________________
पान्तस्म
२०४ ततश्च उपनिषद्वाक्यमहाकोशः
ततः पसतच दशमे मासि प्रजायते।
ततस्तेमुक्तामामनुविशन्ति विज्ञानजातश्न वायुना स्पृष्टो न
मयेनालेन, न पुनरावर्तन्ते । भस्मजा.२०१५ स्मरति जन्ममरणम् (गर्भः) निरुक्तो. १५८ ततस्त्रयोदशाहेनलयेनापि.. सिद्धि ततश्च महदाद्या ब्रह्मणो महामाया
लभते चिन्तनादपि
भमन. ११६३ सम्मीलनात् पश्चभूतेषु गन्ध
सतःकनीयसाएवदेवाज्यायसाअसुराः बृह. ११४१ वती पृथिव्यासीत्। गोपीचं. ८ तसःकराणाहकारसृष्टवान् (गणेशः) ग.शो. ४।३ ततश्चन्द्रः प्रजापतिशक्रो,ततो
ततःकण्ठान्तरे योगी समूहन्नाडिमाया ( भवति) कामराज. १ सश्चयम्
क्षुारको. १५ ततश्च हृदेशे महान्तं पुरुषं गजवक्त्रं
ततःकालवशादेव यात्मज्ञानविवेकसः । ...श्रीहृत्कं..दृष्ट्वा स्तुवन्तिस्म ग. शो. ४७ योगाभ्यास स्थितश्वरन्... त्रि.ना. २०१८ ततश्चाने कोटिसूर्यप्रकाशमानन्द
ततः कालवशादेव प्रारब्धेतु क्षयंगते। रूपं गजवक्त्रं विलोकयति ग. शो. ३१६ ब्रह्मप्रणवसन्धानंनादोज्योतिर्मयः ततश्चात्मानमिति मन्यते स्म । न
शिवः । स्वयमाविर्भवेदास्मा.. ना.बि. २९ चैवमतः परं किश्चित्
ग. शो. ३२६ तत: कालवशादेवप्रारब्धेतुक्षयंगते। ततश्चाध:प्रदेशे दश दिक्षु भ्रमन्तो
_वैदेहीं मामकी मुक्तिं यान्ति... मुक्तिको. ११४ न कश्चित् पश्यन्ति स्म ग. शो.४।६ ततः कुरु यतात्मवान्
भ.गी. १२।११ ततश्चाप्रमादेन निवसेत् ... काश्यां
। ततः कूर्च व्योम षष्ठस्वरबिन्दुलिङ्गरूपिण्याम भस्मजा. २।१६ मेलनरूपम्
तारोप. ३ सतश्चाइकारादिपञ्चतन्मात्राजायन्ते ग. शो. २।५ ततः कृशवपुःप्रसन्नवदनो..निमुक्तसतश्चाहतं वासः परिधत्ते
रोगजालो जितबिन्दुः पटुमि__ पाप्मनोपहत्यै
भस्मजा. २।२ ।
भवति ततश्चैकादशाहेन लयस्थस्य लयो
शांडि.१७१४
ततःक्षत्रं बलमोजश्च जातम् चित्त्यु. १०९ दयात् । मनसा सहितः सोऽपि गंतुमिच्छति दूरतः
अमन. श६१ तत: पक्ककषायेण नूनविज्ञातवस्तना। ततश्वीमिति ध्वनिरभूत्स गजाकारः ग. शो. ४६ शुभोऽप्यसो त्वया त्याज्यो ततस्ततो नियम्यैतत्
भ.गी. ६२६
वासनौघो निराधिना मुक्तिको.२१३१ ततस्तद्वृत्तिनैश्वल्यं कुम्भकः प्राणसं.
ततः पतिश्च पत्नी चाभवता यमः...प्रत्याहारः स विज्ञयः.. ते.बि. ११३३
। तस्मादिदमर्धबृगलमिव.. बृह. ११४३ ततस्तस्मान्निर्विशेषमति निर्मलं भवति त्रि.म.ना. ४१
ततः पदं तत्परिमार्गितव्यम् भ.गी. १५।४ ततस्तादृग्गुणगतं मनो भावयति
तत: पद्मासनं बद्धा समग्रीवोदरः क्षणात् । गन्धतन्मात्र तस्मात्.. महो. ५।१५१ सुधीः ।...प्राणं घ्राणेन रेचयेत् यो. कुं. ११३२ ततस्तु तं पश्यते निष्कलं ध्याय
ततः परतरं शुद्धं व्यापकं निर्मलं मानः (मात्मानं) __ मुण्ड. ३।१३८ । शिवम् । सदोदितं परं ब्रह्म.. ना.बि. १७ ततस्तुतांपश्यतिनिष्कलांच (ज्ञानेन) गुह्यका. ३७
| ततः परमेष्ठी व्यजायत,सोऽभिसतस्तु सम्बभूवासौ यद्गिरामप्य
जिज्ञासत किंमेकुलं किंमेकृत्यमिति अध्यक्तो. १ गोचरः । यच्छून्यवादिनां शून्यं.. अ.पू. ३।१९ । ततः परं ब्रह्म परं बृहन्तं यथा ततस्तेजोहिरण्मयमण्डलम् । तत्र ब्रह्मा
निकायं सर्वभूतेषु गूढम् । चतुमुखोऽजायत
महो. ११४ ....ईशं तं ज्ञात्वाऽमृता भवन्ति श्वेता. ३७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org