
--------------------------------------------------------------------------
________________ तर विद्या तर विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च [ बृह. 4।4।2+ ta5 विद्याच्छुक्रममृत्तम् 260 विन्दमानां सकलं व्रजन्तीं तं देवमुख्यं सुरतं भवाय स्वाहा ta5 विरजं नित्यमनुसम्पराय स्वाहा तर विश्वरूपं भवभूतमीड्यं देवं 'मृत्यु: स्वचित्तस्थमुपास्य पूर्वम् तवयं पुरुषं वेद यथा मा वो परिव्यथा इति तर शतं वर्षाण्यभ्याचत् ta5 शान्तमचलमद्वयानन्द विज्ञानघन एवास्मि 5 पर्देशक इत्येते सप्तविंशं तथाऽपरे । पुरुषं निर्गुणं सांख्यमथर्वशिरसो विदुः त षड्ढोतारमृतुभिः कल्पमानम् स स एष एवंविदुद्वातात्मने वा यजमानाय वा यं कामं कामयेत तमागायति सकृद्विद्युत्तव ह वा अस्य श्रीभवति तस द्वितीयस्याद्यार्धान्त्यं... साम तु जानीयात् तर समंतं पृथ्वी द्विस्तावत्पर्येति व संवत्सरस्य परस्तादात्मन आलभत तं सूर्य भगवन्तं सर्वस्वरूपिणं निगमा बहुधा वर्णयन्ति तर स्त्री गर्भ बिभर्ति सोऽग्र एव कुमारं जन्मनोऽप्रेऽधिभावयति तर स्वाच्छरीरात्प्रवृहेन्मुञ्जादिवेषीकां धैर्यण वह कुमारं सन्तं दक्षिणासु नीयमानासु श्रद्धाविवेश सोऽमन्यत तर 6 चिरं वसेत्याज्ञापयांचकार तः ततएवप्रद होताऽऽश्वलः उपनिषद्वाक्यमहाकोशः निरुक्तो रार कठो. 6 17 पारमा. 9/7 पारमा. 10/3 श्वेता. 65 प्रश्नी. 6/6 1 ऐत. 2।1।1 प. हंसो 3 मंत्रिको 14 चित्यु. 1115 वृह. 1/3/28 बृह. 2/3/6 नृ. पू. 115 बृह. 3/3/2 बृह. 11217 सूर्यता. 12 2 ऐव. 4 | 3 कठो. 6 / 17 कठो. 112 छान्दो. 5/337 बृह. 3 / 112 तदासु ta5 6 देवमात्मबुद्धिप्रकाशं मुमुक्षुर्वै शरणमहं प्रपद्ये तरह देवमात्मबुद्धिप्रकाशं मुमुक्षुः शरणं व्रजेत् 6 न मेने शाकल्यस्तस्य ह मूर्धा विपपातापि तर हन्ताभ्यागच्छामेति तं हाभ्याजग्मुः तर पाणावभिपद्य प्रवत्राज, तौ ह सुप्तं पुरुषमीयतुः वह पितोवाच श्वेतकेतो वस ब्रह्मचर्य, न वै सौम्यारमत्कुलीनो ऽननूच्य ब्रह्मबन्धुरिव भवतीति chAM.u. 6 1 1 तर हप्रजापतिरुवाच मघवन्यच्छान्तहृदयः प्रावाजीः किमिच्छन् पुनरागम इति ह य एवं वेदाप पुनर्मृत्युं जयति तः ह वागदृश्यमानाऽभ्युवाच भो भो प्रजापते त्वमव्यक्तादुत्पन्नोऽसि तर 6 बागदृश्यमानाऽभ्युवाच सर्व आ गौतमो वद तरह शिलक : शालावत्यश्चैकितायनं दाल्भ्यमुवाच त हाङ्गिरा उद्गीथमुपासाञ्चक्रएव तर हाजातशत्रुरामन्त्रयांच बृहत्पाण्डरवासः... तर हाभिसमेत्योचुर्भगवन्नधित्वनः श्रेष्ठोऽसि मोत्क्रमीरिति व हाम्युवाद त्वं नु भगवः सयुग्वा क्व इत्यहारा 3 इति ताभ्युवाद के सहस्रं गवामयं निष्कोऽयमश्वतरीरथः त हासीनं पप्रच्छ गौतमस्य पुत्रास्ते संवृतं लोके तर हासुराः ऋत्वा विदध्वं 5 सुर्यथाइमानमाखणमृत्वा विष्वसेत् श्वेता. 6 / 18 गो. पू. 325 बृह. 319/26 छान्दो. 5 / 11 / 4 कौ . . 4 / 18 छां. u. 8 / 1013 सहबै . 23 अव्यक्तो. 2 सू. ता. 3 / 1 छान्दो. 11826 छान्दो. 113 / 10 कौ . . 4 / 18 छान्दो. 5 / 1 / 12 छान्दो. 4118 छान्दो. 4/2/4 कौ.त. 11 छान्दो. 191227
Page #287
--------------------------------------------------------------------------
________________ तरहासु. उपनिषद्वाक्यमहाकोशः तादृश 261 % तर हासुराः पाप्मना विविधुस्तस्मा ता अभि प्रस्थापयन्नवाच नासहस्रचेनामयं जिघ्रति ___ छान्दो. 122 / 2 णावर्तेति छान्दो. 4 / 45 सर हास्मै ददौ तं सम्राडेव पूर्व ता अमृता आपस्ता वा एता पप्रच्छ बृह. 4 / 3.1 ऋचः [छान्दो. 3 / 12-3 / 5 / 1 करहेन्द्र उवाच न वै वरं परस्मै ता पश्मैवाप्रवुद्धा अप्राणा स्थाणुवृणीते त्वमेव वृणीष्व को.त. 311 रिव तिष्ठमानाः... मैत्रा. 226 वरहैतमतिधन्वा शौनक उदरशा ता अहिंसन्ताहमुक्थमस्म्यह. ण्डिल्यायोक्त्वोवाच यावत्त एनं मुक्थमस्मि 1ऐत. 1143 प्रजायामुद्गीथं वेदयिष्यन्ते.. छांदो. 1913 वा अहिंसन्ते वाऽहमुक्थमस्म्यहतर हैतमधिधन्वा शौनकः.. (मा.पा.) chAM.u. 1 / 9 / 3 मुक्थमस्मि 1ऐत. 144 हर हैतमुद्दालक मारुणिर्वाजसने ता आप ऐक्षत बहुद्यः स्याम याय याज्ञवल्क्यायान्तेवासिन प्रजायेयेति छान्दो. 62 / 4 उक्त्वोवाचापि य एन शुष्के ता बापः सत्यमसृजन्त बृह. 5 / 5 / 1 स्थाणो निषिध्वेज्जायेरञ्छाखाः ता अब्रवीद्यथायतनं प्रविशतेति 2ऐत. 2 / 3 प्ररोहेयुः पलाशानीति बृह. 637 ता पासु नाडीषु सृप्ता आभ्यो वर होवाच (गुरुः) व सोम्यैत नाडीभ्यः प्रतायन्ते छान्दो. 862 मणिमानं न निमालयस एतस्य ता इमा मापः, ता एतेनो हिरण्मवे... महान्यग्रोधस्तिष्ठति छांदो. 6 / 12 / 2 यमन्नम्, तत्र चतुर्मुखो ब्रह्मातर होवाच (पिता) मृत्यवे त्वां जायत चतुर्वे. 1 दवामीति कठो. 124 ता इमादिशः परेण मृत्युमतिक्रान्ताः बृह. 123315 होवाच-यदिदमिति द्यावा ता इमा:प्रजाअर्कमभितो निविष्टाः... 1ऐत. 11113 पृथिव्योरनारम्भमिव नोप ता इमाः प्रतता आप्ः। ततस्तेजो यन्ति नाभिचक्षते नाभुवन्ति आर्षे. 21 हिरण्मयमण्डम् महो. 114 सरहोवाच-विस्फुरन्तीरेवेमा ता एठा आपो वनीभूत्वा तानि लेलायन्तीव सजिहाना इव.. मा. 71 __ रक्षांसि मंदेहारुणे द्वीपे प्रक्षिपन्ति सहवै. 2 तर होवाचाजातशत्रुरेतावन्नु । वा एता देवताः प्राणापानयोरेव बाला 3 इति कौ.त. 4.18 विनष्टाः 1ऐत. 33333 बरहोवाचाऽननुशिष्य वाव किल ता एता देवताः सृष्टा अस्मिन्महत्यमा भगवानब्रवीदनुत्वाशिषमिति छान्दो. 5 / 3 / 4 र्णवे प्रापतन् 2ऐत. 21 ता भनेकधा समभवत्तदेतदोमिति नारा.4 ता एता: संहिता नानन्तेवासिने वा अन्नमसृजन्त तस्माद्यत्र क च प्रब्रूयात् 3ऐत. 2064 वर्षति तदेव भूयिष्ठमन्नं भवति छान्दो. 6 / 2 / 4 | ता एताः शीर्षब्छ्रिताः ऐत. 1143 वा अब्रवीद्यथायतनं प्रविशतेति 2 ऐत.23 ता एते नो हिरण्मयमन्नम् चतुर्वे. 1 ता अब्रुवन्न वै नोऽयमलमिति 2ऐत. 2 / 2 / 2 वा एनमब्रुवनायतनं नः प्रजानीहि ता अब्रुवन् सुकृतं बतेति, पुरुषो यस्मिन् प्रतिष्ठिता अन्नमदामेति 2ऐत. 2 / 1 वाव सुकृतम् 2ऐत. 13 तादृग्रूपो हि पुरुषो...सम्पश्यति वा अब्रुवन् हन्तास्माच्छरीरा ___ यदैवैतत्सद्वस्त्विति विमुह्यति मुक्तिको. 2059 दुत्क्रामाम... 1ऐत. 243 तादृशपरमयोगिपूजा यस्य लभ्यते वा अनुवन्हन्तेदं पुनः शरीरं प्रविशाम 1ऐत. 1245 सोऽपि मुक्तो भवति अद्वयता. 7
Page #288
--------------------------------------------------------------------------
________________ 262 तानकृ. उपनिषद्वाक्यमहाकोशः तान्याह तानकृत्स्नविदो मन्दान भ.गी. 329 तानि सृष्टान्यन्योन्येनास्पर्धन्त बृह. 1121 तानपरपक्षे न प्रजनयत्येतद्वै । तानि सृष्टान्यण्डे प्राचिक्षिपत् पैङ्गलो. 125 __ स्वर्गस्य लोकस्य द्वारम् को.त. 122 तानि ह वा इमानि गुणानि पुरुषेणेतानस्मै प्रददौ हन्तानुपानमित्यु ___रितानि चक्रमिव चक्रिणा मैत्रा. 33 च्छिष्टं वै मे पीतर स्यादिति । तानि ह वा एतानि चित्तकायनानि तानहं द्विषतः क्रूरान् भ.गी. 16.19 चित्तात्मानि चित्ते प्रतिष्ठितानि छान्दो. 7 / 5 / 2 सानि चेतनीकर्तु सोऽकामयत ब्रह्मा तानि हवा एतानि त्रीण्यक्षराणि छां..8।3।5 ण्डब्रह्मरन्ध्राणि समस्तव्यष्टिमस्त तानि हवा एतानि द्वाविंशतिकान्विदार्य तदेवानुप्राविशत् पैङ्गलो. 115 रक्षगणि chaaN.u.2।10।4 वानिधर्माणिप्रथमान्यासन् [महावा.4+ चित्त्यु. 1217 तानि वैतानिद्वाविंशति...(मा.पा.) chaaN.u.2|1014 [.a.8|4|19 म्ण्.10।90।16 वा.सं.31116 तानि हवा एतानि रक्षांसि गायसानिन्द्रः सुपर्णो भूत्वा वायवे प्राय नियाभिमन्त्रितेनाम्भसा शाम्यन्ति सहवं. 2 च्छत्तान्वायुरात्मनि धित्वा तानि ह वा एतानि सङ्कल्पैकायतत्रागमयद्यत्राश्वमेधयाजिनो नानि सङ्कल्पात्मकानि सङ्कल्पे ऽभवन् बृह. 3 / 3 / 2 प्रतिष्ठितानि chA.u. 742 तानि पञ्च तन्मात्राणि त्रिगुणानि तानीमानि क्षुद्रमिश्राणि [मा.पा.] chAM.u. 5 / 108 भवन्ति पैङ्गलो. 113 तानीमानिक्षुद्राण्यसकृदावर्तोनि सानि भूतानि सूक्ष्माणि पञ्चीकृत्ये भूतानि भवन्ति छां.स. 5 ॥ 10 ॥ 8 __ श्वरस्तदा कठरु. 18 | तानेकधा समभवत्... वासुदे. 4 तानि म उपसीदत एवं विदाच: छाग. 32 तानोड्रारणाग्नीध्रीया देवा असुनानि मृत्युः श्रमो भूत्वोपयेमे, गन्पराभावयन्त 2 प्रणवो.8 तान्यानोत्, तान्यावा मृत्यु । तान्वैद्युतान्पुरुषो मानस एत्य रवारुन्धत् बृह. 115:21 ब्रह्मलोकानामयति तेषु.. परा:.. तानि यदा गृहाल्यथ हैतत्पुरुषो वसन्ति तेषां न पुनरावृत्तिः बृह. 62 / 15 स्वपितिनाम तद्गृहीत एव प्राणो भवति गृहीता वाग्गृहीतं चक्षु. तान्येकशत सम्पेदुः छान्दो.8|123 गृहीतर श्रोत्रं गृहीतं मनः तानृषयोऽब्रुवन् -पवित्रं नो ब्रूत, बृह. 2 / 1 / 17 / येनारेपसः स्यामेति तानि वरमवृणीतादित्यो नो योद्धा सहवै. 2 सहव. 11 तानि वा एतानि यजूंष्येनं यजुर्वेद तान्खादित्वाऽमुं यज्ञं विततमेयाय छान्दो. 1120:79 मभ्यतपत्तस्याभितप्तस्य यश वान्प्रजापतिवरेणोपामंत्रयत सहवै.2 स्तेज इन्द्रियं वीर्यमन्नाथ रसो तान्निबोध द्विजोत्तम भ.गी. 17 'जायत छान्दो. 3 / 2 / 2 | छान्दो. 31212 तान्दृष्ट्वा (ब्रह्मा ) 'बिभ्यत् तानि वा एतानि सामान्येत 5 (गणेशं तं सस्मार गणेशो.316 - सामवेदमभ्यतपन्.. अजायत छान्दो. 3 / 3 / 2 | तान् पिष्टान्दनि मधुनि घृत उपतानि वा एतान्यमतानाममृतानि षिञ्चत्याज्यस्य जुहोति बृह. 6 / 3 / 13 __ वेदा ह्यमृतास्तेषामेतान्यमृतानि छान्दो. 3 / 5 / 4 तान्यभ्यपतत्तेभ्योऽभितप्तेभ्य तानि वा एतान्यवराणि परारसि ओङ्कारः प्रास्रवत् छान्दो.2|233 न्यास एवात्यरेचयेद्य एवं वेद । महाना. 16 / 12 तान्यस्यैतानि कर्मनामान्येव बृह. 14aa तानि सर्वाणि संयम्य भ. गी. 2061 / तान्यहं वेद सर्वाणि भ. गी. 45
Page #289
--------------------------------------------------------------------------
________________ तान्याच उपनिषद्वाक्यमहाकोशः तामसी 263 तान्याचरथ नियतं सत्यकामा एष ज्ञातृज्ञानज्ञेय-भोक्तभोगभोग्यमिति वः पन्थाः सुकृतस्य लोके मुण्ड. 1 / 2 / 1 त्रिविधम् मुगलो. 41 तान्यात्मनेऽकुरुतान्यत्रमना अभूवं तापनीयोपनिषदध्यापकशतमेकमेकेन नादर्शमन्यत्रमना मभूवं मन्त्रराजाध्यापकेन तत्सम, तद्वा नाश्रौषमिति बृह. 15/3 एतत्परम धाम... नृ.पू. 5/16. तान्यास्वा मृत्युरखारुन्धच्छ्राम्यत्येव । तापसास्तत्र ते द्रुमाः । लोभक्रोधावाक्प्राम्यति चक्षुः श्राम्यति दयो दैत्याः क्लिकाल्स्तिर्स्कृत्ः। बृह. 1 / 5 / 21 भोत्रम् गोपरूपो हरिः साक्षात्.. कृष्णो .9 तान्येतान्यनुजन् नाश्रुमापातयेत् कठरु. 1 तापसोऽतापसः ( भवति) बृह. 4 / 3 / 22 बान्वरिष्ठः प्राण उवाच मा मोहमापद्यथाऽइमेवैत तापापहारिणी देवी भुक्तिमुक्तिप्रदास्पधधात्मानं प्रविभज्यैतद्वा यिनीम् । अनन्तां विजयां.. देव्यु. 13 णमवष्टभ्य विधारयामि प्रो. 23 ताप्यतापकरूपेण विभातमखिलं तान्यायुरात्मनि धित्वा तत्रागमयद्य जगत् । प्रत्यगात्मतया भाति प्राश्वमेधयाजिनोऽभवन् बृह. 3332 ज्ञानाद्वेदान्तवाक्यजात् कठरु.39 सान्विद्यासुरनिश्चयान् भ.गी. 176 ताभिरेतर रुद्रोऽन्वायत्तः बृह. 2 / 2 / 2 खान्दै वैद्युतान् पुरुषो मानव ताभिः क्षुधं पाप्मानमपानन् सह. 13 एत्य ह (मा.पा.) बृ. u. 6 / 2 / 15 ताभिः प्रत्यवसृप्य पुरीतति शेते बृह. 2 / 1119 साम्समीक्ष्य स कौन्तेयः भ.गी. 125 ताभ्यः पुरुषमानयत्ता अब्रुवन्सुकृतं तान्तर्वानेवोपसेवेत, वारुणं त्वेष बतेति, पुरुषो वाव सुकृतम् 2ऐत. 23 वर्जयेत् छाण्दो.2।22।1 ताभ्यामय प्राणश्छन्नः बृह. 1163 वाम्हस ऋषिरुवाच भूय एव तपसा ताभ्यामिदं विश्वमेजत्समेति बृह. 6 / 2 / 2 ब्रह्मचर्येण श्रद्धया संवत्सरंसंवत्स्यथ प्रो. शर ताभ्यो गामानयत्ता अब्रुवन्न वै वाम्हासुरः पाप्मा परिजमाह नृसिंहो. 61 / नोऽयमलमिति 2ऐत. 22 वान्दोवाच प्रातः प्रतिवक्ताऽस्मीति छान्दो.5।1117 | ताभ्योऽभितप्ताभ्यो मूर्तिरजायत 2ऐत.02 वानहोवाच प्राधणा भगवन्तो यो ताभ्योऽश्वमानयत्ता अब्रुवन्न वै बो प्रविष्ठः स एता गा उदजता. नोऽयमलमिति 2ऐत. शर मिति ते हाह्मणा न दधृषुः बृह. 3102 तामग्निवर्णा तपसा ज्वलन्ती रोवानोबाच यस्मिन्व उत्क्रान्ते शरीरं चनी कर्मफलेषु जुष्टाम् देव्यु.6+ पापिष्ठतरमिव दृश्येत सवा श्रेष्ठः छान्दो. 5 / 17 [वनदु. 115,165+ महाना. 614 बान्होवाचाश्वपति भगवन्तोऽयं [ R.khi. 10 / 127112+ तै.मा.10।2।1 कैकयः सम्प्रतीममात्मानं वैश्वानर तामप्यथ (चिन्मात्रवासनां) परिमध्येति छान्दो.5।11।4। त्यज्य मनोबुद्धिसमन्विताम् । पानदोबाचेतावदेवाहमेतत्परं शेषस्थिरसमाधानो भव... मुक्तिको.2071 बझा देव नातः परमस्तीति प्रो. 67 तामसत्वं हर गणेशो. 49 वान्होबाचे देव मा प्रातरुपसमीयातेति छान्दो.1।12।3 तामसं परिचक्षते भ.गी. 1413 सापवयं स्वाध्यात्मिकाधिभौति तामसः परिकीर्तितः भ.गी. 18 अदिविकं कर्तृकर्मकार्य तामसी चेति वां शृणु भ.गी. 172
Page #290
--------------------------------------------------------------------------
________________ तामसी वामसी दैत्यपक्षेषु माया त्रेधाह्युदाहृता । अजेया वैष्णवी माया.. तामसी द्रव्यशक्तिः तामसी राजसी साविकी मानुषी.. ( मूर्तिः ) भक्तियोगे तिष्ठति तामस्याः पश्च तन्मात्रा अजायन्त 264 पञ्च भूतान्यजायन्त ता महासंहिता इत्याचक्षते तामात्मस्थां येऽनुपश्यन्ति धीराः तामाहुरभ्यां महती महीयसीम् तामिहायुषे शरणं प्रपद्ये तामीश्वराणां परमां महेश्वरीम् तामु नाम्नीरयति नाम्नि मन्त्रा एकं भवन्ति मन्त्रेषु कर्माणि [छान्दो. तामेत्य सर्वविद्याज्ञानवान्भवति तामेव प्रत्यक्षं तां वदिष्यामि तामेव भान्तीमनुभाति सर्वे तामेवमनूचानां गायन्नासिष्ट तामेव विदधाम्यहम् ता यत्राभिसायं बभूवुस्तत्रामिमुपसमाधाय गा उपरुध्य समिधमाधाय पश्चाद: प्राडुपोपविवेश [ छान्दो. वा यथा तत्र न विदुरियमहमस्मीति ता यो वेद स वेद ब्रह्म तारकत्वात्तारको भवति [ रामो. ता. 112+ तारकमित्येतत्तारकं ब्राह्मणो नित्यं महीयते तारकं दीर्घानलं बिन्दुपूर्वकं दीर्घानलं.. इत्येतद्ब्रह्मात्मिकाः.. उपासितव्याः तारकं द्विविधं मूर्तितार कममूर्तितारकमिति तारकं ब्रह्मेति गदितं वन्दे श्री. रामवैभवम् तारकाभ्यां तद्दर्शनमात्राण्युभयैक प्रधा मनोयुक्तं ध्यायेत् उपनिषद्वाक्यमहाकोशः कृष्णो. 5 ग. शो. 4/3. गोपालो. 312 ग. शो. 4 4 तइप्ति. 1 / 3 / 1 गुह्यका. 44 गुह्यका. 51 ग. पू. 213 गुह्यका. 66 7।4।1+7/511 तारोप. 4 कोलो. शां. गुह्यका. 45 अव्यक्तो. 3 भ.गी. 7 / 21 4161-48 1 छान्दो. 6 / 1011 वैति 125/3 तारसा. 2/1 श्रीवि. ता. 12 श्रीवि. ता. 1/2 रामो. 112 मं. बा. 1/4 अद्वयता. शीर्ष. अद्वयता. 6 तालुः शं अर्रत्भ्यां सूर्यचन्द्रमण्डलदर्शनं ब्रह्माण्डमिव... तारकाभ्यां सदूर्ध्वस्थ संत्वदर्शनान्मनोयुक्तेनान्तरीक्षणेन सचिदानन्दस्वरूपं ब्रह्मैव वारयतीति तारा ताररहिता पुनरेकजटा भवति तारसार - महावाक्य पञ्चब्रह्मामहोत्रकम् तारसंयमात्सकलविषयज्ञानं भवति तारं ज्योतिषि संयोज्य... पूर्वाभ्यासस्य मार्गोऽयं... तारं परं रमाबीजम् वारादिकाखान्ता चेत्तारा भवति वारा स्यादर्धपञ्चाक्षररूपा ब्रह्म विष्णुमहेश्वर सदाशिव बिन्दुमेलनरूपा विद्या तारेण रुद्धं, एतत्तव मनुस्वरूपम् तारेति परमा तारा तारे ( चित्तसंयमात् ) सिद्धदर्शनम् ताभिर्वा एतदाखवदास्रवति तालवनं बृहद्वनं कुमुदवनं ... दधिवनं वृन्दावनमिति अद्वयता. 6 अद्वयता. 6 तारोप. 1 तारोप. 5 मुक्तिको 1138 शांडि. 127152 शांडि. 17/17 द. मू. 10 तारोप. 4 तारोप. 1 गणप. 7 तारोप. 13 शांडि. 117/52 बृह. 4/2/3 सामर. 5 सौभाग्य. 29 वालुचक्रं, तत्रामृतधाराप्रवाहः वालुमूलगतां यत्नाज्जिह्वयाऽऽक्रम्य घंटिकाम्.. प्राणस्पन्दो निरुध्यते शांडि. 1/7/30 तालमूलं समुत्कृष्य सप्तवासर मात्मवित् । स्वगुरुक्तप्रकारेण मलं सर्वे विशेओधयेत् योगकुं. 2128 तालुमूले स्थितश्चन्द्रः सुधांवर्षत्यधोमुखः यो. शि. 5/33 तालुमूलोभागे महाज्ज्योतिर्मयूखो वर्तते, तद्योगिभिध्येयम् तालुमूलोर्ध्वभागे महाज्योतिर्विद्यते तदर्शनादणिमादिसिद्धि: तालुरसनाप्रनिपीडनाद्वाङ्गमनः प्राण निरोधनाद्ब्रह्म तर्केण पश्यति तालुः शंभोर्वाकः ( शारीरयज्ञस्य ) अद्वयता. 7 मं. बा. 114 मैत्रा. 6 20 प्रा. हो. 413
Page #291
--------------------------------------------------------------------------
________________ तावध्य साल्वध्यमं परिवर्त्य.. महिमानं निरीक्षेत मैत्रा. 6 21 वाताऽऽत्मानमानन्दयति तावत्कालस्य स्थितिरुच्यते परम. 2 (ब्रह्मायुः परिमिता ) यावत्संखारभृगुषु स्वात्मना सह देहिनम् । बान्दोलयति नीरंधं.. महो. 4|113 तावदाकाशसङ्कल्पो यावच्छन्दः प्रवर्तते ना. बि. 47 तावज्जीवो भ्रमत्येवं यावत्तत्त्वं ध्यानं न विन्दति ध्या. त्रि. 50 यावत्क्षयं गतम्.. तावद्रथेनगन्तव्यं यावद्रथपथि स्थितः तावद्विचारयेत्प्राज्ञो यावद्विश्रान्ति 5 मात्मनि तावानस्य महिमा ततो ज्याया श्व पूरुष: तावानस्य लोको भवति य एवं विद्वानधोपहासं चरति तावन्ति पुरुषायुषोऽह्नां सहस्राणि भवन्ति वावन्ति शतसंवत्सरस्याह्नां सहस्राणि अरनिशीव वेताला वल्गन्ति हृदि तावदेव निरोद्धव्यं (मनः) यावद्धृदि गवं क्षयम् । एतज्ज्ञानं च च शेषोऽन्यो प्रन्थविस्तरः [म. बिं. 5+ त्रि. वा. 5/5 तावदेव निरोद्धव्यं हृदि उपनिषद्वाक्यमहाकोशः त्रि.म.ना. 334 वा वा एताश्चतस्रश्चतुर्धा चतस्र तस्रो व्याहृतयः । वा यो वेद, स वेद म 34 मैत्रा. 6 34 म. ना. 3 वासनाः । एकतत्व दृढाभ्यासाद्या विजितंमनः [मुक्तिको 2/40 + महो. 5/78 तावन्योन्यमभिसम्भवतः 1 ऐत. 32713 वा वा अस्यैता हिता नाम नाड्यः यथाकेशः सहस्रघाभिन्नस्तावताऽणिम्ना विष्ठन्ति.. महो. 4 39 छांदो. 3 / 12/6 बृह. 6/4/3 1ऐत. 1826 1ऐत. 24/2 ता वा एता दशैव भूतमात्रा अधिप्रशं दशप्रज्ञामात्रा अधिभूतं यद्धि भूतमात्रा न स्युर्न प्रज्ञामात्राः स्युः को. व. 338 बृह. 4/3/20 तां गन्ध ता वा एताः सर्वा ऋचः सर्वे वेदा सर्वे घोषा एकैवव्याहृतिः प्राण एव 1 ऐत. 2 /2/11 ता वा एताः सर्वा देवता वायुमेव प्रविश्य वायौ सृप्ता न मूर्च्छन्ते कौ. व. 2 / 12 ता वा एताः सर्वा देवता: प्राणमेव प्रविश्य प्राणे सृप्ता न मूर्च्छन्ते तावान् सर्वेषु वेदेषु तावेतावन्योन्यस्मिन्प्रतिष्ठितौ रश्मिभिरेषोऽस्मिन् प्रतिष्ठित: तावेतावश्वमेध तासामु ह स्मैतां चतुर्थी महाचमस्यः प्रवेदयते मह इति तद्ब्रह्म तासां तप्यमानाना रसान्प्रावृहदग्ने ऋचो वायोर्यजुषि सामान्यादित्यात् जुन्या उत्क्रमणे भवन्ति अरै (प) यः स्थविष्ठो धातुस्तन्मूत्रं भवति यो मध्यमस्तलोहितं योऽनिष्ठः स प्राणः तासां वायुर्वत्सः स य एतमेवं वायुं दिशां वत्सं वेद न पुत्ररोद * रोदिति 265 छान्दो. 4/17/2 तासां त्रिवृतं त्रिवृतमेकैकां करवाणीति छान्दो. 6 3 3 तासां त्रिवृतं त्रिवृतमेकैकामकरोत् छान्दो. 6 / 3 / 4 वासां ब्रह्म महद्योनिः भ.गी. 144 तासां मूर्धानमभिनिस्सृतैका । तयोर्ध्वमायन्नमृतत्वमेति विष्व कौ.स. 2013 भ.गी. 2 / 46 तासु पूर्णिमाभ्यासः कर्तव्यः, तल्लक्ष्यं नासाग्रम् तास्तु गोप्या महायोगात्परमात्मपदेऽव्यये । विना कार्य सदा गुमं योगसिद्धस्य लक्षणम् तैत्ति. 115/3 वां गन्धर्वोस् (a) वदद्र में अन्तः बृह. 5/5/2 बृद्द. 12/7 तैत्ति. 11511 कठो. 6 / 16 छान्दो. 6/5/2 वासां (नाडीनां ) शतं शतं द्वासप्ततिं प्रतिशाखा.. (मा.पा.) प्रश्नो. 316 तासु चतुर्दशकारणानां बाह्यवृत्तयो छान्दो. 3 / 15/2 'न्तर्वृत्त यस्तेषामुपादानकारणम् ना. प. 5/12 तासु तदा भवति, यदा सुप्तः स्वमं न कश्चन पश्यति कौ. त. 4 / 19 मं. mA. 212 yo. zi. 1 / 156 feer. 11 / 11
Page #292
--------------------------------------------------------------------------
________________ 266 तां चेद उपनिषद्वाक्यमहाकोशः तिर्यगू तां चेदविद्वानुद्गास्यो मूर्धा ते व्यप तां सानुमन्तो विदधत्स्वतेजसा.. __तिष्यत्तथोक्तस्य मया.. छांदो.111117 / वरप्रदाय पित्रे स्वाहा पारमा.65 तां चेदविद्वान्प्रति हरिष्यो मूर्धा... छांदो. 2119 तां सृष्टाऽध उपास्ते, तस्मास्त्रियमध उपासीत तां चेदविद्वान्प्रस्तोष्यसि मूर्धा ते बृह. 6 / 4 / 2 विपतिष्यतीति तार स्तत्र देवा यथा सोमराजान-. छांदो. 1 / 11 / 4 तां चेदविद्वान्प्रास्तोष्यो मूर्धा ते व्यप माप्यायस्वापक्षीयस्वेत्येवमेना. स्तत्र भक्षयन्ति बृह. 62 / 16 ___ तिष्यत् तथोक्तस्य मयेति छांदो.111115 तांस्तथैव भजाम्यहम् भ.गी. 4 / 11 तां जीवरूपिणी ध्यायेज्योतिष्ठं तांस्तितिक्षस्व भारत भ.गी. 2014 मुक्तिहेतवे योगरा. 7 तारस्ते प्रेत्याभिगच्छन्ति, वां स्वहं तुभ्यं वक्ष्यामि को हि त्वैवं ये के चात्महनो जनाः ईशा. 3 ब्रुवन्तमर्हति प्रत्याख्यातुमिति बृह. 6 / 2 / 8 तारस्तेष्वन्वविन्दञ्छुद्धयाचतपसाच सहवे. 11 नांदुर्गा दुर्गमां देवी.. नमामि tA5 स्त्वं वृत्रहलहि वास्मभ्यमाभर सहवै. 7 भवभीतोऽहं देव्यु. 10 वार हासुराः पाप्मना विविधुत्तस्मातां (कुण्डलिनी) दृष्ट्रा मनसैव नरः त्तयोभयं वदति सत्यं चानृतं च छान्दो. sh2|3 सर्वपापविनाशद्वारा मुक्तो भवति अद्वयता. 2 तार हैतामेके सावित्रीमनुष्टुभमन्वाहुः बृह. 5 / 14 / 5 तां देवतामुपातिष्ठत यज्ञकामाः सहवै. 13 तार होवाच किमेतद्यक्षमिति केनो. 3112 तां द्योतमानार स्वयं मनीषां चित्त्यु. 11211 ताः पय आहुतयो देवानामभवन् सहवै.13 तां (मालां) पञ्चभिर्गन्धैरमृतैः ताः पुनः पुनरुदयनः,प्रचरन्त्येवं पञ्चभिर्गव्यैस्तनुभिः शोधयित्वा हवै तत्सर्व परे देवे मन...प्रत्यक्षमादिक्षान्तैर्वर्णैर्भावयेत् a.mA. 3 स्येकीभवति प्रश्नो. 42 तां म आवह जातवेदो लक्ष्मीमनप ताः पुनरुंदयन्तःप्रचरन्ति..(मा.पा.) प्रो. 42 - गामिनीम् [क्र्.खि.5|871 श्रीसू. 2,15 ता:सर्वानाड्यासुषुप्तश्येनाकाशवत् परप्र. 1 / तां पद्मनेमि शरणमहं प्रपद्ये अल ताः सृष्टा अब्रुवन् कथमन्नाद्या क्ष्मीर्मेनश्यतां..[अर.खि.5/875 श्रीसु.5 अभवन्निति ग.पू. 13 तां योगमिति मन्यन्ते स्थिरामिन्द्रय ता: स्मरणादनुमीयन्ते पैङ्गलो. 33 धारणाम् । अप्रभत्तस्तदा भवति तितिक्षाज्ञानवैराग्यशमादिगुणयोगो हि प्रभवाप्ययो कठो. 6 / 11 व्र्जित्ः। भिक्षामात्रेण जीवी स्यात्स यतिर्यतिवृत्तिहा ना.प. 512 तां (ब्रह्म विद्यां) विदित्वा सच तिमिरान्धं तामसम् शारीरको. 9 रक्त जिज्ञासयामास अव्यक्तो. 3 तिरश्चीनमजरं तद्रजोऽभूतू त्रिपुरो. 4 वां वै देवीमात्मबुद्धिप्रकाशां मुमुक्षु तिरश्वी सा प्रज्ञा, प्रज्ञया हि - शरणमहं प्रपद्ये.. गुह्यका. 72 विपश्यति को.त. 15 तां (मृदं) शुद्धजलेन प्रणवेन घर्षयेत् कात्याय. 1 तिरोधानकरी पार्वती भवति - ना.पू.ता. 2 / 1 तां समन्तं पृथिवीं द्विस्तावत्समुद्रः तिर्यगलमधश्शायी रश्मयस्तस्य पर्येति बृह. 3 / 3 / 2 __ सन्तताः । सन्तापयति स्वं वारसमभवत्ततो मनुष्या अजायन्त बृह. 1 / 4 / 4 देहमापादतलमस्तकः महाना. 9 / 10 तार समेवाभवत्तत एकशफमजायत बृ u. 1 / 4 / 4 | तिर्यगूर्ध्वमधोदृष्टिं विहाय च म्हाम्तिः। तासमेवाभवत्ततो गावोऽजायन्त bR.u. 1 / 4 / 4 स्थिरस्थायी विनिष्कम्पः सदा तारसमेवाभवत्ततोऽजावयोऽजायन्त bR.u.1।4।4 / योगं समभ्यसेत् a.nA. 32
Page #293
--------------------------------------------------------------------------
________________ - तिर्यग्वा' उपनिषद्वाक्यमहाकोशः तिम्रो रे 267 - - - - - - (मथ) तियग्वाऽवाडोर्ध्व वाऽनूह्य एष तिष्ठनाच्छन्स्वपजापन्निवसन्नुपरमात्माऽपरिमितोऽजोऽतक्यों स्पतन्पतन् । असदेवेदमित्यन्तं 'चिन्त्य एष आकाश आत्मा निश्चित्यास्थां परित्यज महो. 6 / 34 तिलमध्ये यथा तैलं पाषाणेष्विव तिष्ठन्ति परितस्तस्या नाडयो मुनिकाञ्चनम् । हृदि स्थाने स्थितं पुन्व्। द्विसप्तति सहस्राणि तासां पगंतस्यवक्ममधोमुखम् यिओगत.8 यो.त. 137 मुख्याश्चतुर्दश जा.द. 46 शिलाजलिं पितृणां ये ददति ते तिष्ठन्त परमश्वरम भगी. 1228 तन्मण्डलं प्राप्नुवन्ति सामर. 75 तिष्ठन्त्यहश्च शेषो भवति व्रतमिति.. संहितो. 5.1 तिळाष्जुहोमि । सरसार सपिष्टान् तिष्ठत्रपि हि नासीनो गच्छन्नपिन गन्धार मम चित्ते रमन्तु स्वाहा महाना. 1415 गच्छति । शान्तोऽपि व्यवहारस्थ: तिलानां तु (तिलेषुच) यथा तैलं कुवन्नपि न लिप्यते सं.सो. 2033 पुष्पे गन्ध इवाश्रितः । पुरुषस्य तिष्ठन्प्रातः प्राख भायातु वरदेशरीरेऽस्मिन् (तु) सबाह्याभ्यन्तरे त्यावाह्य... महाव्याहृतिभिः.. (तथा )स्थितः [ध्या.बि. 7+ क्र.वि. 35 गायत्री जपेत् तिलाः कृष्णास्तिला: श्वेतास्तिला: सन्ध्यो .2 सौम्या वशानुगाः । तिला तिसृभिरुयायषस्त्रियम्बकस्तिस्रो पुनन्तु मे पापं यस्किश्चि रेखाः कुर्वीत (भस्मना) जाबाल्यु. 6 हुरितं मयि महाना. 146 तिस्रश्च रेखाः सदनानि भूमेतिलेषु तिलवद्वेदे वेदान्तः सुप्रतिष्ठितः मुक्तिको. 19 trivissttpaakhrigunnaatriprkaashaaH| विलेषु तैलं दधनीव सर्पिरापः एतत्पुर पूरक पूरणानाम्.. त्रि.महो. 5 स्रोतस्स्वरणीषु चाग्निः। एव. | तिस्रस्तृचाशीतयो यदूध्वं सा पञ्चमी 1ऐत. 243 मात्मनि जायते(गृह्यते)'सौ (OM)तिस्रः पुरस्निपथा विश्वचषणा त्रिपुरो. 1 सत्येन (एनं) तपसा यो तिस्रः पुरत्रिपथा विश्वचर्षणी त्रि.महो. 1 'नुपश्यति [ब्रह्मो. 19+ श्वेता. 1125 तिस्रो मात्रा मृत्युमत्यः प्रयुक्ता तिलेषु तैलं दधनीव सर्पियंदापा अन्योन्यसक्ता अनुविप्र्युक्ताः। * स्रोतस्स्वरण्योरिवाग्निः । एव क्रियासु बाह्याभ्यन्तरमध्यमासु मात्माऽऽत्मनि जायते इतिहा. 49 / सम्यक्प्रयुक्तासु न कम्पते ज्ञः प्रभो. 5/6 तिलरेतावद्भिरभिषिच्य वायुलोक तिस्रो मात्रार्धमात्रा च प्रत्यक्षस्य कामो वायुलोकमवाप्नोति भस्मजा. 2012 शिवस्य च 1प्रणवो. 3 विलोदनं पाचयित्वा सर्पिष्मन्त तिस्रो मात्रास्तथा ज्ञयाः सोमसूर्यानिमनीयातामीश्वरौ जनयितवै बृह. 64 / 17 / रूपिणः ब्र.वि.8 विष्ठतो ब्रतो वाऽपि यस्य चक्षुर्न । तिस्रो रात्रीर्दीक्षितो भवति सहवै. 12 दूरगम् । चतुर्युगां भुवं मुक्त्वा तिस्रोरात्रीयदवासीहेमेऽनश्नन्ब्रह्मपरिवाद सोऽन्ध उच्यते ना.प. 3166 / नतिथिनमस्यः । नमस्तेऽस्तु विश्वत्यात्मरसं मनः म.पू. 2 / 9 तस्मात्प्रति त्रीन्वरान्वृणीष्व कठो. 129 विष्ठन्गच्छन् स्पृशसिघ्रन्नपि तल्लेप । तिस्रा रेखाः सदनानि भूस्त्रीस्त्रि. वर्जितः । अजडो गलिवानन्द विस्स्त्त्पात्रिगुन्नास्त्रिप्र्काराः। स्त्यक्तसंवेदनः सुखी p.puu.4|63 एतत्रयं पूरकं पूरणानाम् त्रिपुरो.5
Page #294
--------------------------------------------------------------------------
________________ 268 तिस्रो व्या उपनिषद्वाक्यमहाकोशः तुरीया - तिम्रो व्याहृतयत्रिपदा गायत्री तुरीयभूम्यां विहरन्ब्रह्मविद्भवति वराहो. 41 त्रयो वेदास्त्रयो देवास्त्रयो वर्णा तुरीयमक्षरमिति श्रुतेः, तुरीयस्य स्त्रयोऽग्नयश्च जायन्ते शाडि. 31113 नित्यत्वं.. त्रि.म.ना. 21 तीणों हि तदा सर्वाञ्छोकान्हृदयस्य सुरीयमक्षरे साक्षात्तुरीयं सर्व भवति बृह. 4 / 3 / 22 सर्वान्तभूतम् त्रि.ता. 117 वीथदानतपायोगस्वाध्याया तुरीयमानाचतुष्टयमर्षमात्रांशम्, नैव तत्समाः (बिल्वसमाः) 2 बिल्वो. 29 भयमेव ब्रह्मप्रणवः प.हं.प. 10 तीर्थभ्रान्त्यधमाधमा मैत्रे. 2 / 21 तुरीयमेवाप्येति यस्तुरीयमेवातीर्थानि तोयपूर्णानि देवान्काष्ठादि स्तमति सुबालो.9|1,13 निर्मितान् । योगिनो न प्रपद्यन्ते तुरीयरूपां तुरीयातीतां... हिरण्य(प्रपूज्यन्ते)स्वात्मप्रत्ययकारणात् जा.द. 4.52 वर्णामिआत पञ्चदशभिर्ध्यायेत् सौ.ल. 1 तीर्थानि यानि पञ्चते...प्राणा (मथ ) तुरीयश्चतुरात्मा तुरीया___ यामस्य तत्फलम योगो. 14 वसितत्वादेकैकस्योतानुज्ञात्रनुतीथे दाने जपे यज्ञ का पाषाणके ज्ञाविकल्पनयमप्यत्रापि सुषुप्तं सदा । शिवं पश्यति मूढात्मा स्वप्नमायामात्रम् नृसिंहो. za4 शिवे देहे प्रतिष्ठिते A.da. 4/57 तुरीयं तु निराकारम् त्रि.म.ना. 21 तीर्थ श्वपचगृहे वा तनु विहाय याति तुरीयं निराकारमेकं ब्रह्म त्रि.म.ना. कैवल्यम् (ज्ञानी) पैङ्गलो. 45 तुरीयं पदमक्षरम् ब्रमो.1 तुन्वस्थजलमन्नं च रसादीनि समी तुरीयं(सत्यचित्सुखमब्रह्मसज्ञितम् पं.स. 13 कृतम् । तुन्दमध्यगतः प्राणस्तानि तुरीयःपरमोहंसःसाक्षानारायणोयतिः ना.प. 4 / 14 कुर्यात्पृथक्पृथक् त्रि. बा. 2683 तुरीयाक्षरमीकारं पदानां मध्यवर्ती. तुन्दस्थं जलमन्नं च रसादिषु समीरितं स्येवं व्याख्यातम त्रि. ता.17 तुन्दमध्यगतः प्रागस्तानि पृथकुर्यात् शांडि. 48 तुरीयातीतमवाच्यं.. निराकारं तुन्दे तु ताणं कुर्याच कण्ठसङ्कोचने निराश्रयं निरतिशयाद्वैतपरमानकृते । सरस्वत्यां चालनेन वक्ष दलक्षणमादिनारायणं ध्यायेत् त्रि.म.ना.12 सश्चोर्ध्वगो मरुत् यो.कुं. 1215 / तुरीयातीतरूपात्मा शुभाशुभतुभ्यं प्राणः प्रजास्त्विमा बलिं विवर्जितः ते.बि. 4 / 49 हरन्ति... यः प्राणैः प्रतितिष्ठसि प्रमो. 27 तुरीयातीतरूपोऽहं निर्विकल्प. तुभ्यं मह्यमनन्ताय मह्यं तुभ्यं स्वरूपवान् ते.वि. 3141 चिदात्मने (नमः) 4 +सं.सो. 2032 2 तुरीयातीतसम्यासपरिव्राजातुमुलो व्यनुनादयन् - भ.गी. 1219 क्षमालिका मुक्तिको. 1136 'तुरंभगस्यधीमहि[.a. 4 / 4 / 2 / 5 | तुरीयातीतस्यावधूतस्याजगरवृत्तिः ना.प. 5/7 [म्ण्=5।82।1ते.आ. 111113इति तुरीयातीतावधूतयोतुक्षौर, कुटी. सर्व पिबति छान्दो.5|27 चकस्य ऋतुद्वयोरं बहूदकस्य न (अथ)तुरीय ईश्वरग्रास: स स्वराट ___औरं हंसस्य परमहंसस्य च नौरम् ना.प. ॥ __ स्वयमीश्वरः नृसिंहो. 27 तुरीयातीवावधूतयोन ज्येष्ठः, यो न तुरीयगा सप्तमी ( भूमिका) वराही. 41 / स्वरूपज्ञा, स ज्येष्ठोऽपि कनिष्ठः । ना.प. 58 तुरीयपादस्तुरीयतुरीयंतुरीयातीतं च त्रि.म.ना. za4 | तुरीयातीतावधूतयोनत्वन्याधिकारः ना.प. 7.9 तुरीयपादस्तुरीयः (ब्राह्मणः पादः) त्रि.म.ना. 114 'तुरीयातीतावधूतयोनिविध्यासः ना. प. 11 उपर
Page #295
--------------------------------------------------------------------------
________________ तुरीया उपनिषद्वाक्यमहाकोशः तुपण 269 269 - तुरीयातीतावधूतयोब्रह्मप्रणवः ना.प. 7 / 10 / तुर्यातीता तु याऽवस्था परा तुरीयातीतावधूतयोमहावाक्यो निर्वाणरूपिणी a.p.5|86 ___पदेशाधिकारः, परमहंसस्यापि ना.प. 79 तुर्यातीतं न मे किञ्चित् सर्व तुरीयातीतावधूतयोः साहम्भावना ना.प. 79 ___सञ्चिन्मयं ततम् ते. बि. 69 तुरीयातीतावधूतयोः स्वात्मन्येव तुर्यातीत परं ब्रह्म ब्रह्मरन्ध्र तु लक्षकैवल्यं स्वम्पानुसन्धानेन भ्रमर येत । जापति समारभ्य यावकीटन्यायवत् । सं. सो. 2059+ ना. प. 5 / 9 ब्रह्मबिलान्तरम् त्रि.ना.2|151 तुरीयातीतावधूतवेषणाद्वंतनिष्ठापर: तुर्यातीतोऽस्मि केवलः । सदाचतन्यप्रणवात्मकेन देहत्यागं करोति रूपोऽस्मिचिदानन्दमयोऽस्म्यहम् ते.बि. 324 यः सोऽवतः तुरीया. 3 तुर्यान्ते विष्णुरुच्यते । ध्याननव समा. तुरीयातीतो गोमुखवृत्त्या फला रक्तो व्योम्नि चात्यन्तनिमल त्रि.ना.21152 हारी अन्नाहारी चेहत्रये देह तुर्यावस्था नमस्कारः भावनो. 10 मात्रावशिट्रो दिगम्बरः कुणप तुर्यावस्थोपशान्ता सा मुक्तिरेव वच्छगरवृत्तिकः सं. सो. 2013 हि केवला a.pU. 5 / 85 तुरीयातीता गोमुखः फलाहारी ना. प. 5 / 5 / तर्या मा प्राप्यते दृष्टिमहद्भिवद वित्तमः a.pU. 1151 तुरीयातीतापनिषददां यत्परमाक्षरम्.. तुयां तुरीयविश्वो मध्यमायां तुरीय...स्वमात्र चिन्तयेऽन्वहम् ती.शीर्षक तेजसः पश्यन्त्यां तुरीयप्राज्ञः तुरीयावस्थायां तुरीयस्य चातुर्विध्यं परायां तरीयतुरीयः प.ह.प. 10 तुरीयांवश्वस्तुरीयतैजसस्तुरीय तुलसि श्रीसखि शुभे...नाग्रयण. प्राज्ञस्तुरीयतुरीय इति प. ह. प. 9 | मनःप्रिये तुलस्यु. 10 तुरीयावस्थां प्राप्य तुरीयातीतत्वं नुलमीदारुमणिभिजपः सर्वार्थसाधकः तुलस्यु. 17 व्रजत् ना. प..62 तुलसीपत्रमुत्सृज्य यदि पूजां करोति तुरीयेजाग्रतमस्वप्रमसुषप्तमव्यभि वै|..विस्स्न्नुप्रीतिक्री न च तुलस्यु. 15 चारिणं नित्यानन्दं सदेकरसं नृसिंहो. 2 / 1 तुलसीपारिजातश्रीवृक्षम्लादिकस्थल । (अथ) तुरीयेणोतश्च प्रोतश्च पद्माक्ष..मालया..जपेदभरलक्षक रामर. 46 ह्ययमात्मा नृसिंहः नृसिंहो. 81 तुल्यनिन्दात्मसंस्तुतिः श.गी. 14 / 24 तुरीयेतुरीयादिचतम्रोऽवस्था:[प.हं.प.9 ना. प. 67 तुल्यनिन्दास्तुतिमानी भ.गी. 12 / 19 तुर्यतुर्यः परानन्दो वैदेही मुक्त तुल्यप्रियाप्रियो धीरः भ.गी. 14 / 24 __एव सः ते. viN4|48 तुल्यातुल्यविहीनोऽस्मि नित्यः तुयमालम्ब्य कायान्तस्तिष्ठामि शुद्धः सदाशिवः . मैत्रे. 316 स्तम्भितस्थितिः a. पू. 3313 तुल्ये सत्यपि कर्तव्ये वरं कर्म तुर्यविश्रान्तियुक्तस्य...जाकृतेन कृतं परम् शिवो. 7126 कृतेनार्थो ... निर्मन्दर तुल्यो मित्रारिपक्षयोः भ.गी. 14/25 इवाम्भोधिः स तिष्ठति म्हो.4|40,41 तुषारकरबिम्बाच्छं मनो यस्य तुर्य ध्वन्यात्मकं तुरीयातीतमवाच्यं निराकुलम् । मरणोत्सवयुद्धेपु ...ध्यायेत् (आदिनारायणम् ) tri.m.naa.7|32 स शान्त इति कथ्यते म्हो.4॥33 तुर्यातीतपदावस्था सप्तमी भूमिको. / तुषेग बद्धो ब्रीहिः स्यात्तुपाभावेन तमा । मनोवचोभिरग्राह्या तण्डुलः । एवं वद्धस्तथा जीव: स्वप्रकाशसदात्मिका a.pU.5489 / कर्मनाशे सदाशिवः mkando. 6
Page #296
--------------------------------------------------------------------------
________________ तृष्णार - नृ. पू. 2 / 1 270 तुष्टिस्त्व उपनिषद्वाक्यमहाकोशः तुष्टिस्त्वतुष्टिपर्यन्ता तस्माद्वाञ्छां । तृतीया तनुमानसी (ज्ञानभूमिः) महो. 524 परित्यज a.pU. 5 / 37 तृतीया द्यौः समकारः स सामभिः सुष्टो यच्छेद्वान्छितार्थ महेशः सि. शि. 25 सामवेदो रुद्र आदित्या जगत्यादुष्यन्ति च रमन्ति च भ.गी. 1019 हवनीयः सा साम्नस्तृतीयः तूष्णीं शूद्रमजनयत्तस्माच्छूद्रो पादो भवति निर्विद्योऽभवत् अव्यक्तो.6 तृतीया द्यौः स मकारः, स सामभिः तुस्तूर्षमाणोदक्षिणश्चोत्तरश्च न हैवैन स्तृण्वीयाताम् सामवेदो रुद्रा मादित्या को. त. 2013 जगन्याहवनीयः a. शिखो. 1 तृणकाष्ठादिगहने.. स्थाने न दीपयेदग्निं दीप्तं चापिततः क्षिपेत् शिवो, 770 तृतीया शुभाशुभा शुक्ला रुद्रदेवत्या a. शिखो. 1 तृणं पांसुं महेन्द्रं च सुवर्ण मेरु. तृतीया ( मोनभूमिका ) साङ्गभावना प. पू. 582 सर्षपम् । आत्मम्भरितया सर्व. तृतीयां ( वृक्षशाखां ) जहात्यथ मात्मसात्कर्तुमुद्यतः । कालोऽयं सा शुष्यति, सर्व जहाति सर्वसंहारी तेनाकान्तं जगत्.. महो. 3138 सर्व शुष्यति छांदो.612 तृणामेष्वम्बरे भानौ नरनागामरेषु तृतीयां भूमिकां प्राप्य बुद्धो. c। यत्तिष्ठति तदेवाह मिति । 'नभवति स्वयम् अश्युप. 22 मत्वा न शोचति a. पू. 5/94 | तृतीये उत्तरानायो ज्योतिर्मठः... मठाना. 5 तृणानलश्च नित्यश्चेत् क्षणिक तृतीयेनतुपिण्डेनमातस्तस्याभिजायते पिण्डो. 5 तज्जगद्भवेत् ते. बि. 6187 तृतीये धामनि पर्वम्या एव विद्याया तृणानि हीच्छन्ति कुशत्वमेव वृक्षा यद्वाग्भवकूटं तेनैव मानवीं चान्द्री यूपत्वं पशोश्च गोत्वम् । सर्वाः कौवरी विद्यामाचक्षते त्रि. ता. 116 प्रजा ब्राह्मणत्वं.. न ब्राह्मणत्वात् तृतीयोऽत्यन्तमात्मानमाचार्यकुलेपरमस्ति किञ्चित् इतिहा. 14 'वसादयन् (धर्मस्कन्धः) छांदो. 2 / 23 / 1 तृणेन तत्तज्जीवानां सूर्यादि. तृप्तिरिति वृधौ, बलमिति विद्युति तैत्ति. 31100 सकलभुवनप्रकाशिनी दिवा च रात्रिः (ततिकत्री) सीतो. 7 तृष्णया बध्यते जन्तुः सिंहः तृणोदकं पशुभ्यः स्वर्ग लोकं यज . शृङ्खलया यथा महो. 5 / 87 मानायान्नमात्मन आगायानि.. छान्दो.2।22।2 तृष्णा क्रोधोऽनृतं माया... प्रतिषितृतीयसवनमनुसन्तनुत छान्दो.3।16।4 द्धानि ( 20 ) चैतानि सेवतृतीयस्तैजसो भवति (नारायण:) मानो व्रजेदयः ना. प. 4 ॥ 5-7 ना. पू. ता.111 तृतीयं तृतीयेन (संयुज्यते ) नृ. पू. 22 तृष्णाग्राहगहीतानां संसागव. तृतीयं नाभिचकं स्यात्तन्मध्ये पातिनाम् । आवतम्यमानानां तु जगत्स्थितम् योगरा, 9 दूरं स्वमन एव नौः महो. 4 / 106 तृतीयं नाभिचक्र पञ्चावत तृष्णा चपलमर्कटी, क्षणमायाति सर्पकुटिलाकारम सौभाग्य. 26 पातालम् महो. 3 / 23 तृतीयं यः पिबेत् सामवेदः प्रीणातु आचम. 4 तृष्णा च सुखदःखानां कारणम् आयुर्वे. 6 तृतीयं सवेमनु सन्तनुते -(मा पा.) chaaN.u.3।16।4 तृष्णारज्जगणं छित्त्वा मच्छरीरतृतीया ईकाररूपिणी अव्यक्त कपचरात् । न जाने क गतोस्वरूपा भवतीति सीतेत्यदाहरति सीतो.3 डीय निरहङ्कारपक्षिणी सं. सो. 2 / 38
Page #297
--------------------------------------------------------------------------
________________ तृष्णावि. उपनिषद्वाक्यमहाकोशः तेजाक्ष 271 तृष्णाविचिकामन्त्रश्चिन्तात्यागो तेजश्च विद्योतयितव्यं च प्रमो. 418 हिसद्विज । स्तोकेनानन्दमायाति तेजश्चास्मि विभावसौ भ.गी. 79 स्तोकेनायाति खेदताम् महो. 3226 तेजस एव तद्धयापो जायन्ते छान्दो. 6 / 2 / 3 तृष्णासङ्गसमुद्भवम् भ.गी. 147 तेजसःसमृद्धय पुण्यलोकविजित्यर्थातृष्णा हृत्पद्मषट्पदी महो. 3124 ___ यामृतत्वाय च ( यष्टव्यम्) मैत्रा. 636 तृष्णका दीर्घदुःखदा । अन्तः तेजसःसोम्याश्यमानस्य योऽणिमा स पुरस्थमपि या योजयत्यतिसङ्कटे महो. 3 / 25 ___ ऊर्ध्वः समुदीषति सा वाग्भवति छान्दो. 664 तृष्णा स्रेहो रागोलोभो हिंसा रतिः तेजसात्याप्ताखिललोकं ब्रह्ममूर्धानं ...चञ्चलत्वं जिहीर्थोपार्जन ___ ब्रह्मादयो हीदं दृष्ट्राऽस्तुवन् गणेशो. 48 ...परिग्रहावलम्बोऽनिष्टेष्विन्द्रि तेजसा शरीरत्रयं संव्याप्य.. मात्रायार्थेषु द्विष्टिरिष्टेष्वभिष्वङ्गपरिपूर्ण भिरोतानुज्ञात्रनुज्ञाविकल्परूपं एत...इत्ययंभूतात्मा तस्मान्नाना चिन्तयन्यसेतू नृसिंहो. 34 रूपाण्याप्नोति मैत्रा. 35 तेजसा सोम्य शुङ्गेन सन्मूलमन्विच्छ, / ते अब्रवीदेतास्वेव वां देवतास्वा सन्मूलाः सोम्येमाः सर्वाः प्रजाः छान्दो. 64 भजाम्येतासु भागिन्यौ करोमीति 2ऐत. 215 तेजसा हि तदा सम्पन्नो भवति छान्दो. 86 / 3 ते अस्यात्मेति वा अहमेतमुपाल इति तेजसा तेजस्तेज आदधानः... स यो हैतमेवमुपास्ते तेजस तेजस्तेजसे स्वाहा पारमा. 44 आत्मा भवति को.त. 4.4 | तेजसीव तमो यत्र विलीनं भ्रान्तिते उभे नानार्थे पुरुप सिनीतः कठो. 211 कारणम् । अद्वितीये परे तत्त्वे ते कामक्रोधादयः ..साधनरूपा निर्विशेपे भिदा कुतः अध्यात्मो. 24 भवन्ति सामर.101 : तेजसो वाव भूयोऽस्तीति तन्मे ते क्षुद्रसूक्ताश्चाभवन्महासूक्ताश्च... 1ऐत. 2 / 2 / 5 भगवान्त्रवीत छांदो.7122 ते खल्विम एव पूर्वैराचार्य: प्रोक्ता तेजस्कायममृतं सलिल एवेदं सलिलं धर्माः संहितो. 3.9 . वन भूयस्तेनैव मार्गेण जाग्राय तेऽग्निमब्रुवन्, जातवेद एनति जानीहि । धानति सम्राट सुबालो. 4 / 4 किमेतद्यक्षमितिनो . 33 तेजस्तल्लोहितस्यात्र पिण्ड एवोते क्रमेण षोडशमात्रारूढाः, प्रकारे भयोस्तयोः मैत्रा. 711 जाप्रद्विश्वः, उकारे जाग्रत जसः . प. है. प. 19 तेजस्तेजस्विनामहम् [भ.गी 10 +736 ते चन्द्रं प्राप्यानं भवन्ति बृह. 6 / 2 / 16 तेजस्वयमकारोकारमकारप्रणात्मकम् 2 बिल्वो.21 ते चान्द्रमसमेव लोकाभिनयंते प्रशो. 19 तेजस्यन्नादो भवति (मा. पा.) chaaN.u.3।12।1 ते चावय' विमुच्यन्ते यावत्कर्म तेजस्विनी हास्य प्रजा भवति बृह. 2 / 1 / 4 न तद्भवेत् शिवो. 1-34 तेजस्वी भूयासम् चित्त्यु. 74 ते छन्दोभिरच्छादयन्यदेभिरच्छा. तेजस्वी वै स तेजस्वतो लोकान् दयर स्तच्छन्दसां छन्दस्यम् DA. u. 11412 भास्वतोऽपहततमस्कानभिसिद्धचति छांदो.7112 ते छन्दोभिराच्छादयन्यदभिराच्छा तेजत्यनादोभवति [छान्दो.2।14।2+ 3 / 13 / 1 दयन-(मा. पा.) छां u. 1142 तेजः कल्पोद्यानम् भावनो.2 तेज एव तत्पूर्व दर्शयित्वाऽथाप: तेजः क्षमा धृतिः शौचं भ.गी.163 ___ सृजते [छांदो. 7.1111,1 तेनःक्षये क्षुधाकान्तिनश्यते तेजश्च तेजोमात्रा च प्रो.48 मारुतक्षये ब्राहो.5|5
Page #298
--------------------------------------------------------------------------
________________ 272 तेजः प्र उपनिषद्वाक्यमहाकोशः तेधूम तेजः प्रकाशने ( शरीरस्य) गर्भो. 1 ते तेषु ब्रहालोकेषु पराः परावते तेजः परस्यां देवतायाम छान्दो. 6 / 86 वसन्ति न तेषां पुनगवृत्तिः । बृह. 6 / 2 / 15 ते जीवा भक्तिमार्गीया एवैते __ सामर. 2 तेऽथ (क्रपयः) कवपमैलूपं दास्याः तेजोदास्त्वमस्यग्निरसि महाना.17/15 पुत्र इति... छाग. 121 तेजो-नाद-ध्यान-विद्या-योग ते देवा अब्रुवन्नेतावद्वा ida5 सर्व तत्त्वात्मबोधकम् मुक्ति. 1133 यदन्नं तदात्मन आगासीः बृह. 113018 तजोबिन्दुः परं ध्यानं विश्वात्महदि ते देवा इममात्मानं ज्ञातुमैच्छन् , तार संस्थितम् । भाणवं शांभवं __ हासुरः पाप्मा परिजग्राह नृसिंहो. 6 / 1 शांतं स्थूलं सूक्ष्म परं च यत् ते.किं. 11 ते देवा ऊध्र्ववाहवो रुद्रं स्तुवन्ति चतुर्वे. 8 तेजो भित्त्वा वायुं भिनत्ति सुबालो. 112 ते देवा ज्योतिरुत्तितीवो द्वितीयातेजोभिरापूर्य जगत् समग्रं भ.गी. 1130 इयमेव पश्यन्त इममेवोकारा प्रविद्योतं तुरीयतरीयमात्मानतेजोमध्ये स्थितं सत्त्वं सत्त्व. मनुष्टुभान्विष्य प्रणवेनैव मैत्रा. 6138 __ मध्ये स्थितोऽच्युतः तस्मिन्नवस्थिताः तेजोमयं (यी) चिदस्ति सामर. 97 नृसिंहो. 62 तेजोमयं विश्वमनन्तमाद्यं 10 ते देवा देवयजनस्योत्तरार्धेऽसुरैः संयत्ता आसन् तजोमयी वागिति तद्धास्य विजिज्ञौ छांदो. 676 2 प्रणवो. 8 ते देवा भावयन्तु वः भ.गी. 3111 तेजोमयी वागिति भूय एवमा भगवान्विज्ञापयतु [ छांदो. ते देवा भीता आसन , क इमान 6 / 5 / 4+6/6 तेजो यत्ते रूपं कल्याणतमं तत्ते सुरान्हनिष्यतीति 2 प्रणवो. 7 पश्यामि योऽसावसौ..सोऽहमस्मि ईशा. 16 ते देवाः पुत्रैषणायाश्च वित्तषणायाश्च तेजोरसविभेदैस्तु वृत्तमेतचराचरम् बृ.जा. 2 / 4 / लोकैपणायाश्च ससायने व्युत्थाय ...प्रणवमेवभ्यो परं ब्रह्मात्मतेजोराशिं सर्वतो दीप्तिमन्तं भ.गी. 11 / 17 प्रकाशं शून्यं जानन्तस्तत्रैव तेजो वायौ विलीयते, वायुराकाशे.. सुबालो. 2 / 2 परिसमाप्ताः तेजो वावाद्भयो भूयस्तद्वा नृ. u. 6 / 3 एतद्वायुमागृह्याकाशमभितपति छांदो. 7) / ते देवा: सत्यमेवोपासते बृह. 5 / 5 / 1 तेजो वै पुत्रनामासि स जीव ते द्वन्द्वमोहनिर्मुक्ताः - भ. गी. 7/28 शरदः शतम् कौ.त. 2 / 11 ते द्वे ब्रहाणि विन्देत कर्तृताकर्तृते ___ मुने । यत्रैवैष चमत्कारस्तगातेजोऽशितं त्रेधा विधीयते तस्य श्रित्य स्थिरी भव महो. 4 / 15 यःस्थविष्ठो धातुस्तदस्थि भवति, ते द्वे योनिस्तदेकं मिथुनम् सावित्र्यु. 119 यो मध्यमः स मज्जा, योऽणिष्ठः ते द्वे शाखे हंसवर्ण गायत्री सा वाक् chaaN.u.6।5।3 त्रिष्टुब्दैवत्ये नाग्दो. 1 तेजोहवावौदानस्तस्मादुपशांततेजाः प्रश्नो. 329 दे शाखे हंसवणे गायत्री ते तत एव द्रागिव व्यज्ञासिषुः छाग. 6 / 4 . त्रिष्टप्छन्दसी कात्याय. 1 ते (अज्ञाः)तत्र साभिमाना वर्तन्ते स्वसंवे. 3 ते धाःस्कन्दनन्दिभ्यामन्यैश्च ते तथेत्युक्त्वा तूष्णीमतिष्ठन् । मुनिसत्तमैः । सारमादाय ...नीचैबभूवुः 2प्रणवो. 19 . निर्दिष्टाः सम्यक्.. शिवो. 17 तेतमर्चयन्तस्त्वंहिनःपिता,योऽस्माक तेधूममभिसम्भवन्ति धूमाद्रात्रि मविद्यायाः परं पारं तारयसि प्रश्नो. 68 रात्रेरपरपक्षमपरपक्षाद्यान्षड् ते तं भुक्त्वा स्वर्गलोकं विशालं भ.गी. 9/21 दक्षिणति chaa.u.5।10।3
Page #299
--------------------------------------------------------------------------
________________ ते धूम त धूममभिसम्भवन्ति द्रात्र रात्रेरपक्षीयमाणपक्षमपक्षीयमाणपक्षाद्यान्षण्मासान्दक्षिणा दिव्य एति ते ध्यानयोगानुगता अपश्यन्देवात्मशक्ति स्वगुणैर्निगूढाम् [ श्वेताश्व. 1/3+ तेन कृप्तोऽमृतेनाहमस्मि ना. प. 9/2 चित्यु. 114 तेन गन्धनाय लोकेन सम्पन्नो महीयते छान्दो. 82/6 तेन गीतवादित्रलोकेन सम्पन्नो छांदो. TA2राट धूमा तेन देवाधिपत्यं स्वपतित्वं च गच्छति महीयते तेन चित्रति वेन त्रिविधा भाति सा पुनः प्रकृत्यवच्छिन्नतया तेन चेतनेनेदं शरीरं चेतनवत्प्रतिष्ठापितम् तेन ततोऽपि न बहु दहेदेव सोम्य मैत्रा. 215 ते षोडशानां कलानामेका कला.. छान्दो. 6 7/3 तेन प्रश्नो 42 पुरुषो न शृणोति छ न पश्यति स्वपितीत्याचक्षते तेन त बको दाल्भ्यो विदाभ्यकार छांडो 1/2/13 तेन तरह बृहस्पतिरुद्गीथमुपासाच्चक्रे छांदो. 112 / 11 तेन सहायास्य उद्गीथमुपासाञ्चक्रे दो. 12/12 तिन त्रिराचामेत् । प्रथमं यः पिबे ग्वेदः प्रीणातु तेन देवाऽअयजन्त साध्या ऋषयश्चये [R.a. 8।4।18 [वा.सं. 31/9 + तेन देवाचिपत्यं ब्रह्माधिपत्यं च गच्छति तेन धनादिकाष्ठापतिर्भवति तेन धीराअपि यन्ति ब्रह्मविदः तेन नत्ररन्ध्ररूपो देहः तेन नित्यनिवृत्तः (परमहंसः) तेन नो णकारपकारावुषाप्ताविति इस्मा ह्रस्वो माण्डूक्यः 35 उपनिषद्वाक्यमहाकोशः बृ. u.6:2|16 सरस्व. 37 आचम. 3 तेन सर्व तेन नो णकारषकारावुपाप्ताविति ह स्माह स्थविरः शाकल्यः तेऽनन्योपासका भवन्ति तेन पाप्मानमपहत्य ब्रह्मगा स्वर्ग लोकमप्येति तेन पितृलोकेन सम्पन्नो महीयते तेन पद्योतेनैष आत्मा निष्क्रामति तेन प्राच्यान्त्राणान्रश्मिषु सन्निधत्ते तेन भ्रातृलोकेन सम्पन्नो महीयते तेन मनुष्याणां मोहको दाहको (वायुः) भक्ष्यभोज्य- लेह्य चोष्य-पेयात्मकं चतुर्विधमन्नं पाचयति तेन मातृलोकेन सम्पन्नो महीयते तेन मुखेन पक्षिणोऽसि =नं.10/9017 चिन्त्यु. 1214 ग.पू. 1 / 12 तेन वेपंग भूम्यादिलोकं व्याप्यानन्तयोजनमत्यतिष्ठत् ( विराट् पुरुषः ) तेन वै ते मृत्युमजयन् संसार चातरन तेन(आनुष्टुभमन्त्रेण) वै ते मृत्यु. मजयन्... संसारं चातरन् तेन वै सर्वमिदमसृजत यदिदं किञ्च तेन सत्येन तपसर्तुरम्यातत्रोऽस्मि तेन सखिलोकेन सम्पन्नो महीयते तेन तद्वीपाधिपो भवति, भूःपतित्वं च गच्छति 3 ऐव. 262 तेन (मंत्रज्ञानेन) सर्वज्ञानं भवति ग.पु. 1 / 12 ग.पू. 1 / 12 वृह. 4।4।8 भावनो. 2 प. हं. 3 ( चन्द्रोपस्थानम् ) तेन मुखेन मामन्नादं कुरु । राजा त एकं मुखम् तेन मुखेन विशोऽसि तेन मुखेनेमं लोकमसि तेन मुखेन सर्वाणि भूतान्यत्सि तेन मुह्यन्ति जन्तवः तेन वक्रतुण्डाय हुमिति यो जानी यात् सोऽमृतत्वं... च गच्छति तेन वासनात्मकेन लिङ्गेनोत्पत्तिस्थितिलयानापद्यते 273 3ऐव. 2/63 सामर. 75 1 ऐन. 3।8।4 छांदो. 8231 वृह. 4/4/2 प्रश्नो. 116 छांदो. 823 भावनो. 5 छान्दो. 822 को. u. 2/9 को. त. 2/9 कौ. व 219 कौ. व. 2/9 भ.गी. 5/15 ग. पू. 1 / 12 सामर. 100 मुगलो. 212 नृ. पू. 211 नृ.पू. 2/1 नृ. पू. 1 / 1 कौ. त. 112 छान्दो. 8/2/5 ग. पू. 1 / 12 ग. पू. 116
Page #300
--------------------------------------------------------------------------
________________ 274 तेन स उपनिषद्वाक्यमहाकोशः तेनैषा तेन सर्वमिदं प्रोतं तत्सत्यं तत्परं पदं 1 यो.त.136 तेनासौ स्वविवेकेन स्वयमेव महातेन सर्वदेवाधिपत्यं विष्णुलोका मनाः । प्रविचार्य चिरं साधु धिपत्यं च गच्छति ग. पू. 1212 स्वात्मनिश्चयमाप्तवान् महो. 2 तेन सर्वान्प्राणाश्मिपु सन्निधत्ते प्रो. 16 तेनालौ लोको न सम्पूर्यते तेन सः क्रतुभिरिष्टं भवति a.shirH.3।16। त्स्माज्जुगुप्सेत्। छांदो. 5108 तेन सह मनोयुक्तं तारकं सुसंयोज्य । तेनाई ज्योतिपा ज्योतिरानशान ...ध्रुयुग्मं सावधानतया ___ आक्षि, यत्कुसीदमप्रतीतं.... सहवै.4 किञ्चिदूर्ध्वमुत्क्षेपयेत् अद्वयता.6 ते निचिक्युब्रह्म पुराणमयम् बृह. 4 / 4 / 18 तेन स्त्रीलोकेन सम्पन्नो महीयते छान्दो. 8 / 2 / 9 ते निवन्नन्ति नागेन्द्र मुन्मत्तं बिस. तेन स्वयं त्वया ज्ञातं ज्ञेयं यस्य तन्तुभिः ॥(विमूद्धाः कतुमुद्युक्ता महात्मनः । भोगेभ्यो घरति ये हठाचतसो जयम्) मुक्तिको. 2147 जर्जाता दृश्याद्वा सकलादिह महो. 2 / 71 ते नु वित्त्वोर्धा ऋचः सानो यजुषः तेन स्वसृलोको महीयते छान्दो. सारा स्वरमेव प्राविशन chAM.u. za42 तेनेतिहासपुगणानां रुद्राणां शत. तेन स्वेदमूत्रजलरक्तवीर्यरूपरसपुरुषादिकं प्राणः पृथक्कुर्यात् शाण्डि. 1 / 4 / 8 / ___ सहस्राणि जानिफलानिभवंति पैङ्गलो. 4 / 24 तेनेदं निष्कलं विदाआत् क्षीगत्सपि. तेन ह वाव तत्कुलमाचक्षते, यथा तथा ब्र.वि. 17 यस्मिन्कुले भवति... बृह. 1 / 5 / 21 / तेनेदंपूर्णपुरूपेणतर्वम् [shretaa.3|9+ महाना.814 तेनाडलीमध्यमानात् सलिलमभवत् गायत्रीर, 1 तेनेन्द्रस्य प्रियं सामोपयाय [1ऐत. 2331,2,3 तेनातुराः क्षीणलोकाश्यवन्ते मुण्ड. 1219 तेनेमे प्राणाः, प्राणेभ्यः प्रजाः मैत्रा. 6:37 तेनात्मना बहुज्ञेन निर्माताश्चक्षु teneymindrjaalshriijgtiprvitnyte| रादयः |..दिस्स्त्त्याऽस्मि विगतज्वरः म. प. 329 दश्यस्य सत्तान्तबन्ध तेनाधीतं श्रुतं तेन तेन सर्वमनु इत्यभिधीयते महो. 4 / 47 ष्ठितम् । मूलमंत्रं विजानाति यो तेनेयं त्रयी विद्या वर्तते ओमित्या. विद्वान्गुरुदर्शितम् यो. शि. 214 श्रावयत्योमितिश सत्योमित्युतेनाधीतं श्रुतं तेन... येन विप्रेण द्गायत्येतस्यैवाक्षरस्यापचित्य छांदो. 119 शिरसि त्रिपुण्डूं भस्मना धृतम् बृ. जा. 1 / 8 / / तेनेशितं (देवेन ) कर्म निवर्तते ह श्वेताश्व. 6 / 2 तेनानपानलोकेन सम्पन्नो महीयते छान्दो. 8 / 2 / 7 - तेनैति ( मार्गेण ) ब्रह्मवित्पुण्य कृतजसश्च तेनान्योऽस्मत्समृच्छा तैतमस्मै बृह- 4 / 4 / 9 / तेनैव ( ब्रह्मप्रणवेन ) ब्रह्म प्रकाशते प्रसुरामसि सहवै. 5 तेन विदेहमुक्तिः प. हं. प. 10 तेनामृतत्वमश्याम् चित्त्यु.10|1,4 तेनैव मुखेन मामन्नादं कुरु । श्येनस्त तेनामृतत्वस्ये शानं माऽहं पौत्रमघं __एकं मुखं, तेन मुखेन पक्षिणोऽसि कौ. स. 2 / 9 रुद्रामिति न हास्मात्पूर्वाः तनव रूपेण चतुर्भुजेन ___ भ.गी.1246 प्रजाः प्रयन्तीति को. त. 218 तेनैव शरीरेण देवतादर्शनं करोति नृ. पू. 115 (पुत्र ) ते नाम्ना मूर्यानमभिः तेनेषपूर्णःसवाएपपुरुषविधएव [तैत्ति. 212+3 / 4 जिवामि, असाविति... को. त. 2 / 11 / तेनैषा खेचरी नाम मुद्रा ..बिन्दुः तेनायजंत यदृचोऽध्यगीत, ताः पथ क्षति नोयस्य..यावद्विन्दुःस्थितो आहुतयो देवानामभवन सहवै. 13 देहे तावन्मृत्युभयं कुतः ध्या. वि. 83
Page #301
--------------------------------------------------------------------------
________________ तेनो ए उपनिषद्वाक्यमहाकोश. ते ये श. - तेनो एतस्यै देवतायै सायुज्यर तेभ्यः (मरीच्यादिभ्यः) सर्वाणि सलोकतां जयति बृ. u. 115 / 23 भूतानि च । सङ्कर्षणो. 1 तेनोभी कुरुतो यश्चैतदेवं तेभ्यो जलबिन्दवो भूमौ पतितास्ते वेद यश्च न वेद छांदो. 112:10 रुद्राक्षा जाताः रु.जा. 1 ते पश्वादयस्तत्स्थावरं ते ब्राह्मणा तेभ्यो (देवेभ्यो) एतं मत्रराज नारदयः परमात्मेव निरालं. 10 सिंहमानभं प्रायच्छन् नृ. पृ.21 तेऽपि चातितरन्त्येव भ.गी. 13 / 26 तेभ्यो न सर्वमिव प्रतिपत्स्ये हन्तातेऽपि मामेव कौन्तेय भगी. 9/23 हुमन्यमभ्यनशासानीति छाण्दो.5|1113 तेऽपि यान्ति परां गतिम् भ.गी. 9 / 32 तेभ्योऽब्रवीत्तमहं वेद तञ्चत्वं ते पुण्यमासाद्य सुरेन्द्रलोकं भ. गी. 9/20 याज्ञवल्क्य सूत्रमविद्वा~ स्तं ते पिशाचास्ते मनुष्यास्ताः चान्तर्यामिणं...मूर्धा ते त्रियः ( परमात्मैव ) निरा. 10 विपतिष्यतीति बृह. 372 ते पुनः पुरुषाग्नौ हूयन्ते वृ. u.62|16 तेभ्योऽभितप्तेभ्यस्त्रयोविदासंप्रास्रवत् छांदो.202312 ते पृथिवीं प्राप्यान्नं भवन्ति vR.u. 6 / 2 / 16 तेभ्यो भूतानि, तेगवृतमश्ररम् गोपालो.2|13 तेऽप्यज्ञानतयानूनंपुनरायान्तियान्ति.. म.वार. 3 तेभ्यो ह प्रादुर्वभव तन्न व्यजानन्त केनो. 313 ते प्रकाश्याभिवदन्ति (आकाशादयः) प्रश्नो. 212 तभ्यो ह प्राप्तभ्यः पृथगहाणि ते ( देवाः ) प्रजापतिमुपचावन् , काग्याश्चकार छाण्दो.5।11।5 तेभ्य एतं मंत्ररा नारसिंह तेभ्योऽहं भागधेय जुहोमि, ते मा प्रायच्छत नृ. पू. 2 / 1 तृप्ता: संवैः कामैस्तपयन्नु स्वाहा vR.u. 6 / 3 / ? ते प्राकाश्याभिवदन्ति ( मा. पा.) प्रश्नो. 2 / 2 तेभ्यो हासावामुगः पाप्मा सच्चिदाते प्राप्नुवन्ति मामेव भ. गी. 124 नन्दघनज्योतिरभवत् नृसिंहो. 61 ते ब्रह्म तद्विदुः कृत्स्नं भ. गी. 7 / 29 तेभ्यो हैतदक्षरमुवाच द इति । बृह. 5/11,2 ते ब्रह्मलोके तु पगन्तकाले परा तेभ्यो हैतामुपनिषदं प्रोवाच छांदो. 884 मृतात्परिमुन्यंतिसर्वे म्हाना.8|15 +मुन्न्द्द्.3।2।6 तेऽमुख्मिन्नादित्ये सृप्ता: छाण्दो.8।6।2 ते ब्रह्मलोकेषु परान्तकाले... ते मृत्योयन्ति विततस्य पाशम् कठो.42 __परिमुच्यन्ति काले [कैव. 4+ भवसं. 3333 ते मे अक्षन्नहमु ताननुक्षम् वा.म. 21 तेभिर्धार्थमिदं सूत्रं क्रियाङ्गं ते मे युक्ततमा मता: भ.गी. 122 __ तन्तुनिर्मितम परत्र. 17 ते य एवमतद्विदुर्य चामी अरण्ये ते भोगास्तानि भोज्यानि व्यास. श्रद्धा सत्यमुपासते तेऽचिपुत्रस्य तन्मनः । नाजहुः.. महो. 2 / 26 मिसम्भवन्ति vR.u.6।2।15 ते (शिवभक्ताः) भोगान्प्राप्य ते यथा तत्र न विवेकं लभन्ने छांदो. 619 / 2 मुच्यन्ते प्रलये शिवविद्यया शिवो. 1 ते यदन्तगतद्रह्म तदमृतस आत्मा ते यस्तज्ज्योतिरस्य सर्वस्य पुरतः प्रजापते: सभां वेश्म प्रपोछांदो,142 सुविभा मविभात...परमेव ते यद्वयमनुसंहितमृचो धीमहे... 3ऐत. vA2 ब्रम भवति नृसिंहो. 62 ते ये शतमाजानजानांदेवानामानन्दाः तैत्ति. 218 तेभ्यस्तुर्य महत्तरं (चाक्षुपादिभेदेभ्यः) मैत्रा. 711 ते ये शतमिन्द्रम्यानन्दाः नेत्ति: 18 तभ्यः (वेदानधीतेभ्यः)श्राद्धंतु दत्तं ते ये शतं कर्मदेवानां चेनच्छाद्धं निष्फलं भवेत इनिहा. 7/ देवानामानन्दाः तैत्ति. rA8 3
Page #302
--------------------------------------------------------------------------
________________ ते ये श से ये शतं देवगन्धर्वाणामानन्दाः ते येऽस्मद्यक्ष्ममनागसो दूराहूरमचीचतम् ते ये शतं देवानामानन्दाः स एक इन्द्रस्यानन्दः ते ये शतं पितॄणां चिरलोकलोकानामानन्दाः.. ते ये शतं प्रजापतेरानन्दाः.. 201 स एको ब्रह्मण आनंद: ते ये शतं बृहस्पतेरानन्दाः भ एकः प्रजापतेरानन्दः ते ये शतं मनुष्यगन्धर्वाणामानन्दाः ते ये शतं मानुषा आनन्दाः स एको मनुष्यगन्धर्वाणामानन्दः ते रागादयो दोषाः शरीरसंवलिता: तपसोऽभवन् कर्मादिष्वेतेर्जुहुयात् पुतो देवलोकान्दसमश्रुते ते ऽचिभिसम्भवन्त्यर्चिषोऽहरह पूर्यमाणपक्षमा पूर्यमाणपक्षाद्यान्षण्मासानुदङादिस्य एति मासेभ्यो देवलोकम् अस्पिमभिसम्भवन्ति अस्र्चिषो व यशस आश्रयवशाजटाभिरूपा इत्र कृष्णवर्त्मनः द्स्वस्थिताः प्रमुख धार्तराष्ट्राः ( अथ ) ते वा एतस्यैवं यथैवेह बीजांकुरा वा.. तेवा एते गुह्या आदेशापतद्रह्माभ्यतपन् ते वा एतेऽथर्वाङ्गिरस एतदिति हासपुराणमभ्यतपन ते वा एते पञ्च महापुरुषाः स्वर्गस्य लोकस्य द्वारशः वाश्वान्ये पञ्चान्ये दश सन्तस्मात्सर्वा दिवन्नमेव ते वारसाना रसाः, वेदा दि रसास्तेषामेते रसाः ते वाऽभिवाद्यैवोप समीयुः ते ( देवा: ) वायुप्रतिष्ठाकाशात्मानः स्वर्ययुः उपनिषद्वाक्यमहाकोशः तैत्ति 28 सह. 5 तैत्ति. 28 तोत्त. 28 तात्त. 28 तैत्ति. 218 तेति. 28 तात्त. 218 सामर. 101 सहवे. 11 बृह. 6/2/15 छांदो. 5/10/1 मैत्रा. 6 / 35 भ.गी. 26 तेषां ख ते विदुरनेन वे न उद्गात्रास्येव्यन्तीति [ बृह. 11312, विदुयुक्तचेतसः ते वै माभिसंविशति तथेति 5 समन्तं परिणयविशन्त ते वे सूत्रविदो लोके त यज्ञोपवीतिनः ते शुक्रमेतदतिवर्तन्त धीराः छान्दो. 315/4 मार्षे. 1014 कौ 2114 तेऽश्रद्दधाना बभूवुः तेषामभ्यर्हितमन्तर्गृहम् तेषामसौ विरजो ब्रह्मलोको न यषु जिह्यमनृतं न माया तेषामहं समुद्धर्ता तेषामात्रेयोऽच्छावदः सर्वाण्येवा वर्तयत् तेषामादित्यवज्ज्ञानं तेषामिन्द्रो जगतमेव प्रतिसन्दिदेश तेषामिन्द्रो न प्रत्यपद्यत तेषामिन्द्रो रुद्रानेव सेनान्योक : तेषामिमबिभ्यतएव शनुपाकल्पयत् तेषामेतान्यमृतानि तेषामंत रसाः ( वेदा: ) तेषामेव पुनर्भवनं नो इहास्ति तेषामेव संवंदा स्त्रीकरणं धपः तेषामेवानुकम्पार्थ तेषामेवैष ब्रह्मलोकस्तेषा सर्वेषु लोकेषु कामचारो भवति तेषामेवैप ब्रह्मलोक, येषां तपो मित्रा. 6 / 31 छान्दो 3/5/2 ब्रह्मचर्ये येषु ब्रह्म प्रतिष्ठितम् तेषां के योगवित्तमाः छान्दो. 342 छान्दो. 3 / 13 / 6 तेषां (कर्मेन्द्रियाणां क्रमेण वचनादानगमनविसर्गानन्दात्रते विषया:... छान्दो. 4 338 तेषां क्रमेण सङ्कल्पविकल्पाध्यवसायाभिमानावधारणा स्वरूपाचैते विषयाः तेषां खल्वेषां भूतानां त्रीण्येव बीजानि भवन्त्यण्डजं जीवजमुद्भिज्जमिति 3, 4, 5, 6, 7 भ.गी. 7130 बृह. 113 / 18 ब्रह्मो. 11 मुंड. 31211 प्रश्नो. 2 / 4 भस्मजा. 28 मनो. 1 / 16 भ.गी. 12/7 छाग. 212 भ.गी. 5 / 16 शौनको. 4|1 शौनको. 111 शांनको. 3/1 शौनको. 4|1 छान्दो. 315/4 छान्दो. 3/5/4 बसवे. 1 भावनो. 8 भ.गी. 10/11 छान्दो. 8।4।3 प्रश्नो. 1 / 15 भ.गी. 12/1 शारीरको 1 शारीरको 2 छान्दो. 6 3 1
Page #303
--------------------------------------------------------------------------
________________ तेषां जा. उपनिषद्वाक्यमहाकोशः 277 तेषां जरितारो बिभ्यत एव वसती. तेषाः सुखं शाश्वतं नेतरेषाम कठो. 5/12 वरीरुपकल्पयन् शौनको. 3 [+ श्वेता. 6.12+ गुद्यका. 44 तेषां ज्ञानी नित्ययुक्तः भ.गी. 7 / 17 तेषा स्नेहमागोऽयमापद्यते सामर. 2 तेषां तप्यमानानां रसान्प्रावहादग्नि तेषु प्राणादयः पञ्च मुख्याः पश्चसु पृथिठया वायुमंतरिक्षादादित्यदिवः छान्दो.4।17।1 सुव्रत । प्राणसंज्ञम्तथाऽपानः तेषां नाम्नां वागित्येतदेषामुक्थमतो पूज्यः प्राणस्तयोमुने A. द. 425 हि सर्वाणि नामान्युत्तिष्ठन्ति बृ. u. 1 / 6 / 1 तेष्वक्षरषु विभज्य भावष्यजगदूपं तेषां नित्याभियुक्तानां - भ.गी. 9.22 प्राकाशयम । सादह कृष्णादाकाश.. गो.पू. 328 तेषां निष्ठा तु का कृष्ण भ, गी. 1711 तेष्वण्डेषु सबवेकैकनारायणा. तेषां नकंचनाशकं विवक्तुमिति छान्दो . 5/3.5 वतारो जायते त्रि.म.ना. 27 सेषां नो भक्त्यागमपुराणेतिहास तेष्वात्मनेऽन्नाद्यमागायेत् बृह. 113028 धर्मशास्त्रेषु धृताभिमानास्ते.. स्वसंवे. 1 ते सर्वगं सर्वतः प्राप्य धीग युक्तातेषां प्राणः पूर्वपक्ष झाप्यायते. ___ त्मानः सर्वमेवाविशन्ति मुंड. 3215 'थापरपक्षेन प्रजनयत्येतद्वै ते सर्व गुणा:... यात्मानं तन्मयतां स्वगस्य लोकस्य द्वारम को. त. 112 नयान्त सामर. 101 तेषां ब्रह्मविष्णुरुद्राश्वोत्पत्तिस्थिआत. तेऽमगः सन्नह्य सहसवाचरन् सहवै. 1 __ लयकार: यो. चू. 72 ससोमप्राप्रवन्ति [त्रिसु.1,2,3+ म्हाना.12|1,2,3 तेषां मनुष्यादीनां पश्चभूतसमवायः तह खल्वथोर्ध्वरेतसोऽतिशरीरम यो. चू.72 विस्मिता आतसमेत्योचुः मंत्रा. 41 तषां भेदाममं शणु भ.गी. 1717 त ह गृहीत्ववनान् पथोऽभिसमीयुः छाग. 5 / 2 तेषां ( जीवानां ) मुक्तिकरं मागे.. 1 यो. त. 5 ते ह तत एवातिमाच्छस्तानतेषां य उभयतोदन्ताः पुरुषस्यानु वितरापराभावयन शौनको. 112 विधां विहितास्त तेऽन्नादाः 1ऐत. 31113 ते ह तत एवोपसमेत्य कुरुक्षेत्र. तेषां यदा तत्पयवत्यथममे मुपजग्मुः छाग. 31 वाकाशमभिनिष्पद्यन्ते बृह. 62 / 16 तह तस्यः पन्थामनुप्रातिष्ठन्नन्तं (अथ ) तेषां ( भूतानां ) यः. हसायाहन्यवोपसंपादयामासुः छाग. 5 / 4 समुदायः शरीरमित्युक्तं मैत्रा. 32 ते हताभिरेव जिघांसन् शौनको. 311 तेषां विश्वामित्रो विजितीयमिव ते ह (असुराः) तृतीयस्येह सवनस्य मन्यमान उवाच आर्षे. 111 पवमानेषु यज्ञवास्त्वभ्यायन शौनको.41 तेषां सततयुक्तानां भ. गी.10.10 ते ह तैरेव देवानपाजिघांसन् शौनको. 4 / 1 तेषार सत्यानां सतामनृत ते ह देवा ऊचुहन्तासुरान्यज्ञ उद्गीथेमपिधानं यो यो ह्यस्येत:प्रेति नात्ययानेति वृः.1।3।1 न तमिह दशनाय लभते छान्दो. 81301 ते ह नाकं महिमानः सचन्तन्ते) तेषार सतानामिह रन्तिरस्तु[चित्त्यु. 51 / 12,13 [चित्त्यु.1217 +महावा.4 +R.a.814|19 तषार सर्वेषु लोकेष्वकामचारोभवति छांदो. 7 / 252 [ =म्ण्.10॥90।16+ वा.सं. 31 / 16 तेषा 5 सर्वेषु लोकेषु कामचारो । ते ह नासिक्यं प्राणमुद्गीथमुपासां. __ भवति [ छान्दो. 8॥sh6+ 843+815 / 4 चक्रिरे छान्दो. 1 / 2 / 2 तेषार सर्वेषु लोकेष्वस्य काम ते ह नुन्नेषु नाराशंसेषु RSINAM चारो भवति छांदो. 8 / 1 / 6 यज्ञवास्त्वभ्यायन् shaunko.1|1
Page #304
--------------------------------------------------------------------------
________________ 278 तेहपा उपनिषद्वाक्यमहाकोशः ते होयु ते ह पादयोरेवाभिमय बालिशानू. ते हि तमर्चयन्तस्त्वं हि नः वह वाव नस्तधेन निष्कुर्मः... छाग. 64 . पिता...(मा.पा.) प्रमो. 68 तेह प्राणाः प्रजापति पितरमेत्यो ते हि लोके महाज्ञानास्तव लोको चुर्भगवन् को नः श्रेष्ठ इति छाण्दो.5|27 / न गाहते a.zAM. 95 तेह बालिशा ऊचुर्यदयमीहगभूत् छाग. 62 ते हेमे प्रागा अहंश्रयसे विवद तेह बालिशानेवोपासन् छाग. 322 माना: ब्रह्म जग्मुः बृह. 6 / 17 ते ह बिभ्यत एव स्तोकानुदकल्पयन् शौनको .12 तहते ब्रह्मपराब्रह्मनिष्ठा:ब्रह्म..(मा.पा.) प्रश्नो. 121 हेह ब्राह्मणा न दधृषुरथ ह याज्ञ ते ते ब्रह्मपरा ब्रह्मनिष्ठाः परं वल्क्यः स्वमेव ब्रह्मचारिणमुवा ब्रह्मान्वेषमाणाः प्रभो. 11 चैता: सोम्योदज साम वा 3इति बृः.3|112 ते हत रक्कपर्णा नाम महावृषेषु ते ह ब्राह्मणाश्चधुः कथं नो यत्रास्मा उवास छान्दो. 425 ब्रह्मिष्ठोब्रवीत बृह. 3212 ते हाचूरप वा एतग्यजुषादप ते ह यथैवेदं बहिष्पवमानेन स्तोष्य साम्न इति छाग. 122 माणाः सररब्धाः सर्पन्तीत्येव छांदो. 1 / 12 / 4 त हाचुरपीदं साधीया इति तेह माध्यन्दिनस्यैव सवनस्य . साधीय इति होचुः छाग. 5 / 4 ...अभ्यायन् शौनको. 31 ते होचुरुद्गीथ व कुशलाःस्मो हन्ता. ते ह वस्नेव प्रातस्सवनेषु... द्रीथे कथां वदाम इति छान्दो. 1 / 8 / 1 व्यजिगीषन्त शौनको. 11 ते होचुनमस्यानतीव वचो तेह वाचमुचुस्त्वं न उद्गायेति रेचयिष्यथ छाग. 325 तथेति तेभ्यो वागुदगायत् बृह. 1232त होचुन हासंवत्सरवासिनामनुतेह विराजः सत्यमानसा अयादिति छाग. 4 ॥ 3 न सजन्तेह प्रजापतयः सुबालो. 113 त होचुनमिषेऽमी शुनकाः सत्रमासत छाग. 42 तेह सङ्कीडत एव कुबरिणो रथ त होचुर्ब्राह्मणा वाव स्मः छाग. za2 __ चर्या-(रथकट्या-) मविंदन् छागले. 52 त होचुभगवन्नभिवाद्यभिवाद्यसीति मंत्रा. 45 तेह समित्पाणयः पूर्वाह प्रतिच 'त होचुभगवनीदशस्य कथमंशेन ___क्रमिरे तान् हानुपनीयैवैतदुवाच छान्दो.5|1117 : वतनमिति मैत्रा. 15 ते ह समित्पाणयो भगवन्तं त होचुमेव स्मोपनथा गतिस्तु पिप्पलादमुपसन्नाः प्रश्नो. 111 न त्वमिति छाग. 2 / 4 विय हिंचक्रः छान्दो.1।12।4 ते होचर्यत्किमिव बालिशानुपासदत ते ह स्म पुत्रैषणायाश्च वित्तष महाशाला वै महाश्रोत्रिया __णायाश्च लोकैपणायाश्च व्युत्था वर्षीयांसः छाग. 3 / 3 याथ भिक्षाचर्थ चरन्ति बृह. 4 / 4 / 22 ते होचर्यथतं काष्ठभारमानद्धमनुतेह समारतास्तूष्णीमासाश्चक्रिरे छान्दो.।10।1 पश्याम: छाग. 61 ते हान्योन्यस्याभिसमीक्षामासुः । छाग.34 ते होचुर्यदिदमृग्यजुषरेवोपवत्वम् छाग. 113 ते हापश्यन्न हास्मास्मिथुचि ते होचुर्यद्वावकं तदेव खं, यदेव ' देवासाववोचत्.. छाग. 34 खं तदेव कमिति छांदो. 105 ते हासुराः पुनरेवोदपतिष्यन्त शौनको. 41 त होचुर्येन पुरुषश्चरेत् ..(मा.पा.) chaaN.u.6।11।6 ते हास्य लोकास्तदुतेव महाराजो ते होचर्येन हैवार्थेन पुरुषश्चरेत्त* भवति बृह. 2 / 1 / 18 हैव वदेदात्मानमेवेमं...
Page #305
--------------------------------------------------------------------------
________________ ते हो ते होचुईन्त तमात्मानमन्विच्छामो सर्वा च यमात्मानमन्विष्य लोकानाप्नोति ते होचुः कथमानुष्टुभं मन्त्रराजमभिजानीमः ते होचुः कथं वयमन्नाद्याभवामैति ते होचुः कथं शिवोमायुत इति ते होचुः किंवा अस्मत् प्रतीच्छथेति ते होचुः क्व नु सोऽभूधो न इत्थमसक्तेत्ययमास्येऽन्तरति ते होचुः सम्पश्यध्वमिति किं हीति अस्सोरात्रविदो जनाः तेऽहोरात्रे एकं दिनं भवति ( महाविष्णोः) ते नत्प्रथमो विदाञ्चकार ब्रह्मेति ते नन्नेदिष्ठं पस्पर्शः तेजसस्तु विविक्तभुक् तैजसः प्रतिभासिकः स्वप्नकल्पित इति तेजसस्य नाम भवति तेजसस्त जोमयोऽमृतमयः पुरुषोऽयमेव तैजसः प्रविविक्तभुक् । आनन्दभुतथा प्राज्ञः सर्वसाक्षीत्यतः परः तैजसात्मकः प्रद्युम्न उकाराक्षर सम्भवः । प्राज्ञात्मकोऽनिरुद्धोसत् मकाराक्षरसम्भवः तेजसात्मिकां जालन्धर पीठालयां... वजेश्वरी.. द्वितीयकूटां मन्यन्ते तैजसानि ( पात्राणि ) गुरवे दद्यात् तैजस्योत्वविज्ञान उत्कर्षो दृश्यते स्फुटम् । मात्रासम्प्रतिपत्तौ स्यादुभयत्वं तथाविधम् तैरहं पूजनीयो हि भद्रकृष्ण निवासिभिः । तद्धर्मगतिहीना ये तस्यां मयि परायणाः तैर्दचानप्रदायैभ्यः उपनिषद्वाक्यमहाकोशः छान्दो872 ग. पू. 1/11 ग.पू. 116 ग.पू. 28 छान. 4 / 1 वृह. 1138 छाग. 52 भ.गी. 8 / 17 त्रि. म. ना. 3 / 5,6 केनो. 4/2 केनो. 4/2 आगम. 3 पैङ्गलो. 2/6 बृह. 2/5/8 यो. चू. 72. गोपालो. 2 / 16 श्रीवि. ता.2!1 तौ हांसा तैलधारामिवाच्छिन्नदीर्घघंटा निनादवत् । बिन्दुनादकलातीतं यस्तं वेद स वेदवित् तैलधारामिवाच्छिन्नं दीर्घघण्टानिनादवत् । व्यवाच्यं प्रणवस्यामं कठरु. 2 आगम. 27 पश्यतो हरः (थ) तैः सम्भूतैर्वायुः संस्थाप्य हृदयं तपः । ऊर्ध्वं प्रपद्यते देहाद्भित्वा मूर्धानमव्ययम् तोयेन जीवान् व्यससर्ज भूम्याम् तौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चिद्वह्मोद्यं जेतेति तौ मिथुनं समेतां ततः प्राणोऽजायत तौ यत्र विहीयेते चन्द्रमा इवादित्यो दृश्यते तौ वा एतौ द्वौ संवर्गों, वायुरेव देवेपु, प्राणः प्राणेषु तौ सम्परीत्य विविनक्ति धीरः बृद. 318/1 बृह. 115/12 3 ऐव. 3 / 413 छान्दो. 4।3।4 कठो. 22 T तौ 6 द्वात्रिंशवर्षाणिब्रह्मचर्यमूषतुः छान्दो. 873 तौह पुरुषं सुप्तमाजग्मतुः बृद. 2/1/15 तौह प्रजापतिरुवाच किमिच्छन्ताववास्तमिति तौह प्रजापतिरुवाच किं पश्यथेति तो ह प्रजापतिरुवाच साध्वलंकृतौ ...भूत्वोदशगवेऽवेक्षाथां तौह यदूचतुः कर्म हैव तदूचतुः तौह शान्तहृदयौ प्रवत्रजतुः गोपालो. 2 / 10 | तौ ह साध्वलंकृतौ सुवसनौ परिष्कृत भ.गी. 3 / 12 भूत्वोदशरावेऽवेक्षा चक्राते वत् । प्रणवस्य ध्वनिस्तद्वत्तद ब्रह्म चोच्यते तैलमध्ये यथा यथा मक्षिका एकदेहिमध्ये ब्रह्म दशधा रूपं.. तैलं तिलेषु काष्ठेषु वह्निः क्षीरे घृतं यथा । गन्धः पुष्पेषु भूतेषु तथास्स् मास्स्थितो यम् तैश्व न गौर्न ब्राह्मणो न सुरा न 271 यस्तं वेद स वेदवित् [ध्या. बि. 18 + वराहो. 5/69 तैलधारामिवाच्छिन्नं दीर्घघण्डानिनाद ध्या. बिं. 37 यो. चू. 80 अद्वैतो. वासुदे. 10 स्वसंवे. 2 2सन्न्यासो. 20 महाना. 1 / 4 छान्दो. 8/7/3 छांदो. 8/8/1, 2. छान्दो. टाटार बृह. 3/2/13 छान्दो. TATA3 छान्दो. टाटार
Page #306
--------------------------------------------------------------------------
________________ 280 तौ ह सुप्तं उपनिषद्वाक्यमहाकोशः त्यागो हि को.त. 4.18 तौ ह सुमं पुरुषमीयतुम्तं हाजातशत्रु त्यक्त्वा लोकांश्च वेदांश्च विषयारामन्त्रयाञ्चके निन्द्रियाणि च । आत्मन्येव तो हान्वीक्ष्य प्रजापतिरुवाच छान्दो. 8 / 8 / 4 स्थितो यस्तु स याति परमां गतिम् ना.प. 41 तो हासंविदानावेव समित्पाणी प्रजा त्यक्त्वा विष्णोलिङ्गमन्तबहिवा यः स्वाश्रयं सेवतेऽनाश्रमं वा। पतिसकाशमाजग्मतुः छान्दो.872 प्रत्यापत्तिं भजते.. शाट्याय. 27 तो होचतुर्यथैवेदमावां भगवः साध्वलंकृतौ सुवसनौ परिष्कृतौ च त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः छान्दो.TA3 / एवमेवैमो भगवः साध्यलंकृतो सन्यस्तपुष्पारसमेवा अवानाः शाट्याय. 16 tyktvaasnggaanychnaiHshnaiH| सर्वद्वन्द्वैतो होचतुः सर्वमेवेदमावां भगव विनिर्मुक्तो ब्रह्मण्येवावतिष्ठते ना.प. 3152 मात्मानं पश्याव या लोमभ्य त्यक्त्वा सदसदास्थां त्वं तिष्ठाक्षुब्धमा नखेभ्यः प्रतिरूपमिति छान्दो. 881 महाधिवत् महो. 6 / 53 ती होत्क्रम्य मत्रयाश्चक्राते बृह. 3 / 2 / 13 / त्यक्त्वा सर्वमिदं कलेवरगतं मत्वा तौ होदशरावेऽवेक्षांचक्राते तोह मनोविभ्रमं देहातीतमवाच्यप्रजापतिरुवाच किं पश्यथेति छान्दो . 858 / 1 भेकमपरं तत्त्वं परं सेव्यताम् भमन. 2 / 107 तो यस्य परिपन्थिनौ भ.गी. 3134 त्यक्त्वा सर्वानशेषतः भ.गी. 6 / 24 त्यक्तवर्णाश्रमाचारस्सर्वदा दिवानक्त. त्यक्त्वा सर्वाश्रमान्धीरो सेन्मोक्षासमत्वेनास्वप्नः (अवधूनः) तुरीया. 3 श्रमे चिरम । मोक्षा अमात्परिभ्रष्टो त्यक्तवर्णाश्रमाचारो लुप्त स्र्व्क्रियो। न गतिस्तस्य विद्यते शाध्याय.28 'पि यः । सकृत्तिर्यत्रिपुंड्राङ्क त्यक्त्वोत्तिष्ट परंतप भ.गी. 2 / 3 धारणालोऽपि पूज्यते बृ. जा. 5/9 त्यजत्यन्ते कलेवरं भ.गी. 86 त्यक्तसङ्गो जितक्रोधो लघ्वाहारो त्पज धर्ममधर्म च उभे सत्यानृते जितेन्द्रियः । पिधाय बुद्धया त्यज । उभे सत्यानृते त्यक्त्वा द्वाराणि मनो ध्याने nivezayet nA.pa. 67 yena tyajati(si) tattyaja 1sN.so.2|12 त्यक्तसर्वपरिग्रहः भ.गी. 4 / 21 त्यजेदज्ञाननिर्माल्यं सोऽहम्भावेन त्यका विद्यो महायोगी कथं तेषु पूजयेत् निमज्जति . a.pU. 4 / 4 त्यजेदभेदनिर्माल्यं स्कन्दो. 10 स्यक्ताहकारो ब्रह्माहमस्मीति त्यस्य राजा मर्यानं विपातचिन्तयन्निदं सर्व यदयमात्मेति म.ब्रा. 28 यतात्... (मा. पा.) bR.u.1।3।24 त्यक्ताहंकृतिराश्वस्तमतिराकाश त्यागस्य च हृषीकेश भ.गी. 181 शोभनः । अगृहीतक लङ्काको त्यागः शान्तिरपैशुनम् भ.गी. 162 लोके विहर शुद्ध घीः महो. 6 / 69 त्यागाच्छान्तिरजन्तरम् bh.गी.12|12 त्यक्तुं कर्माण्यशेषतः भ.गी. 1811 त्यागादानपरित्यागी विज्वरो त्यक्तेषणो ह्यनृगस्तं विदित्वा मौनी भव सर्वदा महो. 6 / 15 __ वसेदाश्रये यत्रकुत्र शाट्या. 6 त्यागी सत्वसमाविष्टः भ.गी. 18 / 10 त्यक्त्वा कर्मफलामङ्गं bh.गी.4|20 त्यागेनैके अमृतत्वमानशुः [कैव.3+ म्हाना.8|14 त्यक्त्वा कामान्सन्यस्यति...भोगां त्यागे भरतसत्तम भ.गी. 184 स्त्यजति सुस्थितान् 2सन्यासो.8 त्यागो दक्षिणा (शारीरयज्ञस्य) प्रा.हो. 4 / 3 त्यक्त्वा देहं पुनर्जन्म भ.गी. 49 व्यागो हि पुरुषव्याघ्र भ.गी. 184 मैत्रे.201
Page #307
--------------------------------------------------------------------------
________________ त्यागो हि त्यागो हि महता पूज्यः सद्यो मोक्षप्रदायकः त्याज्यं दोषवदित्येके वथ इमे लोकाः स प्रस्तावोऽग्निर्वायुरादित्यः त्रयमप्यत्रापि सुषुप्तं स्वतं मायामात्रं त्रयमप्येतत्सुषुप्तं स्वनं मायामात्रम् त्रयश्च त्री च शता श्रयच त्री च सहस्रेत्यो मिति शिवे देवाः त्रयं स्वेव न एतत्प्रोक्तम् श्रम मिलित्वा परस्परमुवाच महमेव सर्वस्येश इति त्रयः प्राजापत्याः प्रजावतौ पितरि ब्रह्मचर्यमूषुः त्रयाणामक्षराणां च योऽधीतेऽप्य धमक्षरम् ते.बं. 1 / 19 भ.गी. 18/3 उपनिषद्वानमहाकोशः छान्दो. 222111 नृसिंहो. 114 नृसिंहो. 114 श्रयं यदा विंदते ब्रह्ममेतत् त्रयं वा इदं नामरूपं कर्म, तेषां न वागित्येतदेषामुक्थम् त्रयः कालात्रयो देवास्त्रयो लोकाश्रयः स्वराः । त्रयो वेदाः स्थिता यत्र सत्परं ज्योतिरोमिति बृह. 319/1 बृह. 319/2 3 ऐस. 2/1/2 ग. शो. 4/6 श्वेता. 119 बृह. 116 / 1 / त्रिकूटा भवति ज्ञेया मूलप्रकृतिसङ्गता । प्रकृतिः प्रणवत्वाच.. यो. शि. 6157 | त्रिकोणमण्डलं वह्रीरुद्रस्तस्याधिदेवता त्रिकोणशक्तिरकारेण महाभागेन प्रसूते.. बृह. 512/1 1यो.तं. 135 त्रयाणामक्षरे चान्ते थोचीते ऽप्यर्थाक्षरम् । तेन सर्वमिदं प्राप्तं तत्परमं पदम् । पारमा 518 त्रयी वा कामं त्रयीमयं त्रिगुणं त्रेतात्मकम् त्रयी विद्या हिङ्कारय इमे लोका: छोदो. 212111 त्रयोस्यश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे 1 यो.. 135 प्रयो ( यतयः ) ग्रामः समाख्यातः नग 2 योमंस. 7 ना. प. 3 / 56 त्रयोदशमुखं त्वक्ष कामदं सिद्धिदंपरम् रु. जा. 38 यो धर्मस्कन्धा यज्ञोऽध्ययनं दाममिति छांदो. 223|1 यो लोका एत एव वागेवायं लोको मनोऽन्तरिक्षलोकः प्राणोऽसौ लोकः 36 त्रिणाचि योलोकास्त्रयो वेदास्त्रयः संध्यास्त्रयः सुराः । त्रयोऽप्रयश्च त्रिगुणाः स्थिताः सर्वे त्रयाक्षरे (थ) त्रयो वाव लोकाः, मनुष्य 1 योगत. 6 लोकः पितृलोको देवलोक इति बृह. 115/16 त्रयोविंशतिरेवानि तवानि प्रकृतानि तु शारीरको 14 त्रयो वेदा एत एव वागेवग्वेदो मनो यजुर्वेदः प्राणः सामवेदः यो हीमे लोकाखयो होमे वेदाः त्रायते महतो भयात् त्रिकर्मकृत्तरति जन्ममृत्यू त्रिकालमेतज्जत्वा क्रतुशतफल मवाप्नोति त्रिकालमेतत्प्रयुञ्जानः सर्ववेदपारायणफलमवाप्नोति बृह. 115/4 त्रिकोणं प्रथमं भवति, द्वितीय षट्कोणं... त्रिगुणं जुषाणः सकलं विधत्ते त्रिगुणीकृतप्रेषोच्चारणं कृत्वा ...तत्वमस्यादिवाक्यार्थस्वरूपानुसन्धानं कुर्वनुदीचीं दिशं गच्छेत् त्रिचतुस्त्रिचतुरसप्तत्रिचतुर्मासपर्यन्तं माचरेनाडीशुद्धिर्भवति त्रिणाचिकेतस्त्रयमेतद्विदित्वा य एवं विद्वार श्चिनुते नाचिकेतम् । ... शोकातिगो मोदते स्वर्गलोके त्रिणाचिकादियोगान्ता ईश्वरभ्रान्तिमाश्रिता: [ महो. 4 / 74+ |त्रिणाचिकेत स्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू त्रिते देवादिविजाता यदाप इमं मे वरुण.. बृ. 115/5 ग. पू. 3 / 1 भ.गी. 18/19 कठो. 1117 सूर्यो. 9 281 भस्मजा. 117 श्रीवि. ता. 116 यो. शि. 5 / 14 त्रि. वा. 116 ना.पू. ता. 6 / 1 पारमा 17 प. हं प. 5 ... शांडि. 1/5/2 कठो. 118 वराहो. 2/55 कठो. 1 / 17 सबै 4
Page #308
--------------------------------------------------------------------------
________________ त्रिदण्ड त्रिदण्डकमण्डलु-शिक्य... यज्ञोप वीतानां त्यागिनः (परमहंसा :) आश्रमों. 4 त्रिदण्डमवलम्बते यतयो. तेवामपि 282 च कर्तव्यं सत्कृत्यमितरेषु किम् भवसं. 1136 त्रिदण्डमुपवीतं च वासः कौपीन नम् । शिक्यं पवित्रमित्येनद्विभृयाद्यावदायुषम् त्रिदण्डं कमण्डलुं भुक्तपात्रं... परित्यज्यात्मानमन्विच्छेत् त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् । निर्वाणं सर्वधर्माणामिति वेदानुशासनम् त्रिदण्डं शिक्यं पात्रं कमण्डलु.. तत्स भूः स्वाहेत्यप् परित्यज्य.. त्रिवैव गुणभेदतः विनाभिचक्रमजरमनम् [+R.a.2।3।14=म्ण्. 1 / 164/2 [ते. मा. 3।11।9 उपनिषद्वाक्य महाकोशः शाट्याय 7 जातरूपवरश्वरेदात्मानमन्विच्छेत् ना. प. 3 87 त्रिदिनंज्वलन स्थित्यैछादनंपुलकैः स्मृतम् वृ. जा. 3 / 21 त्रिधा त्रिधा वा विधे समस्तम् त्रिधा त्रिरूपं सकलं धराय स्वाहा त्रिधा बद्धो वृपभो रोरवीति पारमा 17 याज्ञव. 2 शास्याय 10 भवति त्रिपुण्ड्रं कारयेत्पश्चाद्रह्मविष्णुशिवात्मकम् । मध्याङ्गुलिभिरादाय तिसृभिर्मूलमन्त्रतः त्रिपुण्डं धार्ये भर्त्सनात्पातकौ गिरेर्भस्म सि. शि. 13 त्रिपुण्ड्रं ये विनन्दन्ति निन्दन्ति शिव बृ. जा. 4 / 11 [+R.a.3|8|10=म्ण्.4|58/3 + त्रियामसाक्षिणं सत्यज्ञानानन्दादिलक्षणम् । त्वमहंशब्दलक्ष्यार्थमसक्तं सर्वदोषतः महाना. 8|11 मेव ते । धारयन्ति च ये भक्त्या धारयन्ति शिवं च ते बृ. जा. 5/16 त्रिधाहितं पाणिभिर्गुह्यमानं गवि विधार्थमहं निमीलिताक्षोऽभवम् रु.जा. 1 देवासी वृतमन्त्रविन्दन् त्रिपुरातन देवीत्रिपुरा कण्ठभावना मुक्तिको 1 / 37 [+R.a. 3|8|10=म्ण्. 4/5814 वा.सं. 17/92 त्रिपुराभिधा भगवतीत्येवमादिशक्त्या । +तै. मा. 3।10।3 ... त्रिकूटावसाने निलये विलये धाग्नि सहसा धोरण प्राप्नोति त्रिभिरश्विराभ्यस्त (त्रिमिभिः समभ्यस्तैः ) हृदयमन्थयो दृढाः । निःशङ्कमेव (निःशेष व ) यन्ति विसच्छेदाङ्गुणाइव [म.पू. 4484 + त्रिभिर्गुणमयेर्भावः पारमा 17 शौनको. 4/6 वा.सं. 17191 वराहो. 2 / 17 भ.गी. 18/19 चित्यु. 1119 अथ. 9/9/2+ त्रिनंनं त्रिगुणावारं... स्मरभ्रमः शिवायेति ललाटे तत्रिपुण्डकम वृ. जा. 4 30 त्रिपदा गायत्री, गायत्रिया एवात्मानं पुनीते त्रिपाश्चरति चोत्तरे (ब्रह्म) त्रिपात्यामृतंदिवि [chAM.u. 3 / 12 / 6 + [+ चित्त्यु. 12/2+ [+R. म. / 8।4।17= त्रिमुखं त्रिपादित्यनया प्रोक्तमनिरुद्धस्य वैभवम् स. 12 मैत्रा. 7/11 त्रि.म.ना. 4/52 वा. सं. 31/3 मुगलो. 114 त्रिपादूर्ध्व उदैत्पुरुप. [R.a. 8।4।17 = मं. 10/90 4 [+ वा. सं. 31 / 4 + त्रि.म.ना. 414+ चित्त्यु. 12/2 त्रिपाद्भस्मप्रहरणस्त्रिशिरा रक्त लोचनः । स मे प्रीतः सुखंदद्यात्.. वनदु. 24 त्रिपान्नारायणाकारंतद्ब्रह्मैवास्मिकेवलं तारसा. शीर्षकं ( एवं )त्रियां निरस्तायां निस्तरङ्ग समुद्रवत्... अचलसम्पूर्ण भावाभावविहीन कैवल्यज्योतिर्भवति त्रिपुण्डधारणस्य त्रिधा रेखा मा मं. प्रा. 2/6 ललाटादा चक्षुषोराभ्रुवोर्मध्यतश्च जाबाल्यु. 8 ( एवं ) त्रिपुंड्रविधि भस्मना करोति यो विद्वान् ब्रह्मचारी यतिर्वा स महापातकोपपातकेभ्यः पूतो मं. 2068/3 त्रिभिर्नगरं चतुर्भिर्माममित्येकश्वरत् त्रिभिः सोमः पातव्यः, समाप्तभिव भवति त्रिमुखं चैत्र रुद्राक्षममित्रयस्वरूप कम् । तद्धारणाच हुतभुक्तस्य तुष्यति सर्वदा का. रुद्रो. 5 त्रि. ता. 111 मुक्तिको. 2/13 भ.गी. 7113 ना. प. 72 2 प्रणवो. 19 रु. जा. 26
Page #309
--------------------------------------------------------------------------
________________ त्रिमूर्ति - त्रिमूर्तिरूपं शिवरूपमस्मि त्रिमूर्त्यात्मा त्रिवेदात्मा सर्वदेवमयो रविः त्रियक्षं (त्रयक्षं) वरदं रुद्रं... सुप्रसन्नमनुस्मरन् । धारयेत्यञ्च घटिका वह्निनाऽसौ न दाह्यते त्रियम्बकं (त्र्यंबकं यजामहे [ वनदु. 10+ त्रियायुषमिति शिरोललाटवक्षःस्थलेषु त्रियायुषाणि कुरुते ललाटे च भुजद्वये । नाभौ शिरसि हत्पार्श्वे ब्राह्मणाः क्षत्रियास्तथा त्रियायुषैरुयम्बके त्रिशक्तिभिस्तिर्यतिस्रो रेखाः प्रकुर्वीत, व्रतमेतच्छाम्भवम् उपनिषद्वाक्यमहाकोशः 1 बिल्वो 13 सूर्या. 116 1 यो. त. 92 लिङ्गोप. 1 का. रु. 3 बृ. जा. 5/2 त्रिषव त्रिविधः पुरुषः... बाह्यात्माऽन्तरात्मा परमात्मा चेति त्रिविधः पुरुषोऽजायतात्माऽन्तरात्मा परमात्मा चेति त्रिविधः सम्प्रकीर्तितः त्रिविधा कर्मचोदना त्रिविधा भवति श्रद्धा त्रिविधो ब्रह्मप्रणवः त्रिविधो भवति प्रियः त्रिविष्टपं त्रिमुखं विश्वमातुर्नवरेखाः स्वरमध्यं तदीले त्रिविष्टपा त्रिगुणास्त्रिप्रकाशाः त्रिवृभिवृदेकैका भवति तन्मे विजानीहीति का. रु. 3 कौ.त. 2 / 11 त्रिरस्य मूर्धानमभिहिं कुर्यात् त्रिरात्रं वा सावित्री मन्वातिरेचयति सहबै .20 त्रिरात्रान्त आप्लुत्य व्रीहीनवघातयेत् वृह. 6।4।13 त्रिरात्रोपोपितः प्राङ्मुखो वाग्यतो बर्हिष्युपविश्य सहस्रंऋच व्यावर्तयेत् 2 प्रणवो. 6 त्रिरुपात्रं प्रसिच्याद्यन्तमादित्यमुपतिष्ठेत कौ. त. 217 भ. सं. 3/25 बृह. 6 / 4 / 21 त्रिरुन्नतं स्थाप्य समं शरीरं हृदीन्द्रियाणि मनसा सन्निवेश्य (सन्निरुद्धय) | ब्रह्मोडुपेन प्रतरेत विद्वान्स्रोतांसि सर्वाणि भयावहानि [ श्वेता. 28+ त्रिरेनामनुलोमामनुमार्ष्टि विष्णुर्योनिं ( इति मंत्रेण ) त्रिर्देवः पृथिवीमेष एताम् [ +R. a. 5625= [+तै. प्रा. 2/4/3/5 त्रिलोचनं निष्कलम द्वितीयम् त्रिवकं त्रिगुणं स्थानं त्रिधातुं रूपर्जितम् । ... शाश्वतं ध्रुवमच्युतम् । त्रिविकारोऽपिपुनर्द्विविधोभवति त्रिम. ना. 2 / 1 ना. प. ता. 4/5 मं. 7 / 100/3 1 बिल्वो 11 ते. बिं. 116 त्रिविधं कर्मणः फलम् त्रिविधं नरकस्येदं त्रिविधः कर्मसंग्रहः भ.गी. 18/12 भ.गी. 16 / 21 / भ.गी. 1818 त्रिवृत्सूत्रं च तद्विदुः त्रिवृदात्मनि ब्रह्मण्यभिध्यायमाने सचिदानन्दः परमात्माऽऽविर्भवति त्रिवेदमयं त्रिमूर्ति त्रिगुणं चतुष्पदें... सप्ताश्वं ( ध्यायेत् ) त्रिशङ्खव मोङ्कारमूर्ध्वनालं भ्रुवोर्मुखम् । त्रिशतं वधमं पञ्चशतं मध्यममुच्यते सहस्रमुत्तमं प्रोक्तं ( रुद्राक्षाणां ) त्रिशरीरं तमात्मानं परं ब्रह्म विनिश्चिनु त्रिशाखै बिल्वदलैर्दीप्ते योऽभिसम्पूजयेन्मन्मनाः... सम्पूजयेत् । तदहमश्नामि । तं मोचयामि संसृतिपाशात् त्रिशिखी ब्राह्मण आदित्यलोकं जगाम त्रिशीर्षाणं त्वाष्ट्रमद्दनमवाङ्मुखा न्यतीत्साला वृकेभ्यः प्रायच्छेम् त्रिशूलगां काशीमधिश्रित्य त्यक्तासवोऽपि मय्येव संविशन्ति त्रिषवणस्नानं कुटीचक्रस्य बहूदकस्य द्विवारं हंसस्यैवारं परमहंसस्य मानसस्नानं मातीतस्य भस्मयव्यस्नानम् स्नानमवधूत 283 2 आत्मो. 4 1 आत्मो. 1 भ.गी. 1814 भ.गी. 18/18 भ.गी. 17/2 भ.गी. 17/7 त्रि. महो. 10 त्रि. महो. 5 छान्दो. 6417 प्रो. 4 महावा. 2 सूर्यता. 18 त्र. वि. 74 रु. जा. 20 ना. प. 818 भस्मजा. 2 / 10 त्रि. बा. 111 कौ. त. 3|1 भस्मजा. 2/7 ना. प. 7/4
Page #310
--------------------------------------------------------------------------
________________ 284 त्रिषु धा. ओ ssmr'aakiiy': त्रैष्टभ त्रिषु धामसुयत्तुल्यं सामान्यं वेत्ति त्रीणि ज्योतींषि सचते सपोडशी निश्चितः । स पूज्यः सर्वभूतानां __ तस्मादुच्यते महाविष्णुपिति नृ. पू. 26 वन्यश्चैव महामुनिः आगम.22 त्रीणि धामानि काल: त्रिषुधामसुयत्प्रोक्तं.. स भुजानो न त्रीणि पदा निहिडा गुहासु यस्तद्वेद लिप्यते । भागम. 5 / स पितुः पितासत् [महाना. 2 / 4; ते.बा.10|14 त्रिषु धामसु यद्भोज्यं भोक्ता यश त्रीणि श्राद्धे पवित्राणि दौहित्रः प्र्कीर्तित्ः। वेदैस्तदुभयं यस्तु कुतपस्तिला: इतिहा. 57 स भुलानो न लिप्यते बागम. 5 / त्रीणि षष्टिशतान्यवराणां, त्रीणिषष्टित्रिषु धामसु यद्धोग्यं भोक्ता भोगध । शतान्यूष्मणां, त्रीणि पष्टिशतानि यद्भवेत् । तेभ्यो विलक्षण: साक्षी सन्धीनाम् 3 ऐत. 2 / 2 / 1 चिन्मात्रोऽहं सदाशिवः केव. 18 / त्रीणि स्थानानि भवन्ति (भनेः) त्रिषु लोकेपु किश्चन भ. मी. 322 मुखे माहवनीयः, उदरे गाईपत्यः, त्रिपुवणेपु भिक्षाचर्य चरेत (सन्यासी) 1 सं.सो. 12 हृदि दक्षिणाग्निः गर्भो. 11 त्रिजगत्यनुष्टुप् चाहं छन्दोऽहम् म.शिरः. 111 त्रीण्यक्षमणि सतीयमिति तणत्सत्रिष्वेकपाचरेद्रह्म मैत्रा. 11 तदमृतमश्व यत्ति tanmaya'matha त्रिसन्ध्यं शक्तितः स्नानं तर्पणं ययं तेनोभे यच्छति छोवो. 81335 मार्जनं त्था। उपस्थानं पञ्चयज्ञा त्रीफ्यात्मने कुरुत पशुभ्य एक 'न्कुर्यादामरणान्तिकम् शाट्या. 12 प्रायच्छत्तस्मिन्सर्व प्रतिष्ठितम त्रिसन्ध्यादौ स्नानमाचरेत् अरुणि. 2 त्रीण्यात्मनेकुरुतेति मनोवाचं त्रिसुपर्णमयाचितं ब्राह्मणाय स्यात् । त्रिसु. 1,2,3 / प्राणं तान्यात्मनेऽकुरुता. [महाना. 121,2,3+ / न्यत्रमता बभूवम् बृह. 25 / 3 त्रिसुपर्णश्रुतियेषा निष्कृतौ त्रीण्याहुरतिदानानि साका पृथ्वी - त्रिदले रता 2बिल्वो. 25 सरस्वती संहितो. 4.2 त्रिसुपर्ण त्रिचां रूपं त्रिसुपर्ण त्रीन्गुणानतिवर्तते भ.गी. 121 त्रयीमयम् 2 बिल्वो. 20 त्रीन्वेदाननुब्रुवीत सर्वमायुरियादिति बृह. 6 / 4 / 16 त्रिसुपर्णोपनिषदः पठनात्पंक्तिपाक्नः 2 बिल्वो.24 त्रेतान्यनुसन्धानो यागः पा..3 त्रिस्थानं च त्रिमात्रं च त्रिब्रह्म च वेवाग्न्यात्माकृतिवणोंडासानुत्रयाक्षरम् । त्रिमात्रमर्धमात्रं सन्यानोऽन्तर्यागश्चित्स्वरूपव* वा यस्तं वेद स वेदवित् ध्या, वि.36 / तन्मयं तरीयस्वरूपम पा.ब.3 त्रिस्सप्त समिधः कृताः चित्त्यु- 12 ॥ 3 त्रेधा विहितं वा इदमनमशन पानं [R.a.8।4।19=m.10|90|15+ वा.सं. 31 / 15 त्रिंशत्पागुलः प्राणो यत्र प्राणः ___ खादस्तदेतैराप्नोति 15. 24 प्रतिष्ठितः । एष प्राण इति त्रैगुण्यविषया वेदाः भ.गी. 245 ख्यातो बाह्यप्राणस्य गोचरः a. ना.33 त्रैधातवीयामेव (इटिं) कुर्यात याज्ञव. 1 त्रिंश पत्रिंशदपरांशिश्च परत: [+ना.प.3177+ pa.I.pa. 2 परान् । उत्तारयति धर्मिष्ठः त्रैवर्णिकानां सर्वेषामग्निहोत्रपरिवाडिति वै अतिः शाट्याय. 31 समुद्भवम् ( भस्म) बृ.जा. 5 / 3 त्रीणि चात्र प्रशंसन्ति शौच त्रैविया मां सोमपाः पुतपापा: भ.गी. 1120 क्रोधमत्सरी इतिहा. 5. दुभ छम्पोऽन्तरिक्षं स्थानम्(यजुषां) 23पको. 21
Page #311
--------------------------------------------------------------------------
________________ श्रेष्टुभं उपनिषद्वाक्यमहाकोशः वत्प्रसा - - त्रैष्टुभं माध्यन्दिनर सवनम् छांदो. 32163 त्वगध्यात्म, स्पर्शयितव्यमविभूतं त्र्यक्षरं त्रिशिरस्कं त्रिपादं खण्ड परशं वायुस्तत्राधिदैवतं नाडी तेषां (मृत्युमसृजत् ) सुबालो. 13 निबन्धनम् सुबालो. 5 / 5 त्र्यक्षरं ब्रह्म शाश्वतम् शिवो.7115 स्वगादिसप्तधातुभिरनेकैः संयुक्ताः व्यनगेऽहं पञ्चाशन्मातका अहं अद्वै.भा. 2 सल्पाः कल्पतरवः भावनो. 2 व्यम्बकमिति ललाटे, नीलग्रीवायेति त्वग्वै ग्रहः, स स्पर्शनातिमाहे गृहीतः बृह. 3 / 2 / 9. कण्ठे...यथाक्रमं भस्म धृत्वा... त्वङ्किरभिद्यत, त्वचो लोमानि.. 2 ऐत. 124 तस्माप: पुनन्त्विति पिवत् भस्म जा. 1 / 5 त्वलांसरक्तबाप्पाम्बु पृथकृत्वा व्यम्बकमिति सम्प्रोक्ष्य शुद्धंशुद्धेनेति विलोचने । समालोकय... सम्मज्य संशोध्य तेनैवापादशीर्य परिमुह्यसि [ महो. 140+ याज्ञव.9 मुद्धलनमाचरेत् भस्मजा. 14 . 11? वढांसाधिरस्नायुमजामेदोस्थिव्यम्बकंयजामहे सुगन्धिपुष्टिवर्धनम् । संहनौ । विण्भूत्रपये रमतां उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय क्रिमीणां कियदन्तरम् ना. प. 426 मामृतात् [ म्हाना.13|18+ त्रि.ता. 153+ : स्वकुसशोणितास्थिस्नायुमज्जाःषट्रोशाः मुद्गलो.42 [रु. म. 5/4630 m.7159|12 त्वच एवास्य मधिरं प्रस्यन्दि त्वच [+वा. सं. 360+ te.sN.1।8|6|2 उत्पटः । तस्मात्तदा तृण्णाप्रति व्यायुपमिति शिरोललाटवक्षस्स्कधे. रसो वृक्षादिवाहतात् बृह. 3 / 9 / 29 विति तिसभिरुयायुपैस्त्रियम्ब. त्वचमेवाप्येति यस्त्वचमेवास्तमेति.. सुबालो. 9 / 5 कैम्तिस्रो रेखाः प्रकुर्वीत । जाबाल्यो.6 त्वचः स्पर्शग्रहणम् ना. प. 62 व्य वसति तोयेषु यई वसति त्वचा यद्यस्पृशेद्योगी तत्तदात्मेति.. 1 यो. स. 71 चाग्निपु । व्यहमाकाशगो भूत्वा स्वचा हि स्पर्शान् वेदयते बृह. 3 / 2 / 9 दिनमेकं तु वायुगः (वधि तृप्यन्त्यां वायुम्तृप्यति छाण्दो.5।23।2 स्वस्थ रक्तं मांसदोमजास्थीनि स्वच्छायायां वसेल्लभीस्त्वन्मले, (षटकोशा:) ज्घो.1|10 विष्णुरव्ययः तुलस्यु. 8 त्वचर्ममांसरुधिर मेदोमजास्नायवो त्वत्त: कमलपत्राक्ष भ.गी. 102 'स्थीनि मे शुध्यंता, ज्योतिमहं त्वना मत्ता च चिन्मयभू ते. बि. 2 / 26 विरजा विपाप्मा भृयासम् महाना. 14 / 9 त्वत्ताऽहन्ताऽऽत्मता यत्र परता वचममांसरोमालियङ्ग ___ नास्ति कारन । न कचिनापृष्ठवंशनम्वर पोदानाभिक टपूर एकलना न भावाभावाचा महो. 544 कपालश्रोत्रव्रललाट... अक्षीणि त्वत्तः परतरं किञ्चिनवास्ति पति, जायने मिगते इत्येष जातः प्रमो ग.शो. 317 याधाम नाम मात्मा.1 त्वतो वा नलागो वाऽपियेलान्ते त्वचस्पशयितव्यंचायत-यंच.. प्रो. 48 परम ! जीवन्तो मन्त्र सिद्धाः त्वक च स्पर्शयितव्यं च नारायणः सुबालो. 6 ___ म्युर्मुक्ता मा राप्नुवति ते समो. 317 खत्तो विथममायोनि चेतसा त्वक् चैव पग्दिआते भ. गी. za29 भ्रमता जगत् महो. 2035 स्वछोत्रनेत्रजिहावाणपञ्चस्वरूए.. त्वत्प्रसादाद्भगवति प्रज्ञानं ने ध्रवं मिति लिङ्गम लितोय. 1 भवेद् लक्षम्यु.3
Page #312
--------------------------------------------------------------------------
________________ त्वत्प्रसा उपनिषद्वाक्यमहाकोशः स्वमेव मैत्रा.5|1 त्वत्प्रसादान्महान्तो गच्छन्ति त्वमित्येतत्तदित्येतन्मत्तोऽन्यनास्ति वैष्णवं लोकमपुनर्भवाय लक्ष्म्यु . 6 किश्चन । चिचैतन्यस्वरूपोऽहत्वत्प्रसादान्मयाऽच्युत भ.गी. 1873 महमेव परः शिवः ते.बि.3133 त्वत्प्रसृष्टं माभिवदेत्प्रतीतः कटो. 110 त्वमिन्द्रस्त्वं निशाकरः मैत्रा. 51 त्वदन्यः संशयस्याम्य भ.गी. 6.39 / त्वमेकोऽसि बहूननुपविष्टः चित्यु, 143 त्वदभिन्नं मा परिपालय कृपालय त्रि.म.ना.87 त्वमेव केवलं कर्ताऽसि गणप. 1 त्वयतिरिक्तं यत्किञ्चित्प्रतीयते त्वमेव केवल धर्ताऽसि गणप. 1 त्वमेव केवलं हर्ताऽसि तत्सर्व बाधितमिति निश्चितम् त्रि.म.ना.111 गणप. 1 त्वमेवजगतांधात्रीत्वमेव विष्णुवल्लभा लमनिवरुणो वायुस्त्वमिन्द्रस्त्वं तुलस्यु.7 निशाकरः त्वमेवतुरीयतुरीयम्त्वमेवतुरीयातीत: त्रि.म.ना. 11 त्वमग्निर हव्यवाह समित्से त्वमेव धाता वरुणश्च राजा त्वं चित्त्यु.14|2 वत्सरोऽआयर्यम एव सर्वम् त्वनयोस्तत्त्वदर्शिभिः भ.गी. 2016 एकाक्षरो. 11 स्वमेव निरतिशयानन्दः त्रि.म.ना. 21 त्वमक्षरं परमं वेदितव्यं भ.गा. 1118 त्वमेव परमं पदम् म. पू. 5154 स्वमक्षरं सदसत्परं यत् भ.गी. 11 ॥ 37 / त्वमेव परमात्मासि, त्वमेव परमो गमः ते. बि.5|58 त्वमग्ने गुभिस्त्वमाशुशुक्षणिस्त्वमद्य त्वमेव परिपूर्णानन्दः त्रि.म. ना.11 stvmshmnspri| त्वंवनेभ्यस्त्वमोष त्वमेव प्रत्यक्षमथर्वाऽसि सूर्यो. 3 धीभ्यस्त्वंनृणांनृपतेजायसेशुचि: म्हाना.16|10 त्वमेव प्रत्यक्षमृगसि सूर्यो. 3 [ R. a. 2।5।17=म्ण्. 21111 त्वमेव प्रत्यक्षं कर्म पाऽसि सूर्यो. 3 स्वमग्रे त्रिगुणोवरिष्ठःब्रह्मपरं...स्वाहा पाग्मा. 23 त्वमेव प्रत्यक्षं तत्त्वमसि गणप. 1 त्वमन्तरिक्षे चरसि सूर्यस्त्वं त्वमेव प्रत्यक्षं ब्रह्मासि सूर्यो. 3 ज्योतिषां पतिः प्रभो.29 [तैत्ति.|11+12|1+1361 त्वमवस्थात्रयातीतः गणप. 6 वमेव प्रत्यक्षं यजुरसि सूर्यो. 3 त्वमव्ययः शाश्वतधर्मगोता भ.गी.11118 त्वमेव प्रत्यक्ष रुद्रोऽसि सूर्यो. 3 त्वमस्माकं गतिरन्या न विद्यते मैत्रा.41 त्वमेव प्रत्यक्षं विष्णुरसि सूर्यो. 3 त्वमस्य पूज्यश्च गुरुर्गरीयान भ.गी.1243 लमव प्रत्यक्ष सामासि सूर्यो. 3 स्वमस्यविश्वस्यपरंनिधानं [भ.गी.11118 +1138 / त्वमेव प्रत्यक्षं सेवासि कौलो. शां.पा. त्वमई शब्दलक्ष्यार्थमसक्तं सर्वदोषतः व्राहो.2|17 त्वमेव ब्रह्मेशानपुरन्दरपुरोगमैरखिलात्वमात्माऽसि, यम्त्वमसि सोऽहमस्मि को.त. zaE मरैरखिळागमैर्विमृग्यः त्रि.म.ना. 121 त्वमादिदेवः पुरुषः पुराणः भ.गी.11138 त्वमेव मोक्षस्त्वमेव मोक्षदस्त्वत्वमादौ प्रोक्तवानिति भ.गी. 44 मेवाखिलमोक्षसाधनम् त्रि.म.ना. 11 त्वमानन्दमयस्त्वं ब्रह्ममयः गणप.4 त्वमेव वक्ता त्रि.म.ना. 111 त्वमिति तदिति कार्ये कारणे सत्यु त्वमेव वरं वृणीष्व (हे इन्द्र) को.त. 31 पाधौ द्वितयमितरधक सच्चिदा त्वमेव विद्यातीतः ( महाविष्णुः) त्रि.म.ना. 21 नन्दरूपम् शुकर, 3111 त्वमेव विद्यावेद्य... विद्यास्वरूपः त्रि.म.ना. 111 त्वमित्यपि भवेचाहं त्वं नो चेदहमेव त्वमेव विद्यास्वरूप:... विद्यातीतः त्रि.म.ना. 11 न । इदं यदि तदेवास्ति तदभावा त्वमेव सदसदात्मकः (महाविष्णुः) त्रि.म.ना. 121 दिदं न च ते.बि.5|25 ! त्वमेव सदसद्विलक्षणः , त्रि.म.ना. 21
Page #313
--------------------------------------------------------------------------
________________ त्वमेव त्वमेव सर्वकारणत्र्यष्टिः (महविष्णुः ) त्रि. म. ना. 111 त्रि. म. ना. 111 त्वमेव सर्वकारणसमष्टिः त्वमेव सर्वकारण देतुः त्वमेव सर्वज्ञः त्वमेत्र सर्वनियन्ता त्वमेव सर्वनिवर्तकः त्वमेव सर्वपालकः त्वमेव सर्वप्रवर्तकः त्वमेव सर्वमुमुक्षुभिर्विमृग्यः त्वमेव सर्वमूला विद्यानिवर्तकः त्वमेव सर्वशक्ति: स्वमेव सर्वस्वरूपः त्वमेव सर्व खल्विदं ब्रह्मासि त्वमेव सर्व छन्दोऽसि सर्व त्वमेव सदा ध्येयः त्वमेवाखिलमोक्षसाधनम् त्वमेवाखिलशास्त्रैर्विमृग्यः 33 39 "9 99 " "" "" " " "" 37 " त्वमेवातिमहतो महीयान् त्वमेवातिसूक्ष्मतरः त्वमेवानन्तोपनिषद्विमृग्यः मेवान्तर्बहिर्व्यापकः त्वमेषामृतमयस्त्वमेवामृतमयस्त्व मेवामृतमय: स्वमेवामृतमयैर्विमृग्यः त्वमेवाविद्याधारकः त्वमेवाविद्याविहारः त्वमेवामहमेव त्वमिति तारकयोगमार्गेणाखण्डानन्दपूर्णः कृतार्थः उपनिषद्वाक्यमहाकोशः त्वमेवाहम्, अहमेव त्वम् त्वमेवाहं न भेदोऽस्ति पूर्णत्वात् परमात्मनः । इत्युवरन्त्समालिय शिष्यं ज्ञप्तिमनीनयत् त्रि. म. ना. 111 त्रि. म. ना. 111 त्वमेव सर्व त्वमेव सर्वं त्यमेव सर्वम् लमेव सर्वाधारः ( महाविष्णुः ) त्वमेव सर्वेश्वरः त्वमेव सुरसंसेव्या त्वमेव मोक्षदायिनी तुलस्यु. 8 त्वमेवाखंडानन्दः tri.ma.nA. 111 tri. ma. nA. 111 tri.ma.nA. 1 / 1 tri.ma.nA. 111 tri.ma.nA. 111 tri.ma.nA. 111 tri.ma.nA. 111 tri.ma.nA. 1 / 1 tri.ma.nA. 1 1 tri. ma. nA. 111 tri.ma.nA. 11 tri. ma. nA. 11 tri.ma.nA. 1 / 1 tri.ma.nA. 111 tri.ma.nA. 111 गणप. 1 सूर्यो. 3 त्रि. म. ना. 11 त्रि. म. ना. 111 त्रि.म.ना. 111 त्रि.म.ना. 11 1 | मं. ब्रा. 3 / 3 एवं जीव त्वमैश्वर्य दापयाथ सम्प्रत्याश्वरि मारणम् । कुर्विति स्तुत्य देवाद्यास्तेन सार्व सुखं स्थिताः त्वम्पदार्थादौपाधिकात्तत्पदार्थादीपाधिक-भेदाविलक्षणमाकाशवत्सूक्ष्मं केवलसत्तामात्रस्वभावं परं ब्रह्मेत्युच्यते त्वया जुष्ट ऋषिर्भवति देवि त्वया ब्रह्मगतश्रीरुव त्वया त्वया जुष्टचित्रं विन्दते वसु या जुष्टानुमाना ( जुषमाणा ) दुरुक्तान् बृहद्वदेम विदथे सुवीराः [ महाना. 13 / 1+ त्वया ततं विश्वमनन्तरूप त्वया मन्यो सरथमारुजन्तो.. [ R.a.8|3!19= त्वयाऽऽवृतं जगदुद्भवगर्भः त्वया व्याप्तं जगत्सर्व त्वयैकाग्रेण चेतसा त्वरितं चक्षूरोगान्छमय शमय ष्टमीत्, मित्र उपवक्ता विदधातुरायोनुमाष्र्ट त्वष्टा तन्वो 2 यद्विष्टिम् [सहवे. 5+ स्वहमस्मीति तमतिसृजते त्वं कालत्रयातीतः ( गणेश: ) त्वं गुणत्रयातीतः त्वं चत्वारि वाक्पदानि त्रि.म.ना. 111 त्रि.म.ना. 11 त्वं च मृत्यो यन्न सुज्ञेयमात्थ त्वं चाहं च न वै भिन्नो कुरु सृष्टि प्रजापते. त्रि. म. ना. 111 : त्वं निर्माता क्ष्माभृतां सरितां त्रि.म.ना. 11 सागराणां...च त्वं चाहं च सर्वे विश्वं सर्वदेवता त्वं जातवेदो भुवनस्य नाथः मं. प्रा. 332 tri.m.naa.6|10 / त्वं जीर्णो दण्डेन वचसि त्वं जातो भवसि विश्वतोमुखः नवं जीवस्त्वमापः सर्वेषां जनिता ... स्वाहा 287 रा. पू. 4/16 सर्वसारो. 6 महाना. 1332 महाना. 13/2 तै. A. 10/49 1 भ.गो. 11 / 38 वनदु. 107 मं. 10/84 / 1 एकाक्षरी. 12 गणेशो. 319 भ.गी. 18 / 72 चाक्षुषो. 2 चिन्यु. 3 / 1 तै. मा. 2।4।1 कौ. u. 112 गणप. 6 गगप. 26 गणप. 5 कठो. 1122 ग. शो. 3310 गणेशो. 317 बहूचो. 3 एकाक्षरो. 2 श्वेताश्व. 4 3 पारमा.214
Page #314
--------------------------------------------------------------------------
________________ त्वं तद उपनिषवाक्यमहाकोशः स्वेष त्वं ज्ञानमयो विज्ञानमयोऽसि गणप. 4 वं यज्ञस्त्वं वषट्रारस्त्वमिन्द्रस्त्वर त्वं तदसि त्वं ब्रह्मास्यहं ब्रह्मास्मी रुद्रस्त्व विष्णुस्त्वं ब्रह्मस्त्वं त्यनुसन्धानं कुर्यात् पङ्गलो.361 प्रजापतिः महाना.11 त्वं तदाप आपो ज्योती रसोऽमृतं त्वं लोकान् सृजसि रक्षसि हरसि ग.शो. .3.13 ब्रह्म भूर्भुवः सुवरोम् महाना. 161 त्वं वनभृतपतिस्त्वमेव एकाक्षरो. 5 त्वं देहत्रयातीतः गणप.6 त्वंवत्सरोऽग्न्ययम एव सर्वम एकाक्षरो. 11 त्वं नाहं न चान्यं वा सर्व ब्रह्मैव .म. वा. र. 16 त्वं वनेभ्यस्त्वमोषधीभ्यस्त्वं...जायते म्हाना.16|10 वं प्रत्यक्षं ब्रह्मासि गणप.4 [.b.2।5।17=म्ण् 2|11sh+ वा.सं. 1227 त्वं बुद्धिर्भूतानामन्तरात्मा पारमा. 217 व वाङ्यस्त्वं चिन्मयः गणप. 4 त्वं बुद्रा विचिन्वमानः त्वं वाऽहमस्मि भगवो देव तेऽहं वै त्वमसि वराहो. 2034 पुण्यरूपाय स्वाहा पारमा. 217 त्वं विश्वभूर्भूतपतिः पुराणः एकाक्षरो.1 त्वं ब्रह्म भूर्भुवः स्वरोम् गणप. 6 त्वं विश्वभूर्योनिपारः स्वगर्भे एकाक्षरो.3 वं ब्रह्मा कर्ता त्वं प्रधानम् गणेशो.3313 त्वं विष्णुर्भूतानि तु त्रासि दैत्यान् एकाक्षरो. 2 (पुत्रं दृष्ट्वा ) ब्रह्मा त्वं यज्ञस्त्वं त्वं वै कुमारी घथ भूस्त्वमेव एकाअरो.11 लोकस्त्वं वषटारस्त्वमोकारस्त्वं त्वं वै विष्णो पाहि पाहि अगत्सर्वम् ग.शो. 3212 स्वाहा त्वं स्वधा... कठश्रु. 14 त्वं शक्तित्रयात्मकः गणप.6 वंब्रह्मा त्वं विष्णुस्त्वं रुद्रस्त्वमिन्द्र:.. गणप.6 त्वं सचिदानन्दाद्वितीयोऽसि गणप. 4 त्वं ब्रह्मा त्वं विष्णुस्त्वं हरस्त्वं त्वं साक्षादात्माऽसि नित्यम् गणप. 1 प्रजापतिस्त्वमिन्द्रः...गणेश्वरः गणेशो. 319 त्वं स्त्री त्वं पुमानसि त्वं कुमार त्वं ब्रह्मासि अहं ब्रह्मास्मि(यावयो उत वा कुमारी श्वेताश्व. 42 रन्तरं न विद्यते स्वमेवाहमह त्वं स्त्री पुमांस्त्वं च कुमार एकः एकाक्षरो.11 मेव त्वम्) [त्रि.म.ना. 610+ पैडलो. 311वं हि मन्यो अभिभूत्योजाः वमदु. 103 त्वं भर्वा मातरिश्वा प्रजानाम् चित्त्यु. 142 [R. ब. 8 / 3 / 18% मं. 108 ॥ 4+ [अथर्व. 4 / 3264 त्वं भूतानामधिपतिरसि सहवै.23 त्वामापो अनु सर्वाश्वरन्ति जानती: चि. 142 त्वं भूतानां श्रेष्ठोऽसि सहवे. 23 त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि तैत्ति. राशर त्वं भूमिरापोऽनलोऽनिलो नभः । गणप.5 स्वामेव प्रत्यक्षं ब्रह्मावादिषम् तैत्ति.1।12।1 त्वं भूर्भुवः स्वस्त्वं हि स्वयम्भूरथ त्वां भूतान्युपपर्यावर्तन्ते सहवे. 23 विश्वतोमुखः एकाक्षरो. 13 त्वां योगिनो ध्यायन्ति नित्यम् गणप.6 त्वं मनुस्त्वं यमश्च [मैत्रा. 415+ 5 / 2 त्वां सदा परिचिन्तयन भ.गी.1017 त्वं मामुद्धर कल्याणि महापापाधि त्वांस्विदिमे ब्राह्मणा बारावक्षदुस्तरात् तुलस्यु. 12 गणमता 3 इति त्वं मूलाधारस्थितोऽसि नित्यम् गृह. 29 / 18 गणप.. विषिर्मेऽजलं पिनष्टि, रथो मे.. त्वं यज्ञनेता हुतभुग्विभुश्वरुद्रास्तथा.. एकाक्षरो.7 समुद्रान्याति इतिहा. 85 त्वं यज्ञस्त्वं ब्रह्मा वं रुद्रस्त्वं त्वेष: ह्यस्य स्थविरस्य नाम ना.पू.ता. 45 विष्णुस्त्वं वषट्रारः प्रा. हा. 17 [ .b.5।6।25-m.7110013+ ते.बा.2।4॥5
Page #315
--------------------------------------------------------------------------
________________ द इत्ये दश्त्येकमक्षरं ददत्यस्मै स्वाश्वान्ये वय एवं वेद दक्षवाड्या समाकृष्य बहिष्ठं पवनं शनै:.. कृमिदोषं निहन्ति च वृक्षाभ्यां कराभ्यांमुद्गरपाशौ दधानां दक्षिण कटाक्षादुत्पन्नाः कर्मजडा ... भवन्ति आसुराः... दक्षिणस्यां दिशि विष्णुः.. मामुपास्ते दक्षिणहस्तस्था आपः अपो जाला इत्यप उत्सृजे सामर. 2 दक्षिणतो द्वारश्रियै गणेशाय ... मायायै सूर्यता. 4 / 1 दक्षिणस्यां दिशि मुक्तिस्थानं तन्मुक्तिमण्डपसंज्ञितं (काश्याम्) दक्षिणा दिग्दक्षिणे प्राणाः द्क्स्सिन्नाद्वितीय्। कुक्षिर्भवति दक्षिणाभिमुखे विश्वो मनस्यन्तस्तु तैजसः दक्षिणाभिमुखो भूत्वा महरिति व्याहृतिरानुष्टुभं छन्दः दक्षिणामुखो भूत्वा जनदिति... अथर्ववेदः दक्षिणायां विचालनम्थानं (काश्यां) दक्षिणारे सुषुम्णायाः पिङ्गला उपनिषद्वाक्यमहाकोशः बृह. 50331 योगकुं. 1125 पीताम्बरो. 1 दक्षिणहस्तः स्रुवः ( शारीरयज्ञस्य ) दक्षिण बाहुमन्वावर्तते दक्षिण बाहुमुद्धरतेऽवधत्ते सव्यमिति यज्ञोपवीतम् सहवे. 1 दक्षिणं सव्यगुल्फेन... सिंहासनं ... शाण्डि. 11315 नुमंत्रयते दक्षिणां च उदश्वोऽहं, अधश्चोर्ध्वचा दक्षिणेतरपादं तु... ऋजुकायः समासीनो वीरासनमुदाहृतम् दक्षिणे तुभुजेविप्रो बिभृयाद्वै सुदर्शनम् 37 भस्मजा. 2/15 भस्मजा. 2 / 13 सन्ध्यो. 1 प्रा. हो. 4/2 को. त. 2 8, 9 बृद्द. 4।2।4 गायत्रीर. 3 वर्तते क्रमात् वराहो. 5|24 दक्षिणा वाग्घोता प्राण उद्गाता (यज्ञस्य ) महाना. 18/1 दक्षिणावृदुपनिष्क्रामति तं पिता आगम. 3 महो. 1/4 चतुर्वे. 1 भस्मजा. 219 को. त. 2115 म. शिर. 111 जा. द. 316 सुदर्श. 11 दद्यात्रा दक्षिणे लक्ष्मणेनाऽथ सधनुष्पाणिना... कोणत्रयं भवेत् दक्षिणे विवस्वते नैरृतौ खगाय नमः) | दक्षिणोत्तरगुल्फेन सीवनीं पीडयेनृशम् । ... जितो वायुर्भवेद्भृशं दक्षिणोत्तरौ पाणी कृत्या सपवित्रा वोमिति प्रतिपद्यते दग्धकामाङ्गविभूतित्रैपुण्ड्रितानि.. ललाटपट्टे लोपयन्ति देव लिखितानि.. 289 परां गतिम् ददामि बुद्धियोगं तं ददृश इव शेष परो रजा इति रा. पू. 4/10 सूर्यता. 4 / 1 वज्रपं. 7 दग्धस्य दहनं नास्ति पकस्यपचनंयथा पैङ्गलो. 4/7 दण्डकमण्डलुकटिसूत्रकौपीनाच्छादनं.. जा. द. 6638 सहबै.15 अप्सु सन्यस्य ..अप्सुप्रणवात्मकेन देहत्यागं करोति यः सोऽवधूतः तुरीया 3 दण्डभिक्षां च यः कुर्यात् ..याति नीचयतिर्हि सः दण्डमाच्छादनं चैव कौपीनंचपरिमहेत् मारु. 1 दण्डं तु वैणवं सोम्य सत्वचं सम ना. प. 6 / 13 पर्वकम् । .. नासादनं शिरस्तुल्यं .. बिभृयाद्यतिः दण्डात्मनोस्तु संयोग:.. न दण्डेन बिना गच्छेत दण्ड लोकां विसृजेत् ( यति: ) दण्डो दमयितामस्मि दत्तात्रेय हरे कृष्ण उन्मत्तानन्ददायक । दिगम्बर मुने बाल पिशाच ज्ञानसागर दत्तात्रेयं शिवं शान्तं.. आत्ममायारतं देवमवधूतं एवं यः सततं ध्यायेत्... स मुक्तः सर्वपापेभ्यो निःश्रेयसमवाप्नुयात् दत्तो (वायुः ) निद्रादिकर्मकृत् दत्त्वाऽन्येभ्यस्तमानन्दं नरो याति 1 सं. सो. 2/9 1. सो. 2 / 11 आरुणि 2 भ.गी. 10 / 38 दत्तात्रे. 145 शाण्डि. 3/2/2 त्रि. बा. 2187 गान्धवों. 6 भ.गी. 10/10 बृद्द. 5/2413 दद्यान्नारायणेत्येवप्रतिवाक्यं सदायतिः ना. प. 3 / 59
Page #316
--------------------------------------------------------------------------
________________ 290 दधि म उपनिषद्वाक्यमहाकोशः दवीय (मथ) दधि मधु घृतं सन्नीयान्त दम्भो दोऽति(भि)मानश्च भ.गी. 1664 हितेन जातरूपेण प्राशयति भूस्ते दम्भोलिस्तम्भसारप्रहरणविवशीदधामि...सर्व त्वयि दधामीति । भूतरक्षाधिनाथम्.. कपीन्द्र.. लांगलो. 2 वनः सोम्य मध्यमानस्य योऽणिमा दयध्वमिति नपात्थ बृह. 5 / 2 / 3 स ऊर्ध्वः समुदीषति तत्सर्भिवति छांदो. 6 / 6 / 1 / दयादमस्तपः शौचमार्जवं क्षान्तिरेव च भवसं. 5 / 21 दध्याह यन्मध्वाथर्वणो वामश्वस्य दया नाम सर्वभूतेषु सर्वत्रानुग्रहः शाण्डि. 11113 शीर्णा प्रयदीमुवाच बृह. 2 / 5 / 16 दया भूतेष्वलोलत्वं भ.गी. 162 दध्योदनं पाचयित्वा सर्पिष्मन्त दया सा रोहिणी माता सत्यभामा मनीयातामीश्वरौ अनयितवै वृह. 6415 धरेति वै कृष्णो. 15 दन्तधावनतांबूलं क्षौराभ्यजन । दरिद्रो धनिकानां च सुखं मुझे भोजनम् । रत्यौषधं परानं तदा जगत् ( सत्यं) ते. बि. 6 / 95 च श्राद्धकर्ता विवर्जयेत् इतिहा. 40 दर्भः कोशा ओषधिवनस्पतयो दन्तधावनताम्बूलंनखकेशनिकृन्तनम् । ___ लोमानि (गायत्र्याः) सन्ध्यो . 23 का चैव तु पूर्वेयुः.. इतिहा. 39 दर्पः कुवलयापीडो गर्यो रक्षः.. कृष्णो. 14 दन्तैर्दन्तान संस्पृशेत् योगो. 21 दन्तोष्ठौ सूक्तवाकः (शारीरयज्ञस्य) प्रा. हो. 4. 35 दर्श उदीच्यां प्रागुदीच्यां वोदित ___ आदित्ये..उपवीय..यषिराचामदि दन्द्रम्यमाणा परियन्ति मूढाः कठो. 25 तेन ऋचः प्रीणाति दभ्रमेवापिनूनत्वं वेत्थ ब्रह्मणो रूपम् केनो. 21 / / __ सहवै. 15 , दर्शनप्रथमाझ्यसमात्मानं केवलं दम इति नियतं ब्रह्मचारिणस्तस्मा ___भज [ वराहो. 4 / 20+ म्हाना.16|12 हमे रमन्ते मैत्रे. 2 / 29 दर्शनस्पर्शनाभ्यां ( रुद्राक्षाणां) दमिति हंसः, दामिति दीर्घ तबीजं दत्तात्रे. 111 द्विगुणं फळम् दमश्च स्वाध्यायप्रवचने च तैत्ति. 191 रु. भा. 1 दमः प्रकृतिदान्तत्वादेवं विद्वान्छमं । दर्शनं स्पर्शनं केलिः कीर्तनं गुह्य. ब्रजेत् म. शां. 86 __ भाषणम् । सकल्पोऽध्यवसायश्च दमः शमयिता ( यज्ञस्य) महाना. 1861 क्रियानिवृतिरेवच । एतन्मैथुनदमा यान्तु ब्रह्मचारिणः स्वाहा तैत्ति. 144 मष्टाङ्ग प्रवदन्ति मनीषिणः कठरु. 89 दमेन दान्ताः फिस्विषमवतन्वन्ति महाना. 1713 दर्शनाख्यस्वमात्मानं सर्वदा भावयन्भक्ष महो.637 दमेन ब्रह्मचारिणः सुवागच्छन् महाना. 173 / दर्शमाग्नी रूपाणां दर्शनं करोति गर्भो. 11 दमेनापिहित गुक्ष इतिहा. 17 दर्शनाल्पापनाशिनी स्पर्शनात्पावनी दमेसर्वप्रतिष्ठितंतस्माइम परमंवदन्ति महाना. 173 (तुलसी )...य एवं वेद स दमो भूतानां दुराधर्ष, दमे सर्व वैष्णवो भवति तुलस्यु. 2 प्रतिष्ठितम् महाना. 173 | दर्शनादर्शने हित्वा स्वयं केवल दम्भमानमदान्विताः भ. गी.56.10 रूपतः । य मास्ते कपिशार्दूल दामार्थमपि चैव यत् m.gii.17॥12। ब्रह्म स ब्रह्मविर स्वयम् मुक्तिको.2064 दम्भाहारनिर्मा ना. प.za59 | दर्शयात्मानमव्ययम् भ.गी. 124 दम्भाहारसंयुखाः म.गी. 145 दर्शयामास पार्याय दम्माहवा भिरसंस्पृष्टचेता दलानि भक्त्या चिनुयापशको पर्वते...( स ब्राह्मणः) रायचकोऽयहिजतो यतेत 1 बिल्यो. 13 बम्मेनाविधिपूर्वकम् m.go.96|17 / दकिमसितमा इब नेदीयमितमा एव मा. 1 आमवात भ.गी. 1939 .
Page #317
--------------------------------------------------------------------------
________________ दश कृ दश कृतः सैषा विराडभादी सदर सर्वमस्येदं दृष्टं भवति दशकोटियोजनविस्तीर्णो रुद्रलोकः; तदुपरि विष्णुलोक: दश ग्राम्याणि धान्यानि भवन्तिव्रीहियवास्तिलमाषा अणुप्रियङ्गवो गोधूमा मसूराश्च खलकुलाच दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः । मनेन वाऽथवा येव .. श्राद्धं कुर्यान्महालयन् दश दशपादा एकैकस्याः शृङ्गयोराबद्धा बभूवुः दशदिश: कुक्षी ( गायत्र्याः ) दशद्वारपुरं देहं .. विष्ण्वालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् दशद्वारपुरं ... देहं शिवालयं प्रोक्तं सिद्धिदं सर्वदेहिनाम् [यो.शि. दशपभ्व त्रिंशतंयत्परंच तन्मे मनः.. दशभिः प्रणवैः सप्तव्याहृतिभि चतुष्पदः । गायत्री जपयज्ञश्च त्रिसन्ध्यं शिरसा सह दशमेन तु पिण्डेन दशमे परमं ब्रह्म भवेद्ब्रह्मात्मसन्निधौ दशमो मेघनादः । नवमं परित्यज्य दशममेत्राभ्यसेत् दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः दशलाक्षणिको धर्मः शिवाचार: उपनिषद्वात्पमहाकोशः प्रकीर्तितः दशवक्रं तु रुद्राक्षं यमदैवत्यमीरितम् दशवर्षा भवेद्गौरी ह्यत ऊर्ध्वं रजस्वला दशाचतुष्टयाभ्यासाप्रोक्ता संसक्ति नामिका [ वराहो. 47 + दशेन्द्रियाणि मन एकादशं तेजः द्वादशोऽहङ्कारः दरोमे पुरुषे प्राणा आत्मैकादशः दाम्यते दहरमेवापि नूनं त्वं वेत्थ... (मा.पा.) केनो. 2 / 1 दहरस्थः प्रत्यगात्मा नष्टे ज्ञाने ततः परम् । विततो व्याप्य विज्ञानं दहत्येव क्षणेन तु योगकुं. 3 / 31 दरं पुण्डरीक तद्वदान्तेषु निगद्यते क्षुरिको 10 दहर' स्स्मिन्नवकाशः छांदो. 8/1/1,2 बृ. u. 6/313 दहेत्पापान्याशु विज्ञानदात्री न संसारे मज्जते कदाचित् सि. शि. 4 दहं विपापं परवेश्मभूतं यत्पुण्डरीकं... तदुपासितव्यम् दंष्ट्राकरालवदनं .. रुद्रं मन्युं नमाम्यहम् प्राकरालानि च ते मुखानि प्राकरालानि भयानकानि दाक्षायण्यां प्रसृतं समस्तं तस्मै छान्दो. 41338 राघोप. 113 शाट्याय. 13 पिण्डो. 8 हंसो 10 इंसो. 7 दशरात्रलयेनापि योगीन्द्रः स्वात्म धिष्ठितः... स्थानकानि पश्यति अमन. 1/60 दशलक्षणकं धर्ममनुतिष्ठन् ... सत्र्यसेददृणो यतिः इतिहा. 89 बृह. 3।1।1 सन्थ्यो. 23 यो.शि. 5/2 1/166+5/2 2. शिवसं. 7 ना. प. 3/23 भवसं. 5 / 11 शिवो. 7 / 102 रु. जा. 35 इतिहा. 66 महो. 5/31 महो. 1/2 वृह 31914 प्रजेशाय धुरन्धराय स्वाहा दातव्यमिति यद्दानं दानक्रियाश्च विविधाः दानमिति सर्वाणि भूतानि प्रशंसन्ति.. दानान्नातिदुश्चरम् दानमीश्वरभावश्व दानं दमश्च यज्ञश्च दानंनामन्यायार्जितस्यधनधान्यादेः श्रद्धयाऽर्थिभ्यः प्रदानम् दानं यज्ञानां वरूथं दक्षिणा, लोकदातार सर्वभूतान्युपजीवन्ति दानान्नास्ति दुश्चरम्, तस्माद्दाने रमन्ते दानेन द्विषन्तो मित्रा भवन्ति दानेन सर्वान् कामानवाप्नोति दानेनाशतिरपानुदन्त दानेषु यत्पुण्यफलं प्रदिष्टं दाने सर्व प्रतिष्ठितं तस्माद्दानं परमं वदन्ति दान्तानां कुशलानां च... शास्त्रमेनत्प्रकाशते दामोदराय वासुदेवाय धीमहि । तन्नः कृष्णः प्रचोदयात दाम्यत दत्तव्यमिति तदेतत्रयं शिक्षेमं दानं दद्यामिनि दाम्बरोति न आत्थेव्योमिनि 291 महाना. 8 / 16 वनदु. 199 भ.गी. 11/25 भ.गी. 11/27 पारमा 87 भ.गी. 17/20 भ.गी. 17/25 महाना. 16 / 12 भ.गी. 18/43 भ.गी. 16 / 1 शाण्डि. 112 / 1 महाना. 1715 महाना. 16 / 12 महाना. 1715 संहितो. 4/1 महाना. 17/5 भ. गी. 8128 महाना. 17/5 अमन. 2 / 10 त्रि.म.ना. 7 / 11 बृह. 5/2/3 vR6. 51211
Page #318
--------------------------------------------------------------------------
________________ 292 दाराना दारानाहृत्य पुत्रानुत्पाद्य ताननुरूपाभिर्वृत्तिभिर्वितत्येष्वा च शक्तितो यज्ञः दारमाहृत्य सदृशमग्निमाघाय शक्तितः । ब्राह्मीमिष्टिं यजेत् [2 सन्यासो3. + दारिद्र्याशा यथा नास्ति सम्पन्नस्य तथा मम । ब्रह्मानन्दे निमग्नस्य विषयाशा न तद्भवेत् दारूद्भवं निऋतिनायमेन (लिङ्गंपूजितं ) दारेषणायाश्च वित्तेषणायाश्च लोके षणायाच व्युत्थितोऽइम् दाशरथाय विद्महे सीतावल्लभाय दासाः पुत्राः स्त्रियश्चैव बान्धवाः सुहृदस्तथा । हसन्त्युन्मत्तकमिव नर वार्धककम्पितम् दास्यन्ते यज्ञभाविता: दिक्कालाद्यनवच्छिन्नमात्मतत्त्रम् दिक्कालाद्यनवच्छिन्नमदृष्टो भयकोटि कम् । चिन्मात्रमक्षयं शांतमेकं ब्रह्मास्मि शाश्वतम् दिक्कालाद्यनवच्छिन्नं स्वच्छं नित्योदितं ततम् ! सर्वार्थमयमेकार्थ चिन्मात्रममलं भव दिक्पतीनां ग्रहाणां व लोकाञ्चाथ रदावली दिक्पालानां राज्ञां नागानां किन्न राणामधिपतिर्भवति दिगम्बर मुखोऽस्म्यहम् (थ) दिगम्बरः सकलसञ्चारकः सर्वदानन्दस्वानुभवेकपूर्ण हृदय... गिरिकन्दरेषु विसृजेद्देहम् दिगम्बरो भूत्वा विवल्कलाजिनपरिग्रहमपि संत्यज्य... प्रणवात्मकत्वेन देहत्यागं करोति यः सोऽवधूतः दिक्षु तप्यन्तीषु यकिश्च दिशश्चन्द्रभाच... ( मा.पा, ) उपनिषद्वाक्य महाकोशः कठश्रु. 17 मह । तन्नो रामः प्रचोदयात् त्रि.म.ना. 7111 कुण्डिको. 2 A. प्र. 17 सि. शि. 24 ना. प. 4/45 महो. 3135 भ.गी. 3 / 12 महो. 5144 प. पू. 518 प. पू. 5366 गुह्यका. 14 यमी. 6 मैत्रे. 3 19 ना. प. 4 / 49 तुरीया. 3 छ. u. 5/2012 1 दिवं च दिक्षु तृप्तीषु यत्किच दिशश्च चन्द्रमाश्वाधितिष्ठन्ति तत्तृप्यति छांदो. 5/20/2 पारमा. 7/6 दिग्दोषो यस्य विदिशश्च कर्णो... तस्मै वर.. कस्मै स्वादा दिग्धोहैनमायन्तीइ~ दिग्भ्योविशृणोति 1 ऐन. 1/7/5 दिग्वातार्क-प्रचेतोऽश्वि-वह्नीन्द्रोपेन्द्र मृत्युकाः (तथाचन्द्रश्चतुर्वक्त्रोरुद्रः क्षेत्रज्ञ ईश्वरः ) चन्द्रो विष्णुश्रुतुद्र: शम्भु करणाधिपाः [राहो. 1114+ दिनकर करणैर्हि शार्वरं तमो निबिडतरं झटिति प्रणाशमेनि दिनत्रयेऽथ यदि वा एकस्मिन्दिवसेऽथवा । तृतीये वा चतुर्थे वा प्रातः स्नात्वा सिताम्बरः । ... OM तद्रेति चोवार्य पौलकं भस्म सन्त्यजेत् बृ.जा. 3122 दिनद्वादशकेनैव स्माधिस्म्वाप्नुयात्। वायुं निरुध्य नेधात्री जीवन्मुक्तो भवत्ययम् दिनपादलयेनापि स्वल्पाहा गे भवेन्नरः... दिनमात्रलयेनापिस्वात्मतन्त्र प्रकाशते दिनेदिने गयातुल्यं भरण्यां गयपञ्चके दिव आत्मानः सवितारं वृहस्पति दिव उपवासत् पेङ्गलो. 24 वराहो. 3 / 10 दिवं च पृथिवीं च वायुं चाकाशं चापश्च.. वागेवैतत्सर्व विज्ञापयति वाचमुपास्वेति 1 यो. स. 106 दिवमनन्तशी पर्दिशमनन्तकरै... व्याप्य तिष्ठति दिवमेव भगवो राजन्निति होवाचैष वै... यं त्वमात्मानमुपास्से तस्मा तव सुतं प्रसुतमासुतं कुले दृश्यते छांदो. 5/12/1 दिवसस्याष्टमे भागे ... स कालः इतिहा. 58 कुतपो नाम दिवश्चैनमादित्याच दैवं मन आइ शति तद्वै दैवं मनो येनानन्येव भवत्यथो न शोचति दिवसाचादिवसाच कलाः कल्पा अमन. 2 / 47 अमन. 149 इतिहा. 89 चित्यु. 11/2 नीलरु. 112 गणेशो. 333 बृह. 115/19 च दिशश्च सर्व नारायणः सुवालो. 6 / 1 लान्दो पारा1
Page #319
--------------------------------------------------------------------------
________________ वंस 293 %3 प ब्रह्मो. 1 उपनिषवाक्यमहाकोशः दिशः पादिवं च पृथिवीं चान्तरिक्षमथो सुवा महाना. 63 | दिष्यवर्षसहस्राणि चक्षुरुन्मीलितं दिवं देवतामारोद्योस्त्वा देवता ____ मया । भूमावक्षिपुटाभ्यां तु रिष्यतीत्येनं ब्रूयात् 3 ऐत. 1223 पतिता जलबिन्दवः रु. जा. 2 दिवं पृष्टं भन्दमानः सुभम्मभिः चित्त्यु. 104 दिव्यश्राद्ध वसु-रुद्रादित्यरूपान् । ... दिवा आप्रश्नक्तं स्वप्नं सुषप्तमर्धरात्रंगतं ना. प. 62 ब्राह्मणानचयेत् naa.p.4|39 दिवानक्तसमत्वेनास्वप्नः.. सभ्यासेन दिव्यं ददामि ते चक्षुः भ.गी. 1948 देहत्यागं करोति प.हं. प. 8 दिव्यानेकोद्यतायुधम् भ.गी.1010 दिवा न पूजयेद्विष्णुं रात्रौ नैव दिव्याम्बरधरं दिव्यगन्धानुलेपनं, प्रपूजयेत् । सततं पूजयेद्विष्णु सर्वाभरणभूषित सूर्यता. 118 दिवारानं न पूजयेत् shaaNddi.17|38 दिवारात्रमविच्छिन्नं यामे यामे दिव्यालङ्करणोपेतं rtnpngkjmdhygm|.. यदा य्दा। अनेनाभ्यासयोगेन चिन्तयश्चेतसा कृष्णं मुक्तो वायुरभ्यसितो भवेत् वराहो. 5 / 46 भवति संसृतेः गो.पू. 1657 दिवा वा यदि का सायं याममात्रं । दिव्याह्यात्मविभूतयः [bh.गी.10|16 +10119 समभ्यसेत् 1 यो. त. 67 दिव्येब्रह्मपुरे सम्प्रतिष्ठिता भवन्ति दिवा सुप्तिनिशायां तु जागरात्... कथं सजन्ति शीघ्रमुत्पद्यते रोगः योगकुं. 1157 दिव्ये ब्रह्मपुरे ह्येष व्योम्न्यात्मा दिवास्वापो वृथालापो यौबन्ध प्रतिष्ठितः मुण्ड. 2 / 27 कराणि षट् 1सं. सो.2179 दिव्यो देव एको नारायणः सुबालो. 631 दिवि क्षयो नभसा य एति चिस्यु. 1148 दिव्यो ह्यमृतः पुरुषः सबाह्याभ्यन्तरो दिवि तृप्यन्त्यां यत्किञ्च धौश्चादित्य यजः । प्राणा ह्यमनाः शुभ्रो श्वाधितिष्ठतस्तत्तप्यति छान्दो.5।19।2 ___ ह्यक्षरात्परतः परः मुण्ड. 2 / 12 दिवि देवावृधरहोत्रा मे रयस्व स्वाहा चित्यु.4|1 दिव्यौ शङ्खौ प्रदध्मतुः भ.गी. za14 दिवि देवेषु वा पुनः भ.गी. 1854 दिश एव सम्राडिति होवाच. तर दिवि सुर्यमहस्रस्य bh.गी.11।12। सम्राडपि यां कां च दिशं गच्छति दिवीव चक्षुराततम् [ सुबा.6.1+ न. पू. 5 / 16+ | नैवास्या अन्तं गच्छति बृह. 4 / 115 [vi.taa.4|4+vraa.577+paingg. 4|24+aaru.5 दिशमेवाप्येति यो दिशमेवास्तमेति सुबालो. 942 दिवेदिव ईड्यो जागृवद्भिहविष्मद्भि दिशश्च नारायणः । विदिशश्च मनुष्येभिरमिरेतद्वै तत् कठो. 48 नारायणः [ नारा. 2+ त्रि.म.ना.218 दिवैनान्विद्युता जाहे सूर्यता. 31 दिशश्च प्रतिदिशश्चाहं पुमानपुमान् दिव्यगन्धानुलेपनम् भ. गी.11111 स्त्रियश्चाहम a. शिरः. 111 दिव्यज्ञानोपदेष्टार देशिकं परमे दिशश्चानवलोकयन् भ. गी. 6.13 श्वरम् । पूजयेत्परया भक्त्या दिशस्तत्राधिदैवतं, नाडी तेषां तस्य ज्ञानफलं भवेत् यो.शि. 557 निबन्धनं, यः श्रोत्रे यः श्रोतव्ये दिव्यदेहश्च तेजस्वी दिव्यगन्धो यो दिक्षु...सञ्चरति सोऽयमात्मा सुबालो. 511 'प्यरोगवान् सौभाग्य. 9 | दिशं दिशं भित्वा सर्वोल्लोकान् दिव्यध्वजातपत्रेस्तु चिह्नितं चरण व्याप्नोति, व्यापयतीति व्यापद्वयम्..ध्यायेन्नित्यम् . गोपालो. 2 / 21 / नाव्यापी महादेवः a. शिखो. 2 दिष्यमाल्याम्बरधरं भ.गी.1111 / दिशः पायें अवान्तरदिशः पर्शवः बृह. 1 / 11
Page #320
--------------------------------------------------------------------------
________________ 294 दिशः पा. उपनिषद्वाक्यमहाकोशः दुर्जया दिशः पाश्वे.परिशव ऋतवो..(मा.पा.) बृ. u. 101 / 1 / दीपशिखायां या मात्रा सा मात्रा दिशः श्रोत्रं भूत्वा कर्णौ प्राविशन् . 2 ऐत. 2 / 4 परमेष्ठिनः । भिदन्ति योगिनः दिशः श्रोत्रं ( अप्येति) बृह. 3 / 2 / 13 / सूर्य योगाभ्यासेन... 2 यो. शि. 6 दिशः श्रोत्रात् (जज्ञिरे) ग.शो. 3 / 11 / दीपाकारं महादेव ज्वलन्तं नाभिदिशः श्रोत्रे... वायुः प्राणो हृदयं मध्यमे |...ह्ण्स् हंसेति यो जपेत । विश्वमस्य..ह्येष सर्वभूतान्तरात्मा मुंड. 2 / 1 / 4 / जरामरणरोगादि न तस्य.. ब. वि. 23 दिशामेकपुण्डरीकमस्यहं मनुष्याणा दीप्तानलाकातिमप्रमेयम् भ.गी. 11117 मेकपुण्डरीकं भूयासम् बृह. 63 दीप्यस इव देवलोकः बृह. 3 / 128 दिशि पनान्तकयमान्तकविघ्ना दीप्यमानां त्वासादयामि चित्त्यु. 1001 तकनरकान्तकान्.. तारोप. 11 दीयते च परिक्लिष्टं भ.गी.17121 (तस्य) दिशोऽङ्गारा अवान्तर दीयतेऽनुपकारिणे भ.गी. 1720 दिशो विस्फुलिङ्गास्तस्मिन्नेतस्मिन्ननो वेवाः श्रद्धा जुह्वति । वीर्यप्रणवसन्धानं सिद्धांतश्रवणपरम् 1 यो. त.27 ह. 6 / 2 / 9 दिशोऽमारा:...तस्मितस्मिन्ननौ दीर्घस्वप्नमिदंयत्तदीर्धवाचित्तविभ्रमम् वराहो. 2064 देवा वर्ष जुलति छान्दो.5।6।1 / / दीवापिमनोराज्यसंसारंदुःखसागरम् वराहो. 2164 दिशो न आने न लभेच शर्म भ.जी.1025 दीर्घायुत्वस्य हे शिषे सूर्यता. 21 दुःस्वं विवियते सदा ब. शां. 82 दिशोऽपि न हि दृश्यन्ते देशोऽप्य दुग्धदोहा अस्य वेदा भवान्त 3 ऐत. 2 / 4 / 1 न्योपदेशकृत् । ...तो मां योधयाशु स्वं तत्वज्ञानेन वै गुरो महोते. 319 दुग्धाब्धिवत्सम्मिलितो सदैव तुल्य कियोमानसमारतोचायावन्मनदिशो वेद सदेवाः सप्रतिष्ठाः बृह. 3 / 9 / 19 . स्तत्र मरुत्प्रवृत्ति:.. अमन. 2 / 27 दिशो वै सम्राट् श्रोत्र श्रोत्रं वे सम्राट् परमं ब्रह्म वृह. 4 / 1 / 5 दुग्धेऽस्मै वाग्योहं यो वाचो दोहोऽत्रदिशो ह्यस्य सक्तयो घोरस्योत्तरं वाननादो भवति..[छांदो.1:1324 +2 / 8 / 2 बिल 9 स एष कोशो वसुधान दुग्धोदधिमध्यस्थितामृतामृतस्तम्मिन्विश्वमिद5 श्रितम् छाण्दो.3।15।1 कलशवद्वैष्णवं धाम त्रि.म.ना. 114 दीक्षा पत्नी, वातोऽध्वर्युः चित्त्यु. 6 / 1 दुन्दुमेस्तु ग्रहणेन दुन्दुभ्याघातस्य.. दीक्षामुपेयात्कापायवासाः कुंडिको. 9 शब्दो गृहीत.[बृह. 2 / 41+ 4580 दीक्षा सन्तोषपानं च निर्वाणो.1 / दुन्दुभेहन्यमानस्य न बाधाञ्छब्दादीपज्वालेन्दुःखद्योम-विद्युन्नक्षत्र छक्रयाद्रहणाय [bR.u.2|47 +458 स्व्राः। दृश्यन्ते सूक्ष्मरूपेण दुराचारो हि पुरुषो लोके भवति सदायुक्तस्य योगिनः यो. शि. 2 / 19 निन्दितः भवसं. 43 दीपनं च भवेत्तेजः प्रचारो वायु दुर्गतिं तात गच्छति भ.गी.640 लक्षणम् । आकाशतत्त्वतः दुर्गन्धं दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयती मैत्रे. 26 सर्व ज्ञातव्यं योगमिच्छता वराहो. 5 / 2 दुर्गात्संजायते यस्माद्देवी दुर्गेति दीपमुत्सृज्य विचिन्वन्ति तमोऽजनैः मुक्तिको.2|46 कथ्यते देव्यु. 22 दीपशिखा तु या मात्रा सा मात्रा दुर्जया हीण्द्रियार्य्ः। प्रक्षीणपरमेश्वरे यो.शि. 1164 चिसदस्य निगृहीतेन्द्रियतिष: महो. 5/77)
Page #321
--------------------------------------------------------------------------
________________ दुर्दर्श उपनिषद्वाक्यमहाकोशः दूरस्थो 295 4. . दुर्दर्शमतिगम्भीरमजं साम्यं दुःखमित्येव यत्कर्म भ. गी. 188 विशारदम् । बुद्धा पदमनानात्वं दु:खयोनय एव ते भ.गी. 5 / 22 नमस्कुर्मो यथाबलम् a. शां. 100 दुःखशोकामयप्रदाः भ. गी. 179 दुर्निवार्य मनस्तावद्यावत्तत्त्वं दुःखशृङ्खलया नित्यमलमस्तु न विन्दति अमन. 2173 मम स्त्रिया महो. 3247 दुनिष्प्रपतरं यो यो पन्नमत्ति यो दुःखंजन्मजरादुःखंदुःखंमृत्युःपुनःपुनः इतिहा. 12 रेसः सिञ्चति तस्य एव भवति छाण्दो.5।10।6 दुःखं वित्रियते सदा म. शां. 82 दुर्बोधं कुहकं तस्य मायया मोहितं दुःखं सर्वमनुस्मृल्य कामभोगानि__ जगत् । दुर्जया या सुरैः सर्वैः.. कृष्णो. 10 वर्तयेत् अद्वैत. 43 दुफियर हास्मै भवति यमेष दुःखाढचं च दुराराध्य दुष्प्रेक्ष्यं न प्रतिपद्यते बृह. 4 / 3 / 14 ___ मुक्तमव्ययम् । दुर्लभं तत्.. . वि. 12 दुर्मित्रास्तस्म भूयासुर्योऽस्मान्वेष्टि महाना. 5.11 दुःखादुःखमसद्विद्धिसर्वावर्षमसन्मयम् ते. बि. 3155 दुर्लभ तस्ववर्शनम् महो. 477 दु:यान्तं च निगच्छति भ.गी. 18136 दुर्लभ तस्वयं ध्यानं मुनीना व मनीषिणाम् ते. वि. 122 दुःखालयमशाश्वतम् भ.गी. 815 दुर्लभा खेचरी विद्या सदभ्यासो दुःखितेषु सुखदुःखधीः म. पू. 23 ___'पि दुर्लभः योग. 4 / दु:निनोऽक्षा संसरन्तु कामं पुत्रा. दुर्लभा सहजावस्था सदुरोः करुणां चपेक्षया । परमानन्दपूर्णोऽहं । संसरामि किमिच्छया विना [ महो. 4.77+ वराहो. 2176 / 1 भवभू. 11 दुर्लभो विषयत्यागो दुर्लभ तस्व दुःखेन नोद्विप्रः सुखेन नानुमोदको दर्शनम् [ महो. 4177+ पराहो. 276 रागे निःस्पृहा निरालम्बमवलम्ब्य.. दुःपूरेणानिलेन च भ.गी. 239 प्रणवात्मकेन देहत्यागं करोति दुष्प्रापैति मे मतिः भ.गी. 636 यः सोऽवधूतः... तुरीया. 3 दुज्वामहं दुरुष्षा [ त्रिसुप. 1+ महाना. 121 दुःखे च नोधिमः सुखे निस्पृहदुष्कताग्निशिखा नार्यों वहन्ति स्त्यागो रागे.. तृणवनरम दुःशंसाशंसाभ्यां घणेनानुघणेन च सहवै.5 याज्ञव. 12 दुष्टमदनाभावाति विषयवैतृष्ण्य दुःखेष्वनुद्विममनाः भ. गी.256 मेस्य प्राक्पुण्यकर्मवशात्सभ्यस्तः दूरङ्गमज्योतिषांज्योतिरेक [2शिवसं.8 वा.सं. 341 स वैराग्यसभ्यासी ना. प. 5/3 दूरतो न वा अस्य महिमान दुष्टस्य दण्डः सुजनस्म पूजा.. कश्चिदेति मा. 54 अपक्षपातोऽर्थिषु..पञ्चैव दूरमेते विपरीते विषूची अविद्या यज्ञाः कथिता नृपाणाम् भवसं. 51 : या च विद्येति ज्ञाता [क्त्थो.2|4+ मैत्रा. 79 दुष्टाश्वयुक्तमिव वाहमेनं विद्वान्मनो दूरयात्रां प्रयत्नेन वर्जयेदात्मचिधारयेताप्रमत्तः [ श्वेता. 2 / 9+ भवसं. 3 / 26 / न्तकः । सदोपनिषदं विद्यामभ्य. दुष्टाश्वा इव सारथेः कठो. 325 सेन्मुक्तिहेतुकीम् ना. प. 372 दुहेह वा एष छंदांसि यो याजयति सहवै. 21 दूरस्थं चान्तिके च तत भ.गी.13316 दुःखक्षयःप्रबोधश्चाप्यक्षयाशान्तिरेवच अद्वैत. 40 दूरस्थोऽपि न दूरस्थः, पिण्डवर्जितः दुःखमामुमयोगतः भ. गी. 5/6 / पिण्डस्थोऽपि प्रत्यगात्मा दुश्वमास्थापरिप्रहः महो. 4 / 111 सर्वव्यापी भवति पैङ्गलो. 49
Page #322
--------------------------------------------------------------------------
________________ 296 दूर है उपनिषद्वाक्यमहाकोशः दृश्यास दूरर ह वा स्मान्मृत्युभवति बृह. 1639 दृश्यदर्शनसम्बन्धे यत्सुखं पारमादूरात्सुरे नदिहन्तिके च पश्य थिकम् । तदतीतं पदं यस्माउन स्विहेव निहितं गुहायाम् मुण्ड. 317 किञ्चिदिवेव तत् (तदन्तकान्छदूरारसुदूरे तदिहास्ति किञ्चित गुह्यका. 36 संविस्या ब्रह्मदृष्टयाऽवलोकय ) दूरादस्तमितद्वित्वं भवात्मैव [ प. पू. 2222+ a. 1.5 / 44 षमात्मना a. पू. 2 / 38 दृश्यन्तं दिव्यरूपेण... हंसहसं दरेण ह्यदा कर्म भ. गी. 2 / 49 वदेद्वाक्यं प्राणिनां देहमाश्रितः प्र. वि. 78 धस्वरूपावस्थानमक्षता:(आत्मार्चने) मं. ब्रा. 2 / 9 dRshymaansysrvsyjgtstsvmiiyte| हगविशिष्टात्मानयक्षताः, आत्मपू. 1 ब्रह्मशब्देन तद्रह्म स्वप्रकाशात्महम्दृश्यं याद चिन्मात्रमस्ति चेञ्चिन्मयं रूपकम् शु. र. 38 जगन् (सदा) ते. बि. 2031 दृश्यमाश्रयसीदं चेत्तत्सश्चित्तोऽसि दृढभावनया त्यक्तपूर्वापरविचारणम् । बन्धवान् महो. 635 यदादानं पदार्थस्य वासना दृश्यरूपं च दृपं सर्व शशविषाणवत् म. वा. र.4 मा प्रकीर्तिता मुक्तिको.2.57 दृश्यशब्दानुभेदेन सविकल्पः दृढस्य धनुष आयमनं chAM.u. 1635 पुनर्द्विधा (समाधिः) सरस्व. 50 दाभ्यस्तपदार्थकभावनादति दृश्यसंवलितो बन्धस्तन्मुक्तो चश्चलम् । चित्तं सजायते मुक्तिरुच्यते a. पू. 2018 जन्मजरामरणकारणम् मुक्तिको.2|25 दृश्यं जर्ड द्वन्द्वजातमज्ञानं मानसं दृढाङ्गो भूत्वा सर्व कृत नश्वर. स्मृतम् ...सङ्कल्पं..नास्तीति.. ते.बि.5104 मिति देहादिकं सर्व हेयं.. ना.प. 5 / 3 दृश्यं नास्तीति बोधेन मनसो दृश्यदृढासनो भवेद्योगी पद्माद्यासन. मार्जनम् । सम्पन्नं चेत्तदुस्पन्ना संस्थितः सौभाग्य. 11 परा निर्वाणनितिः महो. 2 / 38 दृप्तबालाकिहानूचानो गार्य.. आस बृह. 2:1 / 1 / / | दृश्यं पश्यति यन्न पश्यति शनैरादृशिस्तुशुद्धोऽहमविक्रियात्मकः मुक्तिको.2174 प्रेयमाजिवति..मनस्तत्क्रमादृशिस्वरूपं गगनोपमं परं.. अलेपक हैवाख्यस्य पदस्य तत्वपदवीं सर्वगतं.. तदेव चाहं.. मुक्तिको.2/73 प्राप्तस्य सद्योगिनः अमन. 2168 दृश्यते जगति यद्यद्यद्यजगति |दृश्यं यदि दृगप्यस्ति दृश्यासावे वीक्ष्यते । वर्तते जगति यद्यत्सर्व । हगेव न ते. बि. 5 / 27 मिथ्येति निश्चिनु ते. बि. 555 दृश्यं सन्त्यजसीदं चेत्तदाऽचित्तोदृश्यते त्वग्रया बुद्धया सूक्ष्मया 'सि मोक्षवान् महो. 635 सूक्ष्मदर्शिभिः कठो. 3112 दृश्यं ह्यदृश्यतां नीत्वा ब्रह्माकारेण दृश्यते न हि निर्विकारमह जानन्दैक चिन्तयेत् ते. बि. 250 भाजो भुवि अमन. 2032 दृश्याभावे दृगेव न ते. बि. 5 / 27 दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं दृश्याप्तम्भवबोधेन रागद्वेषादिस्वयम् । पञ्चधावर्तमानं तं ब्रह्म तानवे । रतिबलोदिता यासो कार्यमिति स्मृतम् पञ्चत्र. 21 समाधिरभिधीयते महो. 4 / 62 दृश्यते श्रूयते यद्यद्रह्मणोऽन्यन्नतद्भवेत् वराहो. 32 दृश्यासम्भवबोधो हि ज्ञानं ज्ञेयं दृश्यदशननिर्मुक्त: केवलात्मस्वरूप चिदात्मकम् । तदेव केवलीभावं वान् । .. स एव विदितादन्यः.. म.वा.र. 12 ततोऽन्यत्सकलं मृषा महो. 4.63
Page #323
--------------------------------------------------------------------------
________________ राष्ट्रवा उपनिषद्वाक्यमहाकोशः देवपि दृष्टवानसि मां यथा भ.गी. 11253 : दृष्ट्वा रम्यमरम्यं वा स्येयं पाषाणदृष्टवानसि यन्मम bh.गी.11|12 वत्सदा । एतावताऽऽत्मयत्नेन दृष्टश्रवणविषयवतृष्ण्यमेत्य...साधन जिता भवति संमृतिः a.pU. 5 / 118 चतुष्टयसम्पन्नः सन्यस्तुमर्हति ना. प. 21 दृष्टा रूपं घोरमीडामेदं bh.गी.11|49 दृष्टश्रुतानुभूतानां स्मरणात् दृष्ट्वा लोकाः प्रव्यथितास्तथाऽहम् भ.गी. 11:23 स्मृतिरुच्यते मा. 21 दृष्टा हि त्वां प्रव्यथितान्तरात्मा भ.गी.1024 दृष्टं चादृष्टं च श्रुतं चाश्रुतं च... दृष्टेदं मानुषं रूपं भ.गी.1151 सर्व पश्यति सर्वः पश्यति प्रश्नो. 45 दृष्ट्रमं स्वजनं कृष्ण भ.गी. za28 दृष्ट्रव कालानलसन्निभानि दृष्टं द्रष्टव्यमखिलं भ्रान्तं भ्रान्त्या भ.गी. 11025 दिशो दश । युक्त्या वै चरतो दृष्ट्वैव गुरुमायान्तमुत्तिष्ठद्दरतज्ञस्य संसारो गोष्पदाकृतिः महो. 69 स्त्वरम् । अनुज्ञातश्च गुरुणा.. शिवो. 177 दृष्टं श्रुतमसद्विद्धि ओतं प्रोत देव एकः कः स जगार भुवनस्य ते. बि.3154 now गोपास्तंकापेयनाभिपश्यन्तिमाः छान्दो मसन्मयम् .4 ॥ 3 ॥ 6 , देव एकः स्वमावृणोति स नो दधातु दृष्टानुअविकविषयवैतृष्ण्यं...sa 1sN.so.2|13 ब्रह्माव्ययम् वैराग्यसन्यासी श्वेता. 610 ' देवकी ब्रह्मपुत्रा सा या वेदैरुपगीयते कृष्णोप. 6 दृष्टिपूतंन्यसेत्पादंवस्त्रपूतं देवकीसुत गोविन्द वासुदेव जगत्पते । पिबेजलम् । सत्यपूता वदे ...त्वामहं शरणं गतः त्रि.म.ना.710 द्वाचं मनःपूतं समाचरेत् भवसं. 5 / 10 देवकृतस्यैनसोऽवयजनमसि स्वाहा महाना. 1401 दृष्टिरेषा हि परमा स देहादेहयोः देवजन इति देवजनविदः (उपासते) मुगलो. 322 स्मा। मुक्तयोः सम्भवत्येषा देवता ऋषयः सर्वे ब्रह्माणमिदमब्रुवन् । तुर्यातीतपदाभिधा a. पू.. 125 मृतस्य दीयते पिण्डं कथं (तस्मात् ) दृष्टिविषां नारी दूरतः गृहन्त्यचेतसः पिण्डो.1 परिवर्जूयेत् ना. प. 637 देवतासनिधये वृत्तभानुमतीव्यर्णदृष्टिस्तत्रैव कर्तव्या न नासाप्रवर्तिनी म. वा. र. 1 मुद्धरेत् सूर्यता. 61 दृष्टिं झानमयीं कृत्वा पश्येद्ब्रह्म देवदत्तदिगम्बराष्टमहाशक्त्यष्टाङ्गधर लांगूलो. 8 देवदत्तस्य (वायोः) विप्रेन्द्र तन्द्रीकर्म __ मयं जगत् ते. बिं. 1229 प्रकीर्तितम् मा.द. 4 ॥ 34 दृष्टिः स्थिरा यस्य विनासदृश्यं वायुः देवदत्तं धनञ्जयः भ.गी. 1215 स्थिरो यस्य विनाप्रयत्नम् । चित्तं देवदत्तोऽहमित्येतद्विज्ञानं निरपेक्षकम् 2 आत्मो. 7 स्थिरं यस्य विनावलम्बं स ब्रह्म देवदेव जगत्पते भ.गी.10115 तारान्तरनादरूप: ना. बि. 56 देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् भ.गी. 1714 दृष्टिः स्थिरा यस्य विनैव दृश्यात् अमन. 2 / 43 देवदेव महाप्राज्ञ...शुकस्य मम दृष्टे सर्वगते बोधे स्वयं ह्येषा पुत्रस्य.. ब्रह्मोपदेशकालोऽयं शु. र. 113,4 (अविद्या) विलीयते महो. 4 / 115 देवपितृकर्माण्यारभमाणत्रयीनित्यदृष्टो विदिताविदितात्परः नृसिंहो. 9 / 1 मूर्ध्वपुण्ड्रं च कुर्यान्मन्त्रैः . नारदो. 1 दृष्ट्वा तु पाण्डवानी भ. गी. 22 देवपितृकर्माण्यारभमाणस्तयानित्यदृष्ट्वाऽद्भुतं रूपमिदं तवोपं bh.गी.11|20 मूर्ध्वपुंडू बिभृयान्मत्रैः केशवादीनां कात्याय. 1 दृष्टा प्रदक्षिणां कुर्यात् ( तुलसीम् ) तुलस्यु. 2 देवपितृकार्याभ्यां न प्रमदितव्यम् तैत्ति. 121112 38
Page #324
--------------------------------------------------------------------------
________________ 298 देवम उपनिषद्वाक्यमहाकोशः देवा य. देवमनुष्याद्युपासनाकामसङ्कल्पो बन्धः निरालं. 21 देवामिगुरुगोष्ठीषु...दक्षिणं देवयज्ञः पितृयज्ञो भूतयज्ञो बाहुमुद्धरेत् शिवो. 7/66 मनुष्ययज्ञ इति सहवे. 15 देवाग्निगुरुमित्राणां न ब्रजेदन्त(थ) देवरथस्तस्य वागुद्धिः 1ऐत. 386 रेण तु शिवो. 768 देवर्षयो ब्रह्माणं सम्पूज्य प्रणिपत्य 'देवास्यगारे तरुमूले गुहायां वसेदपप्रच्छुः भगवन्नस्माकं.. शुकर. 111 सङ्गोऽलक्षितशीलवृत्ता शाट्याय. 21 देवर्षि-दिव्य-मनुष्य- भूतपितृमात्रा । देवा जायन्ते पुरुषोत्तमात् सि. वि.2 स्मेत्यष्टाद्धानि कुर्यात् ना. प. 4 ॥ 38 देवानामसि वह्नितमः पितृणां देवर्षि रदस्तथा bh.गी.10|13 / प्रथमा स्वधा प्रो. 28 देवर्षीणां च नारदः । भ.गी. 10126 देवानामस्मि वासवः भ.गी.10122 देवलोकमेव ताभिर्जयति, दीप्यत इव देवानामेव महिमानं गत्वाऽऽदित्यस्य हि देवलोकः बृह. 32118 सायुज्य गच्छति [त्रिसुप. 4+ म्हाना.18|1 देवलोकादारित्यमादित्यायुतं(पति) बुहः 6 / 2 / 15 देवानां च SINAM च पितृणां एवं देवलोकेषु (नक्षत्रलोका मोताच सदा प्रिये (या) तुलस्यु. 13 प्रोताश्च ) गागति ह. 261 देवानां देवयजनं सर्वेषां भूतानां देवलोको ललाटं च षट्त्रिंशलक्ष प्रासदनम् जावा. 111 योजनम् (विराट्स्वरूपस्य) गुणका. 9 देवानां देवलक्ष्मीभवति ना.पू.ता. 221 देवलोको बै लोकानां श्रेष्ठस्तस्मा देवानां पूरयोध्या, तस्यां हिरण्मयः द्विद्यां प्रशंसन्ति वृह. 125 / 16 कोशः स्वों लोको ज्योतिषावृतः भरणो. 1 देवविद्यां ब्रह्मविद्यां भूतविद्या... | देवानां बन्धुं निहितं गुहासु चिस्यु. 1113 एतद्भगवोऽध्येमि [ छां.7।1।2+ 771 देवानां वसुधानी विरामम् चित्त्यु. 1114 देवश्राद्धे ब्रह्मविष्णुमहेश्वरान् देवानां वासवो भवति ना.ह.सा. 21 ब्राक्षणानर्चयेत. ना. प. 4 ॥ 39 देवस्य इतीन्द्रो देवो द्योतत इति गायत्रीर. 2 देवानां हृदयं ब्रह्मान्वविन्दत चित्यु. 116 देवानु जायन्ते, देवानु जीवन्ति ग.शो. 215 देवस्य त्वा सवितुः प्रसवे चित्यु.10|1 देवान् देवयजो यान्ति bha. gI. 423 [ai.praa.875vaa.sN.1|24+11328 देवान्प्रपद्ये देवपुरं प्रपद्ये सहवे. 23 [ते. सं. 1 / 1 / 6 / 1+ अथवे.+ 1951 / 2 देवान् भावयताऽनेन देवस्य यस्यैव बलेन भूयः स्वं स्वं भ. गी. 3111 देवान्यक्षानोगान् ग्रहान्मनुष्यान् हितं प्राप्य.. मोदन्ते स्वे स्वे पदे.. हेरम्बो. 4 सर्वानाकर्षयति देवस्यैष महिमा तु लोके येनेदं ग. शो. 52 भ्राम्यते ब्रह्मचक्रम् श्वेताश्व. 61 देवान्ये यज्ञकर्मणा यजन्ति ते देवहूरेका वाक्,शहूरेका,मित्रहरेका संहितो. 122 देवलोकं... यान्ति सामर. 27 देवं स्वचित्तस्थमुपास्य पूर्वम् श्वेता. 65 | देवाः पितरो मनुष्या एत एव वागेव देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम् छांदो.3158 देवा मनः पितरः प्राणो मनुष्याः वृह. 156 देवा अग्रे तदब्रुवन् चित्त्यु. 1312 | देवा भस्म ऋषयो भस्म भस्ममा. za4 देवा अन्धविन्दन् गुहाहितम् चित्त्यु.11।13 | देवा यज्ञमतन्वत [ चित्त्यु.12॥3+ a.m.8।4।18 देवा अप्यस्य रूपस्य bha.gI.11252 [m.10|906+ .vA. sN.31|14 देवा अदेवाः, वेदा अवेदाः (भवन्ति) बृह. 4 / 3 / 22 देवा यद्यहं तन्वानाः [ चिर्यु.12|3 a.a.8।4।19 दवा इति च तद्विदः... (जानन्ति) वैतथ्य. 21 / m.10।190।15+ वा.सं.315
Page #325
--------------------------------------------------------------------------
________________ देवार्च उपनिषद्वाक्यमहाकोशः देहजा 299 देवाचनसानशौचभिक्षादौ वर्ततां (सौः) देवीं वाचमजनयन्त वपुः । तारं जपतु वाक्तद्वस्पठत्वा देवास्तां विश्वरूपाः पशवो वदन्ति देव्यु. 7 म्नायमस्तकम् अवधू. 24 [ .a. 6758.8.100 / 11 सरस्व .20 देवा वा असुरा वा ते परा भविष्यन्ति छान्दो. 884 देवी दुर्गा दिव्यरूपां नमामि वनदु. 2 देवाश्च मानुषाश्च श्रोत्र वाव सम्पत् छान्दो. 5 / 24 देवी ध्यायेत्तथा व विष्णुरूपं च.. 2 बिल्वो.19 देवाश्चेति सन्धत्तां सर्वेभ्यो दुःख. देवेभ्यो लोकाः (विप्रतिष्ठन्ते) को. त. 23 भयेभ्यः सन्तारयतीति देवेषु ब्राह्मणोऽहि 2बिल्वो. 22 तारणात्तार....संवि..न्तीति विष्णुः म. शिखो. 2 देवग्त्रापि विचिकित्सितं किल कठो. 1221+1 / 22 देवासुरा संयत्ता आसन् शौनको. 21 / देवरपि न लक्ष्येत योगिदेहो महाबलः यो. शि.1141 देवासुरा ह वै य मात्मकामा ब्रह्मणो. देवो भूत्वा देवानप्येति [वृः.4।1।2, 3,4,5,6,7 न्तिक प्रयातास्तस्मै नमस्कृत्योचुः मैत्रा. 710 को भूत्वा देवानसृजन् . सुबालो. 2/2 देवासुगह वै यत्र संयेतिर उभये देखो मातरिश्वा स योऽस्माकं प्राजापत्यास्त देवा उद्रीथमाजहुः छान्दो. 1 / 2 / 1 भूत्यै...स्वाहा पारमा. 23 देवास्तं परादुर्योऽन्यत्रात्मनो देश इति च सहिदः बैतध्य. 24 देवान्द्भूतानित्ण्प्रादुबिहा2।4।6 +4.5/7 देशकालक्रियाशक्तिनं यस्याः देवास्तेनाहर सत्येन माविरोधिषि सम्प्रकर्षणे । स्वस्वभावं विदिस्योब्राणेति छाम्दो.3।11।2 प्यनन्तपदे स्थिता महो. 5 / 121 देवा ह वै समेत्य प्रजापतिमनुवन्... कठच. 12 देशकालविमुक्तोऽस्मि दिगम्बर . देवा ह वै प्रभापतिमब्रुवन्... सुखोऽस्म्यहम् मैत्रे. 3219 प्रजापतियस्मात्स्लमहिम्ना... माझमिति च-शकालवस्तुपरि. सर्वाणि भूतान्युगृहात्यजत्रं छेवगाहित्यचिन्मात्रस्वरूपं प्रायम् निरालं. 30 सुमति...तस्मादुच्यते उप्रमिति देशतः कालतो वस्तुतः परिच्छेद[नृ. पू. 24+ त्रि.म.ना. 113 रहितं प्रय नृसिंहो.17 देवाहवै प्रजापतिमब्रुवन् का देशदिगन्तरे च प्रत्यनुभूतं.. (मा.पा.) प्रमो. 45 सीता कि रूपमिति सीतो. 1 देशदिगन्तश्च प्रत्यनुभूतं पुनः पुनः देवा ह वै भगवन्तमञ्जवनधीहि प्रत्यनुभवति दृष्टं चादृष्टं च... भगवन्ब्रह्मविद्या सर्व पश्यति सर्वः पश्यति प्रमो. 415 देवा ह वै मृत्योः पाप्मभ्यः देशादेशं गते चित्ते मध्ये यचेतसा __ संसाराच बिभीयुः नृ. पू. 21 व्पुः। मजाड्यसंविन्मननं देवा ह वै रुद्रमश्रुवन् कथमेतस्योपासनं गणेशो. 51 तन्मयो भव सर्वदा महो. 5 / 49 (OM) देवा ह वै सत्यं लोकमायन् नृ. षट्च. 1 | देशादेशान्तरप्राप्तीसंविदो मध्यमेव देवा ह वै स्वर्गलोकमायन् चतुर्वे. 8 यत् । निमिषेण चिदाकाशं तद्विद्धि महो. 4.59 देवा ह वै स्वर्गलोकमायंस्ते रुद्रम देशे काले च पात्रे च भ.गी. 17120 पृच्छन्को भवानिति म. शिरः.1 / देशिकोक्कविधानेन.. अर्घ्यदानं देवाः सद्वियोपासका वैष्णवा ततः kuryAdvAnuraya'priyaH सदा सूर्यता. 62 ___ एवेति गुणातीताः... सामर. 76 हकण्डूयनं कार्य वंशकाष्ठीकवीरणः शिवो. 756 देवी टेकाम भासीत्सव जगदण्ड । देहजात्यादिसम्बन्धान्वर्णाश्रमसमसृजत् पहचो. 1 / मन्वितान् |...प्द्पाण्सुमिव् त्यजेत् म. वा. र. .1
Page #326
--------------------------------------------------------------------------
________________ 300 उपनिषद्वाक्यमहाकोशः देहत्रयमसद्विद्धि कालत्रयमसत्सदा । देहस्थमनिलं देहसमुहूतेन वहिना । गुणत्रयमसद्विद्धिह्यहं सत्यात्मकः.. ते. बि. 3149 न्यूनं समं वा योगेन कुर्वन् देहत्रयविहीनत्वात्कालत्रयवि. ब्रह्मविदिष्यते त्रि. बा.2155 वर्जनात् ( नास्त्यनात्मा) ते. बिं. 5 / 17 देहस्थः सकलो शेयो निष्कली देहत्रयं स्थूलसूक्ष्मकारणानि विदुर्बुधाः वराहो.16 देहवर्जितः प्रः वि. 33 देहत्रयातिरिक्तोऽहं.. ब्रह्माहमिति देहस्य पञ्च दोषा भवंति कामक्रोधयस्यान्तः स जीवन्मुक्त उच्यते ते. बि. 4 / 2 / / कार निःश्वासमयनिद्राः म. वा. 122 देहदेहिविमागैकपरित्यागेन भाव्ना। देहस्यापि प्रपञ्चत्वात्प्रारब्धादेहमात्रे हि विश्वासः सङ्गो वस्थितिः कुतः ना. बि. 28 बन्धाय कथ्यते म.पू. 22 देहस्योन्नयनादिकमुदानकर्म शाण्डि. zA9 देहपतनपयतं स्वरूपानुसन्धानेन वसेत् ना. प. 73 देहं विष्ण्वालयं प्रोक्तं सिद्धिदं देहभावविहीनोऽस्मिचिन्साहीनो सर्वदेहिनाम् यो. शि. 5 / 4 'स्मि सर्वदा ते. बि. 314 देहं शिवालयं प्रोक्तं यो.शि. 1168 देहमध्यगते व्योनि बाह्याकाशं देहातीतमवाप्यमेकमपरं तत्त्वं बुधैः तु धारयेत् ...धारणषा परा सेव्यताम् अम्न्.2|107 प्रोक्ता सर्वपापविशोधिनी जा. द. 8 / 13 देहातीतं तु तं विद्यान्नासाग्रे देहमध्यगतोवहिवह्निमध्यगता धुतिः। द्वादशाङ्गलम् । तदन्तं तं विजाजीवः परः परोजीवः सर्व ब्रह्मेति.. वनदु.171-73 नीयात्तत्रस्थो व्यापयेद्विभुः ब्र. वि. 43 देहमध्यं नवाङ्गुलं चतुरगुलमुत्से 1 देहात्प्रकाशते तद्वत्तत्त्वं देहविनाशकम् अमन. 2017 धाय्त्म्न्न्द्द्लाकृति। तन्मध्ये देहात्मज्ञानवज्ञानं देहात्म्ज्ञ्यान्नाभिः। तत्र.. चक्रं तचक्रमध्ये.. बाधकम् । आत्मन्येव भवेद्यस्य जीवो भ्रमति शांडि. 144 स नेच्छन्नपि मुच्यते वराहो. 2015 देहमध्ये ब्रह्मनाडी सुषुम्ना सूर्यरूपिणी । देहात्मभावो नैवेष्टः प्रारब्धं त्यजताम् अध्यात्मो. 56 ..पूर्णचन्द्रामा वर्तते अहयता. 2 देहात्मत्त्रविपर्यासं न कदाचिद्भजाम्यहं 1 अवघू. 17 देहमध्ये शिखिस्थानं सप्तजाम्बूनद देहादन्यः परोऽस्म्यहम् महो. 4127 प्रभम् । त्रिकोणं (मनुजानां तु सत्य देहादिरहितोऽस्म्यहम् मैत्रे. 38 मुक्कं हि सांकृते)द्विपदामन्यचतुरखं देहादीनात्मत्वेनाभिमन्यते सोऽभिचतुष्पदम [ त्रि.ना. 2156+ जा.8.41 मान आत्मनो बन्धुः म. बा. .2 देहमध्ये शिखिस्थानं त्रिकोणं तप्त देहादीनामसत्वात्तु यथा स्वप्ने जाम्बूनदप्रभं मनुष्याणाम् विबोधतः । कर्म जन्मान्तरीयं देहमात्रावशिष्टः..बालोन्मत्नपिशाचव यत्प्रारब्धमिति कीर्तितम् ना. बि. 23 देकाकी सचरन्.. प्रणयात्मकत्वेन देहादुत्क्रमणं चास्मात्पुर्नग चसम्भवम् भवसं. 115 देहत्यागं करोति यः सोऽवधूतः तुरीया. 3 [परमात्मेति च ] देहादेः परतत्वादेहमानं स्वांगुलिभिः षण्णवत्याला ब्रह्मैव परमात्मा निरालं. 9 यतम् । प्राणः शरीरादधिको देहाद्विमुच्यमानस्य किमत्र परिद्वादशाकुलमानत: त्रि.पा. 2 / 54 शिष्यत एतद्वैतत् कठो. 54 देहवद्भिरवाप्यते भ. गी. 125 देहान्ते किं भवेजन्म तम जानंति देहवासनया मुक्तो देहधमैंने लिप्यते महो. 467 / मानवाः । तस्माज्ज्ञानं च वैराग्यं देहभून्यप्रमातसानिमज्जनं बलिहरणम् भावनो. 10 / जीवस्य केवलं अमः यो.शि. 132 - - - शांडि.11
Page #327
--------------------------------------------------------------------------
________________ देहान्ते देहान्ते ज्ञानिभिः पुण्यात्पापाच फलमाप्यते । ईदृशं तु भवेत्तत्तक्त्वा ज्ञानी पुनर्भवेत् देहान्ते वैकुण्ठमवाप्नोति देहाभावाज्जरा न च देहाभिमाने गलिते विज्ञाते परमात्मनि । यत्रयमनोयातितत्रतत्र परामृतं देहावभासकः साक्षी देहनाशे न नश्यति देहावसानसमये चित्ते यद्यद्विभावयेत् । तचदेव भवेज्जीव इत्येवं जन्मकारणम् देहिदेह विभागैकपरित्यागेन भावना । देहमात्रे हि विश्वासः सङ्गोबन्धाय कथ्यते देहिनां सा स्वभावजा देहिनो देहमायान्ति न यावन्मंत्रनायकः । तावत्पापानि रार्जति.. देहिनोऽस्मिन्यथा देहे देही नित्यमवध्योऽयं देहीव दृश्यते लोके ( योगी ) दग्धकर्पूरवत्स्वयम् उपनिषद्वाक्यमहाकोशः यो. शि. 1149 तुलस्यु. 18 ते.बि.5/19 सरस्व. 55 देहे ज्ञानेन दीपिते बुद्धिरखण्डाकार - रूपा यदा भवति तदा विद्वान्बाज्ञानाग्निना कर्मबन्धं निर्दहेत् देहे देहभृतां वर देहे देहिनमव्ययम् [ज्ञानमिति च- ] देहेन्द्रियनिग्रहसद्गुरूपासन-श्रवण-मनन-निदिध्यासनैर्ययदृग्दृश्यस्वरूपं.. विकारेषु चैतन्यं विना किश्विन्नास्तीति साक्षात्कारानुभवो ज्ञानम् देहेन्द्रियेषु वैराग्यं यम इत्युच्यते बुधैः देहेन्द्रियेष्वहम्भाव इदमात्रस्त दन्तिके । यस्य नो भवतः कापि म्र जीवन्मुक्त इष्यते मा. प्र. 19 यो. शि. 1 / 31 a. पू. 22 भ.गी. 17/2 देही (अन्तरात्मा) चात्यन्तनिर्मलः जा. दु. 1121 भ.गी. 14/20 भ. gI02/30 देही देहसमुद्भवान् सि. शि. 19 भ.गी. 2 / 13 पैङ्गलो. 4|11 भ.गी. 814 भ.गी. 1415 देहोऽहमिति दुःखं चद्रझाहमिति निश्चयः देहोऽहमिति यज्ज्ञानं तदसद्भावमेवच देहोऽहमिति यज्ञानं तदेव तम् यो. शि. 1158 देहोऽहमिति यज्ज्ञानं तदेवाज्ञानम्... निरालं. 15 त्रि. प्रा. 2 / 28 दैन्यदा देहे यावदहम्भावो दृश्येऽस्मिन्यावदात्मता । यावन्ममेदमित्यास्था तावश्चित्तादिविभ्रमः अध्यात्मो. 45 देहे लब्धाशान्तिपदं गते तदा प्रभामनो बुद्धिशून्यं भवति देहे सर्वस्य भारत देहेऽस्मिञ्जीवः प्राणारूढो भवेत् देहेऽस्मिन् पुरुषः परः एस्सेन् मधुसूदन देहो देवालयः प्रोक्तः स जीवः केवलः शिवः । त्यजेदज्ञाननिर्माल्यं सोऽहंभावेन पूजयेत् [ मैत्रे. u. 2 / 1+ देहो नवरत्नद्वीपः (तर्हि) देहो ब्राह्मण इतिचेत्तन्न, व्यावाउसिलादिपर्यन्तानां मनुष्याणां पाथ्व भौतिकत्वेन देहस्यैकरूपत्वात् व. सु. 4 देओऽयमिति या बुद्धिस्तृष्णा दोषामय : किल देहोऽहमिति यज्ञानं तदेव नरकं... च्रिस्स्मिति या बुद्धिः सा चाविद्या dahAM'hamiti सङ्कल्पस्तद्दुः खम् देहोऽहमिति सङ्कल्पः सत्यजीवः सः । देहोऽहमिति सङ्कल्पस्तद्बन्धम् देहोऽहमिति सङ्कल्पो जगत्सर्वम् देरिसे मति सङ्कल्पो महत्संसारः देहोऽहमिति संकल्पो महापापम् त्रिसे मतिसङ्कल्पो हृदयग्रन्थिरीरितः देस्यैजालं राक्षसैश्च त्रिलो (लिङ्गं पूजितं ) देन्यदोषमयी दीर्घा वर्धते वार्धके स्पृहा । सर्वापदामेकसखी हृदि दाहप्रदायिनी 301 प. पू. 5/11 पङ्गलो. 419 भ.गी. 2 30 शाण्डि. 114|4 भ.गी. 13123 भ.गी. 8/2 स्कन्दो. 10 भावनो. 2 ते. बिं. 596 ते. बिं. 61100 ते. बिं. 1193 ते. बिं. 594 ते. बिं. 5/93 ते. बिं. 5/91 ते. बिं. 5/95 ते. बिं. 591 ते. बिं. 5/94 ते. बिं. 5/90 ते. बिं. 592 ते.निं. 5/90 ते. श्रि. 5/96 ते. बिं. 592 सि. शि. 23 महो. 3 / 36
Page #328
--------------------------------------------------------------------------
________________ 302 वैन्यभा वैन्यभावान्तु भूतानां सौभगाय यतिश्चरेत् । पक्कं वा यदि वाऽपकं याचमानो व्रजेदधः देव असुरा एव व देवमेवापरे यज्ञं देवं चैवात्र पंचमम् देवाधीनं जगदिदम्, तदेवं.. देवी मेधा सरस्वती देवमावृतमा व्यादित्यस्यावृत मन्त्रावर्तयति.. बाहुमन्वावर्तते देवी सम्पद्विमोक्षाय देवी द्वेषा गुणमयी कौ. स. 218,9 भ.गी. 1605 भ.गी. 7/14 देव प्रकृतिमाश्रिताः भ. गी. 9 / 13 देवी स्वस्तिरस्तु नः [[चि. शां. [ R. खि. 10/19119 देवेन नीयते दहो तथा कालोपभुक्तिषु 2 आत्मो. 19 ( स होवाच ) देवेषु वै गौतम तद्वरेषु मानुषाणां ब्रूहीति उपनिषद्वाक्यमहाकोशः रटहोता । सोऽनाधृष्यः द्यौरेवोदन्तरिक्षं गीः पृथिवी थम् द्यौर्नः पिता पितृयाच्छंभवासि चौहिङ्कारादित्यः प्रस्तावोऽन्तरिक्षमुद्गीथोऽमिः प्रतिहारः पृथिवी निधनम् सं. सो. 2 / 94 भ.गी. 166 भ.गी. 4 / 25 भ.गी. 18/14 रुद्रोप. 3 : महाना. 13/4 देवो विस्तरशः प्रोक्तः दोषैरेतैः कुलघ्न्नानां बा. मं. 1 या (m) - मेष भूयोपगतो विदानः द्यावापृथिव्योरनारम्भमिव नोपयन्ति... आर्षे. 3/1 द्यावापृथिव्योरिदमन्तर हि भ.गी. 19120 द्यावापृथिव्योर्हिरण्मय सकृत सुवः महाना. 6 6 arrot समधातामित्युतान्याहु:.. 3ऐस. 12/1 मकिरीटमभयं ... हिरण्मयं सौम्य - तनुं स्वभक्तयाभयप्रदम् गुम्नोदास्त्वमसि चन्द्रमसः लोक: शस्यया ( जयति ) तं छला यौरध्वर्युः चौरष्ट होता सोऽत्राधृष्यः चौहरमै वृष्टिमन्नाद्यं सम्प्रयच्छति गोपालो. 2 / 23 महाना. 17/15 बृह. 3।1।10 भ.गी. 10/36 चिन्यु. 2/1 चित्त्यु. 714 1 ऐत. 11714 चित्त्यु. 713 छान्दो. 13/7 स. 10 ! छान्दो. 22/2 द्रव्यत्वमन्यभावो वा धर्माणां नोपपद्यते बृह. 612|6 भ.गी. 166 | द्रव्यमन्त्रक्रियाकालयुक्तयः साधुभ.गी. 1143 सिद्धिदाः । परमात्मपदप्राप्तौ द्रष्टा भ द्यौः पृष्ठमन्तरिक्षमुदरं पृथिवी पाजस्यम् (मेध्याश्वस्य ) द्यौः पृष्ठमन्तरिक्षमुदर मियमुरः द्यौः कमला समस्ताः सा मे गृहे .. पुष्टिं स्वाहा द्रक्ष्यस्यात्मन्यथो मयि पारमा. टाट भ.गी. 4135 बृह. 115/21 द्रक्ष्याम्यहमिति चक्षुः श्रोष्याम्यहमिति श्रोत्रमेवमन्यानि कर्माणि द्रविणं (मे) सवर्चसं सुमेधा अमृतोक्षितः [ तैसि 1 / 10 / 1+ ना. प 444 द्रवीभावं गण्डशैलालभन्ते ( गानेन ) गान्धर्वो 9 द्रव्यदर्शनसम्बन्धे याऽनुभूति नामया । तामवष्टभ्य तिष्ठ त्वं.. द्रव्यनाशे तथोत्पत्तौ पालने च तथा नृणाम् । भवन्त्यनेकदुःखानि तथैवेष्टविपत्ति बृह. 1/1/1 बृह. 1/2/3 प. पू. 2118 भवसं. 1128 म. शां. 53 कुर्वन्ति काश्चन [म.पू. 416 + द्रव्ययज्ञास्तपोयज्ञाः द्रव्यं कालं च चिन्मात्रं ज्ञानं ज्ञेयं चिदेव हि । ज्ञाता चिन्मयरूपश्च सर्व चिन्मयमेव हि द्रव्यं द्रव्यस्य हेतुः स्यादन्यदन्यस्य... द्रव्यार्थ मन्नवस्त्रार्थे यः प्रतिष्ठार्थमेव वा । सभ्यसेदुभय भ्रष्टः स मुक्ति नाप्तुमर्हति मैत्रे 220 द्रष्टव्यमधिभूतमादित्यस्तत्राधिदैवतम् सुत्रालो. 5/1 द्रष्टव्यमेवाप्येति, यो द्रष्टव्यमेवास्तमेति द्रष्टव्य: श्रोतव्यो मन्तव्यो निदिध्यासितव्यः [ बृ. u. 2।4।5+ द्रष्टव्यः सर्वसंहर्ता न मृत्युरवहेलया महो. 4122 द्रष्टा दृश्यवशाद्वद्धो दृश्याभावे विमुच्यते । जगत्त्वमहमित्यादिसर्गात्मा दृश्यमुच्यते द्रष्टाद्रष्टुः साक्ष्यविक्रियः सिद्धो निरवद्यः द्रष्टा भवति ब्रेता भवति... विज्ञाता भवत्यन्नमुपास्स्वेति सुबालो. 9/2 456 वराहो. 129 भ.गी. 4 / 28 ते.बि. 2 / 29 a. शां. 53 महो. 448 नृसिंहो. 917 छान्दो. 71941
Page #329
--------------------------------------------------------------------------
________________ द्रष्टा श्रो. उपनिषद्वाक्यमहाकोशः द्वादश 303 मैत्रे. 324 द्रष्टा श्रोता स्पृशति च मैत्रा. 67 द्वन्द्वहीनोऽस्ति सोऽस्म्यहम् द्रष्टा स्पर्शयिता च विभुविप्रहे द्वन्दुः सामासिकस्य च bh.गी.10॥33 सन्निविष्टः मैत्रा.67 द्वन्द्वातीतो विमत्सरः भ. गी.4|22 द्रष्टा साक्षी चिदात्मकः महो. 680 द्वन्द्वैरभिभूयमानः परिभ्रमति... द्रष्टश्यसमायोगात्प्रत्यया मैत्रा. 311,2 नन्दनिश्चयः महो. 6 / 17 द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैः भ. गी. 155 द्रष्टदृश्यस्य सत्ताऽन्तर्बन्धैत्यभिधीयते महो. 4 / 47 द्वयं देवत्वमोक्षाय ममेति न ममेति च शिवो. 7 / 114 दृष्टुमिच्छामि ते रूपं भ.गी. 113 द्वयाह प्राजापत्या देवाश्वासुराश्च ततः द्रष्टुं त्वदन्येन कुरुप्रवीर भ.गी.11148 ____ कनीयसा एव देवा ज्यायसा असुराः बृह. 13321 द्रष्ट्रदर्शनदृश्यं वा ईषन्मानं कलात्मकम् ते. चिं. 5/15 द्वयोर्द्वयोमधुज्ञाने परं ब्रह्म प्रकाशितम् अद्वैतो. 12 द्रष्टदर्शनदृश्यादिभावशून्ये... द्वयोर्मध्यगतं नित्यमस्तिनास्तीति ___ निर्विशेषे भिदा कुतः अध्या.23,24 पक्षयोः । प्रकाशन प्रकाशानाद्रष्टदर्शनदृश्यादिवर्जितं तदिदं पदम् महो. 5 / 48. मात्मानं समुपास्महे महो. 6 / 19 द्रष्टदर्शनदृश्या(दि )नि त्यक्त्वा । द्वात्रिरशतं वै देवरथाह्रथान्ययं लोक... बृह. 332 वासनया सह । दर्शन-(प्रत्यया-) द्वात्रिंशत्तत्त्वनिष्कर्षमापाद्य...वामांप्रथमाभासमात्मानं (समुपास्महे) सादिकटयन्तं विभाव्याद्यन्तकेवलं भज [मैत्रे.2|29+म्हो.6|18 व्राहो.4|20 प्रहसंमेलनमेकं ज्ञात्वा मूलमेकं द्रष्ट्र-दर्शन-दृश्यानां विरामो यत्र वा सत्यं मृण्मयं विज्ञातम् परन.4 भवेत् । दृष्टिस्तत्रैव कर्तव्या न द्वात्रिंशत्सु पत्रेषु द्वात्रिंशदक्षरं मन्त्रनासाप्रावलोकिनी ते. बि. 2130 राजं नारसिंहमानुष्टुभं भवति न. प. 5 / 7 द्रदर्शनदश्यानां मध्ये यद्दर्शनं द्वात्रिंशदक्षरं साम जानीयाद्यो स्मृतम् । नातः परतरं किञ्चि ___आनीते सोऽमृतत्वं च गच्छति नृ. पू. 113 निश्चयोऽस्त्यपरो मुने महो. 2 / 69 द्वात्रिंशदक्षराऽनुष्टुप् भवत्य. द्रागभ्यासवशाद्याति यदा तेषासनो नुष्टुभा सर्वमिदं भवति [g.puu.2|8 नृ. पू. 5 / 6 दयम् । तदाभ्यासस्य साफल्यं । द्वात्रिंशदक्षरा वा अनुष्टुभवविद्धि त्वमरिमर्दन मुक्तिको. 2 / 8 / त्यनुष्टुभा सर्वमिदं सृष्टम् नृ. पू. 22 'द्रां दत्तात्रेयाय नमः' इत्यष्टाक्षरः दत्तात्रे. za2 द्वात्रिंशदक्षा गायत्र्या तत्सवितुदुपदश्च महारथः भ.गी. 114 वरेण्यम् , तस्मादात्मन भाकाशः.. त्रि. ता. 1 / 14 द्रुपदो द्रौपदेयाश्च भ.गी. 1118 द्वात्रिंशदुक्ता मणिबन्धयोश्च(रुद्राक्षाः) सि. शि. 18 दुहिणादिम देवेश षट्पदालि द्वात्रिंशद्रुद्राक्षाः कण्ठमालाप्रयुक्ताः सि. शि. 17 विगजितम (अपश्यत) ग. पू. 138 / द्वात्रिंशन्मात्रया सम्यग्रेचयेत् द्रोणंच भीमं च जयद्रथं च भ.गी. 1934 पिङ्गलानिलम् त्रि. प्रा. 297 द्रोणं च मधुसूदन भ.गी. 24 ( अय) द्वात्रिंशदरं द्वात्रिंशत्पत्रं द्वन्द्वमोहेन भारत भ.गी. 727 चक्रं भवति नृ.पू. 5 / 6 इन्द्रसहिष्णुर्न शीतं न चोष्णं न द्वादशकपालानि जिह्वा निरुक्तो. 21 सुखं न दुःखं (सम्यस्य)... द्वादशकृत्व: प्रयुक्ता (गायत्री) सम्यासेनैव देहत्यागं करोति जागतेन छन्दसा सम्मिता स कृतकृत्यो भवति ना. प. 387 दिवं लोकमभि... सन्ध्यो . 2
Page #330
--------------------------------------------------------------------------
________________ 304 द्वादश उपनिषद्वाक्वमहाकोशः द्वाता द्वादशत्रयोदशेन तद्विदेहं पित्राऽऽसं । द्वादशीति भूम्यां तिष्ठति (कृष्णमूर्तिः) प्रतितद्विदेहं तन्म ऋतवोऽमर्त्य ___तां हि ये यजन्ति ते मृत्यु तरन्ति गोपालो.1|20 आरमध्वम् को. त. za2 / द्वादश्यां( मात्रायां ) ब्रह्म शाश्वतम् ना. बि. 16 द्वादशमात्रया इडया व द्वादश्यां शतमित्याहुः (भाद्रकृष्णे स्थितं....रेफबिन्दुयुक्तमग्निमण्डल श्रद्धे कृते शतगुणं पुण्यं) इतिहा. 90 युतं ध्यायेद्रेचयेत्पिङ्गलया शांडि. 1 / 5 / 2 द्वापरस्य पश्चाद्वर्तते कलिः राधोप. 22 द्वादशमात्रोयोगस्तुकालतोनियम:स्मृत: a. ना. 24 द्वापरादावृषीणामेकदेशो दोषयतीद्वादशासा: संवत्सरः । सहवै. 12 ह चिंतामापेदे 2 प्रणवो. 19 द्वादशरात्रस्यान्ते अपये वैश्वानराय द्वापरान्ते नारदो ब्रह्माणं प्रति ...प्राजापत्यं चरुं जुहुयात् कठरु.2 अगाम, कथं भगवनमां पर्यटन द्वादशरात्रं पयोमक्षा स्यात् (सन्यासी) कठरु. 2 कलिं सन्तरेयमिति कलिसं. 1 द्वादशरात्रीर्दीक्षितो भवति सहवै. 12 द्वाभ्यां (चिच्चिदाकाशाभ्यां) शुन्यतरं द्वादशवर्षशुश्रूशापूर्वकं ब्रह्मचर्यम् ना. प. 121 विद्धि चिदाकाशं महामुने म. वा. र. 5 द्वादशवर्षसत्रयागोपस्थिताः... द्वाभ्यां (शुक्रशोणिताभ्याम) समेन शोनकादिमहर्षयः प्रत्युत्थानं कृत्वा.. ना. प. 111 नपुंसको भवति निरुक्तो. 113 द्वादशवर्षसेवापुरस्सरं सर्वविद्याभ्यासं द्वा मण्डला द्वास्तना बिम्बकं कृत्वा...साधनचतुष्टयसम्पन्नः मुखं चाधस्त्रीणि गुहा सदनानि सव्यस्तुमईति ना. प. 2 / 1 कामी कलां..विदित्वा.. त्रि. म. 11 द्वादशवैमासाःसंवत्सरस्यैतमादित्याः बृह. 3 / 9 / 5 द्वारं नाशनमात्मनः भ.गी.1621 द्वादशसुपत्रेषुद्वादशाक्षरंवासुदेवंभवति नृ. पू. 5/7 द्वाराणां नव सन्निरुद्धय मरुतं.. द्वादशाक्षरा वै जगती, जगत्या मात्मध्यानयुतः.. यो. चू. 107 सम्मितं भवति नृ. पू. 5 / 4 द्वाविमावपि पन्थानौ अझप्राप्तिकरौ द्वादशाकुलदध्येच अम्बरं चतुरङ्गुलम् योगकुं. 1111 शिवो । सद्योमुक्तिप्रदश्चैकः द्वादशाङ्गुलपर्यन्ते नासाने विमले क्रममुक्तिप्रदः परः वराहो. 4 / 42 'म्बरे । संविशि प्रशाम्यन्त्यां द्वाविमो न विरज्येते विपरीतेन प्राणस्पन्दो निरुध्यते शाण्टि.11132 कर्मणा । निरारम्भो गृहस्थश्च द्वादशादित्या रुद्रा: सर्वा देवता कार्यवांश्चैव भिक्षुकः ना. प. 636 जायन्ते पुरुषोत्तमात् सि. वि. 4 द्वाविमौ पुरुषो लोके भ.गी.15/16 द्वादशादित्यावलोकनम् निर्वाणो. 1 द्वाविंशति दिनानि स्यात्...प्राप्ता. द्वादशान्तपदं स्थानम् (दक्षिणामूर्तेः) द. मू. 16 सिद्धिर्भवेत्तस्य प्रापयेद्या (अथ) द्वादशारं द्वादरपत्रं चक्रं जगस्थितिम् अमन. za68 भवति (नारसिंह) नृ. पू. 5 / 4 दासप्ततिसहस्राणि प्रतिनाडीषु द्वादशारं महाचकं हृदये चाप्य__ नाहतम् । तदेतत्पूर्णगिर्याख्यंपीठं.. यो.shi.1|173 तैतिलम् । छिद्यते ध्यानयोगेन.. क्षुरिको. 17 द्वादशारे महावक्रे...तावज्जीवो द्वासप्रतिसहस्राणि स्थूलाः सूक्ष्माभ्रमत्येवं यावत्तत्वं न विन्दति यो. चू. 13 श्व नाडयः त्रि. ना.275 द्वारशार्कतजखयोदशसोममुख द्वाविंशेन परमादित्याज्जयति तमाकं बीर हनुमन् . लांगुलो. 8 ताद्विशोकम् छान्दो.2|105 द्वादशाहलयेनापि भूचरत्वं हि द्वावेतो पक्षी पचरंचरन्तो नाधुरं सिद्धयति व्यधुनीतेयश्चैकंभुनक्तिभोक्त्रेस्वाहा पारमा. 42
Page #331
--------------------------------------------------------------------------
________________ द्वावेतो उपनिषद्वाक्यमहाकोशः द्विभुज द्वावेतो ब्रह्मतां यातौ द्वावेतौ विगत । द्वितीया स्वनं, तृतीया सुपुप्तिश्चतुर्थी ज्व्रौ। बापतत्सु यथाकाले । तुरीयं मात्रा a. शिसो. 3 सुखदुःखेष्वनारतो . महो. 6 / 47 / द्वितीयां च तृतीयां च भूमिका द्वावेव ( भिक्षु ) मिथुनं स्मृतम् ना. प. 3156 प्राप्नुयात्ततः वक्ष्युप. 31 द्वा सुपर्णा भवतो ब्रह्मणोऽहं सम्भूत. द्वितीयां ( महद्भस्य शाखा ) स्तथेतरो भोक्ता भवति गोपालो.1111 ___ जहात्यथ सा शुष्यति छान्दो.6।11।2 द्वा सुपर्णा सयुजा सखाया [क्र.स. 2 / 3 / 17 द्वितीये ( हृदन्तर्भूते ) नादे [ =म्ण्.11164|20+ मुण्ड. 3111 गात्रभञ्जनम् हसो.8 [श्वेता. 46+nA.u.tA.11+ भवसं 2 / 2 / द्वितीये धामनि पूर्वणैव मनुना द्विचन्द्रशुक्तिकारूप्यमृगतृष्णादि बिन्दुहीना शक्तिभूतहल्लेखा medtH। अभ्यासं प्राप्य जाग्रत्त. क्रोधमुनिनाधिष्ठिता त्रि. ता. 2016 स्वप्नो नानाविधो भवेत् महो. 5 / 15 द्वितीयेन तु पिण्डेन मांसत्वद्विजो गर्भवासाद्विमुक्तोऽपि मुच्यते a. शिखो. 3 छोणितोद्भवः पिडो. 4 द्वितीयकारणाभावादनुत्पन्नमिदंजगत् महो. 5 / 58 / द्वितीये पूर्वानाचो गोवर्धनमठः ... मठाम्ना. 4 द्वितीयमापो भवति (नारायणः) ना.प. ता.za1 द्वितीय गोपीक्रीडास्थानम् गयोप. 2 द्वितीयया चास्य विष्णोः कालतो द्वितीयोऽन्तरिक्षं स उकारः स व्याप्तिरुंच्यते मुद्गलो. 12 / यजुर्भिर्यजुर्वेदो विष्णुरुद्राम्बिष्णुए द्वितीयं तु नाभौ.. (पुंडू) द्वादशं दक्षिणामिः सा साम्नो द्वितीयः कण्ठपृष्ठे मोक्षं देहि शिरसि . ऊर्ध्वपुं. 6 पादो भवति नृ. प. 21 द्वितीय तृतीयं ( पृच्छन्तं पुत्रं ) द्वितीयो (धर्मस्कन्धो ) ब्रह्मचार्या चार्यकुलवासी तर होवाच मृत्यवे त्वा ददामीति कठो. 114 छाण्दो.2।23।1 द्वितीयं यः पिबेद्यजुर्वेदः प्रीणातु आचम. 4 / द्वितीयो मकार एवं द्विवर्ण एकामय ओमित्योर्3हागे निवृतः र प्रणवो. 16 द्वितीयं (गायत्रमक्षरं ) वायव्यम् सन्थ्यो . 21 / द्विधर्मोन्धं तेजसेन्धं सर्व पश्यन्पश्यति मैत्रा. 6335 द्वितीयं संशयाख्यं च (योगविनं) योगकुं. 1159 द्विधा विधा वद्धिस्त्वं शान्तिस्त्वं द्वितीय स्वाधिष्ठानचक्रं षड्दलं. ___पुष्टिम्त्वं....सर्वमसर्वम् a. शिमः 31 तन्मध्ये.. लिङ्गं.. ध्यायेत् सौभाग्य. 25 विद्याभूतं वदेच्छिन्नं भिन्नं च द्वितीयाहितीयवान् भवति कौपी. 411 वहया स्थितम् शिवा. 783 द्वितीया (मात्रा ) द्वितीयस्य नृसिंहो. 31 द्विधा वा एप आत्मानं बिमति मैत्रा. 61 द्वितीयाद्वै भयं भवति बृह. 1 / 4 / 2 द्विप्रकारं ध्यानम् । समाधिस्त्वेकरूपः शांडि. शश2 द्वितीयान्तरिक्षं स उकारः स यजु द्विप्रकारमसंसर्ग तस्य भेदभिमं शृणु अझ्युष. 23 भिर्यजुर्वेदो विष्णुरुद्रास्त्रिआप् द्विभुजं ज्ञानमुद्राढयं वनमालिनदक्षिणाग्निः a. शिखो. 1 मीश्वरम् |...cintyNshcetsaa द्वितीया भूतछे हलाये समुत्पन्ना __कृष्णं मुक्तो भवति संभृतेः गो.पृ.115-7 (महामाया) सीतो.3 द्विभुजं स्वर्णरुचिरतनं पद्मनिभेक्षणम् द्वितीयायां समुत्क्रान्तो भवेद्यशो भकारं समुद्धृ-य भरताय नमः) रामर. 2100 महात्मवान् । विद्याधरस्तृतीयायां । द्विभुजं स्वर्णवणाभरामसेवापरायणम् । गान्धर्वस्तु चतुर्घिका ना. बि. 13 मौजीकौपीनसहितं सुमित्रा. द्वितीया विद्युमती कृष्णा विष्णुदेवत्या a. शिखो. 1 तनयं भजे रामर, 2004, 39
Page #332
--------------------------------------------------------------------------
________________ 306 द्विभुजं द्विभुजं स्वर्णवर्णाभं...मां (मार्ति) ध्यायेद्रामसेवकम् द्विमासाभ्यन्तरे शिरः सम्पद्यते द्विवक्त्रं तु मुनिश्रेष्ठ चार्धनारीश्वरात्मकम् । धारणादर्धनारीशः प्रीतये सस्य नित्यशः द्विविधश्चित्तनाशोऽस्ति सरूपोऽरूप एव च । जीवन्मु - ( क्तौ ) : सरूपः स्यादरूपो देहमुक्तिगः [ a. पू. 4 / 14+ 1 द्विविधा तेजसो वृत्ति: सूर्यात्मा चानलात्मिका । तथैव रसशक्तिश्च सोमात्मा चानलात्मिका द्विविधाः सिद्धयो लोके कल्पिताकल्पितास्तथा द्विविधोऽयमसंसर्गः सामान्यः श्रेष्ठ एव च विधवासनाव्यूहः शुभश्चैवाशुभश्च द्विषडारेण प्रधिनैकचक्रः द्विषन्तं मम ( मह्यं ) रन्धयन्मोऽमहं द्विप रथम् द्विसप्ततिसहस्राणि ( नाड्यः ) वासां मुख्याञ्चतुर्दश द्विसप्ततिसहस्राणि नाडीद्वाराणि पञ्जरे द्विसप्ततिसहस्राणि नाडीभिस्त्वा मूर्धनि द्विसहस्राणि नाडीमार्गेषु वर्तते द्विसप्ततिसहस्राणि दादी भित्वा च मूर्धनि । वरदः ( वायुः ) सर्वभूतानां सर्व व्याप्यावतिष्ठति द्विसप्ततिसहस्राणि नाक्यः स्युर्वायु गोचरा: दिसप्तरात्रादर्बुदः, पचविंशति त्रस्य (शुक्रशोणितबिन्दु:) ..यनो भवति द्विसंख्यावानहं न च । सदसद होनोऽस्मि सङ्कल्परहितोऽस्म्यहम सि त्रिसरं वापि सराणां इसके वापि विभृयात्कष्टदेशतः उपनिषद्वाक्यमहाकोशः रामर. 2/106 निरुक्तो. 114 रु. जा. 25 मुक्तिको 2/32 बृ. जा. 2/3 यो. शि. 1151 अक्ष्युप. 23 मुक्तिको 2/3 बा. मं. 16 सूर्यता. 2/1 जा. दु. 4/6 यो. शि. 6 / 17 1 प्रणवो. 11 ध्या. बि. 98 a. वि. 11 यो. शि. 6 / 14 निरुक्तो. 114 मैत्रा 37 द्वे ब्रह्म द्विस्तावत्पश्चादुदेता पुरस्तादस्तमेतास्स्दित्यानामेव वाबदाधिपत्य स्वाराज्यं पता द्विस्तावद्दक्षिणत उदेतो त्सरतोऽस्तमेता रुद्राणामेतावदाधिपत्य5 स्वाराज्यं रु. prA.u. 17 पर्येसा द्विस्तावदुचरत उता दक्षिणतोऽस्तमेता महतामेव... पर्येसा द्विस्तावदुमुदेतार्वागस्तमेता साध्यानामेव.. पर्येता द्वे अक्षरे ब्रह्मपरे त्वनन्ते विद्याविद्ये निहिते यत्र गुढे द्वे अहोरात्रे (ब्राणः) एकं दिनं भवति द्वे गुल्फे तु प्रकुर्वीत जङ्गे चैव त्रयस्त्रयः । द्वेजानुनी तथोरुभ्यां गुदे शिने त्रयस्त्रयः । वायोरायतनं चात्र नाभिदेशे समाश्रयेत् द्वेदेवानभाजयत् (अथ ) द्वे द्वे अक्षरे ताभ्यामुभयतो दधार ( प्रजापतिः ) द्वे पदे बन्धमोक्षाय निर्ममेति ममेति च । ममेति बध्यते जन्तुर्निर्ममेति विमुच्यते [ महो. 4 / 72+ द्वे पदे बन्धमोक्षाय न ममेति नमेति च द्वे प्रतिष्ठे द्वे एते व्मक्षरं तस्योपनि - पहरिति हन्ति पाप्मानं जहाति चय एवं वेद द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने । एकस्मिन तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः द्वे बीजे चित्तवृक्षस्य वृत्तित्रततिधारिणः । एकं प्राणपरिस्पन्दो छान्दो, 32814 छान्दो. 22714 छान्दो. 31914 छोडो. 301014 श्वेताश्व. 5/1 त्रि. म. ना. 314 क्षुरिको 6,7 वृद्द. 115/1 अव्यक्तो. 6 वराहो. 2143 पैङ्गलो. 4|19 बृ. u. 5/5/3,4 मुक्तिको 227 द्वितीयं दृढभावना [a.pU. 4/41 + मुक्तिको 2 / 48 द्वे ( ब्रह्मणी हि मन्तव्ये ) ब्रह्मणी वेदितव्ये शब्द परं च यत् । शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति [ मैत्रा. 6 / 22+ त्रि.वा. 4/17
Page #333
--------------------------------------------------------------------------
________________ द्वे वने उपनिषद्वाक्यमहाकोशः धनधादे वने स्त: कृष्णवनं भद्रवनम् गोपालो.1|18 / द्वैताद्वैत्स्मुद्भूतैर्ज्ग्न्निर्मान्न्लील्या। द्वे वाव खल्वेते ब्रह्मज्योतिषी रूपके परमात्ममयी शक्तिरद्वैतव viz2अम्भते महो. 6 / 62 शान्तमेकं समृद्धं चैकम गोत्रा. 636 द्वैताद्वैतसमुद्भेदैर्जरामरणविभ्रमैः । द्वे वाव ब्रह्मणी अभिध्येये.. शब्द स्फुरत्यात्मभिरास्मैव चित्तैश्वाशब्दश्व मैत्रा. 6122 रब्धीव वीचिभिः m.puu.2|40,41 द्वे वाव प्रमाणो रूपे कालवाकालव्य मैत्रा. 615 द्वैताद्वैतस्वरूपात्माद्वैताद्वैतादिवर्जितः म. वा. र. 15 द्वे वाव ब्रह्मणो रूपे मूर्त चामूर्त च द्वैतासम्भवविज्ञानसंसिद्धाद्वयतारकम् । [वृह. 2 / 3 / 1+ भैत्रा. 5 / 3 | तारकं ब्रह्मेति गीतं.. [अद्वयता. शीर्षक द्वे विधे वेदितव्ये इति स्म ह यद्ब्रह्म वैतो भवति, अद्वैतो भवति ग. शो. 2 / 2 विदो वदन्ति परा चैवापरा च मुण्ड. 1 / 1 / 4 / द्वो ( देवौ ) इत्योमिति होवाच बृह. 3 / 9 / 1 द्वेविगे वेदितव्ये तु शब्दब्रह्म परं द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च यत् त्र. वि. 17 मुनीश्वर । योगस्तदत्तिरोधो हि द्वेवियेवेदितव्येहिपराचैवापरा च ते रुद्रहृ. 28 ज्ञानं सम्यगवेक्षणम शांडि. 17124 दो द्वादशकौ वर्गावेतद्वै व्याकरणं देवै विधेवेदितव्ये इति चावणी श्रुतिः भवसं. 2 . धात्वर्थवचनं.. छन्दोवचनं च । 2 प्रणवो. 18 द्वेषश्चाणूरमल्लोऽयं मत्सरो मुष्टिको जयः कृष्णो. 14 द्वौ बाणवन्तौ सपत्नातिव्याधिनौ द्वषोच्चाटनमारणादिकुहकैमत्रप्रपञ्चो ___ हस्ते कृत्वोपोत्तिष्ठेत् बृह. 38aa2 द्ग्म्ः|..त्स्मात्त्त्स्क्ल्ण् मनोविरचितं द्वौ भूतसौ लोकेऽस्मिन् भ. गी.1666 त्यक्त्वाऽमनस्कं भज अमन. 117 (अथ) द्वौ वा एता अस्य द्वे सूती अशृणवं पितणामहं देवाना पन्थानौ...व्यावर्तेते मैत्रा. 61 मुत मानाम् बृ. u. 6 / 2 / 2 द्वौ वा मुख्यौ मुख्याधारौ ससुखौ द्वैतभावविमुक्तोऽस्मि सचिदानंद सानन्दौ सस्मेरौ... स्वाहा पारमा. 5 / 9 द्वौ वेदाननुब्रुवीत सर्वमायुरियादिति लक्षणः । एवं भावय यत्नेन दध्योदनं पचयित्वा सर्पिष्मन्तजीवन्मुक्तो भविष्यसि a. पू. 5/68 / मनीयातामीश्वरौजनयितवै. बृह. 6 / 4 / 15 द्वैतस्याग्रहणं तुल्यमुभयोः प्राज्ञ वो सुपौ~ शरीरेऽस्मिञ्जीवेशाख्यौ तुर्ययोः । बीजनिद्रायुतः प्राज्ञः सहस्थितौ । तयोर्जीवः फलं भुङ्क्ते सा च तुयें न विद्यते आगम. 13 कर्मणो न महेश्वरः [ रुद्रह. 41+ स. पू. 4 / 32. देतं यदि तदाऽद्वैतं द्वैताभावेद्वयंनच ते. बिं. 5 / 27 घ्यक्षरं च भवेन्मृत्युरुयक्षरं ब्रह्म द्वैताद्वैतमुभयं भवति A. प्र.1 शाश्वतम् । ममेति ब्यक्षरं मृत्यु. द्वैताद्वैतविहीनोऽस्मि द्वन्द्वहीनोम्मि रूयक्षरं न ममेति च शिवो.71115 सोऽस्म्यहम् मइओ. 34 अक्षरः शिवमंत्रोऽयं शिवोपनिषदि.. शिवो. 119 धकारो धारणा, धियैव धार्यते भगवान्परमेश्वरः धनग्यस्य शोभादि कर्म प्रोक्तं हि सांकृते । धनदारेषु वृद्धेषु दुःखयुक्तं न तुस्स्त्त्ता। त्रि. ता. 117 / वृद्धायां मोहमायायां कः समाश्वासवानिह ___ महो. 5 / 168 धनधान्यबहुरत्नवन्तो..बलवन्तो जा. d.4|33 / वहुपुत्रवन्त इति सूर्यता. 17
Page #334
--------------------------------------------------------------------------
________________ 308 धनमा उपनिषद्वाक्यमहाकोशः धर्माव. धनमानमदान्विताः bh.गी.16|17 धर्ता हर्ता विश्वरूपत्वमेति त्रिपुरो. 15 धनवाज्ञानाज्ञानो भयातीतः धर्म इति, धर्मेण सर्वमिदं परिगृहीतं ...सर्वेश्वरः सोऽहमिति ना. प. 9 / 22 धर्मान्नातिदुष्करं तस्माद्धमें रमन्ते महाना.16:12 धनवृद्धा वयोवृद्धा विद्यावृद्धा धर्मक्षेत्रे कुरुक्षेत्रे भ.गी. 11 स्तथैव च । ते सर्वे ज्ञानवद्धस्य धर्मज्ञानं राजसम् शारीरको. 9 किंकराः शिष्यकिङ्कराः मैत्रे. 2 / 24 | धर्मधर्मित्ववार्ताचमेदेसतिहि विद्यते पा. प्र. 30 धनार्थी मोदकै?नेत् ग. पू. 2013 धर्ममागे चरित्रेण ज्ञानमागे च नामतः रा.पू. 114 धनुरुद्यम्य पाण्डवः भ. गो. 1 / 20 धर्ममेधमिमं प्राहुःसमाधि योगवित्तमाः अध्यात्मो.38 धनुग्रहीत्वोपनिषदं महास्त्रं शम् धर्मशास्त्रं महर्षीणामन्तः करणसम्भृतम् सीतो. 20 धुपासानिशितं सन्धयीत । धर्मसंस्थापनार्थाय भ.गी. 48 पायम्य तद्धावगतेन चेतसा धर्मस्तेजोमयोऽमृतमयः पुरुषोऽयमेव लक्ष्यं तदेवाक्षरं सोम्य विद्धि मण्ड . 2 / 2 / 3 ___sa योऽयमात्मेदममृतभिद सर्वम् बृह. 2 / 5 / 1 धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्य धर्मस्यास्य परंतप भ.गी. 9 / 3 मुच्यते । अप्रमत्तेन वेद्धव्यं शर धर्म चर स्वाध्यायान्मा प्रमदः तैत्ति.za121 वत्तन्मयो भवेत् रुद्रह. 38 ' धर्म चरति नाधर्म...परं पश्यति माऽपरं इतिहा. 8 धनुः शरीरमोमित्येतच्छरः शिखा धर्म चाधर्म च सत्यं चानृतं च छान्दो.771 'स्य मन: मंत्रा. 624 / धमे तदेतत् क्षत्रस्य क्षत्रम् बृह. 1 / 4 / 14 धनुः शाङ्गे स्वमाया च शरत्काल: धर्म वा वदन्तं सत्यं वदतीति बृः.1।4।14 सुभोजन: कृष्णो. 23 . धर्मः स्वधायां चरते द्दाति। इतिहा. 44 धन्योऽहं धन्योऽहं कर्तव्यं मे न धर्माधर्ममसन्मयम् । लाभालाभावस विद्यते किञ्चित 1 अवधूतो.29 द्विद्धि जयाजयमसन्मयम् ते. बि.3156 भन्योऽहं धन्योऽहं तृप्तेमें कोपमा धर्माधर्मसंयमादतीतानागतज्ञानं शांडि.52 भवेल्लोके 1अवधतो.30 धर्माधर्म दहत्यभास्करममर्याद धन्योऽहं धन्योऽई दुःखं सांसा निरालोकमतः परं दहति सुबालो. 15/2 रिकं न वीक्षेऽद्य 1अवधूतो. 28 धर्माधर्मों च तद्विदः वैतभ्य. 25 धन्योऽहं धन्योऽहं धन्यो धन्यः पुनः धर्माधर्मों सुखं दुःखं तथा मरणपुनर्धन्यः 1 अवधूतो.30 ज्ञ्म्नी। धिया येन सुसंत्यक्तं धन्योऽहं धन्योऽहं नित्यं स्वात्मान स जीवन्मुक्त उच्यते महो. 2256 मजसा वेद्मि 1अवध. 27 धर्मान प्रमदितव्यम् तेत्ति. 11111 धन्योऽहं धन्योऽहं प्राप्तव्यं सर्वमत्र धर्मान्नातिदुष्करम् महाना.1612 सम्पन्नम् 1 अवधूतो.29 धर्मान्ये कुर्वन्तितैहसंसारेविचरन्ति सामर. 27 धन्योऽहं धन्योऽहं ब्रह्मानन्दो धर्मा य इति जायन्ते जायन्ते विभाति मे स्पष्टम् 1अवध. 27 ते न सत्त्वतः . ब. शां. 58 धन्योऽह धन्योऽह स्वस्याज्ञानं ध्र्मार्थ्काम्केयूग्र्द्व्यैर्दिव्य्म्येरित्ः। पलायितं कापि 1अव. 28 कण्ठं तु निर्गणं प्रोक्तं माल्यते धराविवरमग्नानांकीटानां समतां गता: ... माद्ययाजया । माला निगाते गोपालो. 2132 धरो ध्रुवश्च सोमश्च कृपधैवानिलो धर्मावहं पापनुदं भगशं ज्ञात्वाउनलः । प्रत्यूपश्र प्रभासश्च वसवो . त्मस्थममृतं विश्वधाम श्वेता. 66 'ष्टावितीरिताः वृ. जा.4.17 धर्मावहां पापनुदां भगेशी गुह्यका.66
Page #335
--------------------------------------------------------------------------
________________ धर्मावि. उपनिषद्वाक्यमहाकोशः धार्तरा 302 - धर्माविरुद्धो भूतेषु भ. गी. 711 धामानि वेद भुवनानि विश्वा महाना.215 धर्मेण पापमपनुदति धर्म सर्व । [.a.8।3।17% म.1018213+ __ प्रतिष्ठितं तस्माद्धर्म परमं वदन्ति महाना. 176 [athrv.2।1|3+vaa.sN.17/27 te.bA.1014 धर्मेण सर्वमिदं परिगृहीत धारणं (लिंगस्य) देहे कैवल्यस्वरूपम् लिङ्गोप. 2 धर्मान्नातिदुष्करम् महाना.16.12 धारणं देहे प्रणवस्वरूपम् लिङ्कोप. 2 घो नष्टे कुलं कृत्स्न m भ.गी. 1240 धारणं देहे ब्रह्मस्वरूपम् लिङ्गीप. 2 धर्मो विश्वस्य जगतः प्रतिष्ठा महाना.176 धारण देहे वेदस्वरूपम लिङ्गोप.2 धर्मो नास्ति शुचिर्नास्ति सत्यनास्ति धारणं धर्मशास्त्राणां विज्ञान विजने रतिः पायर्वे. 16 भयं न च t.bi.5|20 धारणात्तस्य सूत्रस्य नोच्छिष्टो धम्ये संवादमावयोः भगी.18/70 नाशुचिर्भवेत ब्रह्मो. 10 धाद्धि युद्धाच्छ्रेयोऽन्यत् भ. गी. 231 धारणाद्वादश प्रोक्तं ध्यानं योगधातरायन्तु सर्वत: स्वाहा te.u. 14 विशारदः । ध्यानद्वादशकेनैव पाता विधाता कर्ता विकर्ण विन्यो समाधिरभिधीयते यो.चू. 112 देव एको नारायणः चारणादेव मरुतस्तत्तदारोग्यमभुते मुबालो.6|1 वि.मा. 112 धारणाभिमनोधैर्य याति चैतन्य. भाता - सृष्टो विष्णुश्च स्थिती मद्भतम् । समाधौ मोक्षमाप्नोति रुद्रश्च नाशे भोगाय चन्द्र त्यक्त्वा कर्म शुभाशुभम् यो. चू. 110 इति प्रथमजा बभूवुः यो. चू. 72 धारणाभिश्व किल्बिषम् ( दहेत् ) योगो. 27 धाता धूवसोमानिलानलप्रत्यूष.. (अथ) धारणा-सा त्रिविधा, मात्मनि प्रभासश्चतुर्थे सूर्यता. 5 / 1 मनोधारणं, दहराकाशे बाह्याकाशधाता पुरस्ताद्यमुदाजहार धारणं पृथिव्यप्तेजोवावा[महावा.2+ चित्त्यु. 1217 te.A. 3 / 12 / 7 काशेषु पञ्चमूर्तिधारणं च शांडि.182 धाता ब्रह्मा प्रजापतिर्मघवा.. धारणां धारयेद्योगी योगो. 27 सर्व नारायणः सुबालो. 61 धारयनचलं स्थिरः भ. गी. 6 / 13 धाता यथा पूर्वमकल्पयत् महाना.63 धारयन्नासिकामध्यं तर्जनीभ्यां [kr.m.818148.10|19013 ते.पा.10।1।14 विना दृढम् योगकुं. 1136 धाता वसूनां सुरभिः सजानां ग. पू. 111 धारयाम्यहमोजसा भ. गी.15|13 धाता विधाता पवनः सुपर्णः एकाक्षरो. 6 धारयित्वा प्रयत्नेन स्रवकर्म यथोदितं मात्मो. 2 धाताऽह विश्वतोमुखः भ.गी.10133 धारयेत्पादके नित्यं...पयेटेधातुषद्धं महारोगं पापमन्दिरमध्रुवम् । दाश्रमावहिः शिवो. 746 (वह) विकाराकारविस्तीर्ण (मृतदेह) , धारयेत्पूरितं विद्वान् प्रणवं सापन स्पृष्ठा मानं विधीयते मैत्रे. 25 vshii। उकारमूर्ति सन्ध्यायन् जा. द. पाट धातुः प्रसादान्महिमानमीशम धारयेन्मनसा प्राणं संध्याकालेषु [ महाना. 10 / 1+ nA.u.tA.113 वा सदा । सर्वरोगविनिर्मुक्ता.. शांडि. 11744 धातूनां वर्धनेनैव प्रबोधो वर्धते तना । धाराभ्य इव चातकः(मनोविरमति) महो. 2013 दह्यन्ते सर्वपापानि.. वगहो. 5 / 49 | धार्तराष्ट्रस्य दुर्बुद्धेः भ.गी. 1123 भात्रीफळप्रमाणं यच्छ्रेष्टमेतत् (रुद्राक्षस्य) रु. जा. 6 धार्तराष्ट्रा रणे हन्युः भ.गी. 1146 धानारुह इस वृक्षोऽअसा प्रेत्यसम्भवः बृह. 2 / 9 / 32 धार्तराष्ट्रान् कपिध्वजः भ.गी. 1120 धामत्रयं नियन्तारं धामत्रयसमन्वितम् 6.7.8 धार्तराष्टान् स्वबान्धवान् भ.गी. 1231
Page #336
--------------------------------------------------------------------------
________________ धार्मिको उपनिषवाक्यमहाकोशः धैर्यक धार्मिको प्राक्षण. इति चेत्, न; धीविक्रियासहस्राणां साक्षिणं (राम) मुक्तिको.113 क्षत्रियादयो हिरण्यदातारो धूपश्च गुग्गुलुयः प्राणायामसमुद्यः शिवो. 1225 बहवः संति व. सू. 8. (अथ) धूमगन्धं प्रजिघ्रायाज्यधिमनीशार्चनं जन्म बृ. जा. 5 / 17 लेपेनाङ्गान्यनुविमृज्य.. ko.t.2॥3,4 धिग्ग्राममशिवालयम् बृ. जा. 5.17 | धूममार्गविसृतं...लोकानसृजत् गोपीचं. 27 धिग्भस्मरहितं भालं बृ. जा. 5 / 17 धूमाद्रात्रिं, रावेरपरपक्षमपरपक्षाधिग्विद्यामशिवाश्रयाम् बृ. जा. 5/17 द्यान्षदक्षिणति छाण्दो.5|113 धिय इत्यन्तरात्मा परः गायत्रीर. 2 / धूमाद्रात्रि, रात्रपक्षीयमाणपक्षमप. धियायेनपरित्यक्ताः(शंकाः)सजीवन्मुक्त: न.वा.र.8 / क्षीयमाणपक्षाद्यान् षण्मासान धियैव धार्यते भगवान्परमेश्वरः त्रि. ता. 17 / दक्षिणादित्य एति बृह. 6 / 2 / 16 धियो यो नः प्रचोदयात् (अय) धूमार्चिविस्फुलिङ्गा इवामेश्च मैत्रा. 631 [प्र. म. 3 / 4 / 10= म्ण्.3162।10 | धूमेनाग्निरिवावृताः भ.गी.18148 [वा. सं. 3335+ साम. 2 / 8 / 12 धमेनाप्रियते वह्निः । भ.गी. 338 धियो यो नः प्रचोदयात् धूमो जायते स प्रस्तावो ज्वलति स परो रजसे सावदोम् त्रि. ता. 11 उद्गीथोऽङ्गारा भवम्ति छाण्दो.2।12।1 (प्रथ) धियो यो नः प्रचोदया धूमो भूत्वाऽभ्रं भवति छाण्दो.5|1015 दिति, बुद्धयो वै धियस्ता यो धूमो रात्रिस्तथा कृष्णः bh.गी.8|25 'स्माकं प्रचोदयादित्याहुब्रह्म धूधुराणां धूरसि धूर्वज मे स्वाहा वादिनोऽथ भर्ग इति मैत्रा. 67 / पारमा. 69 धियो यो नः प्रचोदयान्मधुमानो धू! वहन्ता रतये रमन्तां...गुप्त्यै स्वाहा पारमा. 813 वनस्पतिर्मधुमा3मस्तुसूर्यःस्वस्स्वाहा बृह. 6 / 316 धृतिर्दीक्षा, सन्तोषश्च बुद्धीन्द्रियाणि धियो यो नो जाते प्रचुर्यः या यज्ञपात्राणि...आहारपरिमाणात् गर्भो. 11 प्रचोदयात्मिके..हुं फट् स्वाहा सावित्र्यु. 12 | धृति मार्थहानी..सर्वत्र चेतस्स्थापनम् शाण्डि.11113 धियो विज्ञातव्यं कामान्मे त्वयि धृतिमैत्री बनस्तुष्टिर्मृदुता मृदुभाषिता । दधानीति पिता को. त. 2015 हेयोपादेयनिर्मुक्तेशेतिष्ठन्त्यपवासनम् महो. 6 / 30 धियो विज्ञातव्यं कामांस्ते मयि दध धृतिं न विन्दामि शमं च विष्णो भ.गी.11142 इति पुत्रः को. t.2|15 धृतिः क्षमा दमोऽस्तेयं...दशकं धीमहीत्यन्तरात्मा गायत्रीर. 2 धर्मलक्षणं [ ना. प. 324+ भवसं. 5.12 धीरधीरुदितानन्दः पेशल: पुन्न्य्कीर्त्न्ः। .. धृतिः सा तामसी मता भ.गी.18135 प्राज्ञः प्रसन्नमधुरो दैन्यादपगताशय: a. पू. 2 / 31 धृतिः सा पार्थ राजसी भ.गी.18134 धीरस्तत्र न मुह्यति भ. गी.2|13 : धृतिः सा पार्थ सात्त्विकी भ.गी.18133 धीराममृतत्वविदित्वा ध्रुवमध्रुवेष्विह धृत्याऽऽत्मानं नियम्य च भ.गी.18051 __ न प्रार्थयन्ते कठो. 42 धृत्या धारयतेऽर्जुन bh.गी.18|34 धीराः प्रेत्यास्माल्लोकादमृता भवन्ति केनो.1|2+2|5 धृत्या यया धारयते भ.गी.18133 धीरो न शोचति कठो. 66 धृत्युत्साहसमन्वितः भ.गी.1826 धोरोऽप्यतिबहुज्ञोऽपि कुल जोऽपि । धृष्टकेतुश्चेकितानः भ. गी. 25 म्हान्पि। तृष्णया बध्यते जन्तु: धृष्टद्युम्नो विराटश्च भ.गी.1117 सिंहः शृङ्खलया यथा महो. 5/87 धेनूनामस्मि कामधुक् भ.गी.10128 धीरो हर्षशोको जहाति कठो. 2012 / धैर्यकन्था, उदासीनकोपीनम् निर्वाणो. 2
Page #337
--------------------------------------------------------------------------
________________ ध्याता रुद्रः उपनिषद्वाक्यमहाकोशः ध्यायन्ती 222 ध्याता रुद्रः प्राणं मनसि सह करण ध्यानं निर्विषयं मनः । स्नानं मनोमलर्नादान्ते परमात्मनि...ध्यायीतेशानं a. शिखो. 3, त्यागःशौचमिन्द्रियनिग्रहः[ मैत्रे.2|2 +स्कन्दो.11 ध्यातृध्यानविहीनोऽस्मि ध्येयहीनो श्यानं प्रयोगस्थं मनो विद्वद्भिःष्टुतं 'स्मि सोऽस्म्यहम् मंत्र. 3211 / मनः पतिमुच्छिष्टोपहतं मैत्रा. 6 / 9 ध्यातृध्याने परित्यत्य क्रमाद्धयेयक । ध्यानं वाव चित्ताद्भयो ध्यायतीव गोचरम् । निवातदीपवञ्चित्तं पृथिवी ध्यायतीवान्तरिक्षं छान्दो.7।6।1 समाधिरभिधीयते अध्यात्मो. 35 ध्यातध्याने विहाय निवातस्थित. ध्यानं विष्णुः प्राणं मनसि सह दीपवद्धधेयकगोचरं चित्तं समाधिः पैङ्गलो. 3 / 2 / करणःसम्प्रतिष्ठाप्य..ध्यायीतेशानं a.zikho.3 ध्यात्वा मध्यस्थमात्मानं ध्यानाकर्मफलत्यागः भ.गी. 12 / 12 कलशान्तरदीपवन पडलो. 3.5 ध्यानाद्वाब भूयोऽस्तीति तन्मे ध्यात्वा मुनिर्गच्छति भूतयोनि समस्त । भगवान्प्रवीतु छांदो. 762 साक्षि तमसः परस्तात कैव. 7 ध्यानापादांशा इवैव ते भवन्ति । छांदो. 761 ध्यात्वा यद्रह्ममात्रं ते स्वावशेषतया ध्यानेन शुध्यते बुद्धिः दुर्वासो. 19 वपुः । .. तत्स्वमानं विचिन्तये ध्यान.वि.शीर्ष. | ध्यानेनानीश्वरान्गुणान् ( दहत) योगो. 16 ध्यानक्रियाभ्यां भगवान् भुङ्क्तेऽसौ । ध्यानेनैव समायुक्तो...नित्योदितप्रहसद्विभुः मंत्रिको. 7 मधोक्षजम्...ध्यायेद्वाविश्वरूपिणं त्रि.ना.21152 ध्यानतो हृदयाकाशे चिति चिचक्र ध्यानेनात्मनि पश्यन्ति - भ.गी. 1325 धारया । मनो मारय निश्शवं त्वां प्रबध्नन्ति नारयः ध्यायतीवद्यौआयतीवापोध्यायंतीव __ महो. 4 / 93 ध्यानद्वादशकेनैव समाधिरभिधीयते यो. चू. 112 पर्वता ध्यायंतीव देवमनुष्याः छांदो. 7631 ध्याननिर्थनाभ्यासा-( देव ) वं ध्यायतीव पृथिवी ध्यायतीवान्तरिक्षं छांदो. 7 / 6 / 1 पश्येन्निगूढवत् [श्वेताश्व. 114+ ध्या. बि. 22 ध्यायतीव लेलायतीव स हि स्वप्नो ध्यानमन्तः परे तत्त्वे.. विशेषमु भूत्वेमं लोकमतिकामति बृह. 4 / 317 पगच्छति भेत्रा. 6 / 24 ध्यायतीवान्तरिक्षं ध्यायतीव द्यौः छांदो. 76 / 1 ध्यानयुक्तो मही चरेत् । शुचौ देशे ध्यायतेऽध्यासिता तेन तन्यते सदा भिक्षुः स्वधर्ममनुपालयन् ना. प. 4618 प्रेर्यते पुनः । सूयते पुरुषार्थ ध्यानयोगपरो नित्यं भ.गी.18152 च तेनैवाधिष्ठितं जगत् मंत्रिको.4 ध्यानविस्मृतिः समाधिः म. वा. 111 ध्यायतो योगिनस्तस्य मुक्तिः ध्यानस्य विस्मतिः सम्यक्समाधिः त्रि.बा.2|158 रभिधीयते त्रि. ब्रा. 2 / 32+ करतले स्थिता अवधू. 5 ध्यायतो योगिनः सर्वमनोवृत्तिध्यानस्वरूपं ब्रह्म ना.पू.ता. 113 विनश्यति त्रि.ना. 2 / 156 ध्यानहीनो यस्तु नित्यं दुर्वासो. 1 / 12 भ.गी. 2062 ध्यानं चिन्तयमानस्य धकचित्तेन ध्यायतो विषयान् पुंसः ध्यायिनः दुर्वासो. 1 / 10 ध्यायन्तीव देवमनुष्याः छांदो.761 (अथ) ध्यानं तहिविधं सगुणं ध्यायन्तीव पर्वताः छांदो. 761 निर्गुणं चेति । सगुणंमूर्तिध्यानम् । / ध्यायन्तीवापो ध्यायन्तीव पर्वताः छांदो. 761 निर्गुणमात्मयाथात्म्यम् शाण्डि.82 ध्यायन्तो मनसैवमिति प्रविवेश ध्यानं नारायणः परः । नारायणपरं ब्रह्म महाना. 9 / 4 / वाक्-चक्षुः-प्रोत्रं [छाण्दो.5|148, 9 / 10
Page #338
--------------------------------------------------------------------------
________________ 312 ध्यायन्ना उपनिषद्वाक्यमहाकोशः न कांक्षे योगकुं. 3333 ध्यायनास्ते मुनिश्चैवमासुप्तेरामृतेस्तु य्ः। जीवन्मुक्तः स विज्ञेयः स धन्यः कृतकृत्यवान् ध्यायंश्चतुर्भुजाकारं चतुर्वक्त्रं हिरण्मयम् । धारयेत्पञ्च घटिकाः पृथिवीजयमाप्नुयात् ध्यायेदसिपदं सदा ध्यायेदेव तन्महो भ्राजमानं ध्यायेहश्यानुविद्धोऽयं समाधिः सविकल्पकः ध्यायेन्मनसि मां नित्यं वेणुङ्गधर हुवा। मध्यते तु जगत्सर्व ब्रह्म ज्ञानेन येन वा ध्येयहीनोऽस्मि सोऽस्म्यहम ध्येया सर्वस्य लोकस्य ध्येयकगोचरं चित्तं समाधिर्भवति 1yo.na.86 zu. ra. 27 zu. 2, 25 dhruvastvamasi dhruvasya क्षिप्तमसि । सहव. 23 ध्रुवस्य प्रचलनं प्रश्चनं वातरज्जूना मैत्रा. 118 ध्रुवं जन्म मृतस्य च भ.गी. 2027 ध्रुवं स्तिमितगम्भीरं न तेजो न तमस्ततम् मैत्रा. 115 ध्रुवा नीतिमतिर्मम भ.गी.18178 धुवे (चित्तसंयमात् ) सद्गतिदर्शनम् शांडि. 11750 ध्रुवैवास्य षोडशी कला बृह. 1 / 5 / 14 ध्रुवोऽप्य ध्रुवजीवनः महो. 350 ध्वनेरन्तर्गतं ज्योतिर्योतिरन्तर्गत मनः । यन्मनखिभगस्सृष्टिस्थितिव्यसनकर्मकृत् म. ना. 5/1 ध्वनेरन्तर्गतं ज्योतियोतिषी. न्तर्गतं मनः । तन्मनो विलयं याति तद्विष्णोः परमं पदम् यो.शि.621 सरस्व. 51 गोपालो. 2 / 24 मैत्रा. 3 / 11 गुंशका.50 पैङ्गलो.12 न कञ्चन वसतो प्रत्याचक्षीत । तद्भतम् तैत्ति.3।10।1 न कर्मणामनारम्भाग्नष्कम्य न कन्चन स्वघ्नं पश्यति bR.u.4।3।19 पुरुषोऽभुते । न च सन्यसनादेव [ga. zA. 13+5/6+ subaalo.4|4 / siddhi samadhigacchati [bha.gI.34+ bhvsN.1|51 na कञ्चन स्वप्नं पश्यति तत्सुषुप्तम् माण्डू. 5 न कर्मणा लिप्यते पापकेन इतिहा. 20 [ रामो. 2 / 3+ gnnesho.||3 न कर्मणा वर्धते नो कनीयान् इतिहा.20 न कञ्चनै कषष्टिरेकानविशति न कर्मफलसंयोगं bh.गी.5|14 रेकानवि: शतिः तैत्ति. 311 ( तस्मात् ) न कर्म ब्राह्मण इति न कण्ठं प्रावृतं कुर्यात् .. न पाद्धावन न कर्म विजिज्ञासीत कर्तारं विद्यात् कौ. त. 38 स्नानं यत्र पश्येद्गुरुः स्थितः शिवो. 7 / 18 न कर्मस्वनुसज्जते भ. गी. 64 न कण्डूयेन्नखैम्तनुम् शिवो. 7/54 : न करोति न लिप्यते न कमोणि त्यजेद्योगी कर्मभि bh.गी.13|32 न कर्ता नैव भोक्ता च नच भोजयिता स्त्यज्यते ह्यसौ अम्न्.2|103 तथा । केवलं चित्सदानन्द न कश्चित् कर्तुमर्हति भ. गी. 2017 ब्रह्मैवाहं जनार्दनः शो न कश्चिजायते जीवः सम्भवोऽस्य न कर्तृत्वं न कर्माणि भ.गी. 514 न विद्यते । एतत्तदुत्तमं सदं यत्र न कर्मणा न प्रजया धनेन त्यागेनैके किञ्चिन्न जायते [मद्वैत.48+ म. शां. 71 अमृतत्वमानशुः महाना.8114 न कश्चित्कस्यचिच्छक्तः कतु दुःख. [ कैव. 113+ अवधू. 5 + सदानं. 5 सुखानि च shivo.7|111 न कर्मणा न प्रजया न चान्येनापि न कश्चित्कस्यचित्पुत्रः पिता माता केनचित्...ब्रह्मवेदनमात्रेण न कस्यचिन shivo.7|109 प्रमाप्नोत्ये मानवः कठरू. 12 / न काढे विजयं कृष्ण भ.गी. 231
Page #339
--------------------------------------------------------------------------
________________ न काञ्चन उपनिषद्वाक्यमहाकोशः नगर 313 न काश्चन परिहरेत्तद्वतम् छांदो. 20122 न कुयों कर्म चेदहम् भ. गी. 324 नकार ईश्वरो भवति सारसा. 24 नकुलः सहदेवश्च भ.गी. 1116 नकाररहितोऽस्म्यहम् मैत्रे. 319 न कृष्णं नकृष्णं नकृष्णम (गणेशः) ग. शो. 213 न कारणं प्रयच्छन्त्यथापर न केवलं...नरके दुःखपतिः । पक्षीवाणां कविः...बभूव 2प्रणवो. 17 स्वर्गेऽपि पातमीतस्य क्षयिष्णो. नकारादियकारान्तं ( नमःशिवाय ) र्नास्ति निर्वतिः भवसं. 17 ज्ञात्वा पञ्चाक्षरं जपेत् । सर्व नक्तमधीयानो दिवसकृतं पश्चात्मकं विद्यात्पश्चब्रह्मात्म पापं नाशयति सङ्कर्पणो. 3 तत्त्वतः पञ्चन. 25 नक्ताद्वरश्वोपवास उपवासादयानकारो विष्णुर्भवति सारसा. 114 चितः । अयाचितारं भक्ष न किमान वेष्टि तथा न किञ्चिववि तस्माक्षेण वर्तयेत 1. सो.162 कांक्षति । मुझे याप्रकृतान्भोगान न कचिनावकलना न भाषाभाषस जीवन्मुक्त मुख्यते महो. 2160 / गोचरा । सर्व शान्तं निरालम्वं महो. न किचिदपि चिन्तयेत् भ.गी. 6 / 15 / नक्षत्रलोकेषु गार्गीति (चन्द्रलोका न किश्चिचिन्तयेद्योगी सदा __ ओताश्च प्रोताश्च ) बृहः 36 / 1 शून्यपरो भवेत् अमन.2053 नक्षत्राणामहं शशी भ.गी.121 न किश्चिश्चिन्तनादव स्वयं सत्त्वं नक्षत्राणि प्रतिहारश्चन्द्रमा निधनमप्रकाशते बनन. 2153 , तद्राजन देवतासु प्रोतम छांदो. 2 / 2011 न किश्चित्कीर्तयेद्गुरोः शिवो. 714 नक्षत्राणि रूपम् चित्त्यु. 1333 न किश्चिदत्र पश्यामि न शृणोमि नक्षत्राणि वयासि मरीचयः स न वेश्यहम् । स्वात्मनैव सदानन्द प्रतिहारः सर्पा गन्धर्वाः रूपेणास्मि स्वलक्षणः अध्यात्मो. 67 पितरस्तनिधनमतत्साम . छांदो. 2011 न किचिदस्ति त्वद्वपतिरिक्तम् त्रि.म.ना. 1 / 1 / / (तस्य) नक्षत्राणि विस्फुलिङ्गाः [छां. u. 5 / 4 / 1+ न किचिद्भावनाकारंयन्द्रह्मपरविदुः म. वा. र. 17 बृह. 6 / 2 / 11 नक्षत्राण्येव सा चन्द्रमाअमस्तत्साय छां. u. za64 न किश्चिद्यानिर्देश्य वस्तुसंतति नक्षत्राण्येवर्क चन्द्रमाः साम किशन महो. 25 chAM.u.1164 न भिपेदशुचिं वह्नौ न च । न किचिद्रोचते चेत्ते पादौ प्रतापयेत् शिवो. 7169 तन्मुक्तोऽसि भवस्थितौ प. पू. 1205 न भीणा वासना याचित्तं न किश्चिन्मनसा ध्यायेत्सर्वचिन्ता सावन शाम्यति । यावन्न विवर्जितः |..जाय्तेत्त्त्व्स्म्मुख्ः अमन. 2018 सत्त्वविज्ञानं तावञ्चित्तशमः युत: म.पू. 4179 न कुद्वारेण वेश्मानि नगरं न क्षुधा न तृषा निद्रा नैवालस्यं graammaavishet। शिवोप. 7160 प्रजायते । नच मृत्युभवेत्तस्य न कुर्यात्नाद्वैरमध्रुवे जीवितेसति शिवो. 759 यो मुद्रां वेत्ति खेचरीम् यो. शि. 5942 न कुर्यात् पार्वणादीनि नखानां कुंतनेन च, सर्व ब्रह्मभूतस्य भिक्षवे पैङ्गलो. 46 कार्णायसंशातं पञ्चन. 3. न कुर्यात्र वदेत्किञ्चिन्न भ्यायेत्सा. नगर नहिकर्तव्यं ग्रामो वा मिथुन साधु वा । यात्मागमोऽनया तथा । एतमयं प्रकुर्वाण: वृत्त्या विचरेजडवन्मुनिः ना. प. 5/24 स्वधर्मात्यवते यतिः ना. प. 257
Page #340
--------------------------------------------------------------------------
________________ 314 नगङ्ग उपनिषद्वाक्यमहाकोशः न चाहं नगङ्गयासमंतीर्थनशुद्धिर्गोपिचन्दनात् गोपीचं.20 न च मलं विमलं न च वेदनम् । न गन्धं विजिज्ञासीत, मातारं विद्यात् को. त. 368 चिन्मयं हि सकलं विराजते नगरेषु तीर्थेषु पञ्चरात्रं वसन्तः . आश्रमो. 4 म्फुटतरं परमस्य तु योगिनः राहो. 315 म गुणा नागुणास्तत्र न श्री श्रीन । न च राज्यं सुखानि च भ.गी.1131 लोकता a. पू prA21 [जातिरिति च--] न चर्मणो न रक्तस्य नगुरोरधिकः कश्चित्रिषुलोकेषुविद्यते यो.शि. 5 / 56 न मांसस्य नचास्थिनः । न जाति. न गुरोरप्रियं कुर्यात्पीडितस्ताडितो रात्मनो जातियवहारप्रकल्पिता निरालं. 12 'पि वा। नोच्चारवेष तद्वाक्यं.. शिवो. 737 शिवो. 752 न गुरोः कीर्तयेन्नाम...नाह्वयीत न च वयं पश्यामो नैव वयं वक्तं तदाख्यया शिवो. 7 / 22 शनमो नमस्तेऽस्तु भगवन्प्रसीद नृसिण्हो.9|10 कौ. त. 361 न चकृषो मुखानीलं वेत्ति न च क्रियाभिर्न पोभिरुप्रैः भ.गी.11148 न च विद्या न चाविद्या न जगव न न चक्षुषा गृह्यते नापि वाचा चापरम् । सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम 2 पास्मो. 4 [मुं. स. 1138+ गुह्यका. 37 न च शक्नोम्यवस्थातुं . भ.गी. 230 न चक्षुषा पश्यति कश्चनैनम् भ.गी. 1131 न च श्रेयो नु पश्यामि [ कठो. 69+shvetaa.4|20+ [महाना. 1111+ त्रि.म.ना.64. न च सत्संविन्मया एतो हि पुरस्ता त्सुविभातमव्यवहार्यमेवाद्वयं नृसिंहो. 98 न चक्षुषा पश्यति कश्चिदेनाम् गुह्यका. 63 न चक्षुषा पश्यति कश्चिदेनं (मा.पा.) कठो. 6 / 9 न च सन्यसनादेव सिद्धिं समधिन च जीवन्मृतो वापि न पश्यति गच्छति [भ. गी. 3 / 4 भवसं. 1151 नमीलति न चाचार्यव्यतिरिक्तं श्रेयांसं दृष्ट्रा न च तत्प्रेत्य नो इह भ. गी.1728 नमस्कुर्यात् अव्यक्तो. 9 न च तस्मान्मनुष्येषु भ.मी.1861 न चाज्ञानमधीमीत शिवज्ञानं समन च निस्पन्दता लोके दृष्टेह भ्यसेत् । शिवज्ञानं परं ब्रह्म.. शिवो. 761 शवतां विना भवसं. 1144 न चातिस्वप्नशीलस्य भ.गी. 616 न च पनरावर्ततेलां .u.815.15 वामदे. 17 न चानिलो मेऽस्ति न चाम्बरं च । न च प्रमादात् तपतो वाऽप्यलिङ्गात् एवं विदित्वा परमात्मरूपं... (आत्मलब्धिः ) मुण्ड, 3 / 2 / 4 प्रयाति शुद्धं परमात्मरूपम् कैव. 23 न च भावविकाराणां सत्ता कच न चाभावयतः शान्तिः भ. गी.2066 न विद्यते महो. 4|12 न चायुक्तस्य भावना भ. गी.2|66 न च भूतपदार्थोघसदनन्ततया स्थितम् महो. 2 / 66 न चाशुश्रुषचे वाच्यं भ.गी.18467 न च भूतादभूतस्य सम्भवोऽस्ति a. शां. 38 / न चाम्ति वेत्ता मम चित्तदाऽहम् कैव. 21 न च मत्स्थानि भूतानि भ. गी. 9 / 5 न चास्मादुपावरोहेत् । जीवन्मुक्तश्व न च मध्यं हि तत्पदम् a. पू. 4 / 22 भवति अव्यक्तो. 9 न च मां तानि कर्माणि निबध्नन्ति भ.गी. 9/9 न चास्य कश्चिजनिता न चाधिपः श्वेता. 69 न च मां योऽभ्यसूयति भ.गी.18467 न चास्य सर्वभूतेषु भ. गी.3|18 न च याति न चायाति नच नेह न चाहं तेष्ववस्थितः भ. गी. 94 .. नचेह चित् । सैपा चिदमला न चाहं नच नेत्र्ः|.. अनाख्यमनकारा निर्विकल्पा निरास्पदा महो. 5 / 102 भिव्यक्तं stkishcidvshissyte| maho. 2064
Page #341
--------------------------------------------------------------------------
________________ न चिर उपनिषद्वाक्यमहाकोशः न ततो 315 न चिरेणाधिगच्छति भ.गी. 6/6 न जानाति स शीतोष्णं न दुःवं न न चेतनो न च जडो (बात्मा) सुखं तथा ना. वि. 53 न चैवासन्न सन्मयः म. पू. 2 / 20 न जायते न म्रियते किश्चिदत्र न चेत्समानपुरुषवचने तृतीयप्रभृती jgssye। na ca भावविकागणां नामुदात्ततमः कश्चिद्भवति संहितो. 31 सत्ता कचन विद्यते महो. 4 / 120 न चेदवेदीमहती विनष्टिः । ये सद्विदु. न जायते न म्रियते वचित्किश्चित रमृतास्ते भवन्ति बृ. u.4।4।14 कदाचन । परमार्थेन विप्रेन्द्र न विहावेदीन्महती विनष्टिः केनो. 215 मिथ्या सर्व तु दृश्यते महो. 5 / 165 न चेम देहमाश्रित्य वैरं कुर्वीत केनचित् ना. प.42 न जायते न म्रियते न मुझते न न मां विधामश्रदधानाय ब्रूयात् भव्यक्तो. 9 भिद्यते...सर्वदहनोयमात्मेत्याचक्षते मुबालो.9|14 नचेशिवा नेवच तस्य लिङ्गम् । न जायते न म्रियते न शुष्यने सकारणं करणाधिपाधिपः श्वेता. 69 न बनते... (मात्मा) मात्मो. 6 न पैकान्तमनश्रतः bh.गी.6|16 / न आयते न म्रियते न शुष्यति न न पैतद्विमः कतरनो गरीयः भ. गी.2|6 लिपति...सोऽचिन्त्यो निर्वर्ण्यश्च न नमिति होचुरितिशतवैवमात्मसिद्धम् नृसिण्हो.9|10 पुनात्यशुद्धान्यपूतानि (मात्मा) मात्मो. 3 न चैनं छेदयन्त्याप: भ.गी. 2223 न जायते म्रियते वा कदाचित् भ.गी. 2 / 20 न चैव न भविष्यामः bh.गी.2|12 न जायते म्रियते वा विपश्चिन् कठो. 2018 न चैवमतः परं किचित् गणेशो 326 न जायते न म्रियते विपश्चिमायं न चैव सुकृतं विभुः भ.गी. 5.15 भूत्वा भविता वा न भूयः भवसं. 2036 न वासन्न सन्मयः (मात्मा) प.पू. 2 / 20 न जीवो प्राह्मणः । 4. सू. 3 न चोदयो नास्तमयो न हर्षामर्षसंविदः a. पू. 4 / 22 न जीवो म्रियत इति स य एषो. न जगत्सर्वद्रष्टाऽस्मि नेत्रादिरहितो. 'णिमैतदात्म्यर सर्व छाण्दो.6।11।3 'स्म्यहम् मैत्रे. 3314 न जुहुयादग्नौ (भस्मधारणमकृत्वा) न जन्म देहेन्द्रियबुद्धिरस्ति कैव. 22 तर्पयेदेवानृषीन्पित्रादीन् भस्मजा. 116 न जपो न पूजा न साधनं गुह्यषो. 1 न ज्ञानं नाज्ञानं नोभयतःप्रज्ञ. न जरा न मृत्युन शोको न सुकृतं मप्राधमव्यवहार्य ना. प. 9 / 20 न दुकृतं सर्व पाप्मानोऽतो (तस्मात्) न ज्ञानं ब्राह्मण: व. सू.6 निवर्तन्तेऽपहतपाप्मा ह्येष ब्रह्मलोकः छान्दो.8141 नट इव क्षणवेषं चित्रभित्तिरिय न जहाति मृतं वापि सर्वव्यापी मैत्रा. 42 धनजयः (वायुः) मिथ्यामनोरम (पुराकृतं) यो. चू. 26 न जाप्रत्स्वानरूपोऽहं न सुषुप्तिस्वरूपवान् ते.बि. 3245 नटादिप्रेक्षणं घूतं प्रमदासुहृदं त्था। न जाप्रम स्वप्नो न सुषुप्तिन वै तुरीया गणेशो.12 भक्ष्यं भोज्यमुदक्यां च षण्न न आतिरात्मनो जातिर्व्यवहार पश्येत्कदाचन ना. प. 3169 प्रकल्पिता निरालं. 12 नतच्छब्दः, न किंशब्दः, नसर्वेशब्दाः स्वसंवे. 4 (तस्मात् ) न जातिर्बाह्मणः व.सु. 5 नततोऽन्यत्र निस्पन्दान विज्ञानं न जातु कामः कामानामुपभोगेन विशन्ति ते म. शां. 51 शाम्यति । हविषा कृष्णवत्मेंव न ततोऽन्यत्र निस्पन्दानालानं भूय एवाभिवर्तते nA. pa.237 pravizanti te a. zA. 49
Page #342
--------------------------------------------------------------------------
________________ 316 न तस्या न तत्याज्यं न तत्याज्यं मोचको'6मविमुक्ते निवसताम् । नाविमुक्तास्परमं स्थानम् न तत्पश्यति चिद्रूपं ब्रह्मवरत्वेव पश्यति । धर्मधर्मित्ववार्ता च भेदे सति हि भिद्यते न तत्र चक्षुगेच्छति न वाग्गच्छति न तत्रचन्द्रार्कवपुः प्रकाशते [ रुद्रह. 40+ न तत्र त्वं न जरया बिभेति न तत्र देवा व्यदेवाः त्रि. ता. 5/1 न तत्र देवऋषयः पितर ईशते [ब्रह्मो. 3+ त्रि. ता. 5/1 न तत्र देवा न देवलोका यज्ञा न यज्ञा वा न माता न पिता न बन्धुर्न बान्धवो न स्तेनो न ब्रह्महा ... तेनैव मार्गेण जाप्राय धावति सम्राद् न तत्र वेशान्ताः पुष्करिण्यः स्रवन्त्यों भवन्ति न तत्र लोका ध्यलोकाः न तत्र रथा न रथयोगा न पन्थानो भवन्ति न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः [ muM.u. 22/10+ श्वेता. 6114+ न तत्समश्चाभ्यधिकश्च दृश्यते [ श्वेता. 68+ न तत्समचाधिकश्च दृश्यः न तत्समा चाप्यधिका व दृश्यते न तथा कुर्याद्गायत्रीमेव सावित्री भस्मजा. 2राटं न तदद्भाति किञ्चन नतदश्नाति कश्चन [ बृह. 3/8/8+ न तर्क पठेन्न शब्दमपि (प्रणवंविना ) न तदस्ति न यत्राहं न तदस्ति न सन्मयम् । किमन्यदभिवाच्छामि सर्व सचिन्मयं ततम् न तदस्ति पृथिव्यां वा उपनिषद्वाक्यमहाकोशः: मनुब्रूयात् न तथा भक्तो योगाज्जन्ममृत्यू पुनः पुनः न तथा विद्याग्रदहरेव जुहोति तदहः मृत्युजयत पा. ब्र. 30 केनो. 113 प्र. पू. 4/30 कठो. 1112 सुबालो. 4|4 बृह. 4/3/10 त्रि. वा. 5/1 बृह. 4 / 3 / 10 कठो. 5/15 गुह्यका. 45 भवसं. 2|44 ग. शो. 4 / 1 गुहाका. 67 बृह. 5/14/5 यो. शि. 1155 बृह. 115/2 सुबालो. 32 ना. प. 5/6 महो. 6 / 11 भ.गी. 18140 1 न तु त न तदस्ति विना यत्स्यात् न तद्भासयते सूर्यः न तमनोति कश्चन भ.गी. 10 139 भ.गी. 1516 मा. 9/2 न तस्मात्पूर्व न परं तदस्ति न भूर्त नोत भव्यं यदासीत् [म. शिरः. 3 / 14 + बटुको. 25 नतस्य कश्चित्पतिरस्तिलोके नचेशिता नैव च तस्य लिङ्गम् [ श्रेवा. 6 9 + भवसं. 2 / 43 न तस्य कार्य करणं च विद्यते न तत्समश्चाभ्यधिकश्चदृश्यते [ श्वेता. 6 / 8 + भवसं. 2 / 44 चाक्षुषो. 3 मध्यु. 3 न तस्य कुले अन्धो भवति न तस्य कुलेऽन्धो भवति न तस्य धर्मोस्र्म न निषेधो विधिर्न ब न तस्य क्षीयते बिन्दुः कामिन्यालिङ्गितस्य च । ( खेचर्या मुद्रि येन विवरं लबोर्ध्वतः ) न तस्यप्रतिमा अस्ति यस्यनाम महद्यशः [श्वेताश्व 4 / 19 + न तस्य प्राणा उत्क्रामन्त्यत्रैव समवलीयन्ते ब्रह्मैव सन्ब्रह्माप्येति [ सुबालो. 3 / 3+ न तस्य रोगो न जरा न मृत्युः प्राप्तस्य योगाग्निमयं शरीरम् न तस्यलिप्यते प्रज्ञापद्मपत्रभिवाम्बुभिः न तस्य विद्यते कार्य न लिङ्गं वा विपश्चितः । निर्ममो निर्भयः शान्तो निर्द्वन्द्वोऽवर्णभोजन: न तस्यानूके भागो बस्ति ना. प. 4 / 31 3 ऐव. 2।4।1, 2 महाना. 1/10 न तस्येशे कश्चन तस्य नाम महद्यशः न पश्यतिकश्चन तं नायतनबोधयेत् बृह. 4 / 3 / 14 न तानीमानि क्षुद्राण्य सकृदावर्तीनि ... भवन्ति पा. प्र. 28 चू. 57 वा. सं. 32 3 बृह. 4/4/6 नृसिंहो. 5/2 shvetaashv.2|12 महो. 5/103 छांदो. 5/1018 न तापत्रयरूपोऽहं नेषणात्रयवानहम् ते. विं. 3146 न तिष्ठन्मह सन्न बुदुदे:.. माषमभ प्रलंपिबेत् माचम. 3 न तीर्थसेवी नित्यं स्यानोपवास परो यतिः । न चाध्ययनशीलः ना. प. 3273 स्यान्न व्याख्यानपरी भवेत् न तु तद्वितीयमस्ति ततोऽन्य द्विभक्तं यत्पश्येत् [बृह. 4 / 3 / 23 +4।3|30
Page #343
--------------------------------------------------------------------------
________________ मतुत उपनिषद्वाक्यमहाकोशः नदीपु 317 न तु ताहितीयमस्ति ततोऽन्य । नत्वा च बहुधा दृष्ट्वा नृसिंहः द्विभक्कं यज्जित् बृ. u.4।3।24 स्वयमुभी नृसिंहो. 43 न तु तद्वितीयमस्ति...यद्रसयेत् बृ. u. 4 / 3 / 25 न त्वाश्रवद्रह्म रि(कोषा मयस्वि वा. मं. 3 न तु तहितीयमस्ति...यद्वदेत् बृ. u.4।3।26 न त्वेनामसते दद्यात् , सतश्च न न तु तहितीयमस्ति...यच्छणुयात् बृ. u.4।3।27 विमानयेत् संहितो. 38 न तु तहितीयमस्ति...यन्मन्वीत बृ. u. 4 / 3 / 28 न त्वेवान्यत्कुशलाद्राह्मणं अयात् 3ऐत. 1134 न तु तहितीयमस्ति...यस्पृश्येत् bR.u. 4 / 3 / 29 / न त्वेवान्यत्कुशलादामणं ब्रूयादातिन तु तद्वितीयमस्ति...यद्विजानीयात बृ. u.4॥330 द्युम्न एव ब्राह्मण ब्रूयात् 3ऐत.243 न तत्रानन्दा मुदः प्रमदो भवन्ति bR.u.4।3।10। न त्वेवाहं जातु नासं भ.गी. 2012 न तु देहादिसत्यत्वबोधनाय न दण्डधारणेन न मुण्डनेन न विपश्चिताम् । परिपूर्णमनाद्य वेषेण न दम्भाचारेण मुक्तिः ना. प.5/17 न्तमप्रमेयमविक्रियम् अध्यात्मो.60 न दण्डं न कमण्डलुं न शिखां भ.गी. 9 / 24 न यज्ञोपवीतं न चाच्छादनं न तु मामभिजानंति न तु मां शक्यसे द्रष्टुं भ.गी. 1128 चरति परमहंसः प. हैं. 3 न तुष्यामिशुभप्राप्तौ न खिद्याम्यशुभागमे a. प.56.9 न दन्तखादनं कुर्यात् शिवो. 753 न तु सन्यासिनां कचित् - bh.गी.18|12 न दन्तधावनाभ्यङ्गं...गुरोः न तेजो न समः किञ्चिन्न सन्ध्या कुर्वीत पश्यतः शिवो. 719 दिन्रात्र्य्ः। न सत्तापि न न दर्शयेच सामर्थ्य दर्शनं वीर्यवत्तरम् । चासत्ता न च मध्यं हि तत्पदम् a. पू. 422 स्वल्पं वा बहुधा दुःखं योगी न तेजो न तमस्ततम् मैत्रे. za15 न व्यथते तदा 1यो. त. 56 न तेऽत्र देहिनः सन्ति ये तिष्ठन्ति न दर्शयेत्स्वसामर्थ्य (यस्यकस्यापि) सुनिश्चलाः shivo.7|125 योगिराट श्यो. त. 76 न तेषां धर्मो नाधर्मो न चानृतं न दह्यते न छिद्यते न कम्पते न -- (परमहंसानां) आश्रमो. 4 कुप्यते सर्वदहनोऽयमात्मेत्याचक्षते सुबालो. 9 / 14 न तेषु रमते बुधः -- भ.गी. 5 / 22 | न दह्यते शरीरंच प्रविष्टस्याग्निमण्डले 1 यो. त.94 न त्यजन्ति न वाच्छन्ति व्यवहारं न दानेन न चेज्यया भ.गी.11153 जगद्गतम् । सर्वमेवानुवर्तन्ते पारा न दारपुत्राभिलाषी लक्ष्यालक्ष्यवारविदो जना: महो. 5 / 175 निव्र्त्क्ः। परित्राट् परमेश्वरो भवति याज्ञव. 3 न त्यजेश्चेति को यो माधुकर न दिवा जागरितव्यं सुप्तव्यं नैव मातरम् । वैराग्यजनकं श्रद्धाकला रात्रिभागेषु । गत्रावहनि च ज्ञाननन्दनम् मैत्रे. 2 / 23 मततं शयितव्यं योगिना नित्यम् अमन. 2 / 108 न त्याज्यमिति चापरे ".गी. 183 न दिवा, प्रातृतशिरा रात्रौ प्रावृत्त्य न त्याज्यं कार्यमेव तत् .गी. 1815 पर्यटेत् । शिवो.460 न त्वत्स त्यभ्यधिकः कुतोऽन्यः भ.गी.11143 न दिवारात्रिविभागो न संवत्सरादि.. न त्वहं तपुते मयि भ.गी. 7/12 कालावभागः.. कालविभागः...देव एको न त्वं नेमे जनाधिपाः भ.गी. 2012 नारायणो न द्वितीयोऽस्ति त्रि.म.ना.125 न त्वं शोचितुमर्हसि [ भ.गी । 27+ 2130 नदीपुलिनशायी स्याद्देवागारेषु न त्वं वेत्थ परन्तप भ. गी. 45 ( वा स्वपेत् ) बाह्यतः । नात्यर्थ न वा कामा बहवो लोलुपन्ते मैत्रा. 7.9 सुखदुःखाभ्यां शरीरमुप(घात). शिवा.
Page #344
--------------------------------------------------------------------------
________________ 318 नदीवे. उपनिषद्वाक्यमहाकोशः न पत - तापयेत् [ 2सयासो.13+ न नखांश्च नखैर्विन्यात् शिवो. 754 [ कठरु. 6+कुण्द्दि.11॥ कठश्र. 26 न नभो घटयोगेन सुरागन्धेन नदीवेगो निश्चलत्केनापीदं भवेजगत् ते. वि.688 लिप्यते । तथात्मोपाधियोगेन नदुःखं नसुखं भावंन मायाप्रकृतिस्तथा ते. बि. 65 तद्धो नैव लिप्यते अध्यात्मो.52 न दुःखेन विना सौख्यं शिवो..118 न नमस्कारो न स्वाहाकारो न न दृश्यं न दृश्यं न दृश्यम् ग. शो. 23 निन्दानस्तुतिर्यादिन्छिकोभवेत् प.हं. 8 न दूर नान्तिकं माझं नोदरं न न नमस्कारो न स्वाहाकारो न किरीटकम् ते. बि. 67 स्वधाकारो न निन्दास्तुतिन रष्टेर्दष्टारं पश्यः वृह. 242 dRicchiko भवेत् ना.प. 3187 नदयं चञ्चलाक्षाय नाभक्ताय कदाचन सूर्यता. 112 न नरेणावरेण प्रोक्त एष सुविशेयो न देवताप्रसादग्रहणम् (यते) 1सं.सो.2059 बहुधा चिन्त्यमानः कठो. 28 न देवः स्वात्मनः परः यो.shi.2|20 न नाशयेद्वधो जीवन्परमार्थमतिन देवोत्सवदर्शनं कुर्यात् ( यतिः) ना .प.71 य्तिः। नित्यमन्तर्मुख: स्वच्छः न देशं नापि कालं या न शुद्धिं प्रशान्तात्मा स्वपूर्णधीः naa.p.6|42 वाऽप्यपेक्षते (मात्मा) आत्मो. 7 न नाहं ब्रह्मेति व्यवहरेत् किन्तु न देहं न मुखं घ्राणं न जिह्वा न च ब्रह्माहमस्मीत्यजसंजाप्रत्स्वप्नतालुनी (ब्रह्मैव सर्वम् ) ते. बि. 66 सुषुप्तिषु ना. प. 6 / 2 न देहादित्रयोऽस्म्यहम् ते. बि. 245 न निजं निजवदात्यन्तःकरणन देहान्तरदर्शनं, प्रपञ्चवृत्ति । जम्भणात् । अन्तःकरणनाशेन ___ परित्यज्य...दूरतो वसेत् । ना.प. 71 संविन्मात्रस्थितो हरिः स्कन्दो. 2 न देहो न च कर्माणि सर्व ब्रह्मैव न निद्रां नैव च स्वप्नं तुर्ये पश्यन्ति ___ केवलम् । न भूतं न च कार्य च... ते. बि.6|105 निश्चिता: भागम. 14 न द्यौन्तिरिक्षं न पृथिवी....ज्ञान - न निरग्निन चाक्रियः भ.गी. 61 रूपमानन्दमयमासीत् अव्यक्तो. 1 न निरोधो न चोत्पत्तिः वैतथ्य, 33 न द्वितीयोऽस्ति कश्चित् नारा. 2 न निरोधो न चोत्पत्तिन वन्यो न च [+त्रि. म. ना.25+28 शासनम । न मुमुक्षा न मुक्तिश्च न द्वेष्टि सम्प्रवृत्तानि bh.गी.14|22 इत्येषा परमार्थता प्र. वि. 10 न द्वेष्टयकुशलं कर्म भ.गी. 18310 न निरोधो न चोत्पत्तिर्न बद्धो न व न धनान्युपकुर्वन्ति न मित्राणि न । साध्क्:|...इत्येस्सा परमार्थता श्यात्मो.31 बान्धवाः । न कायक्लेशवैधुर्य न । [त्रि.ता.5/10+ 1 प्रवधू. 8 तीर्थायतनाश्रयः महो. 4 / 28 ननिर्गता अलावात्ते द्रव्यत्वाभावयोगतः प. शां. 50 (तस्मात् ) न धार्मिको ब्राह्मणः व. सू. 8 ननिर्गतास्ते विज्ञानाव्यस्याभावयोगतः a. शां.52 न ध्यानं च न च ध्याता न ध्येयो न निवृत्तानि काति भ.गी.14.40 ध्येय एव च ते. वि. 1110 न नोऽध कश्चनाश्रुतममतमविज्ञातन ध्यानं नोपासनं न लक्ष्य मुदाहरिष्यति छान्दो.64.5 नालक्ष्यं (परिपहेत)..जात नन्यागतं पुण्येनानन्वागतं पापेन रूपधरश्चरेदात्मानमन्विच्छेत् ना. प. 3687 तीणों हि वदा सर्वाग्छोकान न ध्यायेत्साध्वसाधु वा । भास्मा हृदयस्य भवति वृः.4॥222 रामोऽनयावृत्त्याविचरेजडयन्मुनिः ना. प. 5 / 36 / न पतन्ति विपर्यये म. शां.46
Page #345
--------------------------------------------------------------------------
________________ पन्द्रया न पयामुल्लिखेद्भूमिं न पन्थानो भवन्त्यथ रथान्रथयोगान् पथः सृजते न परस्मा एतदहः शंसेत् न परस्मै महाव्रतेन स्तुवीत न परा सम्पद्यमाना नो एव परेति न परित्राण्नामसङ्कीर्तनपरो यद्यत्कर्म करोति तत्तत्फल्लमनुभवति न पश्यन्मृत्युं पश्यति, न रोगं नोत दुःखताम् न पाणिपादचपलो न नेत्रचपलो यतिः । न च वाक्चपलचैव ब्रह्मभूतो जितेन्द्रियः न पाणिपादवाक्चक्षुः श्रोत्रशिश्रगुदोदरैः । चापलानि न कुर्वीत .. न पादौ धावयेत्कांस्ये न पीतं नवीतं नपीतं (गणेशं मन्यन्ते) न पीयूषं पतस्यग्नौ न च वायुः प्रधावति । ( जालंधरेबन्धे ) न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धिरस्ति न पुनरावर्तन्ते हुताशनप्रतिष्ठं हविरिव (मुक्ता: ) नपुंसक कुमारस्य स्त्रीसुखं चेद्भवेजगत् । निर्मितः शशशृङ्गेण रथचेज्जगदस्ति तत् न पृथङ्कापृथगहूं न सत्त्वं स सर्वे... नैव परिप्रस पृथक्पृथक न प्रकाशोऽहमित्युक्तिर्यत्प्रकाशक बन्धना । स्वप्रकाशं तमात्मानमप्रकाशः कथं स्पृशेत् न प्रज्ञं नाशं [ ग. शो. 1 / 4+ न प्रशं नाशं न प्रज्ञानचनमदृष्टमव्यवहार्यमग्रामलक्षणमचित्यमव्यपदेश्यमैकात्म्यप्रत्ययसारं प्रपवोपशमं शान्तं शिवमद्वैतं न प्रज्ञानघनं न प्रज्ञं नामसंम् उपनिषद्वाक्य महाकोशः शिवो. 7154 बृ. u. 4 / 3 / 10 3 ऐत. 24/2 3 ऐत. 24/2 A. 83 1 सं. सो. 2/59 मैत्रा. 7/11 याज्ञव. 21 शिवो. 7158 शिवो. 7149 ग. शो. 23 घ्या. बि. 79 कैव. 22 भस्मजा. 2/15 ते. बिं. 6 / 90 प. हं. 9 वेतथ्य. 35 तुमन्यते स आत्मा स विज्ञेयः नृ. पू. 412 माण्डू 7 वराहो. 2/9 रामो. 24 न बुद्धि न प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं नास्तीत्येतन्निर्वाणानुशासनम् न प्रत्यब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः । प्रज्ञया यो विजानाति स जीवमुक्त इष्यते * न प्रत्यग्निमाचामेन निष्ठीवेत् न प्रतिगृह्णन्तः शतसंवत्सराभिः क्रियाभिर्यजन्त व्यात्मानं प्रार्थयन्ते न प्रतिष्ठां लोकमतिनयेत् आश्रमो. 2 छान्दो. 1187 न प्रत्यसंज्ञाऽस्तीत्यरे ब्रवीमीति होवाच बृह. 2 / 4 / 12 भ. गी. 3 / 8 सहवे. न प्रसिद्धयेदकर्मणः न प्रसृतेनासुरान् पराभावयन् 1 भ.गी. 5/20 न प्रहृष्येत्प्रियं प्राप्य न प्राणेन नापानेन मर्यो जीवति कश्चन । इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ न बिमेति कदाचन न बिमेति कुतश्चन बुद्धिभेदं जनयेत् न बुद्धिर्न विकल्पोऽहं न देहादियोऽस्म्यहम् न प्रेत्य संज्ञाऽस्ति न बद्धोऽस्मि न मुक्तोस्मि त्रह्मैवा स्मि.. न बन्धुवर्गो न च रूपभावो न मातृपत्न्यौ ध्रुवं निश्चयोऽस्ति न बद्धो न च साधकः न बहिःप्रज्ञं नोभयतःप्रज्ञं सप्ताङ्ग एकोनविंशतिमुखः न बहिः प्राण आयाति पिण्डस्य पतनं कुतः । पिण्डपातेन या मुक्तिः सा मुक्तिर्न तु हन्यते न बहुश्रुतेन न बुद्धिज्ञानाश्रितेन न मेघया... आत्मानमुपलभन्ते न बाह्यदेवताभ्यर्चनं कुर्यात् ( यतिः ) "" न बाह्यदेवार्चनं कुर्यात् न बाझे नापि हृदये सद्रूपं विद्यते मनः । यदर्थं प्रतिभानं तन्मन इत्यभिधीयते 319 सुबालो. 5/15 अध्यात्मो. 46 छांदो.2/12/2 कठो. 5/5 बृह. 4/5/13 a. पू. 568 अनु. सा. 5 वैतथ्य. 33 श्रीवि. ता. 117 यो.शि. 1 / 162 सुबालो. 9/15 1सं.सो. 2/59 ना. प. 7/1 महो. 4151 तैत्ति. 24 वैति. 2/9 भ.गी. 3126 ते.बि. 3145
Page #346
--------------------------------------------------------------------------
________________ 320 न ब्रह्मा उपनिषद्वाक्यमहाकोशः नमस्ते न ब्रह्मा नेशानो नापो नाग्निर्न नम ऋषिभ्यो नमःकुल्येभ्यः प्रकुल्येभ्यः ग. पू. 115 वायुनेमे द्यावापृथिवी न न मतेमन्तारं मन्त्रीथाः...एष त नक्षत्राणि न सूर्यः चतुर्वे. 1 मात्मा सर्वान्तरः बृह. 3 / 4 / 2 न ब्रह्मा नेशानो नापो नानीपोमो न मत्तोऽन्यत् , अहमेव सर्वम् भ्स्म्जा.2|13 ..न सूर्यो न चन्द्रमाः (नासीरन ) महो. 116 न मध्यं नादि नान्तं वा न सत्यं न ब्रह्मा नो विष्णु थ रुद्रो नेश्वरो न निबन्धनम ते. बि. 65 न बिन्दुनों कलेति स्वसंवे. 1 न मनो नेन्द्रियोऽस्म्यहम् ते. बि. 344 न भगव इति वेत्थ यथा पुनरा न मनो विजिज्ञासीत मन्तारं विद्यात् को. त. 38 __ वर्तन्ता3इति छांदो. 5 / 3 / 2 न मन्त्रं न ध्यानं नोपामितं च न न भयं न सुखं दुःखं तथा मानाव लक्ष्यं नालक्ष्यं न पृथापृथगहं प. हं. 9 मानयोः । एतद्भावविनिर्मुक्तं न मन्वीरमविजानीरन्यदा वाव ते तग्राह्यं ब्रह्म तत्परम् ते. बि. 2015 न भवत्यमृतं मत्यै न मर्त्यममृतं त्था। स्मरेयुग्थ शृणुयुरथ मन्वीरन्वि जानीरन प्रकृतेरन्यथाभावो न कथञ्चि छा. 71321 न ममेति विमुच्यते shivo.7|114 द्भविष्यति [a.zAM.+ अद्वैत. 21 . नभश्च पृथिवीं चैव भ. गी. 1115 , नमश्चण्डिकायै महासिद्धलक्ष्म्यै वनदु. 26 नभसोऽन्तर्गतस्यतेजसोऽशमात्रमेतत् मैत्रा. 335 नमस्कारेण योगेन मद्रयाऽऽरभ्य नमस्थं निष्कलं ध्यात्वा मुच्यते चार्चयेत् ब्र. वि. 56 भवबन्धनात् । अनाहतध्वनि . नमस्कुर्यात्सदा गुरुम्म् शिवो. 77 युतं इंसं यो वेद हृद्गतम् ब्र. वि. 20 नमस्कृत्वा भूय एवाह कृष्णं भ.गी.1135 नभस्स्थ: सूर्यरूपोऽग्नि भिमण्डल । नमस्तुभ्यं परेशाय नमो मा माश्रितः यो. शि. 5 / 32 . शिवाय ca । 1sN.so.2|32 नभस्स्पृशं दीप्तमनेकवर्ण भ.गी.1024 नमस्तुभ्यं वयं त इतिह प्रजापतिन भूतं न भविष्यञ्च चिन्तयामि.. भ. प. 5 / 57 देवाननुशशास नृसिंहो. 9 / 10 न भूतं नोत भव्यं यदासीत् . नमस्ते अस्तु भगवति देव्यु. 12 [a. शिरः. 3114+ बटुको. 25 नमस्ते अस्तु मा मा हिरसी: वनदु. 160 न भूमिरापो न च वहिरस्ति.. कैव. 23 नमस्ते अस्तु बाहुभ्यामुतोत इषवे नीलरु. 24 नभूमोविन्यसेत्पादमा तर्धानं विनागुरुः शिवो. 747 नमस्ते मस्तु सुहवो म एघि चित्त्यु.14॥3 न मेतव्यं पृच्छतेति होवाच नमस्तेगणपतये । त्वमेव...तत्त्वमसि गणप. 1 कैयाऽनुज्ञेत्रोग एवात्मेति नृसिंहो. 9 / 10 नमस्ते तुरीयाय दर्शताय पदाय नम मादित्येभ्यश्च विश्वेभ्यश्च देवेभ्यो परोरजसे सावदोम् बृह. 5 / 147 ...लोकं मे यजमानाय विन्दत छां.2।24।14 नमस्ते नमः सर्व ते नमो नमः शिशुनम मादित्याय दिविक्षिते... यज + कुमाराय नमः सहवै. 23 मानाय धेहि मैत्रा. 6 / 35 . नमस्ते परारूपे नमस्ते पश्यन्तीरूपे नम बानन्दस्वरूपिणे नमस्तदृष्टे सामर. 82 : ...नमस्ते नमस्ते a. मा. 5 मम उदीच्य दिशे, याश्च देवता । नमस्ते भवभामाय नीलरु. 24 एतस्यां ... सहवै. 24 नमस्ते वायो । त्वमेव प्रत्यक्षं प्रवासि तेत्ति. 113
Page #347
--------------------------------------------------------------------------
________________ नमस्ते उपनिषद्वाक्यमहाकोशः न मेध. -- * नमस्ते शारदे देवि काश्मीरपुर. नमामि त्वामहं देवी..महाकारुण्यवासिनि |...विद्यादान्ण् च देहि मे सरस्व. 26 . रूपिणीम देव्यु. 19 नमस्तेऽस्तुब्रह्मन्वस्ति मेऽस्तु... कठो. 119 नमामि दशमं स्थानमहमेकादश नमस्तेऽस्तु भगवन् प्रसीदेति होचुः नृसिंहो. 9 / 10. स्थानं ( जानीयान् ) नृ. पू. 2 / 3 नमस्तेऽस्तु याज्ञवल्क्य यो म न मामिमे नूनमित्था पथो विदुः बा. मं. 6 एतं व्ययोचः ब्रह. 385 नमामि यामिनीनाथलेखालंकृत. नमस्तेऽस्तु याज्ञवल्क्यानुमाशाचीनि बृह. 4 / 2 / 1 कुन्तलाम् । भवानी भवसन्तापनमस्वमर्थो ) विज्ञेयो रामस्न निर्वापणसुधानदीम् सरस्व.30 त्पदमुच्यते । असीत्यर्थ चतुर्थी नामीत्याह यथा यजुरेवैतत् भव्यक्तो. 3 स्यादेवं मंत्रेषु योजयत् गमर. 5 / 14 नमाम्यनमाम्यहमनहं नृसिंहानुष्टु. नमस्तेऽस्विमे विदेहा अयमहमस्मि वृह. 4 / 2 / 4 भैव बुबुधिरे नृसिंहो. 6 / / नमस्वन्तश्च मां भक्त्या bh.गी.9|14 ' न माया प्रकृतिस्तथा ते. बि. 65 नमस्याम धूर्तरमृतं मृतं चतुर्वे. 8 न माम भोति परि गोभिराभिः बा. मं. 20 न महद्वाचो, विग्लागनं गिरा.. न मांसं समभीयात् सहवे. 12 नोत्सवदशनं तीर्थयात्रावृत्तिः । ना. 5. 5/6 न मां कर्माणि लिम्पन्ति म. गी.4|14 नमः कमलनेत्राय... कमलापतये नम: गो. पृ. 46 न मां दुष्कृतिनो मूढाः भ, गी. 7.15 नमा कल्याणनिधये नमस्तुभ्यं नमोनमः सामर. 41 न मांसचक्षुषा द्रष्टुं ब्रह्मभूत: नमः पदं सुविज्ञेयं पूर्णानन्देककारणम् । सशक्यते भवसं.37 सदा नमन्ति हृदये सर्व देवा न मीमांसा-तर्क-ग्रह-गणित-सिद्धांतमुमुक्षवः रामो. 5 / 3 पठनैः.. तत्त्वावाप्तिर्निजगुरुमुवानमः परमऋषिभ्यः ! प्रो. 6 / 8+ मुंड. 3 / 2 / 11 देव हि भवेत् अमन. 115 नमः पापप्रणाशाय...तृणावर्तासुहारिणं गो. p.4|11 न मुखेन धमेदग्निं..न लखयेन् शिवो. 769 नमः पुरस्तादथ पृष्ठतस्ते भ. गी.11|40 न मुमुक्षानमुक्तिश्च इत्येषापरमार्थता प्र.बि. 10 नमः पृथिव्य स्वाहा चित्यु. 5 / 2 न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता नमः प्रजापतये नमो ब्रह्मणे पार्षे. 104 (वैतथ्यभाष्ये. 33) 2मात्मो. 3 नमः प्रतीच्यै दिशे याश्चदेवताएतस्यां न मे कर्मफले स्पृहा भ.गी. 4 / 14 प्रतिसंवत्रन्त्येताभ्यश्च नमः सहवे. 24 न मे चित्तं न मे बुद्धिः...नमे देहः.. नमः प्राच्य दिशे याश्च देवतापतस्यां न मे किंचिदिद...न मे श्रोत्रं.. प्रतिसंवसन्त्येनाभ्यश्च नमः सहवै. 24 न मे तुरीयमिति यः स नमः शान्तात्मने तुभ्यं मैत्रा. 54 जीवन्मुक्त उच्यते ते.वि.4|7-11 नम: शिवाय गुरवे सच्चिदानन्दमूर्तये निग.1 / / न मे ज्ञाता न मे ज्ञानं न मे ज्ञेयं नमः शिशुकुमाराय सहवे. 23 न मे स्व्य्म्। न मे तुभ्यं न में मह्यं नमः सवित्रे प्रसवित्रे नमो भोज्याय ग. पू. 115 . न मे त्वं च न मे त्वहम् ते.बि.428 न मातृवधेन न पितृवधेन न स्तेयेन न मे देहेन सम्बन्धो मधेनेव विहान भ्रूणहत्यया नास्य पापंच य्स्ः। अतः कुतो मे तद्धर्मा न चकृषो मुबानीलं वेत्तीति को. स. 31 जाग्रत्स्वप्नसुषुप्तिषु कुंडि. 15 न मामनीरयित्वा ब्राह्मणा अय.. 'न मे द्वेष्योऽस्ति न प्रियः bh.गी.9|29 बदेयुरब्रह्म तस्यातू 2प्रणवो. 8 नमधया न बहधा श्रतेन । यमवैव न मामश्रोनि जरिता न कश्चन बा. मं. 20 वृणते तेन लभ्यस्तस्यैष आस्मा मुण्ड. 3223
Page #348
--------------------------------------------------------------------------
________________ 322 न मे ध्या उपनिषवाक्यमहाकोशः नमो र. न मे ध्याता न में ध्येयं न मे ध्यानं नमोऽग्नयेऽसुमते नम इन्द्राय महाना. 5/7 न मे मनुन मे शीतं न मे चोष्णं नमो ज्ञाननिर्वाणदात्रे नम मानन्द. न मे सृष्णा न मे क्षुधा ते. त्रि.4|18 स्वरूपिणे सामर. 82 न मेऽनाश्वानुत दाश्वानजग्रभीत् बा. मं. 20 नमो दक्षिणायै दिशे याश्च न मेऽन्तरायो न च कर्मलोपः हेरम्बो. 13 देवता एतस्यां.. ताभ्यश्च नमः सहवे. 24 न मे पार्थास्ति कर्तव्यं भ.गी. 322 नमो दानधर्मदात्रे नमः सुखरूपिणे सामर. 82 न में पुण्यं न मे पायं न मे कार्य न नमो दिवे । नमः पृथिव्यै स्वाहा चित्त्यु. 5 / 2 मे शुभम् । न मे जीव इति स्वात्मा । नमो देवेभ्यः स्वधा पितृभ्यो न मे किञ्चिजगषयम् ते. बि.4|14 भूर्भुवः सुवरन्नमोम् महाना. 71 न मे बन्धो न मे अन्म न मे नमो देव्यै पहादेव्यै शिवायसततंनम: देव्यु. 5 वाक्यं न मे रविः ते. बि. 4 / 13 नमोऽधरायै दिशे याश्च देवताएतस्यां.. सहवे. 24 न मे बन्धो न मे मुक्तिन मे शास्त्रं 'नमोऽनन्तविहारायनमस्ते रसरूपिणे सामर. 42 न मे गुरुः आत्मप्र. 20 / नमोऽनन्ताय महते बैकुण्ठाय श्रीमते.. सामर. 79 न मे भक्तः प्रणश्यति भ.गी. 9/13 नमो नमश्च मन्त्राश्च इतिहा. 100 न मे भोगस्थितो बाछा 1सं. सो.2।35 | नमो नमस्तेऽस्तु सहस्रकृत्वा भ.गी.11139 न मे मित्रं न मे शत्रुर्न मे मोहो नमो नारायणायेतितारकंचिदात्मकं.. तारसा. 113 न्मेज्य्ः। न मे पूर्व न मे पश्चा. नमो नारायणायेति सप्ताक्षरं भवति ना. p.taa.3|1 नमे चोर्ध्व न मे दिशः ते. विं. 4 / 19 | नमो मस्तु नीलशिखण्डाय.. नीलरु. 2 / 2 न मे वक्तव्यमल्पं वा न मे श्रोतव्य. नमो ब्रह्मणैतिपरिधानीयांत्रिरन्वाह सहवे. 17 मण्वपि । न मे गन्तव्यमीषद्वा.. ते. बि. 4 / 20 नमो ब्रह्मणे नमस्ते वायो न मे विदुः सुरगणाः tai.u. 131+12 भ.गी. 1012 नमो ब्रह्मणेऽथर्वपुत्राय मीढुषे ग. पू. 121 न में स्तेनो जनपदे नकदोनमद्यपः छांदो. 5 / 11 / 5 ! नमो ब्रह्मणे धारणं मे अस्त्वनिराकरणं महाना. 77 नमो मस्तु ब्राह्मणेभ्य इति ह स्माह नमो ब्रह्मणे नमः पृथिव्यै नमोऽजयो ...माण्डूकेयः [3ऐत.113.4+ 143 _ नमोऽनयेनमो वायनमो गुरुभ्यः कोलो. शा.पा. नमो मस्तु सर्पेभ्यो ये के व नमो ब्रह्मणे नमोऽसलमये नमः प्रथिवीमनु [वनदु. 48,61,73+ पृथिव्यै नम [R. खि. 755 / 10+ बा. सं.136 औषधीभ्यः बनदु.160 न मोक्षो नभसः पृष्ठे न पाताले न [+ सहवे. 16+ तै.बा.2।12।1 भूत्ले। स शामस्ये घेताक्षयो नमो ब्रह्मणे नमो बामणेभ्यः... ग. पू. 115 मोक्ष नीयते म. 1. rA23 / नमा ब्रमण ब्रह्मपुत्राय तुभ्यं वा. पू. 22 नमो गायनुनयोर्ममये ये वसन्ति । नमो प्रमणे सर्वक्षिते... ते मे प्रसन्मात्मानचिरं जीवितं यजमानाय धेहि अर्धन्ति सहवं. 24 नमो भगवति महामाये कालि.. बनदु. 26 नमो गुह्यामाय मैत्रा. 54 नमो भवाय नमः शर्वाय नीलरु. 34 नमोऽपये,नम इन्द्रारा, नमःप्रजापतये माये. 104 नमो मह्यं परेशाय नमस्तुभ्यं शिवाय नमोऽप्रयेथिनी भिते..यजमानायधेहि मैत्रा. 635 च । किं करोमि क गच्छामि किं नमोऽनये पृथिवीभिते लोकक्षिते __ गृहामि त्यजामि किम् वराहो. 2035 लोक में यजमानाय विन्र । नमो मित्राय भानवे मृत्योर्मा पाहि सूर्यो. 6 वे यजमानस्य लोक एतास्मि छांदो. 2 / 24 / 5 / नमो रसात्मने नमो रसलंपटरूपिणे सामर. 82
Page #349
--------------------------------------------------------------------------
________________ नमो - नमो रुचाय ब्राह्मये [चियु. 1312 [ वा. सं. 31 / 20 + नमो रुद्राय विष्णवे मृत्युमें पाहि नमो वयं ब्रह्मिष्ठाय कुर्मः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते ( महते ) करोमि नमो वास्तु शृणुत हवं मे नमो वाऽन्तराय दिशे, याश्च देवता एतस्यां प्रतिवसन्ति ताभ्यश्च नमः सहचै. 24 नमो विज्ञानरूपाय परमानन्दरूपिणे । कृष्णाय गोपीनाथाय गोविन्दाय नमो नमः नमो वायवेऽन्तरिक्षक्षिते लोक क्षिते लोकं... लोक एवास्मि OM नमो विश्वरूपाय विश्वस्थित्यन्त हेतवे । विश्वेश्वराय विश्वाय गोविन्दाय नमोनमः मो वेदादिरूपाय ङ्काराय नमो नमः । रमाधराय रामाय श्रीरामायात्ममूर्त उपनिषद्वाक्यमहाकोशः न यतेर्देवपूजनोत्सव दर्शनम् न यतेर्देवपूजा नोत्सव दर्शनं तीर्थयात्रावृत्तिः तै. मा. 3 / 1312 महाना. 16 / 9 बृह. 3 / 112 सहवे. 16 चित्त्यु. 14 3 गो. पू. 4/5 छांदो. 22419 गो. पू. 4/4 नमो वोस्स्तु भगवनेऽस्मिन्धान्नि केन वः सपर्यामेति नमो व्रातपतये नमो गणपतये... वरदमूर्तये नमोनमः नमोऽस्तु गुरवे तुभ्यं सहजानन्दरूपिणे । यस्य वाक्यामृतैर्हन्ति.. नमोऽस्तु ते देववर प्रसीद नमोऽस्तु ते सर्व एव सर्व नमोस्तु मम कोपाय स्वाश्रयज्वालिने.. याज्ञव. 24 महाना. 10 / 19 रा. पू. 4/13 सहबै.11 गणप. 10 नमो हिरण्यबाहवे हिरण्यवर्णाय नम्यन्ते स्मैकामाः, वझेत्युपासीत । ब्रह्मवान्भवति न म्रिये न च जीवामि . अहं न किञ्चि चिदिति मत्वा धीरो न शोचति a. पू. 5/91 न म्लेच्छमूर्ख पतितैः .. 1 ... क्षुद्रैः सहन संवत् अमन. 2/9 भ.गी. 11 / 31 भ.गी. 11:40 तैत्ति. 3।10।4 शिवो. 7185 1. मं. सो. 2/59 ना. प. 5/6 न यतेः किञ्चित्कर्तव्यमस्ति, अस्ति चेत्सांकर्यम् । तस्मान्मननादौ सन्यासिनामधिकारः ( अथ ) न ययश्रात्य मन्ताश्रोताऽस्प्रष्टा... भवति नयनात्तमः स व हरः न रोगं नयुक्तं दर्शनं गत्वाकालस्यानियमागतौ न येषु जिह्ममनृतं न माया च न योगशास्त्रप्रवृत्तिः ... नेतरशास्त्रप्रवृत्तिर्यतेर स्ति न योत्स्य इति गोविंदं न योत्स्य इति मन्यसे । नरके नियतं वासः नरके यानि दुःखानि... प्राप्यन्ते नारके राजंस्तेषां सङ्ख्या नविद्यते न रक्तं न रक्तं न रक्तम् न रक्तमुल्बणं वस्त्रं धारयेत् नरशृङ्गेण नष्टचेत्कञ्चिदस्त्विदमेव हि । गन्धर्वनगरे सत्ये जगद्भवति सर्वदा न रश्मयः प्रादुर्भवन्ति न रसं नव गन्धाख्यमप्रमेयमनूपमम् [म. पू. 5/73+ न रसायनपानेन न लक्ष्म्यालिङ्गितेन च । न तथा सुखमामोति शमेनान्तर्यथा जनः नराणां च नराधिपम् नरान्पशून्मृगान्नागान्हयान्गोत्रजा 323 ना. प. 98 मैत्रा. 6 / 15 ग. शो. 314 म. शां. 34 प्रश्नो. 1 / 16 1 सं. सो. 2/59 भ.गी. 2/9 भ.गी. 18/59 भ. गी. 1144 भवसं. 116 ग. शो. 2/3 शिवो. 7/50 ते. बिं. 6 / 75 3 ऐव. 3 । 4 | 3 A.da. 914 महो. 4 31 भ.गी. 10/27 सूर्यान.. विलोकयतिस्म.. (ब्रह्मा) ग. शो. 316 न रात्रौ न च मध्याह्ने सन्ध्ययोनैव पर्यटन (पर्यटेत खदा योगी वीक्षयन्वसुधातलम् ) ना, प. 4/19 न रूपं न नाम न गुणं न प्राप्यं गणेशं मन्यन्ते ग. शो. 2/3 न रूपं विजिज्ञासीत रूपविदं विद्यात् कौ. व. 338 न रोगं नोत दुःखता 5 सर्व 6 पश्यः पश्यति छांदो. 7/26 / 2
Page #350
--------------------------------------------------------------------------
________________ 324नरोगो उपनिषवाक्यमहाकोशः नवा अ 1 न रोगो मरणं सस्य न निद्रा न । नवद्वारमलस्राव (दे)...दुर्गधं क्षुधा सृषा । न च मुर्छा भवे । दुर्मलोपेतं स्पृष्ट्वा स्नानं विधीयते मैत्रा. 16 तस्य यो मुद्रां वेति खेचरीम् यो. चू. 53 नववारं पुरं कृत्वा गवाक्षाणीन्द्रिया नते भृग्वशिरोविश्यः सोमः पातव्य ण्यपि । सा पश्यत्यत्ति वहति.. गुणका. 33 अत्विजः पराभवन्ति 2प्रणवो. 20 | नवद्वारे पुरे देही हंसोलेलायते बहिः श्वेताश्व. 3218 न लक्ष्यते स्वभावोऽस्याः (भूत. नवद्वारे पुरे देहे ममत्वं च.. दुर्वासो. 2 / 8 ___ मायायाः) वीक्ष्यमाणैव नश्यति महो. 5 / 112 न बघेनास्य हन्यते [ छाण्दो.8|15 2012,4 न लिक्षाकर्षणं कुर्यात् शिवो. 7.55 / नवप्रसूतस्य परादयं चाहमिदं मम । / न लिप्यते कर्मणा पापकेन वृह. 4 / 4 / 23 इति यः प्रत्ययः स्वस्थस्तजान लिप्यते लोकदुःखेन बाह्यः कठो.5/12 प्रत्प्रागभावनात् महो. 5/12 न लोकनं नावलोकनं चबाधको नक ब्रह्माख्यनवगुणोपेतं ज्ञात्वा न चाबाधकः । नवमानमितस्त्रिगुणीकृत्य...मूलन लक्ष्यं नालक्ष्यं न मेकं सत्यं मृण्मयं विज्ञातं स्यात् परन. 4 नवभिओण्मरन्ध्रः शरीरस्य वायवः नवद्वारे पुरे देही भ.गी. 5 / 13 कुर्वन्ति विण्मूत्रादिविसर्जनम् शाण्डि. 1 / 4 / 8 न वयं विन इति होचुस्ततो यूयमेव ___ स्वप्रकाशा इति होवाच . नवममाकाशचक्र, तत्र षोडशदलनृसिंहो. 98 पद्ममूर्ध्वमुखं तन्मध्यकर्णिकानव योनीव चक्राणि दधिरे नवैव त्रिकूटाकारम् सौभाग्य. 32 योगा नव योगिन्यश्च त्रिपुरो. 2 नवमं व्योमचक्रं स्यादः षोडशभि... योगरा. 17 नवरात्रलयेनापि...वाचां नवमासलयेनापिपृथ्वीतत् स गच्छति ममन. 1274 सिद्धिर्भवेत्तस्य भमन. 1259 नवमेन तु पिण्डेन सर्वेन्द्रियसमाप्तिः पिण्डो. 8 न वर्धते कर्मणा नो कनीयान् । ! नवमे धामनि पुनरागस्त्यं वाग्भवं नववकं तु रुद्राक्षं नवशक्त्यधि ...षण्मुखीय विद्या त्रि. ता.1116 देवतम् । तस्य धारणमात्रेण नवमे सर्वाङ्गसम्पूर्णो भवति निरुक्तो. 124 प्रीयन्ते नव शक्तयः रु. ना. 34 नवम्यो (मात्रायां)तु महलों नवशक्ति(मयं)रूपं श्रीचक्रम् भावनो. 2 दशम्यां तु जनं व्रजेत् ना. वि. 16 7 वशो हर्षशोकाभ्यां स नववक्त्रं तु रुद्राक्षं नवशक्त्यधिममाहित अन्यते प.पू. 1137 / देवतम् । तस्य धारणमात्रेण 'नवसूत्रान परिचर्चितान ,तेऽपि प्रीयन्ते नव शक्तयः रु.जा.34 यदा चरन्ति पा.क्र.4 नवशक्तिरूपं श्रीचक्रम् भावनो. 2 .नवनक्तिमितिबृहती सम्पद्यमाना.. 1ऐत. 3262 न वा अजीविष्यमिमांनखादन्निति नवस्वेव हि चक्रेषु लयं कृत्वा... योगरा. 5 होवाच काम उदपानमिति छाण्दो.1।10।4 न वक्तव्याः श्राद्धकर्मबहिष्कृताः इतिहा.72-76. न वा अरे क्षत्रस्य कामाय क्षत्रं नश्च पहाधार त्रिलक्ष्यं व्योम प्रियं भवति । यात्मनस्तु कामाय पञ्चकम । सम्यगेतन जानाति क्षत्रं प्रियं भ्व्ति[बृः.14|5+ 45/5 म योगी नामनो भवेत् मं. प्रा. 41 न वा भरे जायायै कामाय जाया नवदसिदृशी श्रियेऽस्तु दुर्गा वनदु.1 प्रिया भवति [बह. 2 / 4 / 5+ न वदेद्यस्य कस्यापि किन्तु न वा भरे देवानां कामाय देवा: शिष्याय तां वदेत् ना. पू. ता.12 प्रिया भवन्ति बृह. 2 / 45+ 455
Page #351
--------------------------------------------------------------------------
________________ न वा अ न वा परे पत्युः कामाय पतिः प्रियो भवति [ बृह. 2/4/5 + न वा अरे पशूनां कामाय पशवः प्रिया भवन्ति, आत्मनस्तु कामाय.. बृह. 4/5/6 न वा अरे पुत्राणां कामाय पुत्राः प्रिया भवन्ति [ बृह. 24/5 + न वा अरे बाह्यो नान्तरः सर्वविद्भारूप: ( आत्मा ) न वा अरे ब्रह्मणः कामाय ब्रह्म प्रियं भवति [बृ. 2।4।5+ न वा अरे भूतानां कामाय भूतानि प्रियाणि भवन्ति [ बृह. 2।4।5+ 4/5/5 न वा अरे लोकानां कामाय लोकाः प्रिया भवन्ति [ बृह. 2।4।5+ न वा अरे वित्तस्य कामाय वित्तं प्रियं भवति, आत्मनस्तु कामाय .. न वा अरे वेदानां कामाय वेदाः प्रिया भवन्ति, आत्मनस्तु.. न वा अरे सर्वस्य कामाय सर्व प्रियं भवति [ बृह. 2/4/5 + नवारे मोहवीमि [ बृ. u. 2/4 13 न वा अहमिमं विजानामि न वाक्यं न पदं वेदं नाक्षरं न कचित् 4/5/6 न विज्ञातं वदन्ति, न विज्ञातं पश्यन्ति ( पशवः ).. न विज्ञातेर्विज्ञातारं विजानीयाः 4/5/6 उपनिषद्वाक्यमहाकोशः A. 9/2 41515 45/6 बृह. 2/4/5 bR6. 4/5/6 ते. बिं. 6 / 4 न वागगच्छति नो मन: ( ब्रह्मणि ) केनो. 1/3 न वाचं विजिज्ञासीत, वक्तारं विद्यात् कौ. त. 318 नवाधिकशतं शाखा यजुषो 41515 +4/5/14 बृह. 4/5/14 मारुतात्मज नवानां चक्रा अधिनाथा स्योना नव भद्रा नव मुद्रा महीनाम् नवानि गृह्णाति नरोऽपराणि न वायुर्नाग्निर्नाकाशो नापः पृथ्वी नच. न वायुः स्पर्शदोषेण नाग्निर्दहनकर्मणा न विकल्पितुमर्हसि न विश्चित्तं प्रकुर्वीत दिशश्चैवावलोकयन् शिवो. 7157 भ.गी. 2131 मुक्तिको 1 / 12 त्रिपुरो. 2 भ.गी. 2122 ग. शो. 2/3 1सं. सो. 2 72 1 ऐत. 3 / 2 / 4 बृह 3/4/2 नम न वित्तेन तर्पणीयो मनुष्यो लप्स्यामहे वित्तमद्राक्ष्म चेत्वा न विन्दति नरो योगं पुत्रदारादिसङ्गतः न विद्मो न विजानीमो यथैतदनुशिष्यात् न विद्याभूषरे वपेत् न विधिर्न निषेधश्च न वर्ज्यावर्ण्य - कल्पना । ब्रह्मविज्ञानिनामस्ति.. न बिना प्रमाणेन प्रमेयस्योपलब्धिः न विमुञ्चति दुर्मेधाः न विशेश्व गृह गृहम् न विश्वस्तैजसः प्राज्ञो विराट् सूत्रात्मकेश्वराः न विषं विषमुच्यते न विसन्त इव न स्खलन्तीव न पर्यावर्तन्त इव न वृक्षमारोहणमपि कुर्यात् ) न वृक्षमारोहेन यानादिरूढो... नानृतवादी वेत्ता वेदनं वेद्यं न जामत्स्वप्रसुप्तयः न वेद यज्ञाध्ययनैर्न दानैः न वेद सत्यो न च तर्कबाधा न धारणाध्यानसमाधयोऽपि कदाचन न वै तत्र निम्लोचो नोदियाय (मा.पा.) न वै देवा अनन्ति न पिबन्त्येतदेवामृतं दृष्ट्वा तृप्यन्ति [ +3 / 7 / 1+328|1 नूनं भगवन्तस्त एतदेवेदिषुः न वै मत्परं किञ्चिद्विश्वस्यादिरहं हरः... 325 कठो. 1127 शिवो. 71103 केनो. 113 संहितो. 3/4 ना. प. 6 / 21 मैत्रा. 6 / 14 भ.गी. 18/35 शिवो. 7161 ते. वि. 6 / 10 महो. 3154 आर्षे. 32 ना. प. 711 ना. प. 518 ते. बिं. 68 भ.गी. 11 / 48 न वेद सुकृतस्य पन्थानमिति न वेद दिवा न नक्तमासीदव्यावृतम् न वेदैर्न यज्ञैर्न तपोभिरुमैर्न साधैर्न योगेर्ना श्रमैर्नान्येरात्मानमुपलभन्ते सुबालो. 9 / 14 कार्यकरणम् ग. शो. 4 / 1 वै जातु युष्माकमिमं हि जेता न वै तत्र न निम्लोच नोदियाय अनु. सा. 6 3 ऐत. 2/4/1, 2 अव्यक्तो. 6 बृह. 3 / 8 / 12 छांदो. 3/11/2 छांदो. 3 / 11 / 2 छांदो. 316 1 छांदो. 611/7 ग. शो. 3 / 13
Page #352
--------------------------------------------------------------------------
________________ 326 नमा. abndhiiiy'H म सक्त. - - न वै मा प्रतिभान्ति भो इति छांदो. 672 न शूद्र-स्त्री-पतितोदक्या सम्भाषणं न वै वरं परस्मै वृणीते को. त. 321 ना नोत्सवदर्शन ना. प.56 न वै वरोऽवरस्मै वृणीते ( मा.पा.) को. त. 31 न शूद्र-स्त्री-पतितोदक्या सम्भाषणं न वै वाचो न चभूषि न प्रोत्राणि ____ न यतेर्देवपूजनोत्सवदर्शनम् 1सं सो.2059 न मनार सीत्याचक्षते प्राणा । न शून्यं नापि चाका- (रो)री न इत्येवाचक्षते छान्दो.5।1।15 दृश्यं नापि दर्शनम् महो. 2066 न व्याख्यामुपयुजीत नारम्भानारी न शून्ये न च दुर्ग वा प्राणिवाधाकरे त्वचित् ना. प. 5 / 37 __ न च । एकरात्रं नसेनामे न वै शक्ष्यामस्त्वदृते जीवितुम बृह. 61113 __ पत्तने तु दिनत्रयम् ना. प. 4 / 20 न वै सशरीस्य सतः प्रियाप्रिययोरप. न शृणोति न पश्यति न वाचा वदत्यहतिरस्त्यशरीरं वा प्रियाप्रिये __ थास्मिन्प्राण एवैकधा भवति छाण्दो.8।12।1 न स्पृशतः कौ. त. 13 न शोकातश्च सन्तिष्ठेत् शिवो. 757 न वै सोम्यास्मत्कुलीनोऽननूच्य ब्रह्मबन्धुरिव भवति न शोकोऽस्ति न मोहोऽस्ति न छान्दो. 6 / 11 न शक्नोषि मयि स्थिरम् भ.गी. 129 ___ जराऽस्ति न जन्म वा महो. 6 / 13 न शक्यते मनो जेतुं विना युक्ति. न शोचति न काति[भ.गी.12117 +1854 मनिन्दिताम् a. प्र. 1190 न शोचते न चोदेति स जीवन्मुक्तः म. वा. र.8 न शब्दं न स्पर्श न रूपं न रसं न न शोषयति मारुतः भ.गी. 2013 गन्धं च न मनोऽपि न शौचं नापि चाचारः भ. गी.167 न शब्दं विजिज्ञासीत श्रोतारं विद्यात् कौ. त. 38 नश्यत्सु न विनश्यति भ.गी. 820 न शत्रुमित्रपुत्रादिर्न माता न पिता न श्री श्रीन लोकता (चित्तनाशे) म. पू. 4 / 21 स्वसा । न जन्म न मृतिवृद्धिर्न न श्रुतेः श्रोतारं शृणुयात् बृह. 3 / 4 / 2 देहोऽहमिति भ्रमः ते. बि. 5 / 16 न श्रोतव्यमन्यत्किञ्चित्प्रणवादन्यं न शशाको न पावकः भ.गी. 15 / 6 ___na तर्क पठेत् ना. प.5/6 न शास्त्रेण विना सिद्धिर्दष्टा चैव न श्रोष्यसि विनङ्यसि भ.गी. 18158 जगमये योगकुं. 2012 न श्लिष्यते यतिः किञ्चित्कदाचिन शिष्याननुबध्नीत ग्रन्थान्नैवाभ्यसे. द्वहून् |...नार्म्भानार्मेत्क्चित् ना. प. 534 द्भाविकर्मभिः अध्यात्मो. 51 न श्वेतं न श्वेतं न श्वेतम् ग. शो. 2 / 3 न शीतं न चोष्णं न सुखं न दुःखं नष्टं नष्टमुपेक्षस्व प्राप्त प्राप्तमुपाहर । न निद्रा न मानावमाने च...परि महो. 5 / 170 नष्टं प्राप्तमसन्मयम् । दुःखादुःखत्यज्य कटिसूत्रं च...जातरूपधर मसद्विद्धि ते. बि. 3155 श्ररेदात्मानमन्विच्छेत् ना. प. 3287 न शीतं न चोष्णं न सुखं न दुःखं नष्टात्मानोऽल्पबुद्धयः भ.गी.1619 न मानावमान इति षडूमिवर्जितः प. इं. 3 प नष्टान्तःकरणस्तंभं देहगेहंश्लथंभवेत् अमन. 2680 न शीतं नोष्णं न वर्षे च नष्टे पापे विशुद्धं स्याचित्तदर्पणमब्रुतं जा. द. 6 / 46 न शुकुन रक्तं न पीतं न कृष्णं ग. शो. 322 नष्टेष्टानिष्टकलनःसंचिन्मात्रपरोस्म्यहम् म. वा. र. 9 न शुश्रूषार्थकामाश्च न च धर्म? नष्टो मोहः स्मृतिलेल्या भ.गी.1873 प्रदृश्यते । न भक्तिर्न यशः क्रौर्य न सक्तमिह चेपासुन चिन्तासु न तमध्यापयेद्गुरुः शिवो. 765 / न वस्तुषु म. पू.218
Page #353
--------------------------------------------------------------------------
________________ न स जीवो उपनिषद्वाक्यमहाकोशः न स्थूल 327 न स जीवो नच ब्रह्मन चान्यदपि न स पुनरावर्तते सत्कैवल्यम् ना. प. 9 / 22 किश्चन । न तस्य वर्णा विद्यन्ते न सपुनरावर्तते इत्याह भगवान् नाश्रमाश्च तथैव च पा. ब्र. 22 कालाग्निरुद्रः का. रुद्रो. 5 न स जीवो न निर्जीवः काये तिष्ठति न स भूयोऽभिजायते bh.गी.14॥24 निश्चलम् । यत्र वायुः स्थिर: न समाधानजाप्याभ्यां यस्य खे स्यात्सेयं प्रथमभूमिका वराहो. 574 निर्वासनं मनः.. म. वा. र. 8 भ. गी.13॥13 / न स मूढवल्लिप्यते न सत्तन्नासदुच्यते 2 अवधू 6 | न सम्भाषेत्रिय काञ्चित् पूर्वदृष्टां न न सत्ताऽपि न चासत्ता न च मध्य । प.पू. 4 / 22 हि तत्पदम् न संस्मरेत् । कथां च वर्जयेत्तासां . नस तत्पदमानोति (मा.पा.) कठो. 37 न पश्यल्लिखितामपि ना. प. 4 / 3 न सबै सर्वमेव च । मनोवचोभिः न सन्ति, नास्ति माया चतेभ्य रमाचं पूर्णात्पूर्ण सुखासुखम् महो. 546 भाई विलक्षणः बराहो. 2011 न स वेद यथा पशुः, एवं स देवाना.. ह. 1 / 4 / 10 म सत्य से विद्यते भ.गी. 167 न स वेदाकृत्लो श्रेषोऽत एकैकेन । ने सन्दशे तिष्ठति रूपमस्य भवति बृह. 1147 न चक्षुषा पश्यति कश्चनैनम् । / न स समानाधिक इस्यसंशयं परमार्थतः त्रि.म. ना.218 हवा मनीषी (इदिस्थं) मनसा न स ह तैरप्याचरन्पाप्मनालिप्यंते छाण्दो.5।10।10 ( य एनमेवं विदु-) भिकप्तो य न स सिद्धिमवाप्नोति भ. गी. 16:23 पतद्विदुरमृतास्ते भवन्ति कठो. 6 / 9 / न संस्मरत्यतीतं च सर्वमेवकरोतिच म.पू. 2028 [श्वेताश्व. 4|20+म्हाना. 1211+ tri.m.naa.6|4 न संसारे मजते वा कदाचित् सि. शि. 4 न सन्द्रशे तिष्ठति रूपमस्य परात्परं न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति पुरुष विश्वधाम पान. 19 विलक्षणम् कुण्डिको. 23 न सन्दुशे तिष्ठति रूपमस्याः गुह्यका. 63 न साधुना कर्मणा भूयानो एवान सन्ध्यादिनरात्रयः । न सत्तापि ___ साधुना कनीयान् को. द. 39 नासत्ता न च मध्यं हि तत्पदम् a. / : न साम्पराय: प्रतिभाति बालं कठो. 2 / 6 न सम चासच्छिव एव केवलः । न सुकृतं नो दुष्कृतम् स्वसंवे. 2 दक्षरं तत्सवितुर्वरेण्यं श्वेताश्व. 4:18 न सुखदुःखे विजिज्ञासीत सुखन सम्म चासजगवत्येव गुह्या गुह्यका. 61 दुःखयोर्विज्ञातारं विद्यात् को.त. 38 न सन्मासज्जगत्रयम् । इत्यन्यकलना । न सुखं कारणं तस्मायोगएवचतुर्विधः आयुर्वे. 3 ___ त्यागं सम्यग्ज्ञानं विदुर्बुधाः स. पू. 5 / 33 न सुखं न परां गति भ.गी. 1623 न समासन्न दूरस्थो न चाहं न च नेतरः महो. 2064 न सुखं संशयात्मनः भ.गी.440 न सनासम्म सदसत् सुबालो. 1 न सूक्ष्मप्रज्ञमत्यंत न प्रशं न समासन्न सदसन्न सदसद्भिग्नं न कचिन्मुने... ना. प. 822 न चोभयम् । न सभागं न निर्भागं न स्थूलप्रझं न सूक्ष्मप्रशं नोभयतःन चाप्युभयरूपकम् परब्र. 2 प्रशं न प्रज्ञं नाप्रझं न प्रशानघन. न समासम्म सदसम भावोभावनं नच महो. 2 / 67 मदृष्टमव्यवहार्यमग्राह्यमलक्षणमन समासंन मध्यान्तं न सर्व सर्वमेवच महो. 5/46 : चिस्त्यमव्यपदेश्यमकास्यप्रत्ययन सपश्यति दुर्मतिः bh.गी.18|16 सारं प्रपञ्चोपशमं शिवं शांतन स पुनरावर्तते पुन भिजायते निरा. 33 / मद्वैतं चतुर्थ मन्यन्ते समात्मा नृसिंहो. 116
Page #354
--------------------------------------------------------------------------
________________ 328 न स्त्रिय उपनिषद्वाक्यमहाकोशः नहि प. न स्त्रियमुपेयात् सहवै. 12 न ह वै देवान् पापं गच्छति वृह. 125 / 20 न स्थूलं नास्थूलं न ज्ञानं नाज्ञानं । न ह वै परभित्था कश्चनाभोत्यनोभयतःप्रज्ञम् ना. प. 9220 संविदान इव मा. 8 / 1 न स्नानं न जपः पूजा न होमो न ह वै सशरीरस्य सतः प्रियानैव साधनम् ( सन्यासिनः).. ना. प. 639 प्रिययोरपहतिः (मा. पा.) chaa.u.8।12।1 न स्वधर्मातिक्रमेणाश्रमी भवति मैत्रा. 4 ॥ 3 न हाप्सु प्रेत्याप्सुमान् भवति chA.u. 2142 न स्वप्रकाशे सर्वसाक्षिण्यवित्रिये न हास्मात्पूर्वाः प्रजाः प्रइति कौ. स. 2010 'द्वये पश्यत नृसिंहो.946 न हास्मात् पूर्वाःप्रजाःप्रयन्तीति कौ. त. 2 / 8 न स्वर्ग लोकमतिनयेदिति छांदो.1185 न हास्य कर्म क्षीयते बृह. 1 / 4 / 15 न स्विदेतेऽप्युच्छिष्टाइति न वा अजी न हास्य प्रियं प्रमायुकं भवति बृह. 148 विष्यमिमां न खादन् छाण्दो.1|108 नहास्य प्रियंप्रमायुक्तं भवति (मा.पा.) बृह. 1148 न हन्ति न निबध्यते भ.गी.18/17 न हास्योधणायेव स्याद्यनो यतस्त्वानहत्वाहमप्रणीय स्वविष्ठामित्थाजहामि बा.मं. 7 दीत लवणमेव बृह. 2 / 4 / 12 नं हन्यते हन्यमाने शरीरे नहि कल्याणकृत्कश्चित् भ. गी.640 [कठो. 2018+ भ. गी. 2 / 20 नहि कश्चन शक्रयात्सद्वाचा नाम न हन्यमानेऽपि देहे (?)(मा.पा.) कठो. 2 / 18 प्रज्ञापयितुम् को. त. 23 न ह पुरा ततः संवत्सर मास बृह. 12 / 4 नहिकश्चित्क्षणमपिजातु न हर्षामर्षसंविदः a. पू. 4 / 22 नहि किञ्चित्स्वरूपोऽस्मि निर्व्यापारन ह वा असंविदाना एव द्रागिवाभि स्वरूपवान् ते. बि. 344 तत्पद्यन्त इति आर्षे. 6 / 1 नहि धातुतिविपरिलोपो विद्यतेन 6 वा अस्मा उदेति न निमोचति छाण्दो.3।11।3 'विनाशित्वान् बृह. 4 / 24 न ह वा अस्यानन्नं जग्धं भवति बृह. 6 / 1 / 14 नहि चञ्चलताहीनं मन: कवन दश्यते । न ह वा एतस्थर्चा न यजुषा न चञ्चलत्वं मनोधो वह्वर्धो साम्नाऽर्थोऽस्ति यः सावित्रं वेद नृ. पू. 134 यथोष्णता महो. 499 न ह वा एतस्य साम्ना नर्चा न नहि जनिमरणं गमनागमो नच मलं ___ यजुषार्थो नु विद्यते अव्यक्तो.4 विमलं न च वेदनम् । चिन्मयं न ह वा एनत्केचिदुपधावन्तो हि सकलं विराजते... वगहो. 35 विन्दन्ति नाभिपश्यति पार्षे, 32 नहि ज्ञानेन सदृशं पवित्रमिह विद्यते भ.गी. 4 ॥ 38 न ह वा एनं मिथुचिदेमीति शौनको. 4 / 3 न हि तृप्तः परं सुखम् यो. shi.2|21 न ह वा एवंविदि किञ्चनाननं भवति छान्दो.5।2।1 नहितेभगवन्व्यक्ति विदर्देवानदानवाः भ.गी. 1014 न ह वा एष परमतीवोदेति आर्षे. 613 न हि देहभृता शक्यं त्यक्तुं कर्माण्यन ह वा महीयांसो भागकुप्ति शेषतः [ भ. गी. 18 / 11+ भवसं. 152 मप्याभजन्ति शौनको. 114 न हि द्रष्टुंदृष्टेर्विपरिलोपो विद्यतेन ह वाव नस्तद्येन निष्कुम इममेवे. विनाशित्वात् बृह. 4 / 3 / 23 त्यञ्जलिं कृत्वोपास्थिषत छाग.64 न हिनस्त्यात्मनाऽऽत्मानं भ.गी.13129 ( स होवाच ) न ह वावैष त्वद्भाग नहि नानास्वरूपं स्यादेकंवस्तुकदाचन वराहो. 21 धेयी भवति शौनको. 124 नहि पथ्यमपथ्यं वा रसाः सर्वेऽपि नह वैतद्गायत्र्या एकं च न.पदं प्रति(मा.) bR.u.5|14.5 नीरसाः यो. चू. 681
Page #355
--------------------------------------------------------------------------
________________ नहि प्र नहि प्रजानामि तव प्रवृत्ति नहि प्रज्ञापेत उपस्थ आनन्दं रतिं प्रजाति कश्चन प्रज्ञापयेत् नहि प्रज्ञापेतं चक्षू रूपं किम्वन प्रज्ञापयेत् नहि प्रज्ञापेतं शरीरं सुखं दुःखं किश्वान प्रज्ञापयेत् नहि प्रज्ञापेतं श्रोत्रं शब्दं कब्बन प्रज्ञापयेत् नहि प्रज्ञापेतः प्राणो गन्धं कथान प्रज्ञापयेत् नहि प्रज्ञापेता जिह्वाऽनरसं कश्चन प्रज्ञापयेत् नहि प्रज्ञापेता भी: कार्बन सिद्धधेन्न प्रज्ञातव्यं प्रज्ञायेत नहि प्रज्ञापेता वाङ्गाम किशन प्रज्ञापयेत् नहि प्रज्ञापेतौ पादावित्यां काञ्चन प्रज्ञापयेताम् नहि प्रज्ञापेतौ हस्तौ कर्म किश्वन प्रज्ञापयेताम् न हि प्रतीक्ष्यते मृत्युः कृतं वाऽस्य उपनिषद्वाक्यमहाकोशः न हारा भ.गी. 1931 : नहिवक्तुर्वक्तेर्विपरिलोपो विद्यतेविनाशित्वात् न वा कृतम् नहि प्रपश्यामि ममापनुद्यात् नहि प्रवेद सुकृतस्य पन्थाम् [pra.a.8/2/22 = मं. 10/71/6 [ ना.पू. वा. 4/8 + सहबै. 19+ तै. A. 1/3/2 नहि बीजस्य स्वादुपरिग्रहोऽस्तीति... मैत्रा 6 10 नहि मदन्यदिति जातविवेकः शुद्धाद्वैवब्रह्माहमिति भिदागंधं निरस्य ... परिपको भवति 42 कौ. स. 317 कौ. स. 37 कौ. त. 35 कौ. त. 327 कौ. त. 337 कौ. त. 317 कौ. त. 327 कौ. त. 317 कौ.त. 37 को. त. 317 भवसं. 1138 भ. गी. 238 नहि मन्तुर्मतेर्विपरिलोपो विद्यतेऽविनाशित्वात्, न तु तद्वितीय मस्ति, ततोऽन्यद्विभक्तं यन्मन्वीत बृह. 43328 नहि मरणप्रभवप्रणाशहेतुर्मम चरणस्मरणाहतेऽस्ति किश्चित् वराहो. 2 / 12 नहि रसयितु रसयतेर्विपरिलोपो विद्यतेऽविनाशित्वात् मं.भा. 27 बृह. 4/3/25 329 : नहि विज्ञातुर्विज्ञातेर्विपरिलोपो विद्यतेऽविनाशित्वात् न हि शीर्यतेऽसङ्गो नहि सज्जते न हि श्रोतुः श्रुतेर्विपरिलोपो विद्यतेऽविनाशित्वात् न हि साध्यसमो हेतुः सिद्धौ साध्यस्य युज्यते न हि सुज्ञेय अणुरेष धर्मः - (मा.पा.) न हि सुविज्ञेयमणुरेष धर्मः न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः भवसं. 142 न हि स्प्रष्टुः स्पृष्टेर्विपरिलोपो विद्यते ऽविनाशित्वात् नतुतद्वितीयमस्ति बृह. 4/3/29 नृसिंहो. 83 म. वा.र.8 महो. 4146 न हीदं सर्वे स्वत आत्मवित् न हृष्यति ग्लायति यः सजीवन्मुक्तः न हेम कटकात्तद्वज्जगच्छब्दार्थतापरा न हैव तद्गायत्र्या एकं च न पदं प्रति न हैव शक्त्रत इति नास्येशी महि न हैवालं भायेंभ्यो भवति न वालोकवाया माशाऽस्ति य एव मेतत्साम वेद न हैवास्मै स काम ऋध्यते ( मा.पा.) नहैवास्मैस्रकामःसमृद्धयते [ गायत्र्यु. 5 न हैवैनं तृण्वीयतां न होत्तमानधम उपनेतेति नात्यायन पूर्वे, येत्यायंस्ते 6 पराबभूवुः नत्र किवानुभूयते न यत्रोद्वर्त्मना गतिः न ध्रुवैः प्राप्यते हि ध्रुवं तत् नान्यतरतो रूपं किञ्चन सिद्धयेत् नान्यदस्त्यप्रमेयमनात्मप्रकाशम् न ह्ययमोतो नानुज्ञाताऽखङ्गत्वादविकारित्वादसत्वात्.. न ह्ययमोतो नानुज्ञातैतदात्म्यंहीदं सर्वे न शब्दमिवेहास्ति, चिन्मयो हायमोङ्कारचिन्मयमिदं सर्वम् I बृह. 4 3 26 बृह. 4/3/30 म.वा.र. 12 बृह. 4/3/27 म. शां. 20 कठो. 1121 कठो. 1121 बृह. 5/14/5 बर्षे. 12 बृह. 1 / 3 / 18 बृद्द. 113128 बृह. 5/14/7 बृह. 5/14/7 कौ.त. 2 / 13 छाग. 2 / 4 1 ऐत. 1।1।1 नृसिंहो. 9/6 मैत्रा. 6 30 कठो. 2 / 10 कौ.त. 3/9 नृसिंहो. 5/3 नृसिंहो. 8/3 नृसिंहो. 85 सिंहो. 8/2
Page #356
--------------------------------------------------------------------------
________________ 330 न हास नाकाशस्य घटाकाशे विकारा वयवो यथा नाकाशी कर्ण च चतुरृचो भवति नाकृतेन कृतेनाथा न श्रुतिस्मृतिविभ्रमैः । निर्मन्दर इवाम्भोधि: स तिष्ठति यथास्थितः नाकृतेनेह कश्चन नाकृत्वा निस्तिष्ठति कृत्वैव निस्तिष्ठति कृतिरस्त्वेव नाग - कूर्म-कर- देवदत्त धनञ्जयो न ह्यसन्यस्तसङ्कल्पः नास्ति द्वैतसिद्धिः, आत्मैव सिद्धः न ह्यस्य प्राच्यादिदिशः कल्पन्ते न ह्येतस्मादितिनेत्यन्यत्परमस्त्यथ नामधेयम् नह्येतन्निरात्मकमपि नात्मा पुरतो हि सिद्ध: न ह्येष कदाचन संविशति आ च पराच... पथिभिश्चरन्तं.. नाकर्मसु नियोक्तव्यं नानार्येण सहावसेत् नाकस्य पृष्ठमभिसंबसानो बैष्णवों लोक इह मादयन्ताम् नाकस्य पृष्ठमारुह्य गच्छेद्रासलोकतां नाकस्य पृष्ठे ते सुकृतेऽनुभूत्वेमं लोकं हीनतरं वा विशन्ति नाकस्य पृष्ठे महतो वसन्ति परं धामपुरं चाविशन्ति [त्रि. महो. 7 + त्रिपुरो. 7 उपप्राणाः नागदन्तादिसम्भूतं चतुरस्रं सुशोभनम् । हेमरत्नचितं वापि गुरोरासनमुत्तमम् नागमेवाप्येति यो नागमेवास्तमेति नागः कूर्मोऽथ (च) कृकरो देवदत्तो धनञ्जयः [ ब्र.वि. 60 नागादिवायवः पच्च स्वगस्ध्यादिषु संस्थिताः [ त्रि. बा. 282 + नागादिवायवः पञ्च त्वगस्थ्यादि सम्भवाः उपनिषद्वाक्यमहाकोशः भ. गी. 62 नृसिंहो. 9/1 मैत्रा. 6117 बृह. 2/316 नृसिंहो. 9/6 महाना. 6 / 19 महाना. 5/20 प्राणस्य चाश्रयः 1 ऐव. 116/2 नाडीभ्यां वायुमाकृष्य कुण्डल्याः महो. 4/22 अद्वैत 7 संहितो. 5/1 महो. 4/41 भ. गी. 3 / 10 मुण्ड. 11210 नाडीशुद्धिं छां. 7/2111 पैङ्गलो. 2/3 नात्मा दे नागाननोऽहं नमतां सुसिद्ध: हेरम्बो. 12 नागर्न पृथ्वी न तेजो न वायुर्नव्यांम. ग. शो. 312 नानौ प्रमीयते सहवे. 23 नाङ्गेन त्रिमूर्च्छति, सर्वमायुरेनि नाचार्यहासीति न ब्राह्मणासीति नाज्येषु सर्वधर्मेषु शाश्वताशाश्वतामिधा ! नाडीनामाश्रयः पिण्डो नाडय: शिवो. 7164 सुबालो. 9/13 यो. चू. 23 छांदो. 2/19/2 छांदो. 7/15/3 म. शां. 60 वराहो. 5/54 पार्श्वयोः क्षिपेत् । धारयेदुदरे पश्चात्.. यो. शि. 1193 नाडीभ्यां वायुमारोप्य नाभौ 'तुन्दश्य पार्श्वयोः । घटिकेकां बधस्तु व्याधिभिः स विमुध्यते नाडीशुद्धिमवाप्नोति पृथचिहोप जा. दु. 4/30 शांडि. 16418 शांष्टि. 17149 लक्षितः । शरीरलघुता दीप्ति: जाद. 5/11 कृत्वाऽऽदौ प्राणायामं समाचरेत् नाडीपु सदा सारं नरभाव महामुने । समुत्सृज्यात्मना - ष्स्स्मानमहमित्यवधारय एवं ) नाडीस्थानं वायुस्थानं तत्कर्म च सम्यग्ज्ञात्वा नाडीसंशोधनं कुर्यात् नाडय: प्राणस्य चाश्रयः नातपरकस्यात्मज्ञानेऽधिगमः कर्मशुद्धिर्वा नातः परं वेदितव्यं हि किश्चित् नातिक्रामे मोहाद्यत्र दोषो न विद्यते नातिद्युम्नेच न ब्राह्मणं श्रूयात् नातिभ्रमणशीलः स्यात् नात्मज्ञस्यैष विषय आत्मज्ञो ह्यात्म म. वा. र. 1 जा. i. 4/61 शाण्डि. 1/4/9 वराहो. 5/54 मैत्रा. 4 | 3 श्वेता. 1/12 1 संसो. 2/63 3. ऐस. 1 । 3 | 4 शिवो. 7169 वराहो. 3127 मात्रदृक् [ a.pU. 4/3+ नात्मनो बोधरूपस्य मम ते सन्ति सर्वदा । इति यो वेद वेदान्तेः सोऽतिवर्णाश्रमी भवेत् नात्मभावन नानेन न स्वेनापि कथञ्चन । न पृथङ्गापृथकिञ्चिदिति तत्त्वविदो विदुः नात्मा देहो नेन्द्रियाण्यन्तरङ्ग वय 35 नाहङ्कारः.. साक्षी नित्यः प्रत्यगात्मा भवसं. 2 / 27 ना. प. 6 / 17
Page #357
--------------------------------------------------------------------------
________________ नात्मान उपनिषद्वाक्यमहाकोशः नाना तु नात्मानमवसादयेत् भ.गी. 616 नादान्ते परमात्मनि सम्प्रतिष्ठाप्य नात्मानं न परं चैव न सत्यं ध्यायीतेशानम् म. शिखो. 3 नापि चानृतम् भागम. 12 नादाभिव्यक्तिरित्येतचिह्न तसिद्धिनात्मानं माया स्पृशति नृ.पू. 5 / 2 सुचकम् । यावदेतानि सम्पश्येनात्मा मनुष्यो न च देवयक्षो.. भवसं. 2 / 26 सावदेवं समाचरेत् जा. द. 512 नात्मेन्द्रियमनोबुद्धिगोचरं कर्म... मायुर्वे. 4 नादास सदा चित्तं विषयं नहि नास्पर्थ सुखदुःखाभ्यां शरीरमुप(धात) काति ना. बि. 42 वापयेत् [ फठरु.7+ कुंडिको. 11 नावे चित्तं विलीयते ना. बि.41 [2सण्यासो. 13+ कठश्रु. 27 नादेन ब्रह्म विजिज्ञासस्व गान्धों . 1 नास्यश्रतस्तु योगोऽस्ति भ. गी. 6.16 | नादोऽन्तरङ्गासारङ्गबन्धनेवागुरायते ना. वि.45 नात्युच्छ्रितं नातिनीचं घेलाजिन नावो बिन्दुध चित्तं च त्रिभिरैक्यं । कुशोत्तरम् [ 1यो.स.35+ भ.गी. 6 / 11 / / प्रसापयेत् यो. शि.672 नात्र काचन भिदाऽस्ति म. वा. र. 4 नापो महाप्रभुशैयो, भरवाशनामक: सारखा. 24 नात्र तिरोहितमिवास्ति वृ... 1228 नाणे यावन्मनस्तावनादान्तेऽपि नात्र मित्रामित्रादिविचारणा तारोप.5 मनोन्मनी ना. चिं. 48 नात्र प्रत्यंतसंवासो लभ्यते नायो वै प्रम गान्धों .1 येन केनचित् । नादोऽहं, बिन्दुरहम् भद्वैतो. 1 भवसं.20 नाथ रुद्रो नेश्वरो न बिन्दुनों कलेति स्वसंवे. 1 / नादो हि भूतानामानन्दः गायों. 6 नाद्वैतवादं कुर्वीत गुरणा सह.. नाद एवानुसन्धयो योग यो.शि. 5/59 सानाध्यमिच्छता वराहो. 28 नाधमानोवृषमंचर्षणीनां [चित्त्यु.15|3 तै.मा.3।15।2 नाधार्मिकतृषाक्रान्ते न दंशमशकानादकोटिसहस्राणि...व्यं यान्ति वृते.. देशे रोगप्रदे वसेत् शिवो. 7186 ब्रह्मप्रणवनादके ना. बि. 50 नाघो त्याज्यं नाथो त्याज्यं (भस्मापः) भस्मजा. 15 नादत्ते कस्यचित् पापं भ.गी. 5 / 15 नाध्यात्मिकं नाधिभूत नाधिदैवं नादविन्दुकलाध्यात्मस्वरूपं व... ___ न मायिकम् ते. विं. 69 निरतिशयाद्वैतपरमानन्दलक्षण नाध्वनि प्रमीयते सहवै. 23 मादिनारायणं ध्यायेत् त्रि.म.ना.712 नानधीतवेदायोपदिशेत् मुद्गलो. 5 / 1 नादरूपं भ्रुवोर्मध्ये मनसो मण्डलं नानन्दं न निरानन्दं न चलं नाचलं विदुः [यो. शि. 1178 +5/15 स्थिरम् । न सन्नासन्न चैतेषां नावरूपापराशक्तिर्ललाटस्यतुमध्यमे यो. शि.648 मध्यं ज्ञानिमनो विदुः महो. 1 / 98 नादर्शमन्यत्रमना अभूवं नाऔषमिति बृह. 115 / 3 नानन्दंनरतिनप्रजाति विजिज्ञासीतानादस्वरूपो भरतः तारसा. 318 नन्दस्य रते:प्रजाते विज्ञातारं विद्यात् को. त. 318 नादः षष्ठाक्षरो भवति रामो. 112 नाल परिगहीतं ( भवति) बृः.6।1।14 नादः षष्टकूटाक्षरो भवति श्रीवि.ता. 122 नानपत्यः प्रमीयते लघ्वाहारो भवति सहवै. 23 नादः सन्धानम् गणप. 7 नानया ज्ञातयाभूयो मोहपकेनिमज्जति महो. 5 / 21 नादाधारा समाख्याता ज्वलन्ती नानवाप्तमवाप्तव्यं - भ.गी.222 नादरूपिणी वराहो. 5 / 29 ' नाना तु विद्या चाविद्या च, यदेव नादान्तज्योतिरूपका ते. बि. 5/5 विद्यया करोति श्रद्धयोपनिषदा नादान्तज्योतिरेव सः ते. बि. 5/6,7 तदेव वीर्यवत्तरं भवति छांदो.111110
Page #358
--------------------------------------------------------------------------
________________ 332 नानात्म उपनिषद्वाक्यमहाकोशः नान्यः प - नानात्मभेदहीनोऽस्मियखण्डानन्दविग्रहः मैत्रे. 318 : नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयत:नानात्ययानां रसानां समवहार : प्रज्ञं न प्रज्ञानघनमदृष्टमव्यव...मेकतां गमयन्ति (मा.पा.) chAM.u. 6 / 9 / 1 . हार्यमपाचं [ नृ. पृ. 4 / 2+ रामो. 2 / 4 नानात्ययानां वृक्षाणा रसान् । नान्तःप्रओण्न बहिःप्रशं...स्वान्त:समवहारमेकतारसं गमयति छां. u.6।9।1 / / स्थितः स्वयमेवेति य एवं वेद नानात्वमस्ति कलनासुन वस्तुतोऽन्तः प.पू. 2 / 44 स मुक्तो भवति ना. प. 9 / 28 नानाभावान्पृथग्विधान भ.गी. 1821 नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयतःनानामागैस्तु दुष्प्रापं कैवल्यं प्रशं न प्रशं नाप्रज्ञं प्रज्ञानघनम् ग. शो. 124 परमं पदम् [1यो.त.6+ यो. शि. 113 नान्तःप्रज्ञो न बहिःप्रको नोभयतःप्रज्ञः सुबालो. 5.15 नानायोनिशतं गत्वा शेतेऽसौ ' नान्तो न चादिन च सम्प्रतिष्ठा भ.गी. 15/3 वासनावशात् त्रि. प्रा. 2017 नान्तोऽस्ति मम दिव्यानां भ.गी. 1040 नानारूपा दशवक्त्रं विधत्ते नामरसं विजिज्ञासीत मन्नारसनानारूपान्या च बाहून्धिमति गुह्यका..70 विज्ञासारं विद्यात् कौ.स. 28 नानार्येण सहावसेत् महो. 422 | नान्यच्छ्रेयो वेदयन्ते प्रमूढाः मुण्ड. 1 / 2 / 10 नानावर्णाकृतीनि च भ. गी.1115 नान्यदतोऽस्ति द्रष्ट्र बृः.328|11 नानाविधानि दिव्यानि भ.गी. 115 नान्यदतोऽस्ति मन्तृ बृह. 338 / 11 नानाविधानि रूपाणि हाटके नान्योऽतोऽस्ति विज्ञाता बृह. 2423 कनकादिवत् ना.पू. ता.5/7 नान्यदतोऽस्ति विज्ञातृ बृह. 3 / 811 नानाविधैर्विचारैस्तु न बाध्य नान्यदतोऽस्ति श्रोतृ बृह. 328 / 11 जायते मनः यो. शि. 1260 नान्यत्किञ्चन मिषत् 2ऐत. 111 नानाशस्त्रप्रहरणाः भ.गी. 119 नान्यस्किश्चन शाश्वतम् म.पू. 1147 नानिस्तिष्ठद्दधाति निस्तिष्ठन्नेव नान्यत्किश्चिद्वेदितव्यं स्वव्यतिरेकेण ना. प. 62 श्रद्धधाति छांदो. 71201 नान्यदस्तीति वादिनः भ.गी. 2 / 42 नानुतिष्ठन्ति मे मतम् भ.गी. 3 / 32 नान नान्यदस्तीति संवित्या परमा महो. 5 / 89 ____sA प्रकृतिः नानुध्यायादहूञ्छब्दान्वाचोविग्ला नान्यनारायणादुपासितव्यम् ना. u. ता.331 पनं हि तत् [बृह. 4 / 4 / 21+ [a.pU. 4|37+व्राहो.4॥33+ शाट्या. 23 नान्यस्मै कस्मैचन यद्यप्यस्मा नानुवर्तयतीह यः ___ इमामद्भिः परिगृहीतां धनस्य भ. गी. 3316 पूर्णां दद्यात् छांदो. 21116 नानुशोचन्ति पण्डिताः भ. गी.14|19 नानुशोचितुमर्हसि भ. गी. 2 / 25 नान्यं शृण्वन्ति न नमन्तिनगायन्ति सामर. 75 नानुसन्धेः परा पूजा न हि तृप्तेः नान्यः कश्चिन्मत्तो व्यतिरिक्त इति म. शि. 151 परं सुखम् यो. शि. 2 / 21 नान्यः पन्था अयनाय विद्यते नानोपनिषदभ्यासः स्वाध्यायो यज्ञ [ महावा. 3+चित्त्यु.12|7+ रक्षम्युप. . ईरितः । ज्ञानयज्ञः स विज्ञेयः शाट्याय. 15 नान्यः पन्था दुःखविमुक्तिहेतुः हेरम्बो . 8 नान्तं न मध्यं न पुनम्तवाधि भ.गी.1 नान्यः पन्था विद्यतेऽयनाय ना.प. 961 नान्तःप्रज्ञं न बहिःप्रज्ञं नोभयत: [shvetaa.386|15चित्त्यु.13|11 त्रि.म.ना.45 प्रज्ञं न प्रज्ञानघनं न प्रशं नाप्रज्ञम् माण्डू. 7 नान्यः पन्था विमुक्तये भ.गी. 211 नान्यं गुणेभ्यः कर्तारं
Page #359
--------------------------------------------------------------------------
________________ मान्यः प नान्यः परमः पन्या विद्यते मोक्षाय नान्ये आनन्ति गुहामिदम् नान्येषामियं ब्रह्मविधेयं ब्रह्मविद्या नान्यैर्देवैस्तपसा कर्मणा वा (गृह्यते ) नान्योऽतोऽस्ति द्रष्टा नान्योऽतोऽस्ति मन्ता नान्योऽतोऽस्ति श्रोता नान्यो वरस्तुल्य एतस्य कश्चित् नाम्यो हेतुर्विद्यते ईशनाय नापदि ग्लानिमायान्ति निशि हेमाम्बुजं यथा नापानोऽस्तं गवो यत्र प्राणश्चास्तमुपागतः । नासाग्रगमनावर्त तमितस्वमुपाश्रय नापुत्राय प्रदातव्यं नाशिष्याय नाभक्ताय कदाचन नाभावो विद्यते सतः नाभिकन्दारसमारभ्य .. जामद्वृति विजानीयात् उपनिषद्वाक्यमहाकोशः कालिको. 3 सि. सा. 111 भस्मजा. 2 / 16 मुण्ड. 3 | 118 बृह. 3/7/23 बृह. 3/7/23 बृद्द. 317/23 कठो. 1122 श्वेताश्व. 6 / 17 महो. 4/18 कदाचन नापुत्राय नाशिष्याय नासंवत्सररात्रोषिताय नापरिज्ञातकुलशीलाय दावव्या, नापुत्रायाशिष्याय वा पुनः पृष्टः कस्यचिद्वयान्न चान्यायेन ऊ पृच्छतः नापो मूत्रपुरीषाभ्यां नानदोषेण मस्करी 1सं.सो. 2/72 नापेक्षते भविष्य वर्तमानेन तिष्ठति प. पू. 2/28 नानुवन्ति महात्मानः नाप्रज्ञमपि न प्रज्ञाघनं चादृष्टमेव व नाव ( ब्रूयात् ) इत्याचार्याः दाप्रशान्ताय दातव्यं न चाशिष्याय वै पुनः [ ता. 6/22+ नाप्रमं पुटं सत्त्वरजस्तमोगुणहितं तवं ते नाप्सु प्रमीयते नावात्रित्परमं प्रैनि नाम प. पू. 5/32 प्र. वि. 47 नैवचप्रवक्तव्या सुबालो. 1631 श्वेताश्व. 6 / 22 1. सो. 2/102 भ.गी. 8 / 15 ना. प. 8 / 22 3ऐत. 2।6।4 a.pU. 5/119 द्वैतो. 3 सहबै. 23 शाटयाय 4 भ.गी. 1867 भ.गी. 2 / 16 त्रि.मा. 2/149 नाभौ लि. नाभिकन्दादधः स्थानं कुण्डल्या व्यङ्गुलं मुने । अष्टप्रकृतिरूपा सा कुण्डली मुनिसत्तम नाभिकन्दे च नासाग्रे पादाङ्गुष्ठे च यत्नवान् । धारयेन्मनसा प्राणान् सन्ध्याकालेषु वा सदा नाभिकन्दे समौ कृत्वा प्राणापानौ.. हंस हंसेति यो जपेत्, जरामरणरोगादि न तस्य भुवि विद्यते नाभिचक्रे कायव्यूहज्ञानम् नाभिदेशे स्थितं चक्रं दशा (रं) खं मणिपूरकम् । [ यो. शि. 1 / 172 नाभिनन्दति न द्वेष्टि नाभिनन्दति नैष्कर्म्य न कर्मस्वनुषज्जते । सुमो यः परित्यागी सोऽसंसक्त इति स्मृतः नाभिनन्दत्यसम्प्राप्तं प्राप्तं भुङ्क्ते यथेतिम् । यः स सौम्यसमाचारः सन्तुष्ट इति कथ्यते नाभिनंदेतमरणं नाभिनन्देवजीवितम् ( एवं ) नाभिभूयत्यसौ पुरुषोऽभि* भवत्ययं भूतात्मा नाभिमध्ये सर्वरोगविनाशः नाभिस्थाने स्थितं विश्वं शुद्धताएं निम् नाभिहृदयकण्ठमूर्धसु जाग्रत्स्वप्न । सुषुप्तितुरीयावस्था: नाभिहृदयं कण्ठं मूर्धा च नाभेरजः स वै ब्रह्मा नामेरुपरि नासान्तं वायुस्थानं... नाभेव्यम ( अजायत ) नामेस्तिर्यगध ऊर्ध्वं कुण्डलिनीस्थानम् नामौ चित्तसंयमा लोकज्ञानम् नाभौ तु मणिवद्विम्बं यो जानाति योगवि नाभौ दशदलपद्मं हृदयेद्वादशारकम् नाभौ लिङ्गस्य मध्ये तु उडयानाख्यं तुबन्धयेत् -333 जा. द. 4 / 11 त्रि.मा. 2 / 109 ब्र. वि. 22-24 शाण्डि. 117152 + 5/9 भ.गी. 2257 म.पू. 215 परब्र. 3 ब्रह्मो. 2 ग. शो. 334 नाभेरधोगतास्तिस्रो नाडयः स्युरधोमुखाः यो. शि. 5/26 त्रि.ना. 2 / 139 ग. शो. 3 / 11 महो. 4 37 ना. प. 3 / 61 मैत्रा. 13 शाण्डि. 117145 ब्र. वि. 15 शाण्डि. 114/5 शाण्डि. 1/7/52 यो. चू. 9 यो. चू. 5 यो.शि. 5/38
Page #360
--------------------------------------------------------------------------
________________ 334 नाभ्या a* उपनिषद्वाक्यमहाकोशः नाभ्या अपानोऽपानान्मृत्युः शिनं निरभिद्यत 2ऐत. 114 6 ' नाभ्या बासीत् '... 'अन्नंपते 'न्नस्य' इति मन्त्रेण... कैवल्यमुक्तिरुच्यते राधौप. 42 नाभ्या आसीदन्तरीक्षं [cityu. 2 / 16 R. a. 8|4|19 vaa.sN.31|13 [ = मं. 10/90 14+ नाम्यादिब्रह्मरन्ध्रान्तप्रमाणं धारयेत्सुधीः । तेभिर्धार्यमिदं सूत्रं क्रिया तंतुनिर्मितम् नाभ्यां वा एते अराः प्रतिष्ठिताः नामगोत्रादि वरणं देशं कालं श्रुतं कुलम् !.. ख्यापयेनैव सद्यति: नाममाहमेतेन सर्वमभिपद्यन्ते नाम जात्यादिभिर्भेदैरष्टधा... सा मां पातु सरस्वती नामत्वा विजानाति (थ) नामधेयंसत्यस्य सत्यमिति नामरूपमन्नं च जायते नामरूपविमुक्तोऽहं नामरूपविहीनात्मा... वैदेही मुक्त एव स: [ ते. बिं. नामरूपात्मकं खव सा मां पातु सरस्वती नामरूपात्मकं हीदं सर्व तुरीयत्वाचिद्रूपत्वाश्चोतत्वादनुज्ञातृत्वादनुज्ञानत्वाद विकल्परूपत्वात् नामरूपादिकं नास्ति नाम वा ऋग्वेदो यजुर्वेदः सामवेद आथर्वणचतुर्थः नामसङ्कीर्तनादेव शिवस्याशेषपातकैः... प्रमुच्यते नामात्रे विद्यते गतिः नामादिभ्यः परे भूनि स्वाराज्ये चेत्स्थितोऽद्वये । प्रणमेत्कं तदास्स्त्मज्ञो न कार्य धर्मणा तदा नामानि कृत्वाऽभिवदन्यदास्ते [ राहावा. 3+ चित्त्यू. 12/7+ नाम्न आत्मामेरात्मा ज्योतिषमात्मा परत्र. 17 नृ. पू. 5/2 सरस्व. 17 छांदो. 7/18/1 नायमात्मा बलहीनेन लभ्यो नच ना. प. 4 / 2 प्रमादात्तपसो वाऽप्यलिङ्गात् नायं कुतश्चिन्न बभूव कश्चित् नायं भूत्वा भविता वा न भूयः शौनको. 115 / नायं योगे विद्युत भाख्यातोपसर्गानुपात्तेः नायं लोकोऽस्ति न परः नायं लोकोऽस्त्ययज्ञस्य नायं इन्ति न हन्यते ( मात्मा ) [ कठो. 2 / 19+ नारदः पितामहमुवाच गुरुस्त्वं बृद्द. 2/3/6 मुण्ड. 11119 ते. बिं. 3 / 36 4149-53 सरस्व. 23 नृसिंहो. 217 ते. बिं. 5111 छांदो. 7 114 शिवो. 1120 आगम. 23 याज्ञव. 6 पारसा. 7/1 कौ. व. 4 / 16 नारायण नाम्नि मन्त्रा एकं भवन्ति, मन्त्रेषु कर्माणि [ छांदो. 7।4।1+ नाम्नो वाव भूयोऽस्तीति तन्मे भगवान् ब्रवीत्विति नायका मम सैन्यस्य नायमस्तीत्येवैनमाहुर्यदयं वेद नायमात्मा प्रवचनेन लभ्यो न बहुना [कठो.2123 +मुंड. 323 जनकस्त्वम् नारंभानारभेत् कचित् नारसिंहेन वाऽनुष्टुभा मंत्रराजेन तुरीयं विद्यात् नाराज के जनपदे चरत्येकचरो मुनिः नारायण एवेदं सर्वम् [ना.पू. 5/6 + नारायण एवेदं सर्वं यद्भूतं यच भव्यं नारायणक्रीडाकन्तुकं परमाणुव द्विष्णुलोक लम् (ब्रह्माण्डं) नारायणपदमवाप्नोति य एवं वेद नारायणपरं ब्रह्म नारायणनमोऽस्तु ते [ महाना. 9 |4+ नारायणपरो ज्योतिरात्मा नारायणः परः. नारायणपरो ध्याता ध्यानं नारायणः परः नारायणमनादि च नारायण महाविष्णो... हृषीकेश नमो नमः 7/5/1 छांदो. 71115 भ.गी. 117 छान्दो. 752 मुण्ड. 3/2/4 कठो. 2018 भ.गी. 2 / 20 2 प्रणवो. 16 भ.गी. 4 / 40 भ. गी. 4 / 31 भ.गी. 2 / 19 ना. प. 2/1 ना. प. 5/33 नृसिंहो, 28 ना. प. 6 43 nA.u.sA. 115 नारा. 2 त्रि.म.ना. 62 तारसा. 3 / 9 त्रि. म. ना. 7 / 11 महाना. 94 महाना. 914 nA.u. ता. 118 ना. पूता. 315
Page #361
--------------------------------------------------------------------------
________________ नाराय नारायणव्यतिरिक्तं न किश्चिदस्ति नारायणशब्द परब्रह्म श्रीमहामाया प्रकृतिसर्वमेकजननी लक्ष्मीर्भवति ना.पू. ता. 2/1 नारा. 5 नारायण सायुज्यमवाप्नोति नारायण हरे कृष्ण.. महाविष्णो नमोऽस्तु ते नारायणं कारण पुरुषमकारणं परं ब्रह्मोस् नारायणं महाज्ञेयं विश्वात्मानं परायणम् नारायणं शिवं शान्तं नारायणः परब्रह्मेति य एवं वेद नारायणः परवस्तु भवतीति विज्ञायते नारायणः परं ब्रह्म [ ना.पू. ता. 114+ नारायणः स भगवान् परब्रह्मस्वरूपी सर्ववेदान्तगोचरः नारायणः सर्वपुरुष एवेदं परब्रह्म नारायणः सर्वभूतान्वम्यात्मा नारायणः सर्वे खल्विदं ब्रह्म नारायणः स्थावरजङ्गमात्मको भवति नारायणः स्वयं ज्योति: नारायणात्प्रजापतिः प्रजायते नारायणात्प्रवर्तन्ते नारायणे प्रलीयन्ते [नारा. 1+ नारायणात् प्राणो जायते नारायणात्मा वेदं सर्व निर्विकारं ... प्रतिपाद्यते नारायणात्सर्वे देवःश्च जायन्ते नारायणावखिळलोकस्रष्ट्र प्रजापतयो लायन्ते नारायणादखिललोकाच जायन्ते नारायणावण्ड विराट् स्वरूपो जायते नारायणादिन्द्रो जायते [नारा. 1+ नारायणादेकादश रुद्रा जायन्ते नारायणादुद्रो जायते नारायणद्वादशादित्या रुद्रा वसवः सर्वाणि छन्दांसि नारायणादेन समुत्पद्यन्ते उपनिषद्वाक्यमहाकोशः नावाह त्रि.म.ना. 5/5 नारायणाहूआदशादित्याः सर्वे वसवः सर्वे ऋषयः... समुत्पद्यन्ते नारायणाद्वादशादित्याः सर्वे देवा ऋषयो मुनयः.. सर्वे नारायणः नारायणाद्धिरण्यगर्भो जायते नारायणाद्रह्मा जायते नारायणाद्वा अन्नमागतं पकं... nA.u.sA. 315 नारा. 4 महाना. 9/3 ना.पू. ता. 116 nA.u. ता. 3 / 1 nA.u. ता. 2/1 nA.u. ता. 115 ना.पू.सा. 214 nA.u. ता. 115 nA.u.vA.115 ना.पू. वा. 514 ना.पू.ता. 5/6 ना. 9. ता. 115 नारा. 1 अ कश्चन याचेत नारायणान्न किश्चिदस्ति नारायणाय विद्महे वासुदेवाय धीमहि तन्नो विष्णुः प्रचोदयात् । त्रि.म.ना. 7110 [ +ना.पू. ता. + 31 ऊर्ध्वपुं. 2 + 2 वनदु. 136 नारायणाय शांताय.. शरण्यायनमोनमः nA.u. ता. 2/4 नारायणायेति पथ्याक्षरं परं ब्रह्मस्वरूपं तारसा. 113 नारायणायेति पञ्चाक्षरं भवति (मंत्र) ना. पू. ता. 331 नारायणे प्रलीयन्ते [ नारा. 1+ त्रि.म.ना. 217 नारायणे मध्यवळा भक्तिस्तु वर्धते नारायणोऽखिलब्रह्माण्डाधिपतिरेकः नारायणोऽहं नरकान्तकोऽहं ऊर्ध्वपुं. 6 राधिको 3 ना. प. 6040 नारा. 1 a. ना. 24 purAnyakoshaM.. निरहं च निर्ममः कुण्डिको 17 नाचनं पितृकार्य च तीर्थयात्रात्रता नि च । न विधिर्लोकिकी क्रिया त्रि. म. ना. 2।7 | नार्यो नरविदङ्गानामङ्गबन्धनवागुराः [ महो. 3 / 45+ नामात्रविनिष्कम्पो धारणायोजनं तथा नालस्थतन्तुना मेरुश्चालितज्जगद्भवेत् ते. बिं. 682 नाल्प सुखमस्ति भूमावेव सुखं, भूमा स्वेव विजिज्ञासितव्यः ( एवमपि ) नावमतिपङ्कं कर्णधार इत्र यन्तेव गजं विरक्तः पुरुषः सर्वदा अहमिति व्यवहरेत् नावमन्येत कञ्चन । न चेमं देहमाश्रित्य वैरं कुर्वीत केनचित् नावायो म इह शश्वदस्ति नावाहनं न विसर्जनं न मन्त्रं न ध्यानं नोपासितं च त्रि.म.ना.2/7 छांदो. 7/2311 त्रि. म. ना. 27 त्रि. म. ना. 27 ॥ त्रि.म.ना.227 त्रि.म.ना. 27 नारा. 1 nA.u. वा. 3 / 1 त्रि. म. ना. 27 पूतमन्नमयाचितमसंक्लामश्रीया नारा. 1 335 त्रि.म.ना. 27 ना.पू. ता. 1/6 त्रि.म.ना. 217 नारा. 1 सुबालो. 12/1 ना. u. ता. 115 याज्ञव. 14 ना.प. 612 ना. प. 3242 बा. मं. 2 pa.I. 9
Page #362
--------------------------------------------------------------------------
________________ नावाहन उपनिषद्वाक्यमहाकोशः नास्तम नावाहनं न विसर्जनं न मन्त्रं नामन्त्रं । नासाप्रधारणाद्वापि जितो न ध्यानं नोपासनं. ना. प. 387 - (वायुः ) भवति... जा.द. 623 नाविजानन् सत्यं वदति विजाननेत्र । नासाग्रे मच्युतं विद्यात् तस्यान्ते सत्यं वदति छांदो.7171 तु परं पदम् ब्र.वि. 42 नाविज्ञाप्य गुरुं गच्छेत् शिवो. 724 नासाग्रे चित्तसंयमादिन्द्रलोकज्ञान शांडि.11752 नाविद्वान्न स्वैरिणी -( मा. पा.) chaaN.u.5।11।5 नासाये चैव हन्मध्ये...सवन्तनाविद्वान स्वैरी स्वैरिणी कुतो ममृतं पश्येत्... वराहो. 5 / 32 ___ यक्ष्यमाणो वै भगवन्तोऽहमस्मि छां. u.5/115 नासाने (प्राणानां ) धारणाहीर्घमायुः नाविमुक्तात्परमं स्थानम् त्रि. ब्रा.1111 भस्मजा. 218 स्यादेहलाघवम् नाविद्यानुभवात्मा न स्वप्रकाश.. नसिंहो. 96 नासाग्रे वायुविजयं भवति शांडि.145 नाविद्यास्तीह नो नो माया शान्तं नासाग्रे शशभृद्विम्बे.. स्रवन्तममृतं ब्रह्मदमक्लप्तम म. वा. र. 17 / ___पश्येनेत्राभ्यां सुसमाहितः जा. द. 56 नाविरतो दुश्चरितानाशान्तो नासमा नासादि केशान्तमूर्ध्वपुण्ड्रं विष्णोः । कात्याय. 1 हित्ः। नाशान्तमनसो वापि प्रज्ञाने ' नासामेवाप्येति योनासामेवास्तमेति सुघालो. 9 / 3 नैनमाप्नुयात् कठो. 2 / 24+ नासादिकेशपर्यन्तमूर्ध्वपुण्ड्रं तु [ना. प. 9 / 19+ महो .4 / 69 धारयेत् [यज्ञोप. 2+ सुदर्श.2 नावृतिब्रह्मणः काचिदन्याभावादनावृतं 2आत्मो. 28 : नासादिकेशान्तमूर्ध्वपुण्डूं विष्णोः.. नावेदविन्मनुते तं बृहन्तं [शाटया.4+ इतिहा. 20 . चरणद्वयाकृति नारदो. 1 नावेव सिन्धुं दुरितात्यग्निः म्हाना.6|13 नासाऽध्यात्म, वातव्यमधिभूतं, [+R. a. 1177=म. 1991+ त्रि. ता. 22 पृथिवी तत्राधिदेवतं... सुबालो. 53 नावैष्णवो व्रजेन्मुक्ति बहुशास्त्रयुतो नासाभ्यम्तरचारिणौ भ.गी. 5 / 27 ___'पि वा । वैष्णवोवर्णहीनोपि याति.. भवसं. 523 नासाभ्यां वायुमाकृष्य नेत्रद्वंद्वे नाशप्राय सुखाद्धीनं ( दृश्यमानं) वैतथ्य. 32 निरोधयेत्..नेत्ररोगा विनश्यन्ति A.6. 6330 नाशयाम्यात्मभावस्थः bh.गी.10|11 नासाभ्यां वायुमाकृष्य...प्रत्याहारः नाशुचित्वं न चोच्छिष्टं तस्य सुत्रस्य समाख्यातः मा.द.710,4 धारणात . परन. 12 नासिकाने चतुर्भिः षडिरष्टभिर्दशनाशौचं नाग्निकार्य च न पिण्डं नोद भिद्वादशभिः क्रमावालान्ते... क्क्रिया। न कुर्यात्पार्वणादीनि स तु योगी भवति भन्यता.3 ब्रह्मभूनाय भिक्षवे पैङ्गलो. 416 / नासिकापुटमकुल्यापिधायैकेन नाश्रद्दधन् मनुते श्रद्दधदेव मनुते मारुतम् । .. शब्दमेव विचिन्तयेत् a. ना. 20 __ श्रद्धा त्वेव विजिज्ञासितव्या छाण्दो.7।19।1 नासिकाभ्यां प्राणा, प्राणाद्वायुः... 2 ऐत. 114 नानीलं कीतयेदेता एव देवताः नासिके एवोक्थ, यथाऽन्तरिक्षं तथा 1 ऐत. 122 प्रीणाति सहवे. 19 नासिकोचरवेदिर ( शारीरयज्ञस्य) प्रा. हो. 42 नासच्छालेषु सज्जेत...अतिवादांस्त्य. नासीरामेवाप्येति यो नासीराजेत्तर्कान् पक्षं कश्चन नाश्रयेत् ना. p.5|33 मेवास्तमेति सुबालो. 99 नासतो विद्यते भावः - भ.गी. 2 / 26 नासौ(योगी)मरणमाप्नोति पुनर्योगनासनं शयनं पानं..सोपानत्क: / बलेन तु.. मृतस्य मरणं : यो. शि. 1145 प्रकुर्वीत शिवपुस्तकवाचनम् शिवो. 7187 / नास्तमेति न चोदेति नोतिष्यति न नासंवत्सरवासिने ब्रूयात्-इत्याचार्याः 3ऐत. 2064 तिष्ठति (चित् ) महो. 5 / 102
Page #363
--------------------------------------------------------------------------
________________ नास्ति का नास्ति काकमतादन्यदभ्यासाख्य मतः परम् । तेनैव प्राप्यते मुक्ति: यो. शि. 1 / 144 नास्ति चित्तं न चाविद्या.. ब्रोक मनाद्यन्तमधिगत्प्रविजृम्भते नास्ति दृष्टान्तिक सत्ये नास्ति दाष्टन्तिकं पजे नास्ति देहसमः शोच्यो नीचो गुणविवर्जितः । कलेवर महङ्कार गृहस्थस्य महागृहम् नास्ति धर्मसमं मित्रं नास्ति धर्मसमः सखा नास्ति नादात्परो मत्रो न देवः स्वात्मनः परः । नास्ति नास्ति जगत्सर्व गुरुशिष्यादिकं नाह नास्ति नास्ति विमुक्तोऽस्मि नकाररक्षितोऽस्म्यहम् नास्ति निर्मनसः क्षतिः नास्ति पातो लयस्थानां महासत्वेऽपि वर्तिनाम् नास्ति पुत्रः समृद्धानां विचित्रं धातृष्टितम् नास्ति बुद्धिरयुक्तय नास्ति माया च वस्तुतः नास्ति यस्य शरीरं वा जीवो वा.. नास्ति सत्तातिरेकेण नास्ति माया च.. नास्त्यकृतः कृतेन नास्त्यनात्ममयं जगत् नास्त्यसद्धेतुकमसत् सदसद्धेतुकंतथा नाहस्य सावाश्रयाभावात् नास्त्यन्तो विस्तरस्य मे नास्त्येषा परमार्थेन ( माया ) नास्यात्ररपुरुषाः क्षीयन्ते [ छांदो. नास्य केन च कर्मणा लोको मीयते नास्य जरयेज्जीर्यति नास्य तावल्लोको जीर्यते यावदेतयोर्न.. मन्तरिक्षस्य च वायोश्च नास्तावल्लोको जीर्यते.. अपां च वरुणस्य च 43 उपनिषद्वाक्यमहाकोशः प. पू. 5110 ते. बिं. 5/29 महो. 327 शिवो. 6 / 167 शिवो. 1 / 167 यो. zi0 2/20 म. वा. र.4 मैत्रे. 3 / 19 महो. 4197 अमन. 183 भवसं. 1 / 12 भ. गी. 11 / 19 पा. ब्र. 49 ते. बिं. 5/10 पा. ब्र. 49 मुण्ड. 112/12 . महो. 6 10 म. शां. 40 महो. 228 10119 महो. 51112 4 / 11 / 2 कौ.व. 3 / 1 छांदो. 8 115 1 ऐस. 127/3 1 ऐत. 1/7/6 नाहमे नास्य तालोको जीर्यते यावदेतयोर्न जीर्यते पृथिव्याश्चामेश्व ' नाम्य तावल्लोको... यावदेतयोर्न जीर्यते दिवश्चादित्यस्य व नास्य तावल्लोको जीर्यते यावदेषां न जीर्यते दिशां च चन्द्रमसश्च नास्यानं क्षीयते य एवं वेद नास्य ( यतेः ) न न वा दिवा नास्यपापंचनचकृषो मुखानीलं वेत्ति ! नास्य प्रजा पुराकालात्प्रवर्तते नास्य प्रजा पुराकालात् प्रमीयते नास्य प्रजा पुराकालात् सम्मोहमेति नास्य साम्येण स्रामाः, नन्ति त्वेवैनं नास्याब्रह्मवित् कुले भवति [मुण्ड. 31219 नास्याश्च कश्चिज्जनिता न चाधिपः नास्वादयेत्सुखं तत्र निस्सङ्गः प्रज्ञया भवेत् । निश्चलं निश्वरञ्चित्तं .. नाहङ्कारात्परो रिपुः । नाहमत्र भोग्यं पश्यामि [ छान्दो. 8/9/2+8|1032+ नाहमस्मि न चान्योऽस्ति न चाथं न च नेवर: नाहमस्मि न चान्योऽस्मि 337 1 ऐन. 1/7/2 1ऐत. 2014 1ऐस. 1775 बृह. 21112 कठश्रु. 10 कौ. त. 3|1 कौ. त. 4 / 6 कौ.व. 4|13 कौ. त. 4 / 12 chAM08/10/2 +माण्डू0 10 गुह्यका. 68 अद्वैत 45 महो0 3 16 8/11/2 प. पू. 224 मैत्रे. 338 ते. बिं. 334 देहादिरहितोऽस्म्यहम् नाहमस्मि न सोऽस्म्यहम् नाहमेतत्कर्म प्राज्ञासिषमिति नाहमेतत्सुखं दुःखं प्राज्ञासिषमिति नाहमेतद्रूपं प्राज्ञासिपम् नाहमेतद्वेद तात यगोत्रस्त्वमसि नाहमेतन्नाम प्राज्ञासिषम् नाहमेतमन्त्ररसं प्राज्ञासिषमिति नाहमेतमानन्दं रति प्रजाति प्राज्ञासिषमिति नहि प्रज्ञापेतौ पादावित्यां कांचन प्रज्ञापयेताम् नाहमेतं गन्धं प्राज्ञासिषमिति नहि कौ. त. 327 प्रज्ञापेतं चक्षूरूपं किभ्वन प्रज्ञापयेत् कौ. त. 37 नाहमेतं शब्दं प्राज्ञाशिपमिति हि प्रज्ञापेक्षा जिह्वानरसं कञ्चन प्रज्ञापयेत कौ. त. 3 / 7 कौ. त. 337 कौ त 37 कौ, त. 37 छांदो. 4/4/2 कौ. व. 37 कौ. त. 337
Page #364
--------------------------------------------------------------------------
________________ नाहमे रुपनिषदाक्यमहाकोशः नित्यतृ. नाहमेतामित्यां प्राज्ञासिषमिति नहि । नाहं भवाम्यहं देवो नेन्द्रियाणि प्रज्ञापेता धी: काचन सिद्धयेत् को. त. 37 दशैव तु । न बुद्धिर्न मनः नाहमेनाननुपतस्थिरद्धा बा. मं. 6 शश्वन्नाहङ्कारस्तथैव च सर्वसारो. 7 नाहमेभिविना किञ्चिन्नमयैते विना.... महो. 6441 नाहं मन्ये सुवेदेति नो न वेदेति नाहमेवं ब्रवीमि ब्रवीमीति होवा । वेद च । यो नस्तद्वेद तद्वेद.. केनो. 212 चान्यो ह्यन्यस्मिन्प्रतिष्ठितः छाण्दो.7।24।2/ नाहं मांसं न चास्थीनि देहादन्यः नाहं कर्ता च भोक्ता चन बोध्यो परोऽस्म्यहम् । इति निश्चित. न च बाधकः अक्ष्युप. 24 वानन्तः क्षीणाविद्यो विमुच्यते महो. 4 / 127 नाहं का नैव भोक्ता प्रकृतेः । नाहं विप्रो न च नरपति पि वैश्यो साक्षिरूपकः सर्वसारो. 9 न शूद्रो...किन्तु...लक्ष्मीमतः नाहं कर्ता बन्धमोक्षौ कुतो मे सर्वसारो. 12 | पदकमलयोसदासानुदासः भवसं. 2034 naahNkteshvrHkrtaa कर्म वा प्राक्तनं मम अक्ष्युप. 28 नाहं वेदैर्न तपसा भ. गी.1153 नाहं खल्वयमेवर सम्प्रत्यात्मानं नाहं वेद्यं व्योमवातादिरूपं सर्वसागे. 11 जानात्ययमहमस्मीति [छांदो. 81111,2 नाहं सन्नाध्यसन्मयः a. पू. 5 / 91 नाहं चेतः शोकमोही कुतो मे सर्वसारो. 12 | निफपे हेमरेखाभा यस्य रेखा नाहं तद्भगवन्वेद यत्र गमिष्यामीति बृ. u.4aa2|1 प्रदृश्यते । तदक्षमुत्तमं विद्यात् रु.jA.u. 14 नाईत्वामपहायपरागामिति [कठरु.2+ कठश्रु. 18 निक्षिप्त कतके विहाय कलुषं यदज्जलं निमलं...तद्वत्सर्वमिदं विहाय नाहं दुःखी न मे देहो बन्धः को सकलं...तत्त्वं तत्सहजस्वभाव. स्यात्मनि स्थितः महो. 4 / 126 ममलं तेजोऽमनस्के ध्रुवम् अम्न्.2|76 नाहं देहो जन्ममृत्यू कुतो मे सर्वसारो. 12 निखानयन्ति शंकुभिः ( यदिदं) मा. za2 नाहं देहो न च प्राणो नेन्द्रियाणि निखिलनिगमोदिवसकामकर्ममनो नहि. जा.द. 104 : व्यवहारो लोकः महावा. 2 नाहं न चान्यदस्तीह ब्रह्मैवाऽस्मि... महो. 5 / 69 (OM) निगमं शङ्करोऽब्रवीत् सि. वि. 6 नाहं नान्यो न चैवैको न चानेको. निगमो जायते पुरुषोत्तमात् प. पू. 22216 ___ द्वयोऽद्धयः सि. वि. 2 नाहं नेदमिति ध्यायस्तिष्ठ त्व. निगमोवसुदेवोयो वेदार्थः कृष्णरामयोः कृष्णो. 6 मचलाचल: महो. 6 / 36 निगिरेषेणसूनुमेरुं चलवदस्त्विदम् ते.बि. 6186 निगडीतस्य मनसो निर्विकल्पस्य नाहं पदार्थस्य न मे पदार्थ इतिभाविते। धीमतः । .. सुषुप्मेऽन्यो न तत्समा अद्वैतो. 34 नान्तः शीतलया बुद्धया कुर्वतो निगृहीतानि सर्वशः भ.गी.2068 लीलया क्रियाम् । यो नूनं बास निगृहाम्युत्सृजामि च म. गी. 919 नात्यागो व्येयो ब्रह्मन्प्रकीर्तितः महो. 6 / 42 / निग्रहः किं करिष्यति भ.गी. 3333 नाहं प्रकाशः सर्वस्य भ.गी. 7 / 25 नि च देवी मातरं श्रियं वासय मे कुले नाहं प्राणः क्षुत्पिपासे कुतो मे सर्वसारो. 12 [R. खि. 198712+ श्री. 12 नाहं ब्रहोति जानाति तस्य निचाध्येमार(एनां)शांतिमत्यन्तमेति मुक्तिने जायते पैङ्गलो. 123 [कठो. 1 / 17+ श्वेता. 411 नाहं प्रति सहपास्सुद्धाद्वध्यते निस्यचिन्मात्ररूपोऽस्मि मैत्रे, 3116 म्न्ः। सर्व ब्रोति समात् नित्यतृप्तोऽप्यभुजानोऽप्यसमः । सुदृढान्मुच्यते मनः महो. 4 / 124 / समदर्शनः । कुर्वन्नपि न कुर्वाण... 2 मारमो.13
Page #365
--------------------------------------------------------------------------
________________ नित्यतृ. उपनिषद्वाक्यमहाकोशः नित्यःस 339 नित्यतप्तो निराश्रयः भ.गी. 20 नित्यशेषस्वरूपोऽस्मि सर्वातीतो. नित्यनिर्मलरूपात्मा यात्मनोऽन्यन्न 'स्म्यहं सदा ते.बि. 212 किश्चन ते. बि. 640 नित्यसृष्टिहेतुभूता च का राधिको. 1 नित्यपरिपूर्णमखण्डानन्दामृतविशेष नित्यस्योक्ताः शरीरिणः भ.गी. 2018 शाश्वतं परमं पदं त्रि.म. ना. नित्यसाकारस्त्वाद्यन्तशून्यः नित्यप्रबुद्धचित्तस्त्वं कुर्वन्वाऽपि शाश्वतः (नारायणः) त्रि.म.ना.211 जगक्रियाम् । मास्मैकत्वविदित्वा नित्यं च समचित्तत्वं भ. गी.1610 वं तिष्ठाक्षुब्धमहाधिवत् महो. 4 / 11 नित्यं त्रिषवणस्नायी पयोमूल. नित्यबुद्धविशुद्धकसच्चिदानन्द फलादिभुक् । ... ततः सिद्धमनुमस्म्यहम् ते.बि. 3 / 11 वन्मुक्तो भवेन्मुनिः रामर. 411.9 नित्यमगन्धवच यत् । अनायनन्तं निस्यं दर्शनकांक्षिणः भ.गी.1152 महतः परं धुवं निचाय्य तन्मृत्यु नित्यं यज्ञे प्रतिष्ठितम् भ.गी. 3215 मुखाप्रमुच्यते कठो. 3115 नित्यं वा मन्यसे मृतम् भ.गी. 2 / 26 नित्यमङ्गलमन्दिरम् [त्रि.म.ना.78x सि. सा. 61 नित्यं विभुं सर्वगतं सुसूक्ष्मं तदव्यय नित्यमन्तर्मुखः स्वच्छः स्वात्मनाऽन्त: ततयोनि परिपश्यति धीराः मुण्डको.11116 प्रपूर्णधीः |...कुर् कर्माणि वै द्विज म. पू.5|115 नित्यं विभुं सर्वगतं सुसुक्ष्मं च तदव्ययं +महो.486+ रुद्रहृ. 32 नित्यमुक्तस्वरूपं कैवल्यानन्दरूपं सि. सा. 61 तं सुसुक्ष्म चवदा नित्यमुक्तस्वरूपमनाधारमादि व्ययम् । तदूतयोनि पश्यन्ति मध्यांतशून्यं त्रि.म.ना.77 धीरा बात्मानमात्मनि रुद्रह. 32 नित्यमेकाप्रभक्तिः स्याद्गोपीचन्दन (OM) नित्यं शुद्धं बुद्धं निर्विकल्प धारणात् वासुदे. 13 निराख्यातमनादिनिधनमेकं... नित्ययुक्तस्य योगिनः म. गी. 814 सर्वदाऽनवच्छिन्नं परं ब्रह्म यो. चू. 72 नित्ययुक्ता उपासते [भ. गी. 9 / 14 +12 / 2 नित्यं शुद्धं बुद्धं मुक्तं.. म. वा.र. 14 नित्यलीलाभजनानन्दोऽयं नित्यं शद्धं बद्धं मुक्तं सत्यं सुक्ष्म । रसोऽनिर्वचनीयः सामर. 49 परिपूर्णमद्वयं...ब्रह्मैव नृसिंहो. 98 नित्यविहितकर्मफलत्यागःप्रत्याहारः शांडि. 1 / 81 नित्यं स गच्छेत्पदमनामकम् 2प्रणवो. 13 नित्यशुद्धचिदानन्दसत्तामात्रोहमव्ययः ते. बि. 3 / 11 नित्यं सर्वगतं विद्धि शब्दब्रह्म सनातनम् गान्धों. 4 नित्यशुद्धबुद्धपरब्रह्मानन्दमयोभवति ना.पू.ता.2|4 ! नित्यं सर्वसन्देहनाशाम् निर्वाणो. 8 नित्यशुद्धबुद्धमुक्तसत्यपरमानन्दान्ता नित्यः शुद्धः सदाशिवः । सर्वासर्वदयपरिपूर्णः परमात्मा प्रवाह विहीनोऽस्मि मैत्रे. 36 रामोऽस्मि म. वा. र. 9 (किन्तु) नित्यः शुद्धो निरजनो नित्यशुद्धविमुक्तकमखण्डानन्द विभुग्द्वयः शिव एकः... त्रि. प्रा. 1 मयम् । सत्यं ज्ञानमनन्तं यत्परं नित्यः शुद्धो निरंजनो विभुरद्वयः प्रद्याहमयम् बराहो. 32 शिव एकः त्रि. प्रा. 11 (बनु) नित्यशुरः परमात्माऽहमेव मं.प्रा. 312 नित्यः शुद्धो बुद्धमुक्तस्वभावः... नित्यशुद्धाय बुखाय नित्यायाद्वैत मानन्दाधिर्यः परः soha'masmi मैत्रे. 1116 रूपिणे । मानन्दायात्मरूपाय नित्यः सर्वगतः स्थाणुग्चलोऽयं नारायण नमोऽस्तु ते ना. द.ता.22 - सनातन: [ भवसं. 2 / 39+ भ. गी. 2024 जाए
Page #366
--------------------------------------------------------------------------
________________ 340 नित्यः स उपनिषद्वाज्यमहाकोशः निद्राभ - नित्यः सर्वगतो मात्मा कूटस्यो । निस्यो निस्यानां चेतनचेतनाना... दोस्स्व्र्जित्ः। एका सम्भियते भ्रान्त्या तपीठगं येऽनुभजन्ति धीरास्तेषा मायया na svruuptH[jaa.d.10|2+ a.pU. 5/75 सुखं शाश्वतं नेतरेषाम् गो. पू. 3 नित्यानन्दमयंब्रा केवलंसर्वदास्वयम : नित्या नित्यानां चेतना चेतना[ते.बि. 672+ 6102 नित्यानन्दमयोऽप्यात्मा ना. p.8|16 __नामेका बहूनां विदधाति कामान् गुपका. 71 नित्यानन्दस्वरूपोऽहम् ते.बि.3127 नित्योऽयं धर्मो ब्रामणानां ब्रह्मचारिनित्यानन्दं परमसुखदं केवलं ज्ञान. गृहिवानप्रस्थयतीनाम भस्मजा. 116 मूर्ति...भावातीतं त्रिगुणरहितं नित्यो निष्कलङ्को निर्विकल्पो सद्गुरुं तं नमामि शु. र. 1219 निरजनोनिराख्यातः शुद्धो नित्यानन्दं सदेकरसं (वात्मानं) नृसिंहो.111 देव एको नारायणो न नित्यानन्दः प्रसन्नात्मा ह्यन्यचिन्ता द्वितीयोऽस्ति कश्चित् । त्रि.म.ना.za5 विवर्जितः ..स जीवन्मुक्त उच्यते म.वा.र. 8 नित्योऽस्मि विमलोऽस्म्यहम् मैत्रे. 312 नित्यानन्दो निर्विकल्पो निराख्य्ः। नित्योऽहं निरवद्योऽहं निष्क्रियोभचिन्त्यशक्तिर्भगवान् गिरीशः शरभो. 21 'स्मि निरञ्जनः |...निर्म्लो [ मोक्ष इति च ] नित्यानित्यवस्तु निर्विकल्पोऽहं.. ब्र.वि. 97 विचारादनित्य संसार-सुख 'नित्योऽहं शाश्वतो ह्यजः ते.बि. 048 दुःखविषयसमस्त-क्षेत्र-ममता निदाघ शृणु सत्त्वस्था जाता भुपि बन्धक्षयो मोक्षः निरा. u. 22 महागुणाः । ते नित्यमेवाभ्युदिता नित्यानित्यविवेकश्वैहामुत्रविरागता वराहो. 2 / 3 मुदिता ख.इवेन्दवः महो. 417 नित्यानित्यत्वे परस्परविरुद्धधर्मी, निदाघो नाम मुनिराट प्राप्त विद्यश्च तयोरेकस्मिन्ब्रह्मण्यत्यन्त । बालकः । विहृतस्तीर्थयात्रार्थ विरुद्धं भवति त्रि.म.ना. 211 पित्रानुज्ञातवान्स्वयम् महो. 321 नित्यानित्यो व्यक्ताव्यको निदाघो नाम मुनिः पप्रच्छ ऋभं ___ ब्रह्माब्रह्माहम् : म. शिरः. 1 नित्यानुभवरूपस्यकोमैत्रानुभव:पृथक अवध. 21 भगवन्तमात्मानात्मविवेकमनु(मथ) नित्योऽक्षर:परमः स्वराट् ते.वि. 51 त्रि. म. ना.218 : निदिध्यासनमित्येतत् पूर्णबोधस्य नित्योदितं विमलमाद्यमनन्तरूपं ब्रह्मास्मि a. पू. 1219 कारणम् (श्रवणं तु गुरोः पूर्व नित्योदिलो निराभासो द्रष्टा मननं तदनन्तरम्) शु.र. 3 / 13 साक्षी चिदात्मकः महो. 6.80 निदिध्यासनं दध्यात् कुंडिको. 9 (अथ ) नित्यो देव एको नारायणः नारा. 2 निद्राघरूपनाशस्तु वर्तते देहमुक्तिके म.वा.र.10 नित्यो नित्यानां चेतनश्चेतनानां... निद्रादौ जागरस्यान्ते...लक्षणं तमात्माथं येऽनुपश्यन्ति धीगस्तेषां मुकचेतसः अम्न्.2|64 शान्तिः शाश्वती नेनरेषाम् कठो. 5 / 13 निद्रालस्यप्रमादोत्थं भ.गी.18:39 नित्यो नित्यानां चेतनश्चेतनानां... निद्राभयसरीसृपं हिंसादितरङ्गं तत्कारणं सावययोगाधिगम्यं तृष्णावर्त दारपर्छ संसारवाधि [ श्वेता. 6:13+ भवसं. 2 / 48 तत...तारकमवलोकयेत् मं.प्रा. शर बहीति
Page #367
--------------------------------------------------------------------------
________________ निद्रामिक्षे निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्य कल्पनात् निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः । कचिभावसरं दरवा चिन्तयात्मानमात्मनि (पर्व) निन्दा गर्व महसर - बम्भ-वर्पेच्छाद्वेष-सुख-दुःख-काम-क्रोध-लोभमोहर्षास्याकारादिश्च हित्वा स्वपुः कुणपमिव दृश्यते निन्दाचो मस्मान्दिरसाथ सर्वास्ताभष्मषा ( भस्मसात्) कुठ निन्दास्तुतिव्यतिरिक्तो न मन्त्र तन्त्रो पात्रको देवान्तरध्यानशून्यः ... ब्रह्मप्रणवानुसन्धानेन यः कृतकृत्यो भवति स परमहंसपरिवाद् निन्दाहङ्कारमत्सरगर्वदम्भेर्ष्या सूयेच्छाद्वेष सुखदुःखकामक्रोधलोभमोहादीन् विसृज्य ... जातरूपधरश्धरेदात्मानम् निन्दितो न शपेत्परान् [कठरु. 7+ निपातेषु चैनं वैय्याकरणा उक्षजं समामनन्ति निद्रालस्ये मोहरागौ... गुणास्तामसस्य निद्रेवान्तर्हितेन्द्रियः शुद्धितमया धिया स्वमवयः पश्यतीन्द्रियबिलेऽविवशः प्रणवाख्यं.. सोऽपि प्रणवाख्यः.. निधनमिति व्यक्षरं तत्सममेव भवति मिधानं बीजमव्ययम् निधाय भारं पुनरस्तमेति निभिदाताऽदो मत इति द्वितीयः पादः ग. पू. 1 / 13 निन्दन्तस्तव सामथ्यै भ.गी. 2 / 16 निपीडय सीविनी सूक्ष्मं दक्षिणेतरगुफतः । वामं याम्येन गुल्फेन मुक्तासनमिवं स्मृतम् निबद्धः स्वेन कर्मणा निवन्नन्ति धनञ्जय [भ.गी. 4 / 41 निवनन्ति महाबाहो उपनिषद्वाक्यमहाकोशः अवधू. 14 मध्यात्मो. 5 शारीरको 8 मैत्रा. 6/25 छांदो. 21014 भ.गी. 9118 चिरयु. 14/1 प. हं. 3 8 प. 60 5.11 ना.प.2187 कुंडिको 12 A. द. 318 भ.गी. 18/60 +99 भ.गी. 14/5 नियम्य भ.गी. 1615 निबन्धायासुरी मता निबोधस्वात्मबोधोऽयं सद्यः प्रत्ययकारकः अमन. 2 / 25 निभगाऽहं स्वयि मृजे स्वाहा तैत्ति, 1/4/3 निमज्जनं पृथिव्याः स्थानादपसरणं सुराणां [ मैत्रा. 18+ निमित्तमात्रं भव सव्यसाचिन् निमित्तस्त्वातुरः, ष्मनिमित्तः क्रम सभ्यास: निमित्तस्यानिमितत्त्वमिष्यते भूतदर्शनात् निमित्तं किञ्चिदाश्रित्य ग्लु शब्दः प्रवर्तते । यतो वाचो निर्वर्तन्ते निमित्तं हि सदा चित्तं संस्पृशत्यण्वसु त्रिषु । अनिमित्तो विपर्यासः कथं तस्य भविष्यति निमित्तानि च पश्यामि निमिषार्ध न विष्ठन्ति वृतिं ब्रह्ममयों बिना ( ब्रह्मनिष्ठाः ) निमिषोच्छ्रास पलकैर्नाडिभिः प्रहरै दिनैः निमीलनादि कूर्मकर्म ( कूर्मवायोः ) निमीलनादिकूर्मस्य क्षुधा तु कृकरस्य । निमीलितदर्शन ममादृष्टि: निमीलिताक्षस्य पुरत्रयाणि निमेषकाले तस्याः प्रलयो भवति निम्नाभि कम्बुकण्ठं ( गणेशं ) निम्लोचन्ति धन्या देवताः, न वायुः.. नियतस्य तु सन्यासः नियतं कुरु कर्मत्वं नियतं क्रियतेऽर्जुन नियतं सङ्गरहितं 2प्रणवो 14 नियतिसहिताः शृङ्गारादयो नव रसा अणिमादयः नियति नं विमुध्यन्ति महान्तो भास्करा इव । (अधिवद्भूतमर्यादा भवंति विशदाशयाः ) maho04/20+ नियन्तेश्वरः सर्वाहम्मानी नियम्य भरतर्षभ च 341 मैत्रे. 113 भ.गी. 11 / 33 ना. प. 513 a. शां. 25 कठरु. 34 a. शां. 27 भ.गी. 1130 ते. बिं. 147 अमन. 1132 शांडि. 11419 ज. द. 4 / 34 मं. ब्रा. 22 सि. शि. 16 त्रि.म.ना. 4 / 6 ग. पू. 217 बृह. 1/5/22 भ.गी. 1857 भ.गी. 318 भ.गी. 18/9 भ.गी. 18/23 भावनो. 3 ना. प. 5/22 नृसिंहो. 94 भ. गी. 3 / 41
Page #368
--------------------------------------------------------------------------
________________ 342 नियम्या उपनिषद्वाक्यमहाकोशः निरतिश नियम्यारभतेऽर्जुन भ.गी. 37 निरतिशयदिव्यतेजोराश्यन्तरनियामनसमर्थोऽयं निनादो समासीनमादिनारायणं ध्यात्वा निशिताङ्कुशः । नादोऽन्तर ...विद्याविद्ययोः सन्धौ वैकुण्ठासारङ्गबन्धने वागुरायते ना. बि.45 पुरमाभाति त्रि.म.ना. 66 नियमः स्वान्तरिन्द्रियनिग्रहः निर्वाणो. 5 निरतिशय-निरङ्कुश-सर्वज्ञ-सर्वशक्ति... नियमानन्दविशेषगण्यं मुनिजनैरुप कल्याणगुणाकारो भवति त्रि.म.ना. 2 / 6 _सङ्कीर्ण नैमिषारण्य... ना. प. 121 निरतिशयपरमानन्दपरममूर्तिविशेष. नियमेष्वप्रमत्तस्तु यमेषु च मण्डलं...द्वात्रिंशद्वयूहभेदैरधिष्ठितम् त्रि.म.ना. 78 सदा भवेत् ना. प. 632 निरतिशयपरमानन्दलक्षणपरब्रह्मणः नियुक्तस्तु यतिः श्राद्धं देवे वा मांस परममूर्तिपरमतत्त्वविलासविशेषमुत्सृजेत् । यावन्ति पशुरोमाणि मण्डलं...द्वात्रिंशद्वयूहभेदैरधिष्ठितम् त्रि.म.ना. 78 तावनरकमृच्छति इतिहा. 28 निरतिशयब्रह्मगन्धस्वरूपं...यादिनियोजयसि केशव भ. गी. 11 नारायणं ध्यायेत् त्रि.म.ना.112 निरञ्जनमनन्तब्रह्मानन्दसमष्टिकन्द.. निगतिशयब्रह्मानन्दपरममूर्तिमहायन्त्र स्वयम्प्रकाशमनिशं ज्वलति त्रि.म.ना. 77 ...चित्स्वरूपं...विजयते त्रि.म.ना.449 निरजनमनामयं हुम्फट्कुर्वाणं... निरतिशयलक्षणमहाविष्णुस्वरूपं... शिवं प्रणम्य... कता अलिपुट: विष्वक्सेनं ध्यात्वा...ब्रह्मतेजो. पप्रच्छ भस्मजा. 161 मयानवलोक्योपासकः परमानिरखनं निराकारं निराश्रयं निरति नन्द प्राप त्रि.म.ना. 66 शयाद्वैतपरमानन्दलक्षणमादिनारायणं ध्यायेत् निरतिशयानन्दचामरविशेषः परि. त्रि.म.ना.7/12 निरखनं निष्क्रियं सन्मात्रं चिदा सेवितं... निरतिशयाद्वैतपरमानन्दैकरसं शिवं प्रशान्तममृतं नन्दलझणमादिनारायणं ध्यायेत् tri.m.naa.7|12 तत्परं च ब्रह्म shaannddi.2|113 निरतिशयाद्वैतपरमानन्दलक्षणोभूत्वा त्रि.म.ना. 83 निरचन परब्रह्मस्वरूपं परब्रह्मणः निरतिशयानन्दतेजोमण्डलमद्वैतपरमरहस्यकैवल्यं...विजयते त्रि.म.ना.79 परमानन्दलक्षणपरब्रह्मणः... निरजनः परमं साम्यमुपैति मुण्ड. 313 द्वात्रिंशत्यूहमेदैरधिष्ठितम् त्रि.म.ना. 78 निरञ्जने विलीयेते मनोवायू ना. बि.50 निरतिशयानन्दतेजोराशिविशेष(ब्रह्म) त्रि.म.ना. 4 / 1 निरजनो निराख्यातो निर्विकल्पो.. सि. वि. 1 निरतिशयानन्दादिव्यतेजोराशिः tri.m.naa.6|6 (OM) निरानो निराख्येयो निरतिशयानन्द-परममङ्गलविशेष. निर्विकल्पो निरामयः (पाठः) सि. वि. 1 समध्याकारं...द्वात्रिंशद्रयहभेदेनिरजनो निर्विकारो निरभिमानः रविष्ठितम त्रि.म.ना. 78 (मात्मा) 1मात्मो. 1 निरतिशयानन्दपारावारो भूत्वा... निरजनो निर्विकारः...सोऽचिन्त्यो महामायां नमस्कृत्य...महाविराटनिर्वर्ण्यश्च पुनात्यशुद्धान्यपृतानि 1मात्मो. 1 पदं प्राप त्रि.म.ना. 63 निरतिशयदिव्यतेजोमण्डलं...निरति । निरतिशयानन्दमयानन्तपरमविभूतिशयपरमानन्दपारावारमनन्तै समष्ट्या विश्वाकारः त्रि.म.ना. 16 रानन्दपुरुषश्चिद्रपैरधिष्ठितम् त्रि.म.ना. 72 निरतिशयानन्दलक्षणं प्रणवाख्यं निरतिशयदिव्यतेजोराशिः त्रि.म.ना.714 : विमानं विराजते त्रि.म.ना. 19
Page #369
--------------------------------------------------------------------------
________________ निरतिश. उपनिषद्वाक्यमहाकोशः निरात्मक निरतिशयानन्दसहस्रपाकारैरलतं... निरवयवं निराधारं निर्विकारं... शश्वदमितपुष्पवृष्टिभिः समन्ततः निर्मलं निरवद्य...कूटस्थमचलं... सन्ततम् । तदेव त्रिपाद्विभूति देशतः कालतो वस्तुतः परिच्छेदवैकुण्ठस्थानं परमकैवल्यम् त्रि.म.ना. 48 रहितं...शाश्वतं परमं पदं... निरतिशयानन्दं प्राप्य...बोधानन्द ज्वलति त्रि.म.ना.77 विमानपरम्परासुपासकः परमा 'निरवयवं ब्रह्मचैतन्य' इति सर्वोपनन्दं प्राप त्रि. म.ना.67 / निषत्सु सर्वशास्त्र सिद्धान्तेषु श्रूयते tri.m.naa.2|1 निरतिशयानन्दाद्वितीयोऽहमेव त्रि.म.ना. 86 निरतिशयानन्दानन्तराटिरपर्वताकार निरवयवात्मा केवलः सूक्ष्मो निर्ममो मद्वितीयं स्वयम्प्रकाशमनिशं निरजनो निर्विकारः...पुनात्यज्वलति त्रि.म.ना.77 शुद्धान्यपूतानि 1मात्मो. 6 निरतिशयानन्दरनन्तवृन्दावनैरति निरस्तकल्पनालालमचित्तत्वं परं पदम् महो. 5 / 60 शोभितमंखिलपवित्राणां परम निरस्तविषयासहं समिरुद्धं मनो पवित्रं...तुलसीवैकुण्ठं प्रविश्य... हृदि । यदा यात्युन्मनीभावं निरतिशयसौन्दर्यलावण्याधि तदा तत्परमं पदम् प्र. बि.4 देवतां...श्रीसखीमेवं तुलसी निरस्तविषयासङ्गसन्निरुध्यमनोहृदि |य्दा ध्यात्वा...गत्वा गत्वा ब्रह्मवनेषु... यात्यमनीमावस्तदा तत्परमं पदम् त्रि.सा. 5 / 4 सत्रानन्दतरङ्गिण्या: प्रवाहेषु nirstaatishyaahaadsukhbhaavklkssnnaa| स्नात्वा बोधानन्दवनं प्राप्य... भेषजं भगवत्प्राप्तिरेकान्ता. तन्मध्ये व शुद्धबोधानन्दवैकुण्ठं त्यन्तिकी मता भवसं. 1131 यदेव ब्रह्मविद्यापादवैकुण्ठम् त्रि.म.ना. 68 निरस्ताविद्याठमोमोहो ( महं) निरन्तरनिरुपमनिरतिशयोस्कट __ एवेति [ग. शो. 14+ रामो. 24 शानानन्दानन्तगुच्छफलैरलतं निरंशोऽस्मि चिदाकाशमिति मत्वा न ...मादिनारायणं ध्यायेत् त्रि.म-ना.7/12 | शोषति a.pU. 5 / 92 निरन्तरसमाधिपरम्पराभिर्भगदी निरंशोऽस्मि निराभासो न मनोश्वराकाराः सर्वत्र सर्वावस्थासु ___'नेन्द्रियोऽस्म्यहम् से.बि. 244 विभान्ति त्रि.म.ना.5/5 निराकारं निराभासं 2 तस्वो. 2 निरन्तरं नारायणो वैकुण्ठे रमया निराकारं निराश्रयं निरतिशयाद्वैत... रहस्यलीलां सहायमानोऽभवत् सामर.3 मादिनारायणं ध्यायेत् त्रि.म.ना.7112 निरन्तराभिनव...शाश्वतं परमं पदं... स्वयम्प्रकाशमनिशं ज्वलति त्रि.म.ना.77 निराकारा निष्परिप्रहा अशिखा निरवयं निरजनम् । अमृतस्यपरंसेत श्वेताश्व.619 अयज्ञोपवीता अन्धा बधिरा मुग्धाः निरवयं निरजनं निराकारं निरा लीबा मूका उन्मत्ता इव परिवर्तायं...मादिनारायणं ध्यायेत त्रि.म.ना.7112 माना:...प्रणवमेव परं ब्रह्मात्मप्रकाश निरवधिनाराचविकिरपातो निदाघ शून्यं जानन्तस्तत्रैव परिसमाप्ताः नृसिंहो. 63 विनोदनधारागृहशीकरवर्षणमिक... निराकारोऽस्म्यहं सदा । केवलं भवितव्यमेवं दृढवैराग्याद्बोधो भवति महो. 4 / 26 ब्रह्ममात्रोऽस्मि ते.बि. 321 निरवधिनिजबोधोऽहं शुभतरभावो निरात्मकत्वादसञ्जयोऽयोनिश्चिन्त्यः मैत्रा. 6020 'हमप्रमेयोऽहम् मा. प्र.7 निरात्मकत्वान सुखदुःखभाग्भवति मैत्रा. 621 छात ।
Page #370
--------------------------------------------------------------------------
________________ निरात्मक निरात्मकमात्मैवेदं सर्वे तस्मात्सर्वात्मकेनाकारेण सर्वात्मकमात्मानमन्विच्छेत् 344 निराधारं निर्विकारं निरञ्जनमनन्तं ब्रह्मानन्दसमष्टिकन्दं.. निरानन्दोऽपि सानन्दः सचासच बभूव सः निरामयं शान्तमुमासहायं निरालम्बस्तु (योगः ) समस्तनाम - रूपकर्मातिदूरतया... भावनं निरालम्बयोगः ... निरालम्बपीठः (पीठम् ) निरालम्बं पदं प्राप्तं निरालम्बं समाश्रित्य सालम्बं विजहाति यः । स सन्यासी च योगी कैवल्यं पदमभूते निराशता निर्भयता नित्यता समता ज्ञता । ... हेयोपादेय निर्मुक्ते ज्ञे तिष्ठन्त्यपवासनम् निराशीरपरिग्रहः निराशीर्निर्ममो भूत्वा निराशीर्यतचित्तात्मा निराश्रयमतिनिर्मलानन्तकोटि रविप्रकाशैको जगलं.. कैवल्यान्दरूपं..शाश्वतं शश्वद्विभावि निराहारस्य देहिनः निरिच्छत्वादकासाउ कर्ता सन्निधि मात्रतः (आत्मा) निरिच्छं प्रतिबिम्बन्ति जगन्ति मुकुरे यथा निरिच्छे संस्थिते रत्ने यथा लोकः प्रवर्तते । सत्तामात्रे परे तवे तथैवायं जगद्गुणः निरिच्छो: परिपूर्णस्य नेच्छा सम्भवति कचित् निरिन्द्रियो नियन्ताऽहं निरिन्धनज्योतिरिवोपशान्तो न चोद्विदुद्विजेयत्रकुत्र... निरीश्वरोऽहं निरहं च निर्ममः उपनिषद्वाक्यमहाकोशः नृसिंहो. 72 सि.सा. 111 a. 5. 3/18 1 बिल्वो . 11 त्रि.म.ना. 814 निर्वाणो. 114 2 तत्रो. 7 निरालं. 2 महो. 6 29, 30 भ.गी. 5/10 भ.गी. 3130 भ.गी. 4 / 11 ! महो. 4|13 1 द्यासाकारयानन्वखाकार उभयात्मकखाकार इंति ( तस्मादेव ) निरुपाधिक साकारस्य निरवयवत्वात्स्वाधिकमपि दूरतो निरस्तम् निरुपाधिकी संविदेव कामेश्वरः निर्गतगुणत्रयम् निर्गता विगताऽभीष्टा हेयोपादेयवर्जिता । ब्रह्मन्समाधिशब्देन परिपूर्णमनोगत: निर्गुणध्यानयुक्तस्य समाधिश्च ततो भवेत् निर्गुणं गुणभोक् निर्गुणं निष्क्रियं सूक्ष्मं.. एकमेवाद्वितीयं ब्रह्म निर्गुलं निष्क्रियं निर्मलं निरवयं.. निराकारं.. आदिनारायणं ध्यायेत् निर्गुणः केवलात्माऽस्मि कुण्डिको 17 | निर्गुणः केवलोऽस्म्यहम म.वा.र. 9 सि.सा. 6 / 1 भ.गी. 215 ! महो. 4 14 महो. 5/15 प. पू. 617 म. वा. र.9 निर्गुणः निरीहोऽस्मि निरामयः । सदासङ्गस्वरूपोऽस्मि निरुक्तत्रयोदशस्तोभः सध्वरो हुङ्कारः निरुक्तं चानिरुक्तं च.. यदिदं किश्व । तत्सत्यमित्याचक्षते निरुक्तः सोमस्य मृदुलक्ष्णवायोः लक्ष्णं बलवदिन्द्रस्य... वान्सर्वा नेवोपसेवेत वारुणं त्वेव वर्जयेत् निरुद्धं योगसेवया निरुध्य मारुतं गाढं शक्तिचालन युक्तितः । अष्टधा कुण्डलीभूतामृज्वीं कुर्यात्तु कुण्डलीम् निरुध्य वायुना दीप्तो वहिरुहति कुण्डलीम् । पुनः सुषुम्नया bAyuffer सह गच्छति निरुपमनिरवद्यनित्यशुद्धबुद्ध.. विमानआलावलिभिः समाकुळम् frepAdhikanityaM यत्सुप्तौ सर्वसुखात्मकम् । सुस्वरूपत्वमस्त्येतत्.. निरुपाधिकसाकार सिंविधः ब्रह्मवि ते. बि. 316 छांदो. 1 / 13 / 3 तैत्ति 26 chAM.u.2/22/1 भ.गी. 6 / 20 यो. शि. 1182 जा. द. 6 / 42 सि.मा.6 वराहो. 3110 त्रि.म.ना. 211 त्रि.म.ना. 211 भावनो. 9 निर्वाणो. 3 म.वा.र. 10 1यो. स. 109 भ.गी. 13 / 15 अध्यात्मो.62 त्रि.म.ना. 7/12 ते. वि. 3 / 21 मैत्रे. 3 / 22
Page #371
--------------------------------------------------------------------------
________________ निर्गुणः उपनिषद्वाक्यमहाकोशः निर्वातस्थो निर्गुणः साक्षीभूतः शुद्धः (मात्मा) 2मात्मो. 6 सोऽचिन्त्यो निर्वर्ण्यश्च पुनानिर्गुणः..निष्क्रियो निरतयव पात्मा म. वा. र.15 त्यशुद्धानि..एष परमात्मा नाम 1 बारमो. 3 निर्गुणोऽस्मि शिवोऽस्म्यहम् मैत्रे. 34 निर्ममोनिरहवार naa.p.6.25+bh.गी.2171+12॥13 निर्गुणोऽस्मि समोऽस्म्यहम् मो. 34 निर्ममो निरहङ्कारो निरपेक्षः ना. प.376 निर्गुणोऽहं परात्परः ते. बि. 41 निर्ममोऽध्यात्मनिष्ठः..ज्ञानवैराग्ययुक्तो.. निर्ग्रन्थिः शान्तसन्देहो जीवन्मुक्तो.. भैक्षमाणो ब्रह्मभूयाय कल्पते प. हं. प. 6 अनिर्वाणोऽपि निर्वाणश्चित्रदीप निर्मलगात्रम्, निरालम्बपीठम् निर्वाणो. 4 इव स्थितः भक्ष्युप. 42 निर्मलनिर्वाणमूर्तिरेवाहम् बा. प्र. 7 निर्जीवः काष्ठवत्तिष्ठत अमन.225 / निर्मलसहजस्थितपुरुषे न दिवारात्रिनिर्णिज्य कसं चमसं वा पञ्चादग्नः.. भेदोऽप्यस्ति अम्न्.2|109 संविशति चर्मणि वा स्थण्डिले वा छान्दो.5|28 निर्मलं निर्मनस्कं च निराभासं निर्दग्धवासनाबीजः.. सदेहो वा विदे. सदा त्यज अम्न्.2|26 हो वा न भूयो दुःखभाग्भवेन् a. पू. 5 / 18 / निर्मलायां निराशायां स्वसंवित्तौ निदोष हि समं ब्रह्मा bh.gii.5|14 ___ sthito'smyaham 1sN.so.2|51 निन्द्रः सदाऽचलगात्रः..नित्यशुद्धः निर्मानमोहा जितसनपोषाः भ.गी.11155 . परमात्माऽहमेयेत्यखण्डानन्दः प्न्ने। निर्मानश्वानहावारो.. नैव क्रुध्यति न ब्रह्माहमिति कृतकृत्यो भर्वात म.वा.र.8 द्वष्टि नानृभाषते गिरा naa.p.1|29 निन्दो नित्यसत्त्वस्था भ.गी.145 निमूलं कलनां त्यक्त्वा वासनां यः निर्द्वन्द्वो नित्यसस्वस्थः सर्वत्र शमं गतःज्ञेइयं त्यागमिमं विद्धि समदर्शनः ना.प.4.13 मुक्तं तं ब्राह्मणोत्तमम् महो. 6 / 46 निन्द्रो निरहङ्कारो निराशीरपरिग्रहः ते. चिं. 1 / 3 / निर्मूलप्रविनष्टमारुततया निर्जीवकाष्ठोनिर्द्वन्द्वो हि महाबाहो भ.गी. 5 / 3 पमः..निर्वावस्थितदीपवत् निर्धनोऽपि सदा वष्टोऽप्यसहायो सहजवान पार्श्वस्थितिदृश्यते ममन.2/75 महाबलः 2 आत्मो. 12 निर्मोक्षायेह भूतानां लिङ्गप्रामो निर्धताशेषपापौघो मत्सायुज्यं निरर्थकः ना. प. 4.33 भजत्ययम् मुक्तिको.1|21 निर्यक्ष्ममचीचते कृत्यानितिं च सहवे. 5 निर्बीजं त्रैपदं तत्त्वं तदस्मीति नियोगक्षेम यात्मवान् भ. गी. 2045 विचिन्तये सुवा.शीर्षकं. 1 निलेपकं निरापायं कूटस्थमचलं निर्बीमा वासना यत्र तत्तुये ध्रुवम् । ज्योतिषामपि तज्ज्योतिसिद्धिदं स्मृतम् a.pU. 5 / 16 स्तमःपारे प्रतिष्ठितम यो. शि. 3121 निर्भावनिरहङ्कारंनिर्मनस्कमनीहितम् 1सं.सो.2137 निर्वचनमनौपम्यं निरुपाख्यं किं निर्भुजवका इति ह स्माह ह्रस्वो तदवाच्यम् मैत्रा. 67 माण्डूकेयः 3ऐत. zA2 निवाणो देवता, निष्कुलप्रवृत्तिः निर्वाणो. 1 निर्ममः शुक्लध्यानपरायगोऽध्यात्म निर्वाणोपनिषद्वा..स्वमात्रं..चिन्तयेत् निर्वाणो. शीर्ष. निष्ठः.. ब्रह्माहमस्मीति ब्रह्मप्रणव निर्वाणोरिम निरीहोस्मि निरंशोस्मि 1 सं.सो.2156 निर्वातस्थितदीपवच सहजाखण्डमनुस्मरन्., सभ्यासेनेव देहत्यागं करोति स कृतकृत्य:.. ना. प. 3287 . स्वभावं परं...तेजोऽमनस्के ध्रुवम् अमन. 2176 निर्ममेति विमुच्यते [पैङ्गलो.4.20+ महो. 4 / 82 निर्वातस्थो यथा दीपो..जगद्व्यापारनिर्ममो निरानो निर्विकारः... निर्मुक्तस्तथा योगी लयङ्गतः अमन. 1 / 26 44 यः
Page #372
--------------------------------------------------------------------------
________________ निर्वाण उपनिषवाक्यमहाको निवृत्तिः - निर्वाणपदमाश्रित्ययोगी कैवल्यम ते त्रि. वा. 173 निर्विकारं निरात्रयम् । ज्योतिषामपि निर्वाणवान्निर्मननः क्षीणचित्तः तज्ज्योतिस्तमःपारे प्रतिष्ठितम् यो. शि. 321 prshaantdhiiH|..जाम्सुस्सुप्तिस्थ्ः निर्विकारे निराकारे निर्षिशेष कुरु कर्माणि वै द्विज a.puu.5|114 भिदा कुतः अध्यात्मो. 22 निर्विकल्पमनन्तं च... अप्रमेय निर्विकारो निरामयः । स दानमनाद्यन्तं यज्ज्ञात्वा मुच्यते बुधः त्रि. ता. 5 / 9 रोऽसि .. ते. बिं. 5/71 निर्विकल्पमनन्तं च हेतुदृष्टान्त निर्विकारोऽहमव्ययः ते. विं. 3 / 6 निर्विचारोऽस्मि सोऽस्म्यहम् मैत्रे. 3210 वर्जितम् । ज्ञात्वा च.. शिवम् । न निरोधः.. इत्येषा परमार्थता ब. बि. 9 निर्विशेषब्रह्मर वं स्वमात्रमिति चिन्तये योगकुं. शीर्प. निर्विकल्पस्वरूपात्मा सविकल्प निर्विशेषं निर जनम् । लक्षणमलक्ष्य विवर्जितः ते. बि. 4175 ___ tadaprataya'manUpamam यो. शि. 3216 निर्विकल्पस्वरूपोऽस्मि ते. बि. 26 निर्विशेषे परानन्दे कथं शन्दः निर्विकल्पं निरञ्जनम् । एकमेवाद्वयं प्रवते । .. तद्ब्रह्मानन्दमद्वन्द्वं.. __ ब्रह्म नेह नानाऽस्ति किश्चन ___wdhyAtmo. 62 विदित्वा स्वात्मरूपेण न निर्विकल्पं निरजन निराख्यात बिभेति कुतश्वन फटक. 35 ___ मनादिनिधनमेकं परं ब्रह्म यो. चू. 72 निरः शान्तो दान्तः सतोनिर्वदमानिर्विकल्पं परं तत्त्वं सदा भूत्वा साद्य.. स-रि-ग-म-प-ध-नि-सपरं भवेत् सौभाग्य. 16 संवैराग्यबोधकरैः स्वरविशेषः.. निर्विकल्पः प्रसन्नात्मा प्राणायाम मोहयन्नागतं.. नारदमवलोक्य.. __समाचरेत् म. वा. र. 1 शौनकादिमहर्षयः...उपवेशयित्वा निर्विकल्पः समाधिः स्यान्निवात स्वयं sa'pyupaviSTAH ना. प. 21 स्थितदीपवत् सरस्व. 53 निरः शान्तो दान्तः सन्यासी... निर्विकल्पा च चिन्मात्रा वृत्तिः प्रक्षेति देहत्यागं करोति स मुक्तो भवति ना. प. 121 क्थ्य्ते। सा सर्वदा भवेद्यस्य निरः सर्वभूतेषु भ.गी. 1295 स जीवन्मुक्त इष्यते (उच्यते) अध्यात्मो. 44 निलयनं चानिलयनं च तैत्ति. 226 निर्विकल्पेन मनसा यश्चरेच्छक्तिदेहे निवर्तते तदुभयं वशित्वं चोपजायते आयुर्वे. 11 ___ स कालीरूपो भ्वेत्। श्रीचक्रो. 2 निवर्तन्ते क्रियाः सत्तिस्मिन्प्रे निर्विकल्पो निराकाङ्कः सर्वव्यापी परावरे ध्या. बिं. 15 सोचिन्त्यो निवेग्यश्च पुनात्य निवसिष्यसि भयेव भ.गी. 12राट शुद्धानि.. एप परमात्मा नाम 1 बात्मो. 3 निवातस्थितदीपवदचलसम्पूर्णभावानिर्विकल्पोऽस्मि नित्योऽमि निरा __ भावविहीनकैवल्यज्योतिविति मं. प्रा. 216 लम्बोऽस्मि निदयः कुण्डिको. निवार्यमाणयत्नेनतद्धनावशक्यते अमन, 2172 निर्विकल्पो ह्ययं दृष्टः प्रपञ्चो निवासः शरण महत ग. गी. 9:18 पशमोऽद्वयः वैतथ्य. 36 निवृत्तस्याप्रवृत्तस्यनिथलाहितदास्थितिः a. शां. 80 निर्विकारतया वृत्त्या ब्रह्माकारतया निवृत्तिविषयाणां च प्रत्याहारो पुन्ः। वृत्तिविस्मरणं सम्यक । न संशयः योगो.24,31 समाधिरभिधीयते ते. बिं. 1137 निवृत्तिः परमा तृप्तिरानन्दोनिर्विकारस्तथा शिवः त्रि. वा. 2 / 13 अनुपमः स्मृतः अध्यात्मो.29
Page #373
--------------------------------------------------------------------------
________________ निवृत्त उपनिषद्वाक्पमहाकोशः निष्कलं 347 निवृत्तेः सर्वदुःखानामीशानः प्रभु निश्श्रेयसकरावुभौ भ. गी. 52 व्ययः । अतः सर्वभावानां देव. निश्श्रेयसाययुजीतजपध्यानपरायणः त्रि.ना.2|128 __ स्तुर्यों विभुः स्मृतः भागम. 10 निर शासभूता मे (रामस्य ) विष्णोनिवृत्तोऽपि प्रपञ्चो मे सत्यवद्भाति वेदा जाताः सुआवस्तराः । तिलेषु सर्वदा । सर्पादो रज्जुसत्तेव ब्रह्म तिलवद्वेदे वेदान्तः सुप्रतिष्ठितः मुक्तिको. 119 सत्तैव केवलम् A.pra.13 निशीर्य शल्यानां मुखा शिवो नः निश्श्वासोच्छासकासाश्च प्राणकर्म.. जा. द. 4.31 शम्भुराभर नीलरु. 206 निश्श्वासोच्छ्रासनं सर्व मासानां निशोचति निपतति वर्षिष्यति वा संक्रमो भवेत् jaa.d.4|45 इति तेज एव तत्पूर्व दर्शयित्वा निश्शब्दं तत्परं ब्रह्म परमात्मा समीयते ना. बि. 48 'थाप: सृजते छाण्दो.7।11।1 निश्शब्दं देशनास्थाय तत्रासनमवस्थितः क्षुरिको. 2 निश्चयज्ञानमासनं (ब्रह्मीभूतस्य) म. प्रा. 225 निश्शब्दं परमं पदं [ ना. वि. 49+ थ्या. वि. 2 निश्चयं च परित्यज्य अहं ब्रह्मति । निश्शब्दः शून्यभूतस्तु मूनि स्थाने निश्वयम । बानन्दभरितस्वान्तो ततोऽभ्यसेत् मैत्रा. 6 / 23 वैदेही मुक्त एव सः ते. बि. 4.38 निश्शेषितजगत्कार्यः प्राप्ताखिलनिश्चयं शृणु मे सत्र भ.गी. 184 / मनोरथः महो. 2129 निश्चयेन सद्वितं कर्तव्यम् स्वसंवे. 4 निषिद्धैनवभिरै निर्जने निरुपद्रवे । निश्चलज्ञानमासनम् (मात्मनः) आत्मपू. 1 निश्चितं त्वात्समात्रेणावशिष्टं निश्चलत्वं प्रदक्षिणत्वम् [आत्मपू.1 +मं. बा. 2 / 5 / योगसेवया श्यो.त. 142 निश्चलं निश्वरश्चित्तमेकीकुर्यात्... अद्वैत. 45 निषेधनं प्रपञ्चस्य रेचकाख्यः निश्चलं निर्विकल्पं च निराकारं समीरितः । ब्रह्मैवास्मीति. निराश्रयम् ते. बि. 16 " या वृत्तिः पूरको वायुरुच्यते ते. बि. 1132 निश्चलं ( चित्तं ) मोक्ष उच्यते यो.शि. 6.58 निष्कलं निर्मलं शान्तं सर्वातीतं निश्चितं चात्मभूतानामरिष्टं निरामयम् । तदेव जीवरूपेण योगसेवया 2 योगत. 15 पुण्यपापफलैर्वृतम् [1यो.स.8. यो. शि. 115 निश्चितं मतमुत्तमम् भ.गी.1816 निष्कलका समा शुद्धा.. सा ब्रह्मनिश्चितं युक्तियुक्तं च यत्तद्भवति परमात्मेति नामभिः परिगीयते म. वा.र. 13 नेतरत.. मायया जायते तु सः मद्वैत. 23 निष्कलको निरसनो निर्विकल्पो निश्चिसायां यथा रजवां विकल्पो । निराख्यातः शुद्धो देव एको विनिवर्तते । रज्जुरेवेति चाद्वैतं नारायणो न द्वितीयोऽस्ति कश्चित् नारा. 2 तद्वदात्मविनिश्चयः वैतध्य. 18 निष्कलात्मा निर्मलात्मा.. म. वा. र. 15 निश्चिता विगताभीष्टा हेयोपादेय निष्कलको निर्विकल्पो निरजनो वर्जिता |....प्रिपूर्न्ना मनोगतिः a. पू. 1150 . निराख्यातः शुद्धो देव एको नारानिश्चेष्टाः स्युः शाद्वलस्था हरिण्यो : यणो न द्वितीयोऽस्ति कश्चित् त्रि.म.ना. 119 ___ मानानन्दे लीयते विश्वमेतत् गान्धर्वो. 9 निष्कलर निष्क्रिय र शान्तं निरवचं निश्चेष्टो निर्गतारम्भो यानन्दं याति निरजनम् श्वेता. 6 / 19 तत्त्ववित् अमन. 2 / 21 निष्कलं निर्गुणं शान्तं निर्विकारं निश्चेष्टो निर्विकारश्च लयो जीवति निराश्रयम् । निलेपकं निरापायं योगिनाम् वराहो. 2 / 81 / कूटस्थमचलं ध्रुवम् [प्र.वि. 21+ यो.शि. 321
Page #374
--------------------------------------------------------------------------
________________ 348 निष्कलं उपनिषद्वाक्यमहाकोशः निहितं निष्कलं निर्मलं साक्षात् सकलं निष्ठां भगवो जिज्ञास इति छाण्दो.॥20॥1 गगनोपमम् |..एत्द्रूप्ण् समायातः निष्पत्तौ वैष्णवः शब्दः कणतीति स कथं मोहसागरे यो. शि. 1 / 20 कणो भवेत् सौभाग्य. 14 निष्कलं निश्चलं शान्तं ब्रह्माहमिति । निष्पन्ना खिलभावशून्यनिभृति. संस्मरेत् त्रि. ता. 5 / 20 स्वात्मस्थितिस्तत्क्षणात्.. निर्वातनिष्कलं निष्क्रियर शान्तं निरवयं स्थितदीपवत्सहजवान पार्श्वनिरानम् । अमृतस्य परं सेतुं.. shvetaashv.6|19 स्थितिदृश्यते । ममन. 2175 निष्कलं निष्प्रपथं च परं तत्त्वं निष्पन्नं ब्रह्म तत्तदा । स्वस्थं शान्तं तदुच्यते । यस्मादुत्पद्यते सर्वे । सनिर्वाणमकथ्यं सुखमुत्तमम् अद्वैत.46,47 यस्मिन्सर्व प्रतिष्ठितम् अमन. 19 निस्तिष्ठन्नेव श्रद्दधाति निष्ठा स्वेव निष्कलःसफलोभावःसर्वत्रैव व्यवस्थितः प्र. वि. 38 विजिज्ञासितव्या छाण्दो.7।20।1 निष्कलात्मा निर्मलात्मा बुद्धारमा निस्स्तुतिनिनमस्कारो निःस्वधाकार पुरुषात्मकः ते. किं. 4 / 68 एव c। पलाचलनिकेतच निष्कलाय विमोहाय शुद्धायाशुद्ध. यतिर्यादृच्छिको भवेत् [वैतथ्य.38+ ना.प. 6 / 44 वैरिणे । पद्वितीयाय महते श्री. निस्स्तोत्रो निर्विकारच पूज्यपूजाकष्णाय नमो नमः गो.प. 4 ॥ 12! विवर्जितः m.puu.5|100 निष्कला निष्क्रिय शान्ता... निस्सीकस्य क भोगभूः [याज्ञव.17+ महो. 248 बहाननकरदेवी मामेक समाश्रोगका 3 निबैगुण्यपदोऽई कुक्षिस्थानेकलोकनिष्कले निष्क्रिये शान्त निरक्ये कलनोऽहम् । कूटस्थचेतनोऽहं.. मा. प्र. 6 निरखने । मद्वितीये परे तत्त्वे निबैगुण्यस्वरूपानुसन्धान समयम् निर्वाणो. 6 व्योमवत्कल्पना कुतः 2खामो. 30 निस्वैगुण्यो भवार्जुन भ. गी. 2 / 45 निष्कलो निरखनो निरभिमानः 1मात्मो. 6 निस्पृहः सर्वकामेभ्यः भ. गी. 618 निषृलोऽस्मि निराकृतिः कुण्डिको. 25 निस्सङ्गतत्त्वयोगज्ञो निरपेक्षः शनैः निष्कल्मषो भवेद्धको...राजन् । शनैः । पाशं छित्वा यथा हंसो.. क्षुरिको. 21 शुद्धानभोजनात् । प्रसीदन्ती. निस्स्न्ग्ग्व्य्व्हार्त्वाव्भाव्न्व्र्ज्ञात्। न्द्रियाण्याशु सत्त्वं च परिवर्धते भवसं. 4.15 शरीरनाशदर्शित्वाद्वासना न प्रवर्तते म.पू. 4188 निष्कामानामेव श्रीविद्यासिद्धिआ सौभाग्य.4 निस्सनः प्रज्ञया भवेत् । निश्चलं निष्कुलप्रवृत्तिः, निष्केवलज्ञानम् निर्वाणो. 1 / निश्चरञ्चित्तमेकीकुर्यात्प्रयत्नतः भद्वस. 45 निष्क्रम्य वनमास्थाय ज्ञानयज्ञो निस्संशय ऋषिः, निर्वाणो देवता निर्वाणो. 1 जितेन्द्रिय्ः। कालकाङ्की चरनेर निस्सृतः सर्वभावेभ्यश्चिळ यस्य ब्रह्मभूयाय कल्पते ना. प. 5/26 न विद्य्ते। मायुर्वे. 27 निष्क्रियोऽस्म्यविकारोऽस्मि - निहत्य धार्तराष्ट्रानः भ. गी. 1136 निर्गणोऽस्मि निराकृतिः म. वा. र. 9 / निहव एकारो विश्वेदेवा मौहो निष्ठा ज्ञानस्य या परा भ.गी.18150 / इकार प्रजापतिहि कारः प्राणः निष्ठा स्वेव विजिज्ञासितव्या छांदो.7/2011 स्वरोऽनं या वाग्विराद् छांदो.111302 निष्ठा वेदान्तवाक्यानामथ वाचा. निहितमस्मामिरेतपथावदुकं मनसि मैत्रा. 45 म्गोच्र्ः। महं सचित्परानन्द निहितं गुहायाममृतं विभ्राजमानप्रवास्मिन चेतरः महो. 211 / मानन्द तं पश्यन्ति विद्वांसः.. सुबालो. 811 गावरान
Page #375
--------------------------------------------------------------------------
________________ निहित उपनिषाद्वाक्यमहाकोशः मेस्पाप्मा 349 - - .. निहितं ब्रह्म यो वेद परमे व्योम्नि । नृसिंह इत्याह-यथा यजुरेवैतत् अव्यक्तो.3 संशिते । सोऽभुते सकलान्कामान्.. कठरु. 14 मृसिंह एवेकल पष तुरीय एष एवोगः नृसिंहो.4आर नीतिरस्मि जिगीषताम् m.gii.10॥38 दसिंह एष एव भीषण एष एव नृसिंहो.4आर नीरवाम स्वरं सान्द्र दक्षिणामिन नृसिंहत्वाशीषणत्वात्...एवद्ध नृसिंहो.75 दाहृतम् पं.ब्र.3 नृसिंह देवेश तव प्रसादतः । .. नीरागं निरुपासहं निर्द्वन्द्वं निरूपा. वेदात्मकं ब्रह्म निजं विजानते स्कन्दो. 13 __अयम् । विनिर्याति मनोमोहात्.. महो. 5/67 नृसिंहमनृसिंह भीषणमभीषणं नीरुजश्च युवा चैव भिक्षुर्भावसथे भद्रमभद्रं मृत्युमृत्युममृत्युमृत्यु __ वसेत् । परार्थ न प्रतिग्राह्य.. sN.so.2|93 नमाम्यनमाम्यहमनहं नृसिंनीलजीमूतसङ्काशं.. वनमालिनं... हानुष्टुभैव बुबुधिरे नृसिंहो. 61 सुधीः संस्मरेत्प्रजपेत् ना.पू.ता.4|12 नृसिंहश्चिद्रूप एव नृसिंहो. 9 / 1 नील: पतङ्गो हरितो लोहिताक्षस्तडि नृसिंह लोकसंहारं सजघान महाबलः शरभो. 5 गर्भ तवः समुद्राः । अनादिमत्त्वं । नृसिंह षष्ठं स्थानं (जानीयात्) नृ. पू. 2 / 3 विभुत्वेन वर्तसे यतो जातानि नृसिंहः स्वयमुद्भौं नृसिंहो.43 भुवनानि विश्वा श्वेताश्व.44 नृसिंहानुष्टुभैव जानीयात् नृसिंहो. 61 नीलाख्या सरस्वती तारोप. 3 / (OM) नृसिंहाय विद्महे वनखाय नीला च मुखविद्युन्मालिनी सर्वो धीमहि । तन्नः सिंहः प्रचोदयात् नृ. प. 413 षधीनां सर्वप्राणिनां पोषणार्थ नृसिंहोऽसौ परमेश्वरोऽसौ हि सर्वत्र सर्वरूपा भवति सीतो. 10 सर्वदा सर्वात्मा सन्सर्वमत्ति नृसिंहो. हार नीलतोयदमध्यस्था विद्युल्लेखेव नेति नेति नह्येतस्मादिति नेत्यन्यत्परं बृह. 2 / 3 / 6 भास्वरा । नीवारशूकवत्तन्वी पीता नेङ्गते न विवर्तते न च वीत इति छाग. 61 भास्वत्यणूपमा । तस्याः शिखाया नेङ्गते सोपमा स्मृता मध्ये परमात्मा व्यवस्थितः भ.गी. 6 / 19 महाना.9/12 [+कालिको.5+ नेति नेतीति रूपत्वादशरीरो भवत्ययम् वराहो. 2068 nA.u.tA.116 नेति मेतीति विहाय यदवशिष्यते नीहारधूमार्कानलानिलानां खद्योत. विद्युत्स्फटिकाशनीनाम् । एतानि सदद्वयं ब्रह्म तसिद्धथैलक्ष्यत्रयानुरूपाणि पुरःसराणि ब्रह्मण्यभि सन्धानः कतैव्यः अद्वयता. 2 व्यक्तिकराणि योगे अंतान नेतिनेतीत्यात्मा बृः.3।9।26+4।2।4 +4 / 4 / 22 नूनं चैत्यांशरहिता चिद्यदात्मनि ( अथ ) नेति नेत्येतदित्थेत्थेति आर्षे. 9 / 2 लीयते । .. सत्तासामान्यता तदा a. पू. 124 नेति हैवोवाच वेत्थो यथाऽसौ लोक नृकेसरिविग्रहं योगिध्येयं परं पदं एवं बहुभिः पुन: पुन: प्रयद्भिर्न साम जानीयाद्यो जानीते सम्पूर्यता 3 इति बृह. 6 / 2 / 2 सोऽमृत त्वं च गच्छति नृ. पृ. 15 नेति होवाच याज्ञवल्क्यो यथैवोपकनृचक्ष त्वा हविषा विधेम ते.बा.3।15।1 रणवतां जीवितं तथैव ते जीवितर [ महाना. 13 / 13+ चित्त्यु. 151. स्यादमृतत्वस्य तु नाशाऽस्ति नृषद्वरस दृतसयोमसदब्जा गोजा वित्तेनेति [bR.u.2।4।2+ बृह. 4 ॥ 3 ऋतजा अद्रिजा ऋतं बृहत् नेतोऽन्ये विद्यन्ते यच्च ये म इम [क्त्थो.5/2+म्हाना.8/6+12|3+ नृ. प. 31 / उपनिहिता इति छाण्दो.1।10।2 [R.a. 31714% मं. 41405 नेत्पाप्मानं मृत्युमन्ववायानीति बृह. 11310
Page #376
--------------------------------------------------------------------------
________________ 350 नेत्यन्यत् उपनिषद्वाक्यमहाकोशः नैनं पुरा नेत्यन्यत् परमस्त्यथ नामधेयर नैकत्राशी न बाह्यदेवार्चनं कुर्यात् (यटि.) ना.5.71 सत्यस्य सत्यमिति प्राणा वै नैका किता युक्तेति गुणान्निर्ममे ग. शो. 3 / 4 सत्यं तेषामेव सत्यम् बृह. 2 / 316 ! नैकान्नाशी भवेत्कचित् । चित्तशुद्धिनेत्यमृतम्, तदेतत्पुष्पफलं वाचो __ भवेद्यावत्तावन्नित्यं चरेत्सुधीः ना. प. 5 / 50 यत्सत्यम् 1ऐत्.3|64 नैतजाग्रन्न च स्वप्नः सङ्कल्पानामनेत्यां विजिज्ञासीततारं विद्यान्न सम्भवात् । सुषुप्तभावो नाप्येत__ मनोविजिज्ञासीतमंतारंविद्यात् को. त. 338 / दभावाजडतास्थितेः प. पू. 5/109 नेत्रस्थं जागरितं विद्यात्कण्ठे स्वप्ने नैतत्त्वय्युपपद्यते भ.गी. 2 / 3 ___ समाविशेत् [ब्रह्मो. 21+ ना. प. 5 / 13 | नैतदचीर्णव्रतोऽत्रीते-नमः परमनेत्रादिरहितोऽस्म्यहम् मैत्रे. 3214 ऋषिभ्यः मुन्न्द्द्.3।2।11 नेदममूलं भविष्यति छां. 6 / 8 / 3,5 नैतदब्राह्मणो विवक्तमर्हति समिधर नेदं ब्रह्मेति निश्चयः, एष एव । सोम्याहरोप त्वा नेष्ये chAM.u. 4 / 4 / 5 ___ क्षयस्तस्या अनेदमिति निश्चयः a. पृ. 5 / 19 नैतदशकं विज्ञातुं, यदेतद्यमिति केनो. 316,10 नेदीयसितमो इस दवीयसि तमा एव A. 71 नैतदेवा प्राप्नुवन्पूर्वमर्शत् ईशा. 4 नेन्द्रियं न शरीरं न नाम न रूपम् ग. शो. 3 / 2 / नैत सेतुमहोरात्रे सरतो न जरा न नेन्द्रियाणि नचैवार्थाः सुखदुःखस्यहेतवः आयुर्वे. 2 मृत्युन शोको न सुकृतं न दुष्कृतर नेन्मा पाप्मा मृत्युराप्नुवदिति या चरे ___..अपहतपाप्मा होष ब्रह्मलोकः छान्दो. 8 / 4 / 1 त्समापिपयिषेत्तेनो एतस्यै देवतायै नैतावता विदितं भवतीति बृह. 2 / 1 / 14 सायुज्यर सलोकतां जयति बृः.1।9।23 नैतां सवां वित्तमयीमवाप्तो यस्यां नेमामस्पृक्षदिदुदस्यमानः बा. मं. 3 मज्जन्ति बह्वो मनुष्या: कठो. 2 / 3 नेमा विद्युतो भान्ति कुतोऽयमग्निः कठो.5/15+ नैति मामेति सोऽर्जुन भ. गी. 49 [मुण्ड. 2।2।10+shvetaa. 6 / 14+ गुह्यका. 45 नैते सृती पार्थ जानन् भ.गी. 8 / 27 नेसे धावा पृथिवी न नक्षत्राणि नैनमूर्ध्व न तिर्यञ्च न मध्ये pari___ न सूर्यो न चन्द्रमाः (आसन् ) महो. 11 जप्रभत् । न तस्येशे कश्चन.. म्हाना.1|10 नेशे मे कश्च महिमानमन्यः बा. मं. 12 नैनमेते रश्मयः प्रत्यायन्ति बृह. 5 / 5 / 2 नेष्टं देहगृहं मप !.. नाशैकधर्मिणो अहि कैव कायस्य रम्यता नैनमेते रश्मयः प्रत्याययन्ति (मा.पा.) बृ. u. 5 / 4 / 2 महो. 3 / 30 ननं कृताकृते तपत: नेह नानास्ति किञ्चन [क्त्थो.4|11+ bR.u.4।4।19 बृह. 4 / 4 / 22 [त्रि.म.ना. 33+अध्यात्मो. 63+ निरालं. 11 नैनं चक्षुर्जहाति सर्वाण्येनं भूतान्यनेह नानेति चान्नायादिन्द्रो माया. भिरक्षन्ति बृह. 4 / 114 भिरित्यपि । बजायमानो वहुधा । नैनं छिन्दन्ति शस्त्राणि नैनं दहति मायया जायते तु खः पावकः [ भ. गी. 2123+ भवसं. 2038 नेहन्ते प्रकृतादन्यद्रमन्ते शिष्टवर्भनि । नैनं छिन्दन्ति शस्त्राणि नैनं दहत्यग्निः... सामर. 100 (सत्त्वस्थाः ) महो. 4118 नैनं पश्यन्त्यचेतसः bh.गी.15|11 नेहाभिक्रमनाशोऽस्ति भ.गी. rA40 नैनं पाप्मा तपति सर्व पाप्मानं तपति बृह. 4 / 4 / 23 नतदले नीलवर्णे यदा विश्राम्यते नैनं पाप्मा तरति सर्व पाप्मानं तरति बृह. 4 / 4 / 23 म्न्ः। तदा Rodhazca कामश्च नैनं पुरा कालाप्राणो जहाति बृह. 21110 मनोमिन्नमतिर्भटेत विश्रामो. 4 नैनं पुरा कालान्मृत्युरागच्छति बृह. 2 / 1 / 12
Page #377
--------------------------------------------------------------------------
________________ नैनं प्राणो उपनिषद्वाक्यमहाकोशः नैषा मनोनैनं प्राणो जहाति सर्वाण्येनं । नैव तत्र काचन भिदाऽस्त्यथ भूतान्यभिरक्षन्ति बृह. 4|113 तस्यायमादेशोऽमात्रश्चतुर्थोऽव्यवनैनं मनो जहाति सर्वाण्येनं हार्यः प्रपञ्चोपशमः शिवोऽद्वैत भूतान्यभिरक्षन्ति बृह. 41166 OMkAra आत्मैव संविशत्यात्मनाऽऽत्मानम् नृसिंहो. 217 नैनं मृत्युरानोति मृत्युरस्यात्मा भवत्येतासां देवतानामेको भवति बृद. 1127 नव तस्य कृतेनार्थो नाकृतेनेह कश्चन भ.गी. 3118 नैनं वारजहाति सर्वाण्येनं नैव त्यागफलं लभेत् भ.गी. 188 भूतान्यभिरक्षन्ति जा. 112 नैव देहादिसञ्चातो घटनदृष्टिगोचरः वराहो. 2024 नैनं वाचा स्मियं वनैनमस्त्री पुभान्वन् 1ऐत्.3।8। नैवमात्मा प्रवचनशतेनापि लभ्यते, न नैन विद्वांसमनृतं हिनस्ति । बहुश्रुतेन, न बुद्धिज्ञानाश्रितेन, न बृह. 5/5 / 1 सुबालो.9|14 नैनं श्रोत्रर जहाति सर्वाण्येन नैव सव्यापसव्येन भिक्षाकाले . भूतान्यभिरक्षन्ति __ बृह. 4.15 विशेगृहान् 1sN.so.2|63 ननं हृदयं जहाति सम्धिन नव स्त्री न पुमानेष न चैवायं भूतात्यभिरक्षन्ति बृह. 4 / 117 नपुंसकः । यद्यच्छरीरमादत्ते तेन नैनामूर्ध्व न तिर्यक्व न पश्यं तेन स युज्यते [ श्वेताश्व. 5/10+ भवसं. 2 / 25 परिजनभत् गुह्यका. 62 नैव खी न पुमानेषा नैव चेयं नैनां प्राप्य विमुह्यति न्पुण्स्का। यद्यच्छरीरमादत्ते भ.गी.2072 नैनेन किञ्चनानावृतं नैनेन ___तेन तेनैव युज्यते गुह्यका. 65 किश्वनासंवृतम् नैवं पापमवाप्स्यसि bh.गी.2॥38 बृह. 2 / 5 / 18 | नैवं शोचितुमर्हसि bh.गी.2|26 नैरात्म्यवादकुहकैमिथ्या दृष्टान्त नैव वाचा न मनसा प्राप्तुं शक्यो न हेतुभिः । भ्राम्यल्लोको न जानाति चक्षुषा । नीति अवतोऽन्यत्र वेदविद्यान्तरं तु यत् भैत्रा. 78 कथं तदुपलभ्यते कठो. 6.12 नैव किञ्चित् करोति स: भ.गी. 2020 नवातोऽयो ह्ययमात्मैकल एव नृसिंहो. 81 नव किश्चित् करोमीति भ.गी. 5 / 8 नैवात्मनःसदाजीवेविकारावयवौ तथा अद्वैत. 7 नैव कुर्वन्न कारयन् भ. गी. 5.13 नैवाददीत पाथेयं यतिः किञ्चिदनैव केनच नाय, कुत उ एतावत् __ नाप्दि। पक्कमापत्सु गृह्णीयात् 1sN.so.2|92 नैवास्या अन्तं गच्छत्यनन्ता हि दिशो प्रतिगृह्णीयात् बृह. 5 / 14 / 6 दिशो वै सत्राट नैव चिन्त्यं न ( चाचिन्त्यमचिन्त्यं ) बृह. 4 / 1 / 5 नै किचनाप आसीत् बृह.12.1 +सुवालो. 61 चाचिन्त्यं नाचिन्त्यं चिन्त्यमेव c। / तेन सुरभि न दुर्गन्धि विजानाति छान्दो. 102 / 9 पक्षपातनिनिर्मकं ब्रह्मा सम्पद्यते नैवेनं युः पितृहासीति, मातृ(दामम् त्रिता.946+ प्र. वि.6 ___ हसीति, न भ्रातृहासीति.. छांदो. 715 / 3 नैव तत्र कान भिदाऽस्त्यत्र हि नैवैषोऽस्य दोषेण दुष्यति छाण्दो.8|1011,2 भिदामिव मन्यमानः शतधा नेषा तकण मतिरापनेया प्रोकाऽन्येसहस्रधा भिन्नो मृत्योः स मृत्यु नैव सुविज्ञानाय प्रेष्ठ कठो. 219 मानोति तदेतदद्वयं स्वप्रकाशं नैषा योगसिद्धिः (पूर्वोक्का) महावा. 2 महानन्दमात्मैवैतत् नृसिंहो. 87 / नैषा ( पूर्वोक्ता) मनोव्यः महावा. 2
Page #378
--------------------------------------------------------------------------
________________ 352 नैषा स. उपनिषवाक्यमहाकोशः ध्यासोप. नैषा समाधिः ( पूर्वोक्ता) महावा. 2 नोत्तिष्ठति न तिस्स्त्थ्ति। न याति न नेषोऽधकारोऽयमात्मा महावा. 2 : पायाति न च नेह न चेह वित् महो. 5 / 102 नैष्कर्म्यसिद्धि परमा भ.गी. 18149 नोत्थापयेत्सुखासीनं शयानं न नैकर्म्य पुरुषोऽभुते भ.गी. 24 / प्रबोधयेत् । मासीनो गुरुमासीनं नैष्कर्येण न तस्यार्थस्तस्यार्थोऽस्ति शयानं न प्रबोधयेत् शिवो. 731 __ न क्र्म्भिः|..य्स्य्निर्वास्न्म्न्ः मुक्तिको.2|20 नोदेति नास्तमायाति सुखदुःखे नो एतनाना तद्यथा रथस्यारेषु नेमि मन:प्रभा । यथाप्राप्तस्थितिर्यस्य रर्पिता नामावरा अर्पिता एवमेवैता स जीवन्मुक्त उच्यते वराहो. 4 / 22 भूतमात्राः प्रज्ञामात्रास्वर्पिता: नोद्विजेत् प्राप्य चाप्रियम् भ.गी.5/20 प्रज्ञामात्राः प्राणे अर्पिताः को. त. 39 नोदेगी न च तुष्टात्मा संसारे नो एव स्वयं नास्य प्रजा पुरा नावसीदति महो. 663 कालात्प्रवर्तते को. त. 416 नो न वेदेति वेद च केनो. 212 नो एवं स्वयं नास्य प्रजा पुरा नोपजन र स्मरन्निद शरीर * स यथा ___ कालात् सम्मोइमेति कौ.त. 4312 प्रयोज्य आचरणे युक्त एवमेवायनो एव स्वयं नास्य प्रजा पुरा मस्मिन्छरीरे प्राणो युक्तः छाण्दो.8।12।3 - कालात्प्रमीयते. को. त. 4 / 13 नोभयतः प्रज्ञो न प्रज्ञानघनोन नो एवान्यत्रैतस्माद्वसाऽपराणि प्रज्ञो नाप्रज्ञोऽपि नो विदितं वेद्यं पच वर्षाणि छाण्दो.8।11।3 नास्तीत्येतनिर्वाणानुशासनमिति सुबालो.5|15 नो एवासाधुना कनीयानेष सर्वेश्वर नोभयतः प्रज्ञा प्रज्ञानघनां...चतुर्थ__ एष भूताधिपतिरेष सेतुर्विधरणः बृह. 4 / 4 / 22 खण्डात्मिकां मन्यते श्रीवि.वा.41 नो एवासाधुना कर्मणा कनीयानेष नौषधानि न मत्राश्च न होमा न होवैनं साधु कर्म कारयति तं जपस्तथा । त्रायते मृत्युनोपेतं यमन्वानुनेषत्येष एवैनमसाधुकर्म जरया चापि मानवम् भवसं.2016 कारयति को.त. 319 व्यग्रोधफलमत माहरेतीदं भगव नो एवेमानि भूतानि विनाशमेवा इति मिन्धीति छाण्दो.6|121 पीतो भवति नाहमत्र भोग्य । न्यमीमिषदा 3 इत्यधिदेवतम् केनो.44 पश्यामि [छांदो. 81121,2 न्यायार्जितवन श्रान्ते श्रद्रया वैदिके नो चेन्मौनं समास्थाय निर्मानो ज्ञे। अन्यद्वा यत्प्रदीयन्ते ग्त्म्त्स्र्ः|भाव्य्न्म्न्सा विष्णु वहानं प्रोच्यते मया जा. द. 27 लिपिकर्मार्पितोपमः महो. 3397 न्याय्यं वा प्राप्य चाप्रियम् नोधारयेच तद्वाक्यमुश्चार्य नरकं । भ.गी.1815 व्रजेत् । (न गुरोरप्रियं कुर्यात् न्यास इति ब्रह्मा, ब्रह्मा हि परः, पीडितस्ताडितोऽपि वा) शिवो. 7137 परो हि ब्रह्मा म्हाना.16|12 नोच्छुसेन निश्श्वसेनंव गात्राणि । न्यास इत्याहुर्मनीषिणो ब्रह्माणं महाना.17512 चालयेत् । एवं भावं नियुखीयात् न्यासोपयोगस्तथैवार्घ्यदाने च... कुम्भकरयेति लक्षणम् . ना. 14 | बीजन्यासो हंसन्यास इति..वर्णयन्ति सूर्यता. 31 इत्युपनिषदाक्यमहाकोशस्य पूर्वार्द्धः ।
Page #379
--------------------------------------------------------------------------
________________ Jain Education international
Page #380
--------------------------------------------------------------------------
________________ New Relese... SABDARTHA CINTAMANIH BY BRAHMAWADHUTA SRI SUKHA NANDA NATHA शब्दार्थचिन्तामणिः प्रणेता-ब्राह्मावधूत श्रीसुखानन्दनाथः संस्कृत साहित्यानुशीलने शब्दकोशानामत्यन्तं म्ह्त्त्व्म्स्ति। यथा एकस्यैव समानार्थकशब्दानां संकलनं "अमरकोशत्वेन प्रसिद्धम्, तथैव प्रत्येकानां शब्दाना धातु-प्रत्यय-विकारादि-प्रदर्शनपूर्वकमीभिव्यक्तिक्रमे वाचस्पत्यम्ब्दस्तोममहानिधि - बाङ्चयार्णव - अभिधान राजेन्द्र-शब्दकल्पद्रुमादयः कोशाः । भारतीय म्नीस्सिभिरार्चिताः। अदसीयेषु कोषग्रन्थेषु प्राचीनतमः कोषः श्रीसुखानन्दनाथविरचितः" "शब्दार्थचिन्तामणि" विद्य्ते। इदमीयस्य शब्दकोशस्य प्रथमं प्रकाशनं वैक्रमाब्दे 1921 तः 1941 मध्ये भागचतुष्टये उदयपुराधीश श्रीमहाराणा-सज्जनसिंहाऽज्ञया आगरातो जात्म्। कोशेऽस्मिन् निरुऋ-व्याकरणादि-प्रसिद्धाकारग्रन्थानां प्रमाणानि शब्दव्युत्पत्तिपूर्वकं संकलितानि न्ति। कतिपय कठिनशब्दार्थानां विवेचनं समाधानयुतं यथादस्मिन् कोशे वरीवर्ति, तथादन्यत्र सर्वथा durlbhaayte। For Private 8 Personal use only