________________
निरतिश.
उपनिषद्वाक्यमहाकोशः
निरात्मक
निरतिशयानन्दसहस्रपाकारैरलतं...
निरवयवं निराधारं निर्विकारं... शश्वदमितपुष्पवृष्टिभिः समन्ततः
निर्मलं निरवद्य...कूटस्थमचलं... सन्ततम् । तदेव त्रिपाद्विभूति
देशतः कालतो वस्तुतः परिच्छेदवैकुण्ठस्थानं परमकैवल्यम् त्रि.म.ना. ४८
रहितं...शाश्वतं परमं पदं... निरतिशयानन्दं प्राप्य...बोधानन्द
ज्वलति
त्रि.म.ना.७७ विमानपरम्परासुपासकः परमा
'निरवयवं ब्रह्मचैतन्य' इति सर्वोपनन्दं प्राप
त्रि. म.ना.६७
। निषत्सु सर्वशास्त्र सिद्धान्तेषु श्रूयते त्रि.म.ना.२।१ निरतिशयानन्दाद्वितीयोऽहमेव त्रि.म.ना. ८६ निरतिशयानन्दानन्तराटिरपर्वताकार
निरवयवात्मा केवलः सूक्ष्मो निर्ममो मद्वितीयं स्वयम्प्रकाशमनिशं
निरजनो निर्विकारः...पुनात्यज्वलति त्रि.म.ना.७७ शुद्धान्यपूतानि
१मात्मो. ६ निरतिशयानन्दरनन्तवृन्दावनैरति
निरस्तकल्पनालालमचित्तत्वं परं पदम् महो. ५।६० शोभितमंखिलपवित्राणां परम
निरस्तविषयासहं समिरुद्धं मनो पवित्रं...तुलसीवैकुण्ठं प्रविश्य...
हृदि । यदा यात्युन्मनीभावं निरतिशयसौन्दर्यलावण्याधि
तदा तत्परमं पदम्
प्र. बि.४ देवतां...श्रीसखीमेवं तुलसी
निरस्तविषयासङ्गसन्निरुध्यमनोहृदि ।यदा ध्यात्वा...गत्वा गत्वा ब्रह्मवनेषु...
यात्यमनीमावस्तदा तत्परमं पदम् त्रि.सा. ५।४ सत्रानन्दतरङ्गिण्या: प्रवाहेषु
निरस्तातिशयाहादसुखभावकलक्षणा। स्नात्वा बोधानन्दवनं प्राप्य...
भेषजं भगवत्प्राप्तिरेकान्ता. तन्मध्ये व शुद्धबोधानन्दवैकुण्ठं
त्यन्तिकी मता
भवसं. ११३१ यदेव ब्रह्मविद्यापादवैकुण्ठम् त्रि.म.ना. ६८
निरस्ताविद्याठमोमोहो ( महं) निरन्तरनिरुपमनिरतिशयोस्कट
__ एवेति [ग. शो. १४+ रामो. २४ शानानन्दानन्तगुच्छफलैरलतं
निरंशोऽस्मि चिदाकाशमिति मत्वा न ...मादिनारायणं ध्यायेत् त्रि.म-ना.७/१२
| शोषति
अ.पू. ५।९२ निरन्तरसमाधिपरम्पराभिर्भगदी
निरंशोऽस्मि निराभासो न मनोश्वराकाराः सर्वत्र सर्वावस्थासु
___ऽनेन्द्रियोऽस्म्यहम्
से.बि. २४४ विभान्ति त्रि.म.ना.५/५ निराकारं निराभासं
२ तस्वो. २ निरन्तरं नारायणो वैकुण्ठे रमया
निराकारं निराश्रयं निरतिशयाद्वैत... रहस्यलीलां सहायमानोऽभवत् सामर.३
मादिनारायणं ध्यायेत् त्रि.म.ना.७११२ निरन्तराभिनव...शाश्वतं परमं पदं... स्वयम्प्रकाशमनिशं ज्वलति
त्रि.म.ना.७७
निराकारा निष्परिप्रहा अशिखा निरवयं निरजनम् । अमृतस्यपरंसेत श्वेताश्व.६१९ अयज्ञोपवीता अन्धा बधिरा मुग्धाः निरवयं निरजनं निराकारं निरा
लीबा मूका उन्मत्ता इव परिवर्तअयं...मादिनारायणं ध्यायेत त्रि.म.ना.७११२
माना:...प्रणवमेव परं ब्रह्मात्मप्रकाश निरवधिनाराचविकिरपातो निदाघ
शून्यं जानन्तस्तत्रैव परिसमाप्ताः नृसिंहो. ६३ विनोदनधारागृहशीकरवर्षणमिक...
निराकारोऽस्म्यहं सदा । केवलं भवितव्यमेवं दृढवैराग्याद्बोधो भवति महो. ४।२६
ब्रह्ममात्रोऽस्मि
ते.बि. ३२१ निरवधिनिजबोधोऽहं शुभतरभावो
निरात्मकत्वादसञ्जयोऽयोनिश्चिन्त्यः मैत्रा. ६०२० ऽहमप्रमेयोऽहम्
मा. प्र.७ निरात्मकत्वान सुखदुःखभाग्भवति मैत्रा. ६२१
छात
/
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org