________________
ऋग्वेदो
--
उपनिषद्वाक्यमहाकोशः
ऋतुका.
१०७ अग्वेदो यजुर्वेदः सामवेदोऽर्वाङ्गिरसः..
जुवकादिकामासमलातस्पन्दितं मस्यैव (महतो भूतस्म).. निश्श्व
स्था.. विज्ञानस्पंदितं तथा प. शां. ४७ सितानि[बह+२।४१०+४।५।११ मै.६॥३२ मतभुग्गुणमयेनपटेनात्मानमंतअग्वेदोऽस्याः (गायत्र्या:) प्रथमः पादः गायत्रीर. ३ (यावस्थितः
मैत्रा. २०११ ग्वे गायत्री, यजुरुष्णिक्, मनुष्टप्
तमवादिष, सत्यमवादिषम् तैत्ति. १।१२।१ साम,समादित्यो भवति ग. पू.११११ तमात्मा परब्रह्म सत्यमित्यादिका ऋग्वे प्रयमः पादः
ग.पु. १११३ बुधैः। कस्पिता.. संज्ञा महो.४।४५ भन्दै भूः सा माया भवति
ग. पू. ३२१ | ऋतमेकाक्षरंब्रह्मव्यक्ताव्यसनातनं विष्णुह. ११७ ऋग्वै वसुयेजू रुद्राः सामादिस्याः ग.पू. ११११ ऋतवश्व मे भूयात
चित्त्यु. ७३ पर्य यजुर्मयं साममयं ब्रह्ममय
ऋतवोऽङ्गानि मासाश्चाधमासाश्च ममृतमयं (सुदर्शन) भवति नृ .पू. ५७
पर्वाणि. अहोरात्राणि प्रतिष्ठा बृह. २०१० सायं साममयमुद्राखा, स एष
तस्पृशमिति सत्यं वै वागृचास्पृष्टा १ऐत.३१६२ सर्वस्यै प्रयीविद्याया मात्मा को. उ. २६
। तस्यतन्तुविततंविनृत्य (विवृत्य) तदपश्यत्तदभवत्प्रजासु
महाना.२।६ मच एव मधुकता, ऋग्वेद एव पुष्पं छान्दो. ३।१२२
ऋतस्य पदे कवयो निपान्ति चित्यु.११॥४,५ चश्व सामानि च प्राचीनातानं कौ. उ. ११.
ऋतस्य पन्थामसि हि प्रपन्न: बा. मं. २२ अचं माझं जनयन्ता, देवा अमे.. चित्त्यु. १३३२
ऋतं च सत्यं चाभीद्धात्तपसोऽध्यऋचः सामानि अहिरे
चित्त्यु.१२।४
जायत ऋक्सं.अ.८८४८ मं.१०।१९०११ [.म.८।४।१८म.=५०।९०५ वा. सं.३१७
ति.पा.१०।१।१३+
महाना. ६१ ऋचः साम रसः, साम्न उद्गीथो रसः छान्दो. ११२
तं तपः, सत्यं तपः, श्रुतं नमा महाना. ७८ ऋचामेव सद्रसेनचा वीर्येणी
ऋतं नष्टं यदा काले वमासेन यज्ञस्य विरिष्टर सन्दधाति छांदो.४।१७.४ मरिष्यति
मृत्युलां.२ मचे स्वा ऋचे त्वा समित्स्रवन्ति महाना. १२१३ । अतं पिबन्तौ सुकृतस्य लोके गुहां। [+वा. सं. १३१३९+त्रिसुप. ३+ ते.सं.४।२।९.६ प्रविष्टौ परमे परार्धे
कठो. ३२१ अचो अक्षरे परमे व्योमन् [नृ.पू.४३ +4/२ ऋतं वदिष्यामि, सत्यं वदिष्यामि तैत्ति.१।१।१ [समो. ५/२+ते. भा. २।११।१ बढचो.४+ ऋतंसत्यपरं ब्रह्म पुरुषंकृष्णपिङ्गलम् महाना.१०।१० गुह्यका.५३+सहवे. १५+ श्वेता. ४८
[xनृ.पू.१।६४ मृत्युलां. २ अक्सं.अ.२।३।२१=मं.१६१६४।३९ २ प्रणवो. ५ सत्यं परं ब्रह्म....तन्मे मनः चोपनिषदस्ता वै ब्रह्मरूपा ऋचः
शिवसङ्कल्पमस्तु
२शिवसं. ३० बियः। द्वेषश्चाणूरमल्ल.. कृष्णो. १३ ऋतं सत्यं परं ब्रह्म सर्वसंसारभेषजम् रचोयजूंषिप्रसवन्तिवकात्सामानि
[म.पू.५/७२+
जा.द.९।१,२ । सम्रासुरन्तरिक्षम् । त्वं यज्ञनेता.. एकाक्ष. ७ ' ऋतं सत्यं पर ब्रह्म...विश्वरूपाय प्रचो यजूंषि सामानि [वृह.५।१४।२+ सीतो. १३ । वै नमो नमः ।
वनदु.१५९ चो यजूंषि सामानि दीक्षा यज्ञ:....
: ऋतं च स्वाध्यायप्रवचने च तैत्ति. १९४१ भुवनानि चतुर्दश गुह्य का. २९ वरतं वच्मि, सत्यं वच्मि
गणप. २ चोयजुषिसामानियाक्षच ब्रह्मच प्रश्रो. २१६ ऋतं वदिष्यामि, सत्यं वदिष्यामि ऋचो यजूंषि सामानीत्यष्टाक्षराणि बृह. ५.१४.२ [तैत्ति.११+१११३+ ऐत.कोलो.शांतिः ऋचोहयो वेद स वेद देवान् इतिहा. ९ ऋतीयमानो अहमस्मि नाम बा.मं. २४ ऋजुकायः प्राअलिश्च प्रणमेदिष्ट
ऋतुकाले सम्प्रयोगादेकरात्रोषितं देवताम् । ततो दक्षिणहस्तस्य.. १ यो. त. ३६ कलिलं भवति
गों . ३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org