________________
४४
अप्राणाउपनिषद्वाफ्यमहाकोशः
अभयं अप्राणादिहयस्मात्सम्भूतःप्रा संज्ञको
| अबाह्यं नतदभाति किञ्चन [ब्रह्म बृह. ३१८१८ जीवस्तस्मात्प्राणोवतुर्याख्येधारयेत् ता. ६।१९ अबिभ्रदग्नआगहिश्रियामापरिपातय महाना.१११० अप्राणोनिरात्माऽनन्तोऽभय्यः [मैत्र. दार८+७४ अबुद्धिपूर्वकमिदैवावर्ततेंशेन मैत्रा.२१५ अप्राणोऽमनाः सच्चिदानन्दमात्रः... नृसिंहो. ७६ अबृहन्तमजमात्मानं मत्वा धीरो अप्राणोऽहमकायोऽहमनङ्गोऽस्मि ब्र. वि. ८१ न शोचति
सुबालो. ३१ अप्राणोह्यमनाःशुभ्रोबुद्धयादीनांहि
(१) अबोद्धाऽकर्ताऽविज्ञाता भवति छां.उ. ७।९।१ सर्वदा । साक्ष्यहं सर्वदा नित्यः सर्वसारो. ८ अन्जकाण्डंजगदीजंधृतपाणौस्वलीलया कृष्णोप. २४ अप्राणोह्यमना शुभ्रोद्यक्षरात्परतःपरः सुण्ड. २।१।२ । मन्जपत्रमधःपुष्पमूर्ध्वनालमधोमुखं ध्या. बि. ३३ मप्राप्तशरीरसंयोगमिव कुर्वाणो सर्वसा. ५ अब्जा गोजा ऋतजा अद्रिजा ऋतं कठो. ६२ अप्राप्तं हि परित्यज्य...सन्तुष्ट
[.मं.४१४०५+महाना.८.६+ नृ. पू. ३।३ इति कथ्यते
महो. ४॥३६
| अन्जोऽजुषन्तःप्रएतत्पतन्तः..प्रवालः पारभा. ९९ अप्राप्य मनसा सह [तै.उ.२।४,९ शां. २॥१॥३ | अब्दतेष्वेव कायषु मृत्युवँसम्प्रकर्षति भवसं. ११४० अप्राप्य मां निवर्तते
भ. गी. ९।३ अब्धिवद्धतमर्यादाः [ना.प.५।२५+ महो. ४।२२ अप्राप्य योगसंसिद्धिं
भ.गी. ६।३७ अब्रवीत्तु ते तस्यायतनं प्रतिष्ठाम् बृह. ४।१।२ अप्रियवेत्तेव भवत्यपि रोदितीव छां.८५१०१२,४ अब्रवीन्म उदकः शोल्बायनः अप्रिया ज्ञातयः दुष्कृतं ( उपयन्ति) को. उ. १४ । प्राणो वै ब्रह्मेति
बृह. ४।१।३ अप्सरसोभानवीयाश्चमरीचयोनाम मंत्रा. ६।३१ अब्रवीन्मेगर्दभी विपीतो भारद्वाजः अप्सरासचयानेधा गन्धर्वेषुचयन्मनः महाना.१३१४ नोति
बृह. ४.१५ अप्सु पुरुष पतं...ब्रह्मोपासे
बृह. २।१८ । अब्रवीन्मेजित्वाशैलिनिः वाग्वै ब्रह्मेति अप्सु पुरुषस्तमेत्राहमुपासे
को.उ. ४११०
[शैलिनो वाग्वै-मा. पा.] बृह. ४।१२ अप्सुचारिणःशाकुनिकाःसूत्रयन्त्रेणो
अब्रवीन्मे बकुर्वाणश्चक्षुर्वै ब्रह्मेति बृह. ४३०४ त्योदरेऽनौ जुहोति
मैत्रा. ६।२६
अनवीन्मे सत्यकामो जाबालो अप्सुज्योतिः प्रतिष्ठितं ज्योतिष्वापः.. तैत्ति. ३१८
___ मनो वै ब्रह्मेति.
बृह. ४१६ अप्सु प्रक्षेपो लवणस्येव घृतस्य
अब्रह्मचारी ब्रह्मचारी भवति गायत्रीर. ११ चौष्ण्यमिव
मैत्रा. ७११
अब्रह्मजन्मदोषाश्च प्रणश्यन्ति दत्तात्रे. १६६ अप्सु लोहितं च रेतश्च निधीयते
बृह. ३।२।१३
अभक्ष्यपरिहारश्च..शौचमित्यभिधीयते भवसं. ३२२ अफलप्रेप्सुना कर्म
भ.गी.१८।२३ अफलाकातिभिर्यज्ञः
भ.गी.१७/११
अभक्ष्यस्य निवृत्त्या तु विशुद्धं अफलाकाटिभिर्युक्तः
भ.गी.१७११७ हृदयं भवेत्
पा. ७.४१ अबननपुरुषपशुम् [ऋक्सं.८।४।१९% मं.१०१९०११५ अभक्ष्यभक्षणोत्पन्नं मिथ्याज्ञानसमु
. [वा. सं. ३१।१५ चित्त्यु.१२।३। द्रवम् । सर्वे विलीयते...कीर्तनात् रामो. ५।३ प्रबन्ध्वेकेददतःप्रयच्छाद्दातुं चेच्छक
अभक्ष्यं द्वैतभावनम्
मैत्रे. २।१० वारस स्वर्ग एषां
सहवै.१० अभक्ष्यं ब्रह्मविज्ञानविहीनस्यैवदेहिनः पा. ७.४२ (?) अबलिमानं नीतो भवति छा.उ. ८।६।४ अभयमशोकमनन्तम्
सुबालो.७।२४ अबलीयान् बलीयांसमाशंसते धर्मेण बृ.उ.१।४।५ अभयमशोकमानन्द तृप्त [ब्रह्म] [ मंत्रा. ६२३१७३ बंशे पूरयेद्योगी नारायणमुदप्रधीः त्रि.ना.२।१४ । । थि) अभयं कृणुहि विश्वतो नः महाना.५।११ अबाधकरहस्स्थलनिकेतनो..सच्यासेन
अभयंचमनुष्याणां..वायुर्वैविश्वतोमुखः योगो. १२ देहत्यागं कति स परमहंसः याज्ञव. ३
अभयं तितीर्षतां पारं...नाचिकेतं अबाधकोऽस्त्ये।, यस्मादिक्षुहिरण्यं...
शकेमहि [शकेमसि--मा. पा.] कठो. २।२ रएं...चेत्स ब्रह्मदा भवे
'यं त्वा गच्छताद्याज्ञवल्क्य यो नो.. बृह. ४।२।४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org