SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ अभूतो. उपनिषद्वाक्यमहाकोशः अमात्रअभूतो हि यतश्चार्थोनार्थामासस्ततः.. म. शां. २६ । अभ्रं धूमः ( पर्जन्याने) छान्यो.५/५१ अभूमिपतितं गृह्णीयात्पात्रे पूर्वोदिते गृही, अभ्रं भूत्वा मेघो भवति छां. ५।१०।६ गोमयं शोषये द्विद्वान् बृ. जा. ३८-अभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि छां. ८।१२।२ अमेददर्शनं ज्ञानं, ध्यानं निर्विषयं अाणि धूमः ( पर्जन्यानेः) वृह. ६।२।१० मनः, स्नानं मनोमलत्यागः शौच अभ्राणि सम्प्लवंते स हिङ्कारः छा. २।१५।१ मिन्द्रियनिग्रहः [मैत्रे.२२ +स्कन्दो.११ अभ्राणिसंप्लवन्ते सहिगे मेघोजायते छां. २॥१४॥ (१) अमेदेन प्रशस्यते, नानात्वं... अद्वैत..१३ अमतं च मतं मातमविज्ञातं च पचन. २८ अभ्यङ्गं स्त्रीसङ्गमिव (त्यजेद्यतिः) ना. प. ७१ अमतं मतं (येन भवति) छान्दो.६।१।३ अभ्यसेद्ब्रह्मविज्ञानं...श्रवणादिना ना.प. ६७ मतं मन्तृ ( अक्षरब्रह्म) बृह. ३३८।११ अभ्यस्तैःकिमुदीर्घकालमनिलैयाधिप्रदेः अमन. २१४१ अमतो मन्ता, अविज्ञातो विज्ञाता अभ्यस्यमानो नादोऽयं बाह्यमा (आत्मा) नान्योऽतोऽस्ति द्रष्टा बृह. ३१७१२३ वृणुते ध्वनिः ना. बि.३२ | अमदथै नहि प्रेयो मदथै नस्वत:प्रियम् वराहो. २७ अभ्याशोह यदस्मै स कामःसमृद्धयेत छो.३१॥३॥१२ अमनसो हि स्यात् , मब्रवीत्तु ते... वृद. ४।१।६ अभ्याशो ह यत्तेकपूांयोनिमापद्येरन् छां.स.५।१०।७ अमनस्कम प्रोत्रमपाणिपादं ज्योतिः.. ब्रह्मो. ३ अभ्याशोह यत्तेरमणीयांयोनिमापोरन् छो.उ.५।१०१७ अमनस्कस्वरूपं यत्तन्मयो भव महो. ५।५१ अभ्याशोह यदेनं साधवो घोषा आच.. छां. ३।१९।४ अमनस्कं सुशिष्येषु संक्रम्येन्द्रियज अभ्याशोह यदेनं साधवो धर्मा । सुखम् । निवारयन्ति ते वन्द्या बा च गच्छेयुः [छान्दो.२।१।४ +३।१९।४ गुरवोऽन्ये प्रतारकाः अमन. २।४४ अभ्यासकाले प्रथम शस्तं क्षीराज्य अमनस्कः सदा शुधिः, स तु तत्पर. भोजनम् [यो.स.४८+ शाडि.१७५ ___ मानोति यस्माद्भयो न जायते कठो. १७ अभ्यासतो मनःपूर्वविश्लिष्टंचलमुच्यते अमन.२।९६ अमनस्केक्षणं लाभकामक्रोधादिवन्धनं ममन. २८० अभ्यासमेदतो भेदः फलंतु सममेव हि यो. त. १११ अमनस्केनमित्रेण..सुखीसजायतेमुनिः अमन. २८२ अभ्यासमात्रनिरता नविन्दन्नेह मेलनं यो. कुं. २६ अमनस्ता तदोदेति परमोपशमप्रदा म.पू.४।४८ अभ्यासयोगयुक्तेन भ. गो. ८८ +मुक्ति२।२९ अभ्यासयोगेन ततः ... भ.गी.१२।९ अमनस्तां तदा यातिप्राधाभावेतप्रदं पदेतो. ३२ अभ्यासवासनाशक्त्या तरन्ति अमनीभावे द्वैतं नैवोपलभ्यते मौत.३१ भवसागरम् . यो. कुं. ३११८ अमन्तव्यमबोद्धव्यं नृसिंहो. ९९ अभ्यासं बहुजन्मान्ते कृत्वा.. यो. कुं. २१७ अमन्यतात्मनोऽसुराअतोन्यतामेतेषां मैत्रा. ७१० अभ्यासं मेलनचैव युगपवसिद्धयति यो. कुं. २।५ अमन्ताऽश्रोताऽस्प्रष्टा मैत्री. ६।११ अभ्यासं लभते ब्रह्मन् यो. कुं, २६ अमरत्वादजरत्वात् नृसिहो. ७१ अभ्यासात्साधुशास्त्राणां करणात्पुण्य अमरपदं तत्स्व रूपं निर्वाणो. ३ कर्मणां...वस्तुष्टिः प्रसीदति अक्ष्यप. २१ अमरी यः पिबेन्नित्यं नस्यं कुर्वन... श्यो.स. १२८ अभ्यासानुज्ञानं क्रमेण परिपकं भवेति त्रि.म.ना.५।४। अमोमत्येनास योनिः १ऐत. १९८४ अभ्यासाद्रमते यत्र भ.गी.१८।३६ [+ऋक्सं. १।१६४।३८ अभ्यासान्नितिकारं गुणरहिताकाशं · अमलान् प्रतिपद्यते भ.गी.१४।१४ भवति विस्फुरत्तारका,.. म.ग्रा. ११३ अमहान्तमबृहन्तमजमात्मानं मत्वा अभ्यासेन तु कौन्तेय भ.गी.६।३५ धीरो न शोचति सुबालो. ३१ अभ्यासेनपरिस्पन्दे..मनाप्रशममायाति प. पू. २।३२ अमात्रश्चतुर्थोऽव्यवहार्यः..शिवोऽद्वैतः माण्डू. १२ अभ्यासेऽप्यसमर्थोऽसि भ.गी.१२।१ अमात्रश्चतुर्थो व्यवहार्यः प्रपञ्चोपशमः अभ्युत्थानमधर्मस्य भ. गी. ४७ शिवोऽद्वैत ॐकार आत्मैव नृसिंहो. २७ पनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016083
Book TitleUpnishad Vakya Mahakosha Part 1
Original Sutra AuthorN/A
AuthorGajanand S Sadhale
PublisherRupa Books Jaipur
Publication Year1991
Total Pages380
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy