________________
१०६
ऊर्ध्वचा
ऊर्ध्वं चावाकू च सर्वतोऽनन्तः ऊर्ध्व दिशश्च सर्व नारायणः ऊर्ध्व नारायणः, अधश्च नारायणः जिगातु भेषजम् [ऋ. खि.१०।१९१।५ पचमी कुक्षिर्भवति ऊर्ध्व पदमवाप्नोति ( यति:) ऊर्ध्वं प्राणमुन्नयत्यपानं प्रत्यगस्यति ऊर्ध्व मेादथो (Sal) नाभेः कन्दोयोऽस्ति
खगाण्डवत् । तत्रनाड्यः समुत्पन्नाः सहस्राणां द्विसप्ततिः
ऊर्ध्वं रुद्रः क्रमाद्वाऽपि ब्रह्मविष्णुमहेश्वराः । एत एव त्रयो लोकाः.. ऊ शिरःपिण्डममधः पादमयंतथा (१) ऊर्ध्वः सुषिः स उदानः ऊर्ध्वा दिगूः प्राणाः, अवाचीदिग
वाभ्वः प्राणाः
उपनिषद्वाक्यमहाकोशः
मैत्रा. ६।१७ सुबालो. ६।१
नारा. २ सहवे. २५
खगाण्डवत्, तत्रनाड्यः समुत्पन्नाः ध्या. बिं. ५० भेद्रादधो नाभेः कन्दे योनिः
गायत्रीर. ३
वासु. ३ कठो. ५१३
यो. चू. १४
शिवो. २/५
महो. ५/१९६ छां.उ.३।१३।५
बृह. ४/२/४
ऋक्साम यजुरेव व भ.गी. ९।१७ ऋहं यजुरहं सामाहमथर्वाङ्गिरसोहं म. शिर:. १/१ ऋगात्मको मकारः, यजुरात्मकउकारः ऋग्गाथा कुम्ब्या तन्मितम्
राधो. २/२
१ ऐत. ३ ६ ४ तैत्ति. २३
ऋग्दक्षिणः पक्षः, सामोत्तरः पक्षः ऋग्भिरेतं यजुर्भिरन्तरिक्षं स सामभि
Jain Education International
यत्तत्कवयो वेदयन्ते ऋग्भिः पूर्वाह्ने दिवि देव ईयते ऋग्भ्यो जातां सर्वशो मूर्तिमाहुः ऋग्यजुस्सामरूपाय वेदाहरणकर्मणे । प्रणवोद्गीथवपुषे महाश्वशिरसे
नमः स्वाहा.. [ त्रि. म. ना. ७/१० + हयमी. २ ऋग्यजुस्सामाथर्वरूपः सूर्योऽन्तरादित्ये हिरण्यः पुरुषस्तत्साम्नो
प्रश्नी. ५/७ सूर्यता. ११५ सूर्यता. ११५
द्वितीयपादजानीयात् [नृ.पू.१1४+ ग.पू.१११२ ऋग्यजुस्सामाथर्वाणश्वत्वारो वेदाः
साङ्गाःसशाखाश्चत्वारःपादाभवन्ति नृ. पू. ११२ ऋग्यजुस्सामाथर्वा.. दुर्यैपादंजानीयात् ग. पू. १|१२ ऋग्यजुस्सामाथर्वाणश्चत्वारो
वेदाचारः पादाः...
ग. पू. १११३
ऋग्वेदो
ऊर्ध्वाधः कुण्डलीभेद उन्मन्य
चेतनक्रमः । योगोऽयं सिद्धिदायकः अमन. २।१४ (?) ऊर्ध्वाभिश्चतिरश्चीनाभिश्वविद्युद्भिः छां.उ.७/११ । १ ऊर्ध्वाम्नायः, निरालम्बपीठः
निर्वाणो. १
(ॐ) ऊर्ध्वाम्नाय गुरूपदेश... मनस्तच्छ्रीगुरुचैतन्यं
... भज
ऊ सात्त्विको मध्ये राजसोऽचर्मस्तामसः (गुणस्थानानि) ऊर्वोरुपरिचेद्धते उभे पादतले यथा ।
पद्मासनं भवेदेतत्
।
ऊर्वोपरि वै घरे यदा पाडतले उभे पद्मासनं भवेदेतत्
ये संस्थाप्य मर्मप्राणविमोचनम् ..छिन्देत ऊर्वैश्यः (अजायत ) (i) माणो प्रस्ता निरस्ता विवृत्ता वक्तव्याः (मा.पा.) ऊध्य सिकताः, सिन्धवो गुदा, यकृच्च क्लोमानश्च पर्वताः
For Private & Personal Use Only
===
पठाना. १
शारीरको ९
योगकुं. ११५
त्रि. प्रा. २ ३९
क्षुरिको १४ ग. शो. ३१११
छां.उ.२/२२१५
(थ) ऋग्यजुस्सामेतिविज्ञानवत्येषा ऋग्विधानाय स्वाहा, कषोत्कायस्वाहा ऋग्वेद एव पुष्पं, ता अमृता आपस्ता
वा एता ऋचः ऋग्वेदमस्या आद्यात्पादादकल्पयत् ऋग्वेदस्य तु शाखाः स्युरेकविंशतिस लयकाः ऋग्वेदस्य रूपं स्पर्शाः, यजुर्वेदस्यो
माण, सामवेदस्य स्वराः ऋग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोचम् ऋग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदमात्रेणं एतद्भगवाऽध्यमि ऋग्वेदादिविभागेन वेदाश्चत्वारः.. ऋग्वेदे त्रैश्वर्योदात्त एकाक्षर ओङ्कारः ऋग्वेदो गार्हपत्यंच पृथिवी ब्रह्म एव च । अकारस्य शरीरं तु व्याख्यातं वेदो गार्हपत्यं च प्रत्यक्षस्य... . ऋग्वेदोगाईपत्यं च मन्त्राः सप्तस्वराः
बृ. उ. १1१1१
मैत्रा. ६ ५ महाना. १४ । १९
छांदो. ३१११२
मुक्तिको १।१२
३ ऐव. २/५/१
छांदो. ३/१५/७
छांदो. ७/१२
मुक्त्यु. १।११ २ प्रणवो. १२
प्र. वि. ४
१ प्रणवो. ४ पात्र. २
www.jainelibrary.org