________________
अभयं
उपनिषद्वान्यमहाकोशः
अभूति.
ममय पदमश्नुते म. शां. ७८ | अभिप्रतारिन् बहुधा वसन्तं
छां.उ.३।४।६ अभयं वै जनक प्राप्तोऽसीति होवाच बृह. ४ारा४ अभिप्राण्य हैवालमत्रप्स्यत् २ऐत.१४ अभयं वै मय [वृ. उ. ४।४।२५+ नृसिंहो.८२ अभिप्राण्यापान्यादिन्टियेण ते रेतसा अभयं सत्त्वसंशुद्धिः
- भ.गी. १६१ रे । आदद इत्यरेता एव भवति बृह.६।४।१० अमयं सर्वभूतेभ्योदत्वाचरतियोमुनिः ना.प.५।२८ | (अथ) अभिप्रातरेव स्थालीपाकावृताज्यं अभयं सर्वभूतेभ्योनमेभीतिःकदाचन प्रा.हो. ११० चेष्टि स्थालीपाकस्योपघातं बृह. ६।४।१९ नभयं सर्वभूतेभ्यो मत्तः सर्व प्रवर्तते ना. प. ४।४६ अभिप्रा नदथ मोपसीदथाः छां.उ.६।१।२
[+आरु. ३+ प.हं. प. ६ अभि प्रेहि दक्षिणतो भवा मा अभयं सर्वभूतेभ्यो मत्तः स्वाहेत्यु
वृत्राणि जवनाव भूरि [ऋक्सं. ८।३।१८।७. बाहुर्भूत्वा ब्रह्माहमस्मीति चिन्तयन्.. प. हं. प.५ =म.१०८३१७ +अथर्व. ४।३२१७ +वनदु.१०६ अभयं हि वै ब्रह्म भवलि,य एवं वेद बृह.४।४।२५ (अतः) अभिभूतत्वात्सम्मूढत्वं प्रयाति [+नृसिंहो. ८+ गोपा. २०१४ (आत्मा )
मैत्रा. ३२ अभयाद्भयमापतेत्ते
. बि.५।२३ । अभिभूतः प्राकृतैर्गुणैरित्यत.... मैत्रा. २२ अभागः सन्नप परेतोऽअस्मि
वनदु. १०४ अभिभूयत्ययं भूतात्मोपसंश्लिष्टत्वात मैत्रा. ३३३ [परक्.८।३।१७-म.१०।८३५+अथर्व. ४।३२।५ अभिमन्ता जीवो नियन्तेश्वरः नृसिंहो.९।४ अभावश्च रथादीनां श्रूयते..वैतथ्यतेन.. वैतथ्य. ३ अभिमन्थतिसहिकारः,धूमोजायते स.. छान्दो.२०१२ भभावं यातुभावना...अमनस्त्वंमनो.. अ. पू. ५।३८ अभिमानाध्यक्षःक्रोधज्यं...धनुगृहीत्वा मैत्रा. ६।२८ सभास्करममर्याद निरालोकमतःपरं सुबा. १५२ | अभिमानित्वं प्रयातः
भैत्रा. ३२ अमिनन्त्ययोधनः (यदिदं) मा. २२. अभिवन्दनाद्रोगनाशिनी (तुलसी) तुलस्यु. २ अभिजातस्य भारत भ.गी. १६६३ अभिव्याप्यायतो भूत्वा
गोपी. ५ अमिजातोऽसि पाण्डव भ.गी.१६१५ । अभिव्याहाराय वाक्
छां.उ.८।१२।४ अमितृन्दन्ति पडीशिकाभिः ( यदिदं) आर्षे. श२ अभिव्याहार्षन्नेव विद्यात...
३ऐत. १।६।४ अमितो ब्रह्म निर्वाणं
भ.गी. ५।२८
अभिव्याहृत्य हैवान्नमत्रप्स्यत् २ऐत. ३३३
अभिशस्तं च पतितं...वर्जेयित्वा अभिस्वा शूरनोनुमोऽदुग्धा इव धेनवः अ. शि. ३.५
। चरेद्वैक्षं सर्ववर्णेषु चापदि सं. सो. २०७४ [ऋक्सं. ५।३।२-मं. ७१३२।२२ +बटुको. १
| अभिषीवयन्ति वधीभिरभिप्रथन्ति अमिधावत मम यशसा विराजं वा अयं.. कौ. उ. १३
अभिसंधाय तु फलं
भ.गी.१७१२ अभिध्यातुर्विस्तृतिरिवैसदित्यत्रोदाहरंति मैत्रा. ७।११
अभि हि प्राणेन मनसेस्यमानो वाचा ममिथ्यायन वर्णरतिप्रमोदानतिदीर्धे
नानुभवति
१ऐत.३।५।३ जीविते को रमेत
८ अभि हैनसर्वाणिभूतानिसंवाञ्छन्ति केनो. ४।६ अमिनद्धाक्ष आनीतोऽभिनद्धाक्षो
| अभीहि मन्यो रावसस्तवीयान्...विश्वा _ विनष्टः, तस्य यथाऽभि... छां. ६।१४।१ वसून्याभर,नः[ऋक्सं.८।३।१८ +वनदु. १०२ (6) अभिनद्धाक्षो विनष्टः (आनीतः) छां. उ.६।१४ =मं. १०८३१३+अथर्व.४।३।३ (१) अभिनन्वा विस्फुलिङ्काः
छां. ५।८।१+ | अभूतस्यापरे धीरा विवदन्तः परस्परं अ.शां. ३ तस्मिन्नेतस्मिन्नानौ देवा रेतो बृह. ६।२।१३ अभूतं नैव जायते, विवदन्तोऽद्वयाः... अ. शां. ३ अभिनवमलदसङ्काशा..कालिकाध्येया कालिको.१ | अभूताभिनिवेशाद्धि...तत्प्रवर्तते अ. शां. ७९ मभिन्नार्थोलयेनापि..लधिनाभवेसिद्धिः अमन. १६७ अभूताभिनिवेशोऽस्ति द्वयंतत्रनविद्यते, अमिपजिउलाभांश्च जुगुप्सेतैव सर्वशः ना.प. ५।१९ द्वयाभावं स बुद्धयैव...
अ. शां. ७५ अभिपूजितलाभैस्तुयतिर्मुक्तोऽपिबध्यते ना.प. ५।२२ । अभूतिमसमृद्धिंचसर्वान्निर्गुइमेपाप्मानं सामिप्रतारिणं च काक्षसेनि बिभिक्षे छां.उ.४।३।५ (मे गृहात) [महाना. १४।२०+ ऋखि.५।८७
जाते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org